Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Root Search
tad has 2 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√taḍtaḍaaāghāte1039
√taḍtaḍiitāḍane1183
 
 
tad has 2 results
Root WordIAST MeaningMonier Williams PageClass
√तड्taḍbeating, striking / āghāta130/3Cl.10
√तड्taḍspeaking / bhāṣā755/3Cl.10
Amarakosha Search
Monier-Williams Search
Results for tad"
Devanagari
BrahmiEXPERIMENTAL
tad(Nominal verb and accusative sg. n.of and base in compound for 2. t/a-from which latter all the cases of this pronoun are formed except Nominal verb sg. m. s/as-or s/a-& f. s/ā-; instrumental case plural t/ais- etc.;Ved. t/ebhis- etc.) m. he f. she n. it, that, this (often correlative of y/a-generally standing in the preceding clause exempli gratia, 'for example' yasya buddhiḥ sa balavān-,"of whom there is intellect he is strong";sometimes, for the sake of emphasis, connected with the 1st and 2nd personal pronouns, with other demonstratives and with relatives exempli gratia, 'for example' so 'ham-,"I that very person, I myself"[ tasya- equals mama- ]; tāv imau-,"those very two"; tad etad ākhyānam-,"that very tale" ; yat tat kāraṇam-,"that very reason which" ; yā sā śrī-,"that very fortune which" ) etc. View this entry on the original dictionary page scan.
tad(tad-) n. this world (see idam-) View this entry on the original dictionary page scan.
tadn. = brahma- See tat-tva- View this entry on the original dictionary page scan.
tad(t/ad-) ind. there, in that place, thither, to that spot (correlative of y/atra-or y/atas-) View this entry on the original dictionary page scan.
tadind. then, at that time, in that case (correlative of yad/ā-, y/ad- ;of y/atra- ;of yadi- etc.;of ced- etc.) etc. View this entry on the original dictionary page scan.
tadind. thus, in this manner, with regard to that, View this entry on the original dictionary page scan.
tadind. (tad etau ślokau bhavataḥ-,"with reference to that there are these two verses") View this entry on the original dictionary page scan.
tadind. on that account, for that reason, therefore, consequently (sometimes correlative of yatas-, yad-, yena-,"because" etc.) etc. View this entry on the original dictionary page scan.
tadind. now (clause-connecting particle) View this entry on the original dictionary page scan.
tadind. so also, equally, and View this entry on the original dictionary page scan.
tad tad tad- this and that, various, different (exempli gratia, 'for example' taṃ taṃ deśaṃ jagāma-,"he went to this and that place"; tāsu tāsu yoniṣu-,"in different or various birth-places") View this entry on the original dictionary page scan.
tad tad tad- respective View this entry on the original dictionary page scan.
tad tenaiva tenaiva pathā-, on quite the same path View this entry on the original dictionary page scan.
tad yad tad- whosoever, whichsoever, any, every (also with - [ yad vā tad vā-,"this or that, any"] ;often both pronouns repeated or the interrogative pronoun with cid-added after the relative exempli gratia, 'for example' yad-yat para-vaśaṃ karma tat-tad varjayet-,"whatever action depends on another, that he should avoid" ; yat kiṃ-cid-tad-,"whatever-that" ) View this entry on the original dictionary page scan.
tad tan na- See sub voce, i.e. the word in the Sanskrit order ced- View this entry on the original dictionary page scan.
tad tad- ind. api- "even then", nevertheless, notwithstanding (varia lectio) View this entry on the original dictionary page scan.
tad tad- (ind.) yathā- "in such a manner as follows", namely, viz. (see pāli- seyyathā-; s/a y/athā-- ) (in PrakrittaM@jahA; see sejjahā-) View this entry on the original dictionary page scan.
tad([ confer, compare, ; Gothic sa,so,that-a; Latin (is-)te,(is-)ta,(is-)tud,tam,tum,tunc.]) View this entry on the original dictionary page scan.
Apte Search
Results for tad"1 result
tad तद् pron., a. (Nom. sing. सः m., सा f., तत् n.) 1 That referring to something not present; (तदिति परोक्षे विजानी- यात्) -2 He, she, it; (oft. as corr. of यद्); यस्य बुद्धिर्बलं तस्य Pt.1. -3 That i. e. well-known; सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत् Bh.3.37; Ku.5.71. -4 That (referring to something seen or experienced before, अनुभूतार्थः; उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती K. P.7; Bv.2.5. -5 The same, identical, that, very; usually with एव; तानीन्द्रियाणि सकलानि तदेव नाम Bh.2.4. Sometimes the forms of तद् are used with the first and second personal pronouns, as well as with demonstratives and relatives, for the sake of emphasis; (often translatable by 'therefore', 'then'); सो$हमिज्याविशुद्धात्मा R.1.69; 'I that very person', 'I therefore'; (I who am so and so); स त्वं निवर्तस्व विहाय लज्जाम् 2.4 'thou, therefore, shouldst return', &c. When repeated तद् has the sense of 'several', 'various'; तेषु तेषु स्थानेषु K.369; Bg.7.2; Māl.1.36; ते ते भावाः 1.17. तेन the instr. of तद् is often used with adverbial force in the sense of 'therefore', 'on that account', 'in that case', 'for that reason.' तेन हि if so, well then. -ind. 1 There, thither. -2 Then, in that case, at that time. -3 For that reason, therefore, consequently; तदेहि विमर्दक्षमां भूमिमवतरावः U.5; Me.7,19; R.3.46. -4 Then (corr. of यदि); तथापि यदि महत्कुतूहलं तत्कथयामि K.136; Bg.1.46. -n. 1 The Supreme Spirit or Brahman; तद्भावभावी तद्बुद्धिः Mb.12. 323.29; Bg.17.23. -2 This world. -Comp. -अतिपात a. going beyond the bounds. -अनन्तर a. next to that. (-ind.) immediately after that, thereupon. -अनु ind. after that, afterwards; संदेशं मे तदनु जलद श्रोष्यसि श्रोत्र- पेयम् Me.13; R.16.87; Māl.9.26. -अनुसरणम् going after that. -अन्त a. perishing in that, ending thus. -अन्य a. other than that. -अपेक्ष a. having regard to that. -अर्थ, -अर्थीय a. 1 intended for that. -2 having that meaning. -अर्थम् on that account, with that object, therefore; स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः । तदर्थ- मुपयातो$हमयोध्यां रघुनन्दन ॥ Rām.1.73.4. -अर्ह a. meriting that. -अवधि ind. 1 so far; upto that period, till then; तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः Bv. 2.14. -2 from that time, since then; श्वासो दीर्घस्तदवधि मुखे पाण्डिमा Bv.2.79. -अवस्थ a. so circumstanced. -एकचित्त a. having the mind solely fixed on that; H. -कर a. serving, obeying as servant. -काल 1 the current moment, present time. -2 that time. ˚धी a. having presence of mind. -कालम् ind. 1 instantly, immediately. -2 at that time, at a certain time. -कालीन a. simultaneous; ब्रह्मन्कालान्तरकृतं तत्कालीनं कथं भवेत् Bhāg.1.12.41. -क्षणः 1 present, time being, present or current moment; R.1.51. -2 the same moment. -3 a measure of time. -क्षणम्, -क्षणात् ind. immediately, directly, instantly; सेकान्ते मुनिकन्याभिस्तत्- क्षणोज्झितवृक्षकम् R.3.14; Śi.9.5; Y.2.14; Amaru. 83. -क्रिय a. working without wages. -गत a. gone or directed to that, intent on that, devoted to that, belonging to that; तद्गतेनैव चेतसा Ks.3.68. (-तः) the continued multiplication of four or more like quantities. -गुण a. possessing those qualities. (-णः) 1 the quality or virtue of anything; R.1.9. -2 a figure of speech (in Rhet.); स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् । वस्तु तद्गुण- तामेति भण्यते स तु तद्गुणः ॥ K. P.1.137; see Chandr.5.141. ˚संविज्ञानः a term applied to those Bahuvrīhi compounds in which the qualities denoted by the name are perceived along with the thing itself; as लंबकर्ण; cf. अतद्गुणसंविज्ञान also. -ज a. immediate, instantaneous. -ज्ञः a knowing or intelligent man, wise man, philosopher. -तृतीय a. doing that for the third time. -देश्य a. coming from the same country. -देश्यः a fellow countryman. -धन a. miserly, niggardly. -धर्मिन् a. obeying his laws; तद्धर्मिणां निवसतां विषमः स्वभावः Bhāg.3.15.32. -धर्म्य a. of that kind; Bhāg.5.14.2. -पदार्थः the Supreme Being. -पर a. 1 following that, coming after that, inferior. -2 having that as the highest object, closely intent on, exclusively devoted to, eagerly engaged in (usually in comp.); सम्राट् समाराधनतत्परो$भूत् R.2.5;1.66; Me.1; Y.1.83; Ms.3.262. -3 diligent. (-रः) the thirtieth part of a twinkling of the eye. (-रा) one sixtieth of a second of a circle. ˚ता, ˚त्वम् 1 intentness, entire devotion or addiction to a thing. -2 inferiority. -परायण a. solely devoted or attached to anything. -पुरुषः 1 the original or Supreme Spirit. -2 N. of a class of compounds in which the first member determines the sense of the other member, or in which the last member is defined or qualified by the first, without losing its original independence; as तत्पुरुषः; तत्पुरुष कर्मधारय येनाहं स्यां बहुव्रीहिः Udb. उत्तरपदप्रधानस्तत्पुरुषः -पूर्व a. 1 happening or occurring for the first time; अकारि तत्पूर्वनिबद्धया तया Ku.5.1;7.3; R.2.42;14.38. -2 prior, former. -पूर्वम् ind. that for the first time; Ki.7.11. -प्रथम a. doing that for the first time; Ku.5.66. -फल a. having that as a fruit or result. (-लः) 1 the white water-lily. -2 a kind of perfume. -बलः a kind of arrow. -भव a. sprung from Sanskṛit &c. (as Prākṛit or other words). -भावः becoming that. -मात्रम् 1 merely that, only a trifle, a very small quantity; तन्मात्रादेव कुपितो राजा Ks.6.15. -2 (in phil.) a subtle and primary element (such as शब्द, स्पर्श, रूप, रस and गन्ध) तन्मात्राण्यविशेषाः Sān. K.38; गणस्तन्मात्रपञ्चकश्चैव Sān. K.24; Bhāg.11.24.7. -मात्रिक a. consisting of rudimentary atoms; अर्थस्तन्मात्रिकाज्जज्ञे Bhāg.11.24.8. -राजः an affix added to some proper names to form from them the names of the 'king' or 'chief'; as from अङ्ग is formed आङ्ग 'king of the Aṅgas' by the affix अण्. -रूप a. thus shaped, so formed; of the same quality. -वाचक a. denoting or signifying that. -विद् a. 1 knowing that. -2 knowing the truth. -विद्य a. a Connoisseur, expert. -विध a. of that kind or sort; भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरः फलानि R.2.22; Ku.5.73; Ms.2.112. -संख्याक a. of that number; Y.2.6. com. -समनन्तरम् ind. immediately upon that; Ks.4.24. -स्थ a. being on or in that, connected with it. (-स्थः) a particular mode of multiplication. -हित a. good for that. -(तः) 1 an affix added to primary bases to form derivative or secondary bases from them. -2 a noun formed by a Taddhita affix, a derivative noun.
Macdonell Search
Results for tad"1 result
tad prn. nm., ac. n. of ta: also base °ree;--; ad. there; thither; so, thus, then, in regard to that (in the Brâhmanas); then, in that case (corr. yadi, ked); therefore, accordingly (corr. yad, yatah, yena); now (common in Brâhmanas as a particle of transition); tad api, even that, even then (corr. ked); nevertheless (corr. yadi½api); tad yathâ, this is as follows, thus for instance.
Bloomfield Vedic
Concordance
Results for tad"1 result0 resultsResults for tad"351 results
tad ayaṃ rājā varuṇo 'numanyatām AG.1.13.6c (crit. notes); SMB.1.1.10c; PG.1.5.11c; ApMB.1.4.7c; HG.1.19.7c; JG.1.20c. See tad idaṃ.
tad vaḥ prabravīmi KS.4.14; Kauś.56.7.
tad ayaṃ keto hṛda ā vicaṣṭe RV.1.24.12b.
tad vaktāram avatu TA.7.1.1; TU.1.1.1; MG.1.4.4; VārG.8.4.
tad ayam agniḥ (KS., once, ātmā) KS.7.14 (bis); MS.1.6.1: 86.3; 1.6.2 (ter): 88.17,18; 89.1; 1.6.6: 95.13; 1.6.7: 97.10; TB.1.1.7.1 (bis),2; TA.4.17.1; Apś.5.12.1 (ter).
tad vaktāram āvīt TA.7.12.1; TU.1.12.1; MG.1.4.8; VārG.8.7.
tad arka uta haskṛtiḥ RV.8.89.6b; SV.2.780b.
tad vayaṃ yajāmahe śś.17.12.4c.
tad arkarūpaṃ vimimānam eti TB.2.5.8.12b.
tad varuṇasya saptyam RV.8.41.4d.
tad aryaman varuṇa mitra cāru RV.2.27.8d; TS.2.1.11.5d; MS.4.14.14d: 239.3; KS.11.12d; TB.3.1.1.7b.
tad vaḥ sujātā maruto mahitvanam RV.1.166.12a.
tad aryamā tat savitā cano dhāt RV.1.107.3b.
tad vā atharvaṇaḥ śiraḥ AVś.10.2.27a; śirasU.6a.
tad aryamāditiḥ śiśrathantu RV.7.93.7d.
tad vā anaḍuho vratam (AVP. balam) AVś.4.11.11d; AVP.3.25.8d. Cf. tatrāpy anaḍuho.
tad avyathī jarimāṇas taranti RV.10.27.21d.
tad vāṃ vayo yamarājye samānam AVś.12.3.1d.
tad aśakam VS.2.28; TS.1.6.6.3; MS.4.9.26 (quater): 138.5--8; KS.5.6; TA.4.41.6 (bis); KA.1.199.2 (ter); śś.4.12.10; Mś.1.4.3.17; GG.3.2.50; Kauś.56.7; JG.1.12.
tad vāk KS.39.4; Apś.16.28.1.
tad aśīya Apś.11.15.1 (ter); Mś.2.3.7.2 (ter).
tad vācā dūṣayāmasi AVP.4.22.3d; 9.10.2d.
tad aśyāma tava rudra praṇītau (RV.KS. -ṇītiṣu) RV.1.114.2d; TS.4.5.10.2d; KS.40.11d.
tad vāṃ ceti pra vīryam RV.3.12.9c; SV.2.1043c; TS.4.2.11.1c; MS.4.10.4c: 152.14; KS.4.15c; TB.3.5.7.3c; Kauś.5.2c. Cf. agnīṣomā ceti.
tad aśyāma maghavāno vayaṃ ca RV.1.136.7d.
tad vāta unmathāyati AVś.20.132.4. See kad etc.
tad aśvaḥ MS.2.13.14: 163.12; KS.39.4; Apś.16.28.1.
tad vātam api gachati śB.3.4.2.7b. See tad devāṃ api.
tad aśvinā pari dhattaṃ svasti TS.2.4.7.1d. See tam aśvinā etc.
tad vāto anu vātu te TS.5.5.7.3b (quater),4.
tad aśvinā bhiṣajā rudravartanī VS.19.82a; MS.3.11.9a: 153.5; KS.38.3a; TB.2.6.4.1a.
tad vāṃ dātraṃ mahi kīrtenyaṃ bhūt RV.1.116.6c.
tad aśvināv aśvayujopayātām TB.3.1.2.10a.
tad vāṃ narā nāsatyāv anu ṣyāt RV.1.182.8a.
tad aśvinā śṛṇutaṃ dhiṣṇyā (TB. saubhagā) yuvam RV.1.89.4d; VS.25.17d; TB.2.7.16.4d.
tad vāṃ narāv aśvinā paśva"iṣṭī RV.1.180.4c.
tad aśvinā suhavā yāmani śrutam RV.10.92.13d.
tad vāṃ narā śaṃsyaṃ rādhyaṃ ca RV.1.116.11a.
tad aṣāḍhā abhisaṃyantu yajñam TB.3.1.2.4b.
tad vāṃ narā śaṃsyaṃ pajriyeṇa RV.1.117.6a.
tad aṣṭāpo asādayan AVś.11.8.29b.
tad vāṃ narā sanaye daṃsa ugram RV.1.116.12a; śB.14.5.5.16a; KA.1.226a; 3.226; BṛhU.2.5.16a.
tad asau sūryaḥ KS.7.14; TB.1.1.7.2; Apś.5.12.1.
tad vāṃ nāma tad vāṃ nāmadheyam AVP.1.86.5b.
tad astabhnā uto divam (RV. uta dyām) RV.8.89.5d; SV.2.779d; ArS.2.7d.
tad vām astu vidūrakam AVP.2.58.5d.
tad astu tubhyam id ghṛtam TS.4.1.10.1c. See sarvaṃ tad astu.
tad vām astu sahase manyumac chavaḥ RV.7.104.3d; AVś.8.4.3d.
tad astu prajayā bahu AVś.6.141.2d.
tad vām ṛtaṃ rodasī pra bravīmi RV.10.79.4a.
tad astu mitrāvaruṇā tad agne RV.5.47.7a; AVś.19.11.6a; AVP.12.17.6a. P: tad astu mitrāvaruṇā śś.8.8.10.
tad vāṃ mahitvaṃ ghṛtānnāv astu RV.6.67.8c.
tad astu sutvak tanvaḥ AVP.1.26.4c.
tad vāyave Kś.2.1.24; Apś.3.18.4; Mś.5.2.15.7.
tad astu hṛdayaṃ tava SMB.1.3.9d.
tad vāyuḥ Apś.16.28.1. See tad āyuḥ.
tad astu hṛdayaṃ mama SMB.1.3.9b.
tad vāyunā śāntiḥ MS.4.9.27: 138.12.
tad asmad aśvinā yuvam Kauś.58.1c. Cf. tathā tad aśvi-.
tad vāyus tad u candramāḥ VS.32.1b. See tat sūryas.
tad asmabhyaṃ varuṇo vāyur agniḥ AVP.1.18.1c. See athāsmabhyaṃ etc.
tad vāryaṃ vṛṇīmahe RV.8.25.13a; N.5.1.
tad asmabhyaṃ savitā satyadharmā AVś.7.24.1c.
tad vidac charyaṇāvati RV.1.84.14c; AVś.20.41.2c (vulgate, erroneously, yad vidac); SV.2.264c; JB.3.64c; TB.1.5.8.1c. See avindañ śarya-.
tad asmabhyam iṣavaḥ śarma yachān AVP.15.11.2d. See tatrāsmabhyam.
tad vide kāmam ūrjam āpaḥ AVś.9.1.9d. See iṣam ūrjaṃ rāyaspoṣaṃ.
tad asmān pātu viśvataḥ AVś.19.20.3d; AVP.1.108.3d. Cf. under so asmān pātu.
tad viprāso vipanyavaḥ (SV. -yuvaḥ) RV.1.22.21a; SV.2.1023a; VS.34.44a; NṛpU.5.10a; Vāsū.4.2a; SkandaU.16a; āruṇU.5a; MuktiU.2.78b.
tad asmāsu draviṇaṃ dhehi citram RV.2.23.15d; VS.26.3d; TS.1.8.22.3d; 4.3.13.2d; MS.4.14.4d: 220.4; KS.4.16d; 40.11d; AB.4.11.9; PG.1.5.11d.
tad vipro abravīd udak (śś. u tat) AVś.20.128.3c; śś.12.20.2.2c.
tad asmāsu vi yantana RV.8.47.10d.
tad viyūyā kavayo anvavindan ā.2.3.8.4c.
tad asme śaṃ yor arapo dadhātana RV.10.37.11d. See under athā naḥ śaṃ.
tad viviḍḍhi yat ta indro jujoṣat RV.8.96.12a.
tad asmai devā abhisaṃnamantu (AVś.AVP. upasaṃnamantu) AVś.19.41.1d; AVP.1.53.3d; TS.5.7.4.3d; TA.3.11.9d.
tad viśvam abhibhūr asi RV.8.89.6c; SV.2.780c.
tad asmai devā rāsantām MS.4.13.9: 212.11; TB.3.5.10.5; śB.1.9.1.19; Aś.1.9.5; śś.1.14.18.
tad viśvam upa jīvati RV.1.164.42d; TB.2.4.6.12d; TA.10.11.1d; MahānU.11.2d; N.11.41d.
tad asmai navyam aṅgirasvad arcata RV.2.17.1a. P: tad asmai navyam Aś.6.4.10; śś.9.13.3.
tad viṣam arasaṃ viṣam AVP.9.10.12e.
tad asya ghnanty abhipaśyata eva AVś.10.8.24c.
tad viṣṇoḥ paramaṃ padam RV.1.22.20a; AVś.7.26.7a; SV.2.1022a; VS.6.5a; TS.1.3.6.2a; 4.2.9.3a; MS.1.2.14a: 24.3; 3.9.4: 118.11; KS.3.3a; 26.5; śB.3.7.1.18a; Apś.7.11.4; 16.26.4; Mś.1.8.2.24; ViDh.64.20; LVyāsaDh.2.21,42,44; GopālU.1a; NṛpU.5.10a; Vāsū.4.1a; SkandaU.15a; MuktiU.2.77a; āruṇU.5a. P: tad viṣṇoḥ Kś.6.3.13; VHDh.5.568; 7.187,192; 8.6,62,246; BṛhPDh.5.251; 9.60,216; śaṅkhaDh.7.30,31; Rvidh.1.17.7. Cf. Rāmāyaṇa 6.41.25.
tad asya citraṃ haviṣā yajāma TB.3.1.2.11c.
tad vīryaṃ vo maruto mahitvanam RV.5.54.5a.
tad asya priyam abhi pātho aśyām (TB. asthām) RV.1.154.5a; MS.4.12.1a: 179.4; AB.1.17.7; TB.2.4.6.2a; Aś.4.5.3. Ps: tad asya priyam TB.2.8.3.2; tad asya MS.4.14.5: 221.4.
tad vṛṣṭiḥ KS.39.4.
tad asya rūpam amṛtaṃ śacībhiḥ VS.19.81a; MS.3.11.9a: 153.3; KS.38.3a; TB.2.6.4.1a.
tad veṣāṃ hṛdi śritam AVP.9.4.11d.
tad asya rūpaṃ praticakṣaṇāya RV.6.47.18b; śB.14.5.5.19b; BṛhU.2.5.19b; JUB.1.44.1b,3.
tad vai tato vidhūpāyat AVś.4.19.6c. See tad it tato.
tad asyānīkam uta cāru nāma RV.2.35.11a. P: tad asyānīkam śś.13.29.13; VHDh.8.53.
tad vai tvaṃ prāṇo abhavaḥ TA.3.14.4a.
tad asyedaṃ paśyatā bhūri puṣṭam RV.1.103.5a. P: tad asyedaṃ paśyata śś.9.17.3.
tad vai pitṛṣu kilbiṣam AVś.5.19.5d.
tad asyai viṣavattaram AVP.6.23.7d.
tad vai putrasya vedanam AVś.6.11.1c,2c.
tad ahaṃ vaśmi pavamāna soma RV.9.96.4d.
tad vai brahmajya te devāḥ AVś.5.19.12c.
tad ahaṃ vidvāṃs tat paśyan SMB.1.5.13c.
tad vai brahmavido viduḥ AVś.10.2.32d; 8.43d.
tad ahaṃ nihnave (śś. nihnuve) tubhyam AB.7.17.4c; śś.15.24c.
tad vai mā tāta tapati AB.7.17.4a; śś.15.24a.
tad ahaṃ punar ādade Apś.10.13.10d.
tad vai rāṣṭram ā sravati AVś.5.19.8a; AVP.9.19.4a.
tad ahaṃ prabravīmīndrāya viśvebhyo devebhyo brāhmaṇebhyaḥ somyebhyaḥ somapebhyaḥ Lś.8.3.13. Cf. next.
tad vai sa prāṇo 'bhavat śB.7.5.1.21a.
tad ahaṃ manase prabravīmi VSK.2.3.1; TB.3.7.6.2; Apś.3.18.4; Vait.1.18; Kś.2.1.19. See tam ahaṃ etc., and cf. prec.
tad vai sphātir upāyatī AVP.8.18.11c.
tad ahnāt pratimucyate Tā.10.34b.
tad vo adya manāmahe RV.7.66.12a. Cf. BṛhD.6.6.
tad ā jānītota puṣyatā vacaḥ RV.1.94.8c; AVP.13.5.8c.
tad vo astu sucetanam (śś. sajoṣaṇam) AVś.20.135.10b; AB.6.35.19c; GB.2.6.14b; JB.2.117b; śś.12.19.3c.
tad āñjana tvaṃ śaṃtātim (AVP. śaṃtāte) AVś.19.44.1c; AVP.15.3.1c.
tad vo gāya sute sacā RV.6.45.22a; SV.1.115a; 2.1016a; AVś.20.78.1a; Aś.9.11.21; Vait.39.3,18. Ps: tad vo gāya śś.15.8.10; Vait.27.10; tad vaḥ Svidh.1.4.16.
tad ātasthus tad u haiṣāṃ vyāra (JB. 3.255b, dividing wrongly, vyārate) JB.2.398b; 3.255b.
tad vo jāmitvaṃ marutaḥ pare yuge RV.1.166.13a.
tad āturasya bheṣajam RV.8.72.17c.
tad vo divo duhitaro vibhātīḥ RV.4.51.11a; AG.2.6.15.
tad ātmanā prajayā piśācāḥ AVś.5.29.6c--9c; AVP.12.18.7c,8c.
tad vo devā abruvan tad va āgamam RV.1.161.2b.
tad ātmani punar ā veśayāmi te AVś.7.53.3d.
tad vo devīr upa bruve RV.10.97.4b; VS.12.78b; TS.4.2.6.1b; MS.2.7.13b: 93.7; KS.16.13b. See yad vo etc.
tad ātmanvac caraty apsv antaḥ AVś.4.10.7b; AVP.4.25.7b.
tad vo mā vyavachaitsīt (Apś. vigāt) Kś.25.13.26; Apś.14.20.7.
tad ātmānaṃ svayam akuruta TA.8.7.1c; TU.2.7.1c.
tad vo yāmi draviṇaṃ sadyaūtayaḥ RV.5.54.15a.
tad ādityaḥ pratarann etu sarvataḥ Kauś.99.2c.
tad vo vājā ṛbhavaḥ supravācanam RV.4.36.3a.
tad āditya mahi tat te mahi śravaḥ AVś.13.2.3c.
tad vo 'haṃ punar āveśayāmy ariṣṭāḥ HG.2.11.1c.
tad ādityā vasavo rudriyāsaḥ RV.6.62.8c.
tad vratam TB.1.5.5.2,4,5,7; Apś.8.4.3.
tad āpaḥ sa (VSK. āpas tat) prajāpatiḥ VSK.35.3.2d; TA.10.1.2d; MahānU.1.7d. See tā āpaḥ.
tad āpo datta bheṣajam AVś.11.6.23d.
tad āpnoti cāva ca rundhe AVP.9.20.1--12.
tad āpnod indro vo yatīḥ AVś.3.13.2c; AVP.3.4.2c; TS.5.6.1.3c; MS.2.13.1c: 152.10. See tad indra āpnod.
tad ā badhnanti vedhasaḥ AVś.3.9.3b. See yad etc.
tad ā badhnāmi śataśāradāya RVKh.10.128.9c. See under tat te badhnāmy.
tad āyuḥ MS.2.13.14: 163.11; KS.39.4. See tad vāyuḥ.
tad ā rabhasva durhaṇo RV.10.155.3c; AVP.6.8.7c.
tad ā rohatu suprajā AVś.14.2.22c. P: tad ā rohatu Kauś.78.5.
tad ā roha puruṣa medhyo bhavan AVś.18.4.51c. See tat tvam ārohāso.
tad ā vṛṇīmahe vayam RV.8.83.1b; SV.1.138b.
tad āśā anv ajāyanta RV.10.72.3c.
tad āśāste yajamāno havirbhiḥ RV.1.24.11b; VS.18.49b; 21.2b; TS.2.1.11.6b; MS.3.4.8b: 56.7; 4.14.17b: 246.3; KS.4.16b; 40.11b; śB.9.4.2.17; ApMB.1.4.13b.
tad āsata ṛṣayaḥ sapta sākam AVś.10.8.9c. See under atrāsata.
tad āsurī yudhā jitā (AVP. jītā) AVś.1.24.1c; AVP.1.26.1c.
tad āsrāvasya bheṣajam AVś.2.3.3c--5c; AVP.1.8.3c.
tad āhanā abhavat pipyuṣī payaḥ RV.2.13.1c.
tad āharanti kavayaḥ purastāt KS.1.2; 31.1.
tad āhur adharāg iti AVś.20.128.2d; śś.12.20.2.3d.
tad āhuḥ svasya gopanam AVś.12.4.10d.
tad ic chrotraṃ bahudhodyamānam TB.2.5.1.3c.
tad ito nāśayāmasi AVP.5.23.7d. See tā asman, and cf. tam ito nāśayāmasi, taṃ tveto nāśayāmasi, tā ito nāśayāmasi, tāṃ ito, and tān ito nāśayāmasi.
tad ito nir ṇayāmasi AVP.2.67.5d. Cf. tam ito nir, and tān ito nir.
tad it tato vidhūmayat AVP.5.25.6c. See tad vai tato.
tad it tvā yuktā harayo vahantu RV.3.53.4b.
tad it padaṃ na viciketa vidvān KS.35.13a; TB.3.7.10.6a; Apś.14.29.1a. P: tad it padam TA.1.13.3.
tad it sadhastham abhi cāru dīdhaya RV.10.32.4a.
tad it samānam āśāte RV.1.25.6a.
tad it somo 'vati hanty āsat RV.7.104.12d; AVś.8.4.12d.
tad idaṃ rājā varuṇo 'numanyatām MG.1.10.10c. See tad ayaṃ etc.
tad id agnī rakṣaty aprayuchan RV.3.5.6d.
tad id arthaṃ dive-dive RV.9.1.5b.
tad id āsa bhuvaneṣu jyeṣṭham RV.10.120.1a; AVś.5.2.1a; 20.107.4a; AVP.6.1.1a; SV.2.833a; VS.33.80a; JB.2.9,12,144; KB.19.9; 25.11; ā.1.3.4.1; 5.1; 5.1.6.1,5; Vait.39.15; śś.15.2.18; 18.1.14; Apś.21.22.3a; Mś.7.2.6.6a; N.14.24a. Ps: tad id āsa ā.5.1.6.9; Aś.7.3.21; 9.8.9; 9.6; 10.3; 10.5.22; Kauś.15.1; 22.1; 59.17; tat ā.1.3.3.1. Designated as tad-id-āsīya (sc. sūkta) Aś.9.8.22; 10.5.22; śś.11.2.6; 14.39.9; 84.5; 15.8.1; 16.21.31; 23.18. Cf. BṛhD.8.40.
tad id dhy asya vardhanam RV.8.92.5c; SV.1.224c.
tad id dhy asya savanaṃ viver apaḥ RV.10.76.3a.
tad id rudrasya cetati RV.8.13.20a.
tad id vadanty adrayo vimocane RV.10.94.13a.
tad id vadanty arthinaḥ AVP.9.10.5a.
tad indra āpnod yatīr vaḥ KS.39.2c. See tad āpnod.
tad indradhanur ity ajyam TA.1.5.2a.
tad indra preva vīryaṃ cakartha RV.1.103.7a.
tad indra vṛṣṇi te śavaḥ RV.8.3.10b; AVś.20.9.4b; 49.7b.
tad indrasya vai rudro rārahāṇa āsām MS.4.9.11c: 132.1. See tad anvavaid.
tad indrāgnī kṛṇutāṃ tad viśākhe TB.3.1.1.11b.
tad indrāgnī jinvataṃ (Mś. pinvatāṃ) sūnṛtāvat TB.3.7.4.16c; Apś.1.13.1c; Mś.1.1.3.23c.
tad indrāva ā bhara RV.8.24.25a; śś.12.25.3.
tad indreṇa jayata tat sahadhvam RV.10.103.2c; AVś.19.13.3c; AVP.7.4.3c; SV.2.1200c; VS.17.34c; TS.4.6.4.1c; MS.2.10.4c: 135.12; KS.18.5c.
tad indro apsu prāveśayat AVś.11.6.23c.
tad indro arthaṃ cetati RV.1.10.2c; SV.2.695c.
tad indro varuṇo vāyuḥ AVP.11.14.5c.
tad in naktaṃ tad divā mahyam āhuḥ RV.1.24.12a.
tad in nu te karaṇaṃ dasma vipra RV.5.31.7a.
tad in nu me acachadan AVP.5.27.1a.
tad in nv asya pariṣadvāno agman RV.10.61.13a.
tad in nv asya vṛṣabhasya dhenoḥ RV.3.38.7a.
tad in nv asya savitur nakir me RV.3.38.8a.
tad in me chantsad vapuṣo vapuṣṭaram RV.10.32.3a.
tad in me jagmur āśasaḥ RV.5.56.2b.
tad imāṃ senāṃ rakṣatu AVP.10.16.1.
tad iyam iha pratipadyatām AG.1.5.4d.
tad ihopahvayāmahe GB.1.2.7c; Vait.12.9c.
tad u gachantv āsurīḥ AVP.15.18.6d.
tad uc chrayasva dyaur iva AVś.6.142.2c.
tad u tasmin pratiṣṭhitam AVś.19.53.9b; AVP.11.8.9b.
tad u te kalpayāmasi AVP.11.2.7d.
tad u te martyāmṛtam TB.1.5.5.6b; Apś.8.21.1b; ApDh.2.9.24.1.
tad u te viṣadūṣaṇam AVP.9.11.8d,9d.
tad u te vṛjinaṃ tv etat Apś.21.12.3c.
tad u te sam ṛdhyatām AVP.11.1.12d.
tad uttamaṃ mumugdhi naḥ TB.2.4.2.6a. Error for ud uttamaṃ etc., q.v.
tad uttareṇābhivitanvate 'hnā śB.11.5.5.13b.
tad uttānapadas pari RV.10.72.3d.
tad ud vapati gām avim VS.12.71c; śB.7.2.2.11; VāDh.2.34c. See under ud it kṛṣati.
tad u nāty eti kiṃ cana AVś.10.8.16d.
tad upākaromi Kauś.56.6,7.
tad u prayakṣatamam asya karma RV.1.62.6a; AB.1.22.2; Aś.4.7.4. Ps: tad u prayakṣatamam śś.5.10.8; tad u N.1.5.
tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīyaṃ yadi me druhyeḥ AB.8.15.2; ... -pūrtaṃ me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam AB.8.15.3.
tad u rogam anīnaśat (AVś.2.3.4d, aśīśamat) AVś.2.3.3d--5d; AVP.1.8.3d.
tad urvi paśyam ApMB.2.13.3c.
tad uśanti viśva ime sakhāyaḥ RV.9.96.4c.
tad u śreṣṭhaṃ savanaṃ sunotana RV.10.76.2a.
tad u sarvaṃ tvayi śritam SMB.2.4.11b.
tad u sarvasyāsya bāhyataḥ VS.40.5d; īśāU.5d.
tad u suptasya tathaivaiti VS.34.1b.
tad ūcuṣe mānuṣemā yugāni RV.1.103.4a.
tad ū ṣu te mahat pṛthujman AVś.5.1.5a. P: tad ū ṣu Kauś.12.5. See next.
tad ū ṣu te mahāpṛthur yaman AVP.6.2.5a. See prec.
tad ū ṣu vām ajiraṃ ceti yānam RV.4.43.6c.
tad ū ṣu vām enā kṛtam RV.5.73.4a.
tad ṛcā laghu kṛṇmasi AVP.11.2.8d.
tad ṛtam TB.1.5.5.2,4,5,7; Apś.8.4.3; Mś.1.7.2.24.
tad ṛtaṃ pṛthivi bṛhat RV.5.66.5a.
tad ṛdhyāt MS.4.13.9: 212.11; śB.1.9.1.16; TB.3.5.10.5; Aś.1.9.5; śś.1.14.18.
tad ṛbhavaḥ pariṣiktaṃ va etat RV.4.35.9c.
tad ekaṃ rūpam amṛtatvam eṣām AVP.9.12.1d.
tad ekasyāpi cetasi MS.1.110.2e: 142.2.
tad ekasyāpi dharmaṇi MS.1.110.2f: 142.2. See yad etc.
tad ejati tan naijati VS.40.5a; īśāU.5a.
tad etat sarvam āpnoti VS.19.31c.
tad etad asmān bhojaya AVś.19.50.6c. See tad ehy asmān.
tad etan māyā haṃsamayī devānām VaradapU.2.3e.
tad etām etaṃ ratham asya śagme AVP.15.12.9d.
tad etu yata ābhṛtam AVś.10.1.19c.
tad etau mithunau sayonī ApMB.1.11.8c.
tad eva brahma paramaṃ kavīnām TA.10.1.2b; MahānU.1.6b.
tad eva bhūtaṃ tad u bhavyamānam TA.10.1.1c; MahānU.1.2c.
tad eva manye 'haṃ jyeṣṭham AVś.10.8.16c.
tad evartaṃ tad u satyam āhuḥ TA.10.1.2a; MahānU.1.6a.
tad eva lakṣaṇe TA.1.2.2d.
tad eva śukraṃ (TAṃahānU. -ram amṛtaṃ) tad brahma VS.32.1c; TA.10.1.2c; MahānU.1.7c.
tad eva sat tat saha karmaṇaiti śB.14.7.2.8a; BṛhU.4.4.8a.
tad eva santas tad u tad bhavāmaḥ śB.14.7.2.15a; BṛhU.4.4.15a.
tad evāgnis tad vāyuḥ (VS. ādityaḥ) VS.32.1a; TA.10.1.2a; MahānU.1.7a.
tad eṣāṃ hṛdaye bhavat AVP.9.4.11b.
tad eṣāṃ nakir ā minat RV.8.28.4b.
tad eṣām anye abhito vi vocan RV.4.1.14b.
tad eṣāṃ pari nir jahi AVś.3.2.4d; AVP.3.5.4d.
tad ehy asmān bhrājayā AVP.14.9.6c. See tad etad asmān.
tad aitūpa mām iha (TA. abhi) AVś.19.52.4d; AVP.1.30.4d; TA.3.15.2d.
tad oka ā haribhir indra yuktaiḥ RV.10.112.4c.
tad oko gantā puruhūta ūtī RV.5.30.1d.
tad oṣadhībhir abhi rātiṣācaḥ RV.6.49.14c.
tad garbhakaraṇaṃ piba AVś.5.25.6d; AVP.12.4.6d.
tad gāṅgaucyāya vidmahe MS.2.9.1a: 119.9.
tad gopāyadhvam (Apś. gopāyata) Kś.25.13.26; Apś.14.20.7.
tad gauḥ MS.2.13.14: 163.11; KS.39.4; Apś.16.28.1.
tad grāvāṇaḥ somasuto mayobhuvaḥ RV.1.89.4c; VS.25.17c; TB.2.7.16.4c.
tad dakṣamāṇo bibharad dhiraṇyam AVś.1.35.3d. See sa dakṣamāṇo etc.
tad dadhānā avasyavaḥ RV.8.63.10a.
tad dādhāra pṛthivīṃ viśvarūpam AVś.10.8.11c.
tad diśaḥ MS.2.13.14: 163.9; KS.39.4; Apś.16.28.1.
tad duṣvapnyaṃ prati muñcāmi sapatne AVś.9.2.2c.
tad dūre tad v (īśāU. tadvad) antike VS.40.5b; īśāU.5b.
tad devasya savitur vāryaṃ mahat RV.4.53.1a; AB.5.2.7; KB.19.9; 21.2,4; 22.2; ā.1.5.3.3; śś.18.22.4. P: tad devasya Aś.7.7.2; śś.10.3.14. Cf. BṛhD.5.7.
tad devā ṛtuśaḥ kalpayantu AVś.9.5.13d.
tad devāḥ prāg akalpayan AVś.20.128.1d; śś.12.20.2.1d.
tad devāṃ api gachati AVś.12.4.31b. See tad vātam.
tad devā jyotiṣāṃ jyotiḥ śB.14.7.2.20c; BṛhU.4.4.20c.
tad devānāṃ devatamāya kartvam RV.2.24.3a.
tad devānām śB.3.8.3.5; Kś.6.8.5.
tad devānām avo adyā vṛṇīmahe RV.10.36.2d--12d; VS.33.17d.
tad devebhyo bharāmasi AVP.15.2.7c; VS.12.104c; TS.4.2.7.1c; MS.2.7.14c: 95.7; KS.16.14c; śB.7.3.1.22.
tad deveṣu cakṛṣe bhadram apnaḥ RV.1.113.9d.
tad dyām eti mahad vyacaḥ (AVP. -ti bṛhad vacaḥ) AVś.4.19.6b; AVP.5.25.6b.
tad dyauḥ MS.2.13.14: 163.9; KS.39.4; Apś.16.28.1.
tad dyauś ca dhattāṃ pṛthivī ca devī RV.4.51.11d.
tad dviṣadbhyo diśāmy aham ApMB.1.13.5d,6d; HG.1.16.17d.
tad dhātā punar āharat SMB.1.5.7b.
tad dhāvato 'nyān aty eti tiṣṭhat VS.40.4c; īśāU.4c.
tad dhi deveṣv agriyam TB.2.5.1.1c.
tad dhiraṇyam MS.2.13.14: 163.10; KS.39.4; Apś.16.28.1.
tad dhi vayaṃ vṛṇīmahe RV.10.126.2a; AVP.5.39.2a.
tad dhi havyaṃ manuṣe gā avindat RV.5.29.3c.
tad akṣare parame prajāḥ TA.10.1.1d; MahānU.1.3d.
tad akṣitasya bheṣajam AVś.7.76.4c.
tad babhro arasaṃ kṛdhi AVP.8.7.4b.
tad agnaye prabravīmi Kś.2.1.24; Apś.3.18.4; Mś.5.2.15.7.
tad brahmacārī prāyachat AVś.11.5.15d.
tad agnir agnaye 'dadāt (KSṃś. dadat) KS.7.12c (bis); Apś.5.9.8c; Mś.1.5.3.8c.
tad brahma tad āpaḥ TA.10.15.1; 28.1; MahānU.13.1; 15.3.
tad agnir anumanyatām ayam (PG. iyaṃ svāhā) PG.1.6.2d; HG.1.20.3d.
tad brahma pūrvacittaye RV.8.3.9b; AVś.20.9.3b; 49.6b.
tad agnir āha tad u soma āha AVś.8.5.5a; 16.9.2a; 19.24.8c; AVP.2.24.5c; 15.6.5c; TS.4.2.8.1b; MS.1.5.3b: 69.13; 1.6.2b: 87.1; KS.39.1b.
tad brāhmaṇaṃ punar asmān upaitu AVś.7.66.1d.
tad agnir devo devebhyo vanate (MS.śB.śś. vanutām) TS.2.6.9.8; MS.4.13.9: 212.11; śB.1.9.1.19; TB.3.5.10.5; Aś.1.9.5; śś.1.14.18.
tad brāhmaṇe kilbiṣam anv avindan AVP.8.15.7d.
tad agnir vaiśvakarmaṇaḥ VS.18.64c,65c; TS.5.7.7.2c,3c; KS.40.13c (ter); śB.9.5.1.49c,50c.
tad brāhmaṇair atipūtam anantam akṣayyam (HG. akṣitam) ApMB.2.20.33c; HG.2.15.9c.
tad agnir hotā vayunāni vidvān AVś.2.28.2c; AVP.1.12.2c.
tad bhadraṃ tava daṃsanā RV.3.9.7a.
tad agne anṛṇo bhavāmi TB.3.7.12.4d. See under idaṃ tad agne.
tad bhadrāḥ samagachanta AVś.10.10.17a.
tad agne cakṣuḥ prati dhehi rebhe RV.10.87.12a; AVś.8.3.21a.
tad bhartur api bhartari RVKh.10.85.4d.
tad agne dyumnam ā bhara RV.8.19.15a; SV.1.113a; KS.39.15a.
tad bhāskarāya vidmahe MS.2.9.1a: 120.6. See under ādityāya vidmahe.
tad agne vidvān punar ābhara tvam AVś.5.29.5c; AVP.12.18.6c.
tad bhiṣajyata Apś.14.20.7.
tad agne vidvān pra daha kṣiṇīhi AVP.12.18.10c.
tad bhaimīś cakrire srajaḥ AVP.4.21.6c.
tad aṅga pratiharya naḥ TB.2.4.8.3c.
tad yajamānam amṛtatve dadhātu TB.3.7.4.16d; Apś.1.13.1d; Mś.1.1.3.23d.
tad aṅga yātucātanam AVś.1.16.2d.
tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmi Kauś.65.14.
tad ajā MS.2.13.14: 163.10; KS.39.4; Apś.16.28.1.
tad yamo rājā bhagavān vicaṣṭām TB.3.1.2.11b.
tad ajānād vadhūḥ satī AVś.11.8.17b.
tad yuvaṃ madhu cakrathuḥ AVP.9.8.3d.
tad addhātaya id viduḥ RV.10.85.16d; AVś.14.1.16d.
tad yonau prati tiṣṭhatu AVP.11.1.14b.
tad adya vācaḥ prathamaṃ masīya (N. maṃsīya) RV.10.53.4a; Aś.1.2.1; 4.9; Apś.24.13.3a; N.3.8a. P: tad adya vācaḥ śś.1.6.13; 14.56.14.
tad rakṣadhvam Kś.25.13.26; Apś.14.20.7.
tad adyā cit ta ukthinaḥ RV.8.15.6a; AVś.20.61.3a; SV.2.232a.
tad rakṣasva MS.4.1.3: 5.14; 4.1.13: 18.12.
tad adyedam ṛbhavo nānu gachatha RV.1.161.11d; N.11.16.
tad rātiṣāca oṣadhīr uta dyauḥ RV.7.34.23b.
tad anu preta sukṛtām u lokam VS.18.58c; śB.9.5.1.45. See tam anu prehi.
tad rātriyāt pratimucyate Tā.10.34d.
tad antarasya sarvasya VS.40.5c; īśāU.5c.
tad rādho adya savitur vareṇyam RV.1.159.5a.
tad antarikṣam MS.2.13.14: 163.8; KS.39.4; Apś.16.28.1.
tad rāṣṭraṃ hanti duchunā AVś.5.19.8d; AVP.9.19.4d.
tad antāt pṛthivyā adhi Mś.1.7.4.51b. See antān pṛthivyā.
tad rāsabho nāsatyā sahasram RV.1.116.2c.
tad rāsva bhunajāmahai RV.7.81.5d.
tad anyasyām adhi śritam AVś.1.32.4b; TB.3.7.10.3b; Apś.9.14.2b. See viśvam anyasyām etc.
tad rudrāya svayaśase RV.1.129.3e.
tad anyo nānu jāyate RV.6.48.22d.
tad rodasī janayataṃ jaritre RV.1.185.3c.
tad anvavaid indro rārahāṇa āsām RV.10.139.4c; TA.4.11.7c. See tad indrasya.
tad rodasī śṛṇutaṃ viśvaminve RV.10.67.11d; AVś.20.91.11d.
tad apaśyat tad abhavat tad āsīt (TA. abhavat prajāsu; MahānU. abhavat tat prajāsu) VS.32.12d; TA.10.1.4d; MahānU.2.6d.
tad va ā vartayāmasi AVś.7.12.4c.
tad apāg iti śuśruma AVś.20.128.4d; śś.12.20.2.4d.
tad va ukthasya barhaṇā RV.6.44.6a.
tad amuṣmā agne devāḥ parā vahantu AVś.16.6.11a.
tad va etat punar ā pyāyayāmi AVś.18.4.64c.
tad ayaṃ rājā varuṇas tathāha AVś.3.4.5c; AVP.3.1.5c.
tad va etat puro dadhe AVś.4.7.7d; 5.6.2d; AVP.6.11.2d; KS.38.14d; Apś.16.18.7d.
Vedabase Search
Results for tad"1 result
tad of it (the target)SB 10.83.23
Results for tad"2 results
tad noun (masculine) [gramm.] the pronoun tad
Frequency rank 28152/72933
tad pronoun this
Frequency rank 2/72933
Parse Time: 1.271s Search Word: tad" Input Encoding: IAST IAST: tad