Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
2 results for tan na
Devanagari
BrahmiEXPERIMENTAL
paśugāyatrīf. a parody of the sacred gāyatrī- whispered into the ear of a sacrificial animal (paśu-pāśāya vidmahe śiraś-chedāya dhīmahi tan naḥ paśuḥ pracodayāt-; see ) . View this entry on the original dictionary page scan.
satmf(sat/ī-)n. real, actual, as any one or anything ought to be, true, good, right (tan na sat-,"that is not right"), beautiful, wise, venerable, honest (often in compound See below) etc. View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results31 results
dūre tan nāma guhyaṃ parācaiḥ RV.10.55.1a.
mahat tan nāma guhyaṃ puruspṛk RV.10.55.2a; śś.18.1.8.
tathaiva tān na bhunakti śrutaṃ tat VāDh.2.11d; N.2.4d.
tve tan naḥ suvedam usriyaṃ vasu RV.8.4.16c.
yas tan na veda (AVś. erroneously, -daṃ) kim ṛcā kariṣyati RV.1.164.39c; AVś.9.10.18c; TB.3.10.9.14c; TA.2.11.1c; śvetU.4.8c; NṛpU.4.2c; 5.2c; N.13.10c.
atiṣkado bhiyasā tan na āvat # RV.10.108.2c.
avīre kratau vi davidyutan na # RV.10.95.3c.
asapatnaṃ purastān naḥ # RVKh.2.43.4a. Cf. prec.
ā paścātān nāsatyā purastāt # RV.7.72.5a; 73.5a; Aś.3.8.1.
ṛtān mā muñcatāṃhasaḥ # TB.3.7.12.2c. See kṛtān naḥ.
chinnaṃ saṃ dhehy oṣadhe # AVś.4.12.5d. Cf. tan nau saṃ-.
tatra nau saṃskṛtam # AVś.11.1.35. See tan naḥ saṃ-, and tan nau saṃ-.
tad ejati tan naijati # VS.40.5a; īśāU.5a.
tan nas turīpam adha poṣayitnu # RV.3.4.9a; 7.2.9a; TS.3.1.11.1a; MS.4.13.10a: 213.5; Aś.1.10.5; 3.8.1; śś.13.4.2. P: tan nas turīpam MS.4.14.8: 226.12; TB.2.8.7.4; 3.5.12.1; śś.1.15.4; Apś.19.17.1; śG.1.20.5.
taṃ no dyāvāpṛthivī tan na āpaḥ # RV.10.37.6a.
tan no nārasiṃhaḥ pracodayāt # TA.10.1.7c. See tan naḥ siṃhaḥ.
tan no rāyaḥ parvatās tan na āpaḥ # RV.7.34.23a.
tan ma ācakṣva nārada # AB.7.13.2d. See tan naḥ prabrūhi.
tan ma indro varuṇo bṛhaspatiḥ # MahānU.4.12c; BDh.2.5.8.3c. See tan na etc.
tan me tanvaṃ trāyatāṃ sarvato bṛhat # AVś.8.5.19c. See tan nas trāyatāṃ.
tena saṃvaninau svake # HG.1.24.6d. Cf. tan nau saṃvananaṃ.
payo gṛheṣu payo aghnyāyām (TB.Apś. aghniyāsu; Mś. 'stu tan naḥ) # AB.5.27.8c; 7.3.4c; TB.1.4.3.3c; 3.7.4.2a; Aś.3.11.7c; Apś.9.5.6c; Mś.3.2.2e. See payo aghnyāsu.
mahaḥ pitur janitur jāmi tan naḥ # RV.3.54.9b.
no mardhīr ā bharā daddhi tan naḥ # RV.4.20.10a; TS.1.7.13.3a. P: mā no mardhīḥ TS.2.2.12.6.
yac ciketa satyam it tan na mogham # RV.10.55.6c; SV.2.1133c.
yat tvā pṛchāc chṛtaṃ haviḥ śamitā3ḥ śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hi # śB.3.8.3.4; Kś.6.8.1.
yat tvā yāmi daddhi tan na indra # RV.10.47.8a.
yathāyathaṃ nau tanvau (Aś. tanvā; Mś. tan nau) jātavedaḥ # KS.7.3d; Aś.2.5.10d; Mś.1.6.3.16d.
yad anena yajñena jeṣyāmo 'nena sattreṇa (Kś. paśubandhena) tan naḥ saha # śB.4.6.8.15; Kś.12.2.8.
yad bhadraṃ tan na (TBṭA.Apś. ma) ā suva # RV.5.82.5c; VS.30.3c; TB.2.4.6.3c; TA.10.10.2c; 49.1c; Apś.6.23.1c; 21.12.3d; Kauś.58.1d; MahānU.9.7c; 17.7c.
yan navam ait (KS. ais) tan navanītam abhavat (KS. -vaḥ) # TS.2.3.10.1; 11.2; MS.2.3.4a: 31.1; 2.3.5a: 32.19; KS.11.7a. P: yan navam ait Mś.5.2.2.6.
Parse Time: 1.778s Search Word: tan na Input Encoding: IAST IAST: tan na