|
taram | bhāṣāntaram, bhāṣāntarīkaraṇam, avataraṇam, avatāraḥ, vivaraṇam, anuvādaḥ, chāyā  anyasyāṃ bhāṣāyāṃ nirūpaṇam। rāmāyaṇasya bhāṣāntaraṃ naikāsu bhāṣāsu dṛśyate।
|
taram | vyavakalanam, vyavakalitam, antaram, varjanam  kasyāḥ api saṅkhyāyāḥ anyasyāḥ saṅkhyāyāḥ nyūnīkaraṇam। vyavakalanād anantaraṃ catvāraḥ iti uttaraṃ prāptam।
|
taram | madhyakālaḥ, kālāntaram, abhyantarakālaḥ, avakāśaḥ, avadhiḥ  krīḍādiṣu bhāgadvayāntargataḥ virāmakālaḥ। krīḍāyāḥ madhyakāle ahaṃ kaṣāyapānārtham agaccham।
|
taram | prastaramūrtiḥ  prastarāt vinirmitā mūrtiḥ। eṣā guptakālīnā prastaramūrtiḥ।
|
taram | kendra binduḥ, kendram, madhya-binduḥ, nābhiḥ, madhyam, madhyaḥ, madhyasthānam, madhyasthalam, garbhaḥ, udaram, abhyantaram, hṛdayam  kasyāpi vṛttasya paridheḥ paṅkteḥ vā yāthārthena madhye vartamāno binduḥ। asya vṛttasya kendrabinduṃ chindantīṃ rekhāṃ likhatu।
|
taram | avadhiḥ, kālāntaram, kālāvadhiḥ, antaram  kārya samāpanārtham samprāptaḥ kālaḥ। ṛṇapratyarpaṇāya bhavate caturṇāṃ dinānām avadhiḥ dīyate।
|
taram | vaimatyam, anaikyam, matāntaram  yatra anekeṣāṃ puruṣāṇāṃ mativaicitryaṃ vartate। vaimatyāt etad kāryam apūrṇam।
|
taram | uttaram  kasyāpi praśnasya samādhānārtham kṛtaṃ prativacanam। mama praśnasya uttaraṃ na dattam।
|
taram | uraḥ, vakṣaḥ, kroḍam, bhujāntaram, vakṣaṇam, vakṣasthalam  śarīrāvayavaviśeṣaḥ, hṛdayoparikaṇṭhādadhobhāgaḥ। kaustubhākhyamapāṃ sāraṃ bibhrāṇaṃ bṛhatorasā।
|
taram | paścāt, tatpaścāt, tadanantaram, anantaram, tataḥ param, param, aparam, parastāt, uttarataḥ, tataḥ  nirdhārita-samayoparāntam। asya kāryasya siddheḥ paścāt ahaṃ gṛhaṃ gacchāmi।
|
taram | aviratam, nirantaram, anavaratam, avicchinnam, prabandhena  virāmeṇa vinā। dvau horāṃ yāvat avirataṃ varṣā bhavati।
|
taram | śeṣaphalam, śeṣaḥ, antaram, avaśiṣṭakam, avasāyaḥ, khilam, parīśeṣaḥ  kāpi saṅkhyā kayāpi saṅakhyayā nyūnīkṛtya prāptā saṅkhyā। asya praśnasya śeṣaphalaṃ pañca iti।
|
taram | tarambujam  latāviśeṣaḥ sā latā yasyāḥ phalaṃ taralam ambuvat ca asti। kṛṣakaḥ tarambujasya kṛṣiṃ karoti।
|
taram | droṇī, darī, upatyakā, nimnabhūḥ, prāntaram  parvatadvayamadhyabhūmiḥ। droṇyāṃ naikāḥ vanaspatayaḥ santi।
|
taram | tarambujam  phalaviśeṣaḥ tat phalaṃ yad vartulākāraṃ taralam ambuvat ca asti। grīṣme naikāni tarambujāni dṛśyante।
|
taram | tūṣṇīm, mūkam, jaḍavat, mūkavat, niḥśabdam, niruttaram  mūkam iva। bhavān atra tūṣṇīm upaviśatu।
|
taram | anantaram, paścāt  tataḥ param। tena aham adhikṣiptaḥ anantaraṃ mayā taṃ tāḍitam।
|
taram | avadhiḥ, antaram  niyataḥ kālaḥ। ghaṭikācatuṣṭayātmake avadhau kāryasya samāpanaṃ kartavyam।
|
taram | adhomukham, adharottaram  mukham adho kṛtvā vā apṛṣṭhataḥ। sīmā sadā adhomukhaṃ śete।
|
taram | rekhāṃśaḥ, deśāntaram  pṛthivyāḥ mānacitre uttaradiktaḥ dakṣiṇadiśaṃ yāvat rekhitāyāḥ sarvasammatāyāḥ madhyarekhāyāḥ pūrvadiśi vartamānaṃ paścimadiśi vartamānaṃ vā sthānasya antaram। āsṭreliyā pṛthivyāḥ śatottaradaśāt ārabhya śatottaraṣaṣṭi rekhāṃśaṃ yāvat pūrvadiśi asti।
|
taram | rūpāntaram, parivartaḥ, vikṛtiḥ, vikāraḥ, pariṇamanam, pariṇatiḥ  ekaṃ rūpaṃ tyaktvā anyarūpagrahaṇam। gṛhasya rūpāntaraṃ kriyate।
|
taram | vṛddhiḥ, vārdhuṣyam, bhāgaḥ, kalāntaram, kārikā, kāritā, kusīdavṛddhiḥ, kalā  ṛṇatvena yad dhanaṃ dattam tasmāt athavā yad dhanaṃ vittakoṣe nihitam asti tasmāt dhanārghatvena paryāyaśaḥ prāpyamāṇā niścitaḥ dhanarāśiḥ। śyāmaḥ vṛddhiṃ niścitya eva ṛṇaṃ yacchati।
|
taram | veṣāntaram, ākāragopanam, viḍambanam  kasyacit anyasya rūpam iva dhāryamāṇam aprakṛtaṃ rūpam। indreṇa gautamamuneḥ veṣāntaraṃ kṛtvā ahilyāyāḥ pāvitryaṃ naṣṭaṃ kṛtam।
|
taram | janmāntaram  anyat janma। asmin janmani kṛtena sukarmaṇā janmāntaram api samyak bhavati।
|
taram | taduttaram  kālakrameṇa paścāt। vivāhaḥ sampadyatām tadanantaraṃ bhavataḥ bhojayāmaḥ।
|
taram | dūratā, antaram, dūratvam, aparatā, apasaraḥ, dūrabhāvaḥ, velā, viprakarṣaḥ, vikarṣaḥ, dūram  dvayoḥ bindvoḥ vastunaḥ vā madhye vartamānaṃ sthānam। gṛhāt kāryālayaparyantasya dūratā prāyaḥ ekakilomīṭaraṃ yāvat asti।
|
taram | antardhā, vyavadhā, antardhiḥ, apavāraṇam, apidhānam, tirodhānam, pidhānam, ācchādanam, antaram  antardhānakriyā yat viśeṣataḥ devatādīnām bhavati। bhagavān bhaktāya varaṃ datvā tirodhānaṃ kṛtavān।
|
taram | snātakottaram  snātakopadhyānantaraṃ kṛtaṃ paṭhanam। nīlimā darśanaśāstre snātakottaraṃ paṭhati।
|
taram | antaram, bhedaḥ  saṅkhādvayayoḥ viśiṣṭaṃ bhinnatvam। āyavyayayoḥ bhūri antaraṃ vartate ataḥ kāṭhinyaṃ vartate।
|
taram | ūrdhvam, upari, upariṣṭāt, uttaram  uccatare sthāne। pataṅga ākāśam ati ūrdhvaṃ gataḥ।
|
taram | adhikam, adhikataram, bhūyaḥ  ādhikyena। etasyāḥ śarkarāyāḥ pramāṇaṃ daśakiloparimāṇāt adhikam asti।
|
taram | antaḥ, abhyantaram  kasyām api sīmāyām athavā kasmin api sthāne। kṛpayā antaḥ praviśatu।
|
taram | pāram, tīrāntaram  jalāśayasya anyatarabhāgasya taṭaḥ। nadyāḥ pāre sthitvā saḥ nāvaḥ pratīkṣāṃ karoti।
|
taram | śileya, śaileya, śaila, dṛṣadvat, śailya, śileya, śarkarika, śārkaraka, śārkara, dārṣada, citragrāvan, āśmika, āśmana, āśma, aśmavat, aśmanvat, śilāmaya, prastaramaya, aupala  śilayā nirmitaḥ। saṃgrahālaye mahātmanaḥ gāndhīmahodayasya bṛhatī śileyā pratimā āsīt।
|
taram | vīraṇam, vīrataram, vīrabhadram, kaṭāyanam  tṛṇaviśeṣaḥ। vīraṇam mūñjatṛṇavat bhavati।
|
taram | anuvādaḥ, bhāṣāntaram, avatāraḥ  anuvāditā racanā। asmin anuvāde bahavaḥ truṭayaḥ santi।
|
taram | pratijñāntaram  nyāyasiddhānte nigrahasthānasya ekaḥ bhedaḥ। atra pratijñāntaraṃ lakṣyate।
|
taram | hetvantaram  nyāyasiddhante nigrahasthānaviśeṣaḥ। kṛpayā hetvantarasya paribhāṣāṃ kathayatu।
|
taram | arthāntaram  anyaḥ arthaḥ anyaṃ tātparyaṃ vā। śikṣakaḥ kavitāyāḥ arthāntarasya spaṣṭīkaraṇaṃ karoti।
|
taram | arthāntaram  nyāyasiddhānte nigrahasthānaviśeṣaḥ। prativādinā arthāntaraṃ prati dhyānam ākarṣitam।
|
taram | manvantaram  ekasaptatikānāṃ caturyugānāṃ kālaḥ। ekaṃ manvantaraṃ brahmaṇaḥ ekasya dinasya caturdaśamaḥ aṃśaḥ iti kathyate।
|
taram | bastaramaṇḍalam  chattīsagaḍharājyasya ekaṃ śailāṭīyaṃ maṇḍalam। bastaramaṇḍalasya pradhānakāryālayaḥ jagadalapure asti।
|
taram | sukhāsanam, srastaraḥ, srastaram, talpam  kaśipuyuktam āsanam। bhavān atra sukhāsanam upaviśatu।
|
taram | uttaram, pratyuttaram, vyapadeśaḥ  abhiyuktasya svanirdoṣatāyāḥ pramāṇabhūtasya samādhānavacanasya kriyā। taiḥ rakṣaṇaprastutaiḥ avasaraḥ na labdhaḥ।
|
taram | vistareṇa, savistaram  (śabdasya) vistāreṇa saha। vistareṇa saḥ svābhiprāyaṃ kathayati।
|
taram | padaṃ, kramaḥ, padāntaram  antaraparimāṇaviśeṣaḥ-tad antaraṃ yad manuṣyaiḥ ekena padena ākramyate। itaḥ mama gṛhaṃ aṣṭa nava vā padāni asti।
|
taram | prāntaram  nirjanaḥ mārgaḥ। taṃ mandiraṃ prāptuṃ vayaṃ ghaṇṭāṃ yāvat prāntarāt agacchan।
|
taram | pratyuttaram  prāptasya uttarasya ṭīkāyāḥ vā pratikriyārūpeṇa dīyamānam uttaram। mayā sarvāsāṃ ṭīppaṇīnāṃ pratyuttaraṃ likhitam।
|
taram | antyākṣaram, vāguttaram  antimam akṣaram। asyāḥ kavitāyāḥ sarvāṇi antyākṣarāṇi samānāni eva।
|
taram | uttaram  vaidikakālīnaḥ gītaviśeṣaḥ। uttarasya viṣaye gāyakaḥ adhikaṃ jānāti।
|
taram | avasthāntaram  ekasyāḥ avasthāyāḥ anyasyām avasthāyāṃ praveśanasya kriyā। mṛtyuḥ tu kevalam ātmanaḥ avasthāntaram eva।
|
taram | antaram  य़ātrākāle niścitarūpeṇa krāntaḥ adhvā। pañcāśatamailaparimāṇaṃ yāvat antaraṃ taiḥ ākrāntam।
|
taram | sañjataram  ekaṃ nagaram । sañjatarasya ullekhaḥ pañcatantre asti
|
taram | brahmottaram  ekaṃ nagaram । brahmottaraṃ divyāvadāne nirdiṣṭaḥ vartate
|
taram | siddhimanvantaram  ekaṃ sthānam । siddhimanvantarasya ullekhaḥ praśastyām asti
|