|
talam | bhūmiḥ, bhūtalam, pṛthivītalam, kṣititalam, mahātalam, kṣmātalam  sā dharā yā jalarahitā asti। pṛthivyāḥ ekatṛtīyāṃśaḥ bhāgaḥ bhūmyā vyāptaḥ asti।
|
talam | pātālam, adhobhuvanam, nāgalokaḥ, balisadma, rasātalam, ardhaḥ, uragasthānam  purāṇānusāreṇa pṛthvyāḥ adhastāt vartamāneṣu saptalokeṣu saptamaḥ lokaḥ। nāgānāṃ nivāsaḥ pātāle asti iti manyate।
|
talam | talam, adhobhāgaḥ  kasyapi vastunaḥ adhaḥ bhāgaḥ। asya pātrasya tale chidram asti।
|
talam | alindaḥ, praghāṇaḥ, praghaṇaḥ, ālindaḥ, saudhatalam, valabhī  bahirdvārasaṃlagnacaturasrapaṭalaḥ। śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalīnām। yasyām alindeṣu na cakrureva mugdhāṅganā gomayagomukhāni।
|
talam | dvyaṭṭakam, dvitalam  tat bhavanam yasmin dve tale staḥ। sā praśaste dvitale bhavane nivasati।
|
talam | talam, adhobhāgaḥ, adhasthānam, adhovaśaḥ  vastunaḥ nimnaḥ antaḥ bhāgaḥ। pātrasya tale rakṣā sañcitā।
|
talam | dharātalaḥ, bhūmiḥ, pṛthivītalam, bhū  dharāyāḥ pṛṣṭhabhāgaḥ। dharātalaḥ jalasthalayoḥ vibhaktaḥ।
|
talam | talam, gṛhatalam, harmyatalam, gṛhabhūmi, gṛhabhūḥ, veśmabhūḥ, kuṭṭimam, talimam, sutalaḥ, gṛhapoṭaḥ, gṛhapotakaḥ, potaḥ  upaveśanārthe samīkṛtā bhūmiḥ। adhunā talasya saundaryavardhanāya naikāni sādhanāni santi।
|
talam | hastatalaḥ, karatalam, hastatalam, talam, talaḥ  avayavaviśeṣaḥ, hastasya talaḥ। karatalena mṛduṅagādayaḥ vādyante।
|
talam | pādatalam, talam  avayavaviśeṣaḥ, pādasya talam। kṛṣṇasya pādatalam atīva sukumāram āsīt।
|
talam | talaḥ, talam  kasyāpi vastunaḥ adho vartamānaḥ ādhārarūpaḥ bhāgaḥ। asya pātrasya talaḥ bṛhad vartate।
|
talam | pādukātalam  pādatrāṇasya adhastanīyaṃ carmādi। asyāḥ pādukāyāḥ pādukātalam apaṭayat।
|
talam | tāmram, tāmrakam, śulvam, mlecchamukham, dvyaṣṭam, variṣṭham, uḍumbaram, audumbaram, auḍumbaram, udumbaram, udambaram, dviṣṭham, tapaneṣṭam, ambakam, aravindam, raviloham, ravipriyam, raktam, naipālikam, raktadhātuḥ, munipittalam, arkam, sūryāṅgam, lohitāyasam  dhātuviśeṣaḥ, vidyutavahanakṣamaḥ raktavarṇīyaḥ dhātuḥ yaḥ bhāṇḍādinirmāṇe upayujyate। (āyurvede asya śītalatva-kaphapittavibandhaśūlapāṇḍūdaragulmanāśitvādayaḥ guṇāḥ proktāḥ।); japākusumasaṅkāśaṃ snigdhaṃ mṛduṃ ghanaṃ kṣamaṃ।lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate॥
|
talam | pittalam, ārakūṭaḥ, rītiḥ, patikāveram, dravyadāru, rītī, miśram, āraḥ, rājarītiḥ, brahmarītiḥ, kapilā, piṅgalā, kṣidrasuvarṇaḥ, siṃhalam, piṅgalakam, pītalakam, lohitakam, piṅgalaloham, pītakam  dhātuviśeṣaḥ, pītavarṇīyaḥ rītikāyugulaguṇayuktadhātuḥ। pāṇḍurogī tu yotyarthaṃ pittalāni niṣevate tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate।
|
talam | rasātalam, pātālam  lokaviśeṣaḥ, rasāyāḥ nimnabhāgasthasaptalokeṣu saptamaṃ talam। rasātale daiteyāḥ dānavāśca nivasanti।
|
talam | talam  jalāśayasya adhobhūmiḥ। asyāḥ nadyāḥ talaṃ svacchaṃ dṛśyate।
|
talam | adhobhāgaḥ, mūlam, talam, upaṣṭambhaḥ, upāntaḥ  kasyacit vastunaḥ kāryasya vā ārambhikaḥ bhāgaḥ। asya mūle kim asti ityasya pariśodhanaṃ kartavyam।
|
talam | atalam  saptapātāleṣu prathamaḥ khaṇḍaḥ। atalasya ullekhaḥ vartate padmapurāṇe।
|
talam | vitalam  saptapātāleṣu dvitīyaḥ khaṇḍaḥ। vitalaṃ hastakeśvarabhagavān śāsti iti ullekhaḥ purāṇeṣu।
|
talam | sutalam  saptapātāleṣu ekaḥ। purāṇānusāreṇa sutalasya śāsakaḥ bhavati baliḥ।
|
talam | talātalam  saptapātāleṣu ekaḥ। talātalasya śāsakaḥ mayaḥ bhavati purāṇānusāreṇa।
|
talam | mahātalam  saptapālāleṣu ekaḥ। purāṇānusāreṇa mahātalaṃ bhavati mahāsarpasya vāsasthānam।
|
talam | jihvātalam  jihvāyāḥ talam। rāmasya jihvātale sphoṭakāḥ utpannāḥ।
|
talam | naukātalam, nautalam, naukāstaraṇam  naukāyāṃ vartamānaḥ unnataḥ bhāgaḥ। kecana karmakarāḥ naukātale upaviśanti।
|