talam
bhūmiḥ, bhūtalam , pṛthivītalam , kṣititalam , mahātalam , kṣmātalam
sā dharā yā jalarahitā asti।
pṛthivyāḥ ekatṛtīyāṃśaḥ bhāgaḥ bhūmyā vyāptaḥ asti।
talam
ghanam, jhallarī, jhallakam, jhilliḥ, jharjharī, karatālam
kāṃsyatālasadṛśaṃ vādyam।
kīrtane bahūni ghanāni vādyante।
talam
karatālam, hastatālam, karataladhvaniḥ
karatalau āhatya kṛtaḥ dhvaniḥ।
bālakaḥ karatālaṃ karoti।
talam
raktaḥ, raktā, raktam, lohitaḥ, lohitā, lohitāhinī, lohitam, raktavarṇaḥ, raktavarṇā, raktavarṇam, lohitavarṇam, rohitaḥ, rohitā, rohitāhinī, śoṇitaḥ, śoṇitā, śoṇitam, śoṇaḥ, śoṇā, śoṇam, śoṇī, sindūravarṇaḥ, kaṣāyaḥ, kaṣāyā, kaṣāyam, mañjiṣṭhaḥ, mañjiṣṭhī, mañjiṣṭham, aruṇaḥ, aruṇā, aruṇam, pāṭalaḥ, pāṭalā, pāṭalam
varṇaviśeṣaḥ, raktasya varṇaḥ iva varṇaḥ।
imaṃ prakoṣṭhaṃ raktena varṇena varṇaya।
talam
chādanam, ācchādanam, pracchādanam, pidhānam, apidhānam, paṭalam, prāvaraṇam, āvaraṇam, varaṇam, chadanam, puṭaḥ, apavāraṇam, veṣṭanam
tad vastu yena anyat vastu ācchādyate।
chādanāt vastūnāṃ rakṣaṇaṃ bhavati।
talam
pātālam, adhobhuvanam, nāgalokaḥ, balisadma, rasātalam , ardhaḥ, uragasthānam
purāṇānusāreṇa pṛthvyāḥ adhastāt vartamāneṣu saptalokeṣu saptamaḥ lokaḥ।
nāgānāṃ nivāsaḥ pātāle asti iti manyate।
talam
karṇapaṭalam
karṇāvayavaviśeṣaḥ, śravaṇendriyasya antarbhāge vartamānaṃ paṭalam।
atyuccaiḥ dhvaninā karṇapaṭale chedasya sambhāvanā asti।
talam
talam , adhobhāgaḥ
kasyapi vastunaḥ adhaḥ bhāgaḥ।
asya pātrasya tale chidram asti।
talam
alindaḥ, praghāṇaḥ, praghaṇaḥ, ālindaḥ, saudhatalam , valabhī
bahirdvārasaṃlagnacaturasrapaṭalaḥ।
śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalīnām। yasyām alindeṣu na cakrureva mugdhāṅganā gomayagomukhāni।
talam
dvyaṭṭakam, dvitalam
tat bhavanam yasmin dve tale staḥ।
sā praśaste dvitale bhavane nivasati।
talam
chādaḥ, cālaḥ, paṭalam, chadaḥ
gṛhasya karkarādiyuktam ācchādanam।
chāde bālakāḥ khelanti।
talam
talam , adhobhāgaḥ, adhasthānam, adhovaśaḥ
vastunaḥ nimnaḥ antaḥ bhāgaḥ।
pātrasya tale rakṣā sañcitā।
talam
dharātalaḥ, bhūmiḥ, pṛthivītalam , bhū
dharāyāḥ pṛṣṭhabhāgaḥ।
dharātalaḥ jalasthalayoḥ vibhaktaḥ।
talam
raktaḥ, raktā, raktam, raktavarṇīyaḥ, raktavarṇīyā, raktavarṇīyam, lohitaḥ, lohitā, lohitāhinī, lohitam, raktavarṇaḥ, raktavarṇā, raktavarṇam, lohitavarṇam, rohitaḥ, rohitā, rohitāhinī, śoṇitaḥ, śoṇitā, śoṇitam, śoṇaḥ, śoṇā, śoṇam, śoṇī, sindūravarṇaḥ, kaṣāyaḥ, kaṣāyā, kaṣāyam, mañjiṣṭhaḥ, mañjiṣṭhī, mañjiṣṭham, aruṇaḥ, aruṇā, aruṇam, pāṭalaḥ, pāṭalā, pāṭalam
vastūnāṃ raktaguṇatvadyotanārthe upayujyamānaṃ viśeṣaṇam।
rakte guṇe tatvaṃ raktam iti ucyate।
talam
talam , gṛhatalam , harmyatalam , gṛhabhūmi, gṛhabhūḥ, veśmabhūḥ, kuṭṭimam, talimam, sutalaḥ, gṛhapoṭaḥ, gṛhapotakaḥ, potaḥ
upaveśanārthe samīkṛtā bhūmiḥ।
adhunā talasya saundaryavardhanāya naikāni sādhanāni santi।
talam
śvetapaṭalam, śuklapaṭalam
netrapaṭalasya śubhraḥ bhāgaḥ।
kaṅkareṇa śvetapaṭalaṃ raktaṃ jātam।
talam
hastatalaḥ, karatalam , hastatalam , talam , talaḥ
avayavaviśeṣaḥ, hastasya talaḥ।
karatalena mṛduṅagādayaḥ vādyante।
talam
agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam
puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti।
agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।
talam
pāṭalam, javā
kaṇṭakayuktaḥ kṣupaḥ yasya puṣpāṇi sugandhitāni santi।
tasya prāṅgaṇe pāṭalaṃ vartate।
talam
dhātupatram, dhātupaṭalam
dhātoḥ supeśaṃ patram।
asya yānasya nemiḥ dhātupatreṇa nirmitam।
talam
netrapaṭalam, paṭalam, kācaḥ, liṅganāśaḥ, nirjharaḥ
netrarogaviśeṣaḥ- yasmin netrasthe dīptopale paṭalam āgacchati।
śāsakīyām ārogyaśālāyāṃ netrapaṭalasya nidānaṃ niḥśulkaṃ kriyate।
talam
pādatalam , talam
avayavaviśeṣaḥ, pādasya talam।
kṛṣṇasya pādatalam atīva sukumāram āsīt।
talam
talaḥ, talam
kasyāpi vastunaḥ adho vartamānaḥ ādhārarūpaḥ bhāgaḥ।
asya pātrasya talaḥ bṛhad vartate।
talam
karatālam
kāṣṭhavādyaprakāraḥ yaḥ hastena vādyate।
saḥ karatālaṃ vādayati।
talam
cautālam
phālgunamāse gīyamānaḥ holikāgītasya prakāraḥ।
cautālaṃ gītvā tena praśaṃsā prāptā।
talam
paṭalam
pāṭalacakṣuṣi tārakasya agre udbhūtā jhillikā।
pāṭalacakṣuṣi netre paṭalam āgacchati।
talam
paṭalam, puṭam, ācchādanam, āveṣṭanam, lepaḥ
kasyacit vastunaḥ saḥ staraḥ yasya anyasmin vastuni lepanaṃ bhavati।
kumbhakāraḥ ghaṭe mṛttikāyāḥ paṭalaṃ karoti।
talam
madhukośam, kṣaudrapaṭalaḥ, kṣaudrapaṭalam, apūpaḥ
madhumakṣikāyāḥ gṛham।
asmin vṛkṣe madhukośam asti।
talam
pādukātalam
pādatrāṇasya adhastanīyaṃ carmādi।
asyāḥ pādukāyāḥ pādukātalam apaṭayat।
talam
tāmram, tāmrakam, śulvam, mlecchamukham, dvyaṣṭam, variṣṭham, uḍumbaram, audumbaram, auḍumbaram, udumbaram, udambaram, dviṣṭham, tapaneṣṭam, ambakam, aravindam, raviloham, ravipriyam, raktam, naipālikam, raktadhātuḥ, munipittalam , arkam, sūryāṅgam, lohitāyasam
dhātuviśeṣaḥ, vidyutavahanakṣamaḥ raktavarṇīyaḥ dhātuḥ yaḥ bhāṇḍādinirmāṇe upayujyate। (āyurvede asya śītalatva-kaphapittavibandhaśūlapāṇḍūdaragulmanāśitvādayaḥ guṇāḥ proktāḥ।);
japākusumasaṅkāśaṃ snigdhaṃ mṛduṃ ghanaṃ kṣamaṃ।lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate॥
talam
pittalam , ārakūṭaḥ, rītiḥ, patikāveram, dravyadāru, rītī, miśram, āraḥ, rājarītiḥ, brahmarītiḥ, kapilā, piṅgalā, kṣidrasuvarṇaḥ, siṃhalam, piṅgalakam, pītalakam, lohitakam, piṅgalaloham, pītakam
dhātuviśeṣaḥ, pītavarṇīyaḥ rītikāyugulaguṇayuktadhātuḥ।
pāṇḍurogī tu yotyarthaṃ pittalāni niṣevate tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate।
talam
rasātalam , pātālam
lokaviśeṣaḥ, rasāyāḥ nimnabhāgasthasaptalokeṣu saptamaṃ talam।
rasātale daiteyāḥ dānavāśca nivasanti।
talam
dṛṣṭipaṭalam
netrāntaḥsthitacitrapatram।
dṛṣṭipaṭalasya purataḥ pratibimbam utpannam cet saḥ dṛṣṭidoṣaḥ asti।
talam
talam
jalāśayasya adhobhūmiḥ।
asyāḥ nadyāḥ talaṃ svacchaṃ dṛśyate।
talam
adhobhāgaḥ, mūlam, talam , upaṣṭambhaḥ, upāntaḥ
kasyacit vastunaḥ kāryasya vā ārambhikaḥ bhāgaḥ।
asya mūle kim asti ityasya pariśodhanaṃ kartavyam।
talam
atalam
saptapātāleṣu prathamaḥ khaṇḍaḥ।
atalasya ullekhaḥ vartate padmapurāṇe।
talam
vitalam
saptapātāleṣu dvitīyaḥ khaṇḍaḥ।
vitalaṃ hastakeśvarabhagavān śāsti iti ullekhaḥ purāṇeṣu।
talam
sutalam
saptapātāleṣu ekaḥ।
purāṇānusāreṇa sutalasya śāsakaḥ bhavati baliḥ।
talam
talātalam
saptapātāleṣu ekaḥ।
talātalasya śāsakaḥ mayaḥ bhavati purāṇānusāreṇa।
talam
mahātalam
saptapālāleṣu ekaḥ।
purāṇānusāreṇa mahātalaṃ bhavati mahāsarpasya vāsasthānam।
talam
jihvātalam
jihvāyāḥ talam।
rāmasya jihvātale sphoṭakāḥ utpannāḥ।
talam
vakratālam
vādyaviśeṣaḥ।
mohanaḥ vakratālasya vādane nipuṇaḥ asti।
talam
musalī, tālamūlikā
haridrāyāḥ jāteḥ kṣupaḥ yaḥ śuklakṛṣṇabhedena dvividhaḥ bhavati।
musalyāḥ mūlaṃ auṣadharūpeṇa upayujyate।
talam
ratalāmanagaram
madhyapradeśarājye vartamānam ekaṃ nagaram।
ratalāmamaṇḍalasya mukhyālayaḥ ratalāmanagare asti।
talam
ratalāmamaṇḍalam
madhyapradeśarājye vartamānam ekaṃ maṇḍalam।
ratalāmamaṇḍalasya mukhyālayaḥ ratalāmanagare asti।
talam
nainītālamaṇḍalam
bhāratasya uttarāñcale vartamānaṃ maṇḍalam।
nainītālamaṇḍalasya mukhyālayaḥ nainītālanagare asti।
talam
alakam, ālam, tālakam, tālam, haritālam, godantam, visragandhikam
ekaḥ pītavarṇīyaḥ khanijapadārthaḥ।
alakasya upayogaḥ bheṣaje bhavati।
talam
naukātalam , nautalam , naukāstaraṇam
naukāyāṃ vartamānaḥ unnataḥ bhāgaḥ।
kecana karmakarāḥ naukātale upaviśanti।
talam
paṭalam, valīkam, nīvram, valabhīḥ, cālaḥ, chadiḥ, chadi, chādam, gṛha-pṛṣṭham
gṛhacālikāntabhāgaḥ।
paṭaleṣu anviṣyan idaṃ kāvyaṃ mayā vihitam
talam
tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchadam, nīlam, nīlāmbaram, tālam, tālīpatram, tamāhvayam, tālīśapatrakam
tejaḥpatrasya jāteḥ vṛkṣaviśeṣaḥ।
tālīśapatrasya parṇāni kāṇḍasya bhāgadvaye api bhavanti।
talam
tālīśapatram, tālīśam, patrākhyam, śukodaram, dhātrīpatram, arkavedham, karipatram, karicchadam, nīlam, nīlāmbaram, tālam, tālīpatram, tālīśapatrakam
vṛkṣaviśeṣaḥ।
tālīśapatram uttarabhāratadeśe, baṅgālarājye tathā samudrataṭavartiṣu kṣetreṣu dṛśyate।
talam
gāruḍitālam
saṅgītaśāstre aṣṭaprakāreṣu tāleṣu ekaḥ tālaviśeṣaḥ।
vādakaḥ gāruḍitālaṃ vādayati।
talam
kṛṣṇanetrapaṭalam, kṛṣṇapaṭalam, kṛṣṇakācaḥ, kṛṣṇaliṅganāśaḥ, kṛṣṇanirjharaḥ
netrarogaviśeṣaḥ- yasmin netrasthe dīptopale kṛṣṇapaṭalam āgacchati।
cikitsakānāṃ matena bhārate andhatvasya pramukhaṃ kāraṇaṃ kṛṣṇanetrapaṭalam asti।