Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"talam" has 3 results
talam: neuter nominative singular stem: tala
talam: masculine accusative singular stem: tala
talam: neuter accusative singular stem: tala
Amarakosha Search
5 results
WordReferenceGenderNumberSynonymsDefinition
adhobhuvanamNeuterSingularpātālam, balisadma, rasātalam, nāgalokaḥa festival
godhaḥ2.8.85FeminineSingulartalam
nimitam3.3.83NeuterSingularnistalam, padyam, caritram, atītam, dṛḍham
talam3.3.210MasculineSingularnirṇītam, ekaḥ, kṛtsnam
vartulam3.1.68MasculineSingularnistalam, vṛttam
Monier-Williams Search
8 results for talam
Devanagari
BrahmiEXPERIMENTAL
talamīnam. varia lectio for nal- View this entry on the original dictionary page scan.
talamukham. a particular position of the hands in dancing. View this entry on the original dictionary page scan.
āpādatalamastakamind. from the sole of the foot to the head, View this entry on the original dictionary page scan.
karatalamalakan. "a myrobalan lying in the hand", anything quite clear to all eyes. View this entry on the original dictionary page scan.
pātālatalamind. pātālatala
sahastatalamind. with clapping of hands, View this entry on the original dictionary page scan.
samāptalambham. a particular high number View this entry on the original dictionary page scan.
talamaṇḍalīf. a whirlwind View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results1 result
aṣṭrāṃ tāḍaṃ pratīnāhā (Apś. tālaṃ pratīnāham) # MS.2.7.12c: 92.10; Apś.16.18.4c.
Vedabase Search
63 results
talam at the baseSB 10.29.36
talam the surfaceSB 10.66.34
atalam the planets named AtalaSB 2.1.27
atalam the first planetary system below the earthSB 2.5.40-41
atalam named AtalaSB 5.24.7
bhū-talam the surface of the earthSB 9.9.4
bhū-talam on the groundSB 10.77.34
candana-śītalam as cool as sandalwood pulpCC Adi 4.259
dharā-talam the surface of the earthSB 3.17.11
kṣiti-talam the surface of the earthSB 10.15.29
kṣmā-talam the surface of the earthSB 12.9.12
pariṣvakta-sahasra-kuntalam brilliantly illuminated by scattered, fully grown hairSB 10.3.6
kuntalam with locks of hairSB 10.31.15
kuntalam whose locks of hairSB 10.89.54-56
kuṭila-kuntalam adorned with curled hairCC Adi 4.152
kuṭila-kuntalam adorned with curly hairCC Madhya 21.124
kuṭila-kuntalam adorned with curled hairCC Adi 4.152
kuṭila-kuntalam adorned with curly hairCC Madhya 21.124
mahātalam the planets named MahātalaSB 2.1.26
mahātalam the fifth planetary system belowSB 2.5.40-41
mahātalam MahātalaSB 5.24.7
mahītalam the planetary system named MahītalaSB 2.1.27
mahītalam the material worldSB 5.1.23
nabhaḥ-talam the skySB 10.15.38
nabhastalam outer spaceSB 2.1.27
nabhastalam the skySB 6.9.13-17
nabhastalam the skySB 7.8.36
pariṣvakta-sahasra-kuntalam brilliantly illuminated by scattered, fully grown hairSB 10.3.6
pātāla-talam the planet PātālaSB 11.3.10
rasātalam the planets named RasātalaSB 2.1.26
rasātalam the sixth planetary system belowSB 2.5.40-41
rasātalam to the depths of the oceanSB 3.18.1
rasātalam RasātalaSB 5.24.7
rasātalam to the lower region of the universeSB 9.7.2
rasātalam to Pātāla, the lower part of the universeSB 9.9.4
rasātalam the subterranean regionSB 10.89.43-44
pariṣvakta-sahasra-kuntalam brilliantly illuminated by scattered, fully grown hairSB 10.3.6
candana-śītalam as cool as sandalwood pulpCC Adi 4.259
śītalam cool and calmCC Madhya 12.1
sutalam the planetary system named SutalaSB 2.1.27
sutalam the third planetary system belowSB 2.5.40-41
sutalam SutalaSB 5.24.7
sutalam in the planet known as SutalaSB 8.22.32
sutalam in the planet known as SutalaSB 8.22.33
sutalam the planet SutalaSB 8.23.3
sutalam the subterranean planet of Sutala, ruled by Bali MahārājaSB 10.85.34
dharā-talam the surface of the earthSB 3.17.11
vasudhā-talam all over the surface of the globeSB 4.24.10
vasudhā-talam the lower planetary systemSB 5.1.30
bhū-talam the surface of the earthSB 9.9.4
kṣiti-talam the surface of the earthSB 10.15.29
nabhaḥ-talam the skySB 10.15.38
bhū-talam on the groundSB 10.77.34
pātāla-talam the planet PātālaSB 11.3.10
kṣmā-talam the surface of the earthSB 12.9.12
talātalam the planets named TalātalaSB 2.1.26
talātalam the fourth planetary system belowSB 2.5.40-41
talātalam TalātalaSB 5.24.7
vasudhā-talam all over the surface of the globeSB 4.24.10
vasudhā-talam the lower planetary systemSB 5.1.30
vitalam the planetary system named VitalaSB 2.1.27
vitalam the second planetary system belowSB 2.5.40-41
vitalam VitalaSB 5.24.7
Wordnet Search
"talam" has 24 results.

talam

bhūmiḥ, bhūtalam, pṛthivītalam, kṣititalam, mahātalam, kṣmātalam   

sā dharā yā jalarahitā asti।

pṛthivyāḥ ekatṛtīyāṃśaḥ bhāgaḥ bhūmyā vyāptaḥ asti।

talam

pātālam, adhobhuvanam, nāgalokaḥ, balisadma, rasātalam, ardhaḥ, uragasthānam   

purāṇānusāreṇa pṛthvyāḥ adhastāt vartamāneṣu saptalokeṣu saptamaḥ lokaḥ।

nāgānāṃ nivāsaḥ pātāle asti iti manyate।

talam

talam, adhobhāgaḥ   

kasyapi vastunaḥ adhaḥ bhāgaḥ।

asya pātrasya tale chidram asti।

talam

alindaḥ, praghāṇaḥ, praghaṇaḥ, ālindaḥ, saudhatalam, valabhī   

bahirdvārasaṃlagnacaturasrapaṭalaḥ।

śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalīnām। yasyām alindeṣu na cakrureva mugdhāṅganā gomayagomukhāni।

talam

dvyaṭṭakam, dvitalam   

tat bhavanam yasmin dve tale staḥ।

sā praśaste dvitale bhavane nivasati।

talam

talam, adhobhāgaḥ, adhasthānam, adhovaśaḥ   

vastunaḥ nimnaḥ antaḥ bhāgaḥ।

pātrasya tale rakṣā sañcitā।

talam

dharātalaḥ, bhūmiḥ, pṛthivītalam, bhū   

dharāyāḥ pṛṣṭhabhāgaḥ।

dharātalaḥ jalasthalayoḥ vibhaktaḥ।

talam

talam, gṛhatalam, harmyatalam, gṛhabhūmi, gṛhabhūḥ, veśmabhūḥ, kuṭṭimam, talimam, sutalaḥ, gṛhapoṭaḥ, gṛhapotakaḥ, potaḥ   

upaveśanārthe samīkṛtā bhūmiḥ।

adhunā talasya saundaryavardhanāya naikāni sādhanāni santi।

talam

hastatalaḥ, karatalam, hastatalam, talam, talaḥ   

avayavaviśeṣaḥ, hastasya talaḥ।

karatalena mṛduṅagādayaḥ vādyante।

talam

pādatalam, talam   

avayavaviśeṣaḥ, pādasya talam।

kṛṣṇasya pādatalam atīva sukumāram āsīt।

talam

talaḥ, talam   

kasyāpi vastunaḥ adho vartamānaḥ ādhārarūpaḥ bhāgaḥ।

asya pātrasya talaḥ bṛhad vartate।

talam

pādukātalam   

pādatrāṇasya adhastanīyaṃ carmādi।

asyāḥ pādukāyāḥ pādukātalam apaṭayat।

talam

tāmram, tāmrakam, śulvam, mlecchamukham, dvyaṣṭam, variṣṭham, uḍumbaram, audumbaram, auḍumbaram, udumbaram, udambaram, dviṣṭham, tapaneṣṭam, ambakam, aravindam, raviloham, ravipriyam, raktam, naipālikam, raktadhātuḥ, munipittalam, arkam, sūryāṅgam, lohitāyasam   

dhātuviśeṣaḥ, vidyutavahanakṣamaḥ raktavarṇīyaḥ dhātuḥ yaḥ bhāṇḍādinirmāṇe upayujyate। (āyurvede asya śītalatva-kaphapittavibandhaśūlapāṇḍūdaragulmanāśitvādayaḥ guṇāḥ proktāḥ।);

japākusumasaṅkāśaṃ snigdhaṃ mṛduṃ ghanaṃ kṣamaṃ।lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate॥

talam

pittalam, ārakūṭaḥ, rītiḥ, patikāveram, dravyadāru, rītī, miśram, āraḥ, rājarītiḥ, brahmarītiḥ, kapilā, piṅgalā, kṣidrasuvarṇaḥ, siṃhalam, piṅgalakam, pītalakam, lohitakam, piṅgalaloham, pītakam   

dhātuviśeṣaḥ, pītavarṇīyaḥ rītikāyugulaguṇayuktadhātuḥ।

pāṇḍurogī tu yotyarthaṃ pittalāni niṣevate tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate।

talam

rasātalam, pātālam   

lokaviśeṣaḥ, rasāyāḥ nimnabhāgasthasaptalokeṣu saptamaṃ talam।

rasātale daiteyāḥ dānavāśca nivasanti।

talam

talam   

jalāśayasya adhobhūmiḥ।

asyāḥ nadyāḥ talaṃ svacchaṃ dṛśyate।

talam

adhobhāgaḥ, mūlam, talam, upaṣṭambhaḥ, upāntaḥ   

kasyacit vastunaḥ kāryasya vā ārambhikaḥ bhāgaḥ।

asya mūle kim asti ityasya pariśodhanaṃ kartavyam।

talam

atalam   

saptapātāleṣu prathamaḥ khaṇḍaḥ।

atalasya ullekhaḥ vartate padmapurāṇe।

talam

vitalam   

saptapātāleṣu dvitīyaḥ khaṇḍaḥ।

vitalaṃ hastakeśvarabhagavān śāsti iti ullekhaḥ purāṇeṣu।

talam

sutalam   

saptapātāleṣu ekaḥ।

purāṇānusāreṇa sutalasya śāsakaḥ bhavati baliḥ।

talam

talātalam   

saptapātāleṣu ekaḥ।

talātalasya śāsakaḥ mayaḥ bhavati purāṇānusāreṇa।

talam

mahātalam   

saptapālāleṣu ekaḥ।

purāṇānusāreṇa mahātalaṃ bhavati mahāsarpasya vāsasthānam।

talam

jihvātalam   

jihvāyāḥ talam।

rāmasya jihvātale sphoṭakāḥ utpannāḥ।

talam

naukātalam, nautalam, naukāstaraṇam   

naukāyāṃ vartamānaḥ unnataḥ bhāgaḥ।

kecana karmakarāḥ naukātale upaviśanti।

Parse Time: 1.573s Search Word: talam Input Encoding: IAST IAST: talam