|
tad | ayaṃ rājā varuṇo 'numanyatām AG.1.13.6c (crit. notes); SMB.1.1.10c; PG.1.5.11c; ApMB.1.4.7c; HG.1.19.7c; JG.1.20c. See tad idaṃ. |
|
tad | vaḥ prabravīmi KS.4.14; Kauś.56.7. |
|
tad | ayaṃ keto hṛda ā vicaṣṭe RV.1.24.12b. |
|
tad | vaktāram avatu TA.7.1.1; TU.1.1.1; MG.1.4.4; VārG.8.4. |
|
tad | ayam agniḥ (KS., once, ātmā) KS.7.14 (bis); MS.1.6.1: 86.3; 1.6.2 (ter): 88.17,18; 89.1; 1.6.6: 95.13; 1.6.7: 97.10; TB.1.1.7.1 (bis),2; TA.4.17.1; Apś.5.12.1 (ter). |
|
tad | vaktāram āvīt TA.7.12.1; TU.1.12.1; MG.1.4.8; VārG.8.7. |
|
tad | arka uta haskṛtiḥ RV.8.89.6b; SV.2.780b. |
|
tad | vayaṃ yajāmahe śś.17.12.4c. |
|
tad | arkarūpaṃ vimimānam eti TB.2.5.8.12b. |
|
tad | varuṇasya saptyam RV.8.41.4d. |
|
tad | aryaman varuṇa mitra cāru RV.2.27.8d; TS.2.1.11.5d; MS.4.14.14d: 239.3; KS.11.12d; TB.3.1.1.7b. |
|
tad | vaḥ sujātā maruto mahitvanam RV.1.166.12a. |
|
tad | aryamā tat savitā cano dhāt RV.1.107.3b. |
|
tad | vā atharvaṇaḥ śiraḥ AVś.10.2.27a; śirasU.6a. |
|
tad | aryamāditiḥ śiśrathantu RV.7.93.7d. |
|
tad | vā anaḍuho vratam (AVP. balam) AVś.4.11.11d; AVP.3.25.8d. Cf. tatrāpy anaḍuho. |
|
tad | avyathī jarimāṇas taranti RV.10.27.21d. |
|
tad | vāṃ vayo yamarājye samānam AVś.12.3.1d. |
|
tad | aśakam VS.2.28; TS.1.6.6.3; MS.4.9.26 (quater): 138.5--8; KS.5.6; TA.4.41.6 (bis); KA.1.199.2 (ter); śś.4.12.10; Mś.1.4.3.17; GG.3.2.50; Kauś.56.7; JG.1.12. |
|
tad | vāk KS.39.4; Apś.16.28.1. |
|
tad | aśīya Apś.11.15.1 (ter); Mś.2.3.7.2 (ter). |
|
tad | vācā dūṣayāmasi AVP.4.22.3d; 9.10.2d. |
|
tad | aśyāma tava rudra praṇītau (RV.KS. -ṇītiṣu) RV.1.114.2d; TS.4.5.10.2d; KS.40.11d. |
|
tad | vāṃ ceti pra vīryam RV.3.12.9c; SV.2.1043c; TS.4.2.11.1c; MS.4.10.4c: 152.14; KS.4.15c; TB.3.5.7.3c; Kauś.5.2c. Cf. agnīṣomā ceti. |
|
tad | aśyāma maghavāno vayaṃ ca RV.1.136.7d. |
|
tad | vāta unmathāyati AVś.20.132.4. See kad etc. |
|
tad | aśvaḥ MS.2.13.14: 163.12; KS.39.4; Apś.16.28.1. |
|
tad | vātam api gachati śB.3.4.2.7b. See tad devāṃ api. |
|
tad | aśvinā pari dhattaṃ svasti TS.2.4.7.1d. See tam aśvinā etc. |
|
tad | vāto anu vātu te TS.5.5.7.3b (quater),4. |
|
tad | aśvinā bhiṣajā rudravartanī VS.19.82a; MS.3.11.9a: 153.5; KS.38.3a; TB.2.6.4.1a. |
|
tad | vāṃ dātraṃ mahi kīrtenyaṃ bhūt RV.1.116.6c. |
|
tad | aśvināv aśvayujopayātām TB.3.1.2.10a. |
|
tad | vāṃ narā nāsatyāv anu ṣyāt RV.1.182.8a. |
|
tad | aśvinā śṛṇutaṃ dhiṣṇyā (TB. saubhagā) yuvam RV.1.89.4d; VS.25.17d; TB.2.7.16.4d. |
|
tad | vāṃ narāv aśvinā paśva"iṣṭī RV.1.180.4c. |
|
tad | aśvinā suhavā yāmani śrutam RV.10.92.13d. |
|
tad | vāṃ narā śaṃsyaṃ rādhyaṃ ca RV.1.116.11a. |
|
tad | aṣāḍhā abhisaṃyantu yajñam TB.3.1.2.4b. |
|
tad | vāṃ narā śaṃsyaṃ pajriyeṇa RV.1.117.6a. |
|
tad | aṣṭāpo asādayan AVś.11.8.29b. |
|
tad | vāṃ narā sanaye daṃsa ugram RV.1.116.12a; śB.14.5.5.16a; KA.1.226a; 3.226; BṛhU.2.5.16a. |
|
tad | asau sūryaḥ KS.7.14; TB.1.1.7.2; Apś.5.12.1. |
|
tad | vāṃ nāma tad vāṃ nāmadheyam AVP.1.86.5b. |
|
tad | astabhnā uto divam (RV. uta dyām) RV.8.89.5d; SV.2.779d; ArS.2.7d. |
|
tad | vām astu vidūrakam AVP.2.58.5d. |
|
tad | astu tubhyam id ghṛtam TS.4.1.10.1c. See sarvaṃ tad astu. |
|
tad | vām astu sahase manyumac chavaḥ RV.7.104.3d; AVś.8.4.3d. |
|
tad | astu prajayā bahu AVś.6.141.2d. |
|
tad | vām ṛtaṃ rodasī pra bravīmi RV.10.79.4a. |
|
tad | astu mitrāvaruṇā tad agne RV.5.47.7a; AVś.19.11.6a; AVP.12.17.6a. P: tad astu mitrāvaruṇā śś.8.8.10. |
|
tad | vāṃ mahitvaṃ ghṛtānnāv astu RV.6.67.8c. |
|
tad | astu sutvak tanvaḥ AVP.1.26.4c. |
|
tad | vāyave Kś.2.1.24; Apś.3.18.4; Mś.5.2.15.7. |
|
tad | astu hṛdayaṃ tava SMB.1.3.9d. |
|
tad | vāyuḥ Apś.16.28.1. See tad āyuḥ. |
|
tad | astu hṛdayaṃ mama SMB.1.3.9b. |
|
tad | vāyunā śāntiḥ MS.4.9.27: 138.12. |
|
tad | asmad aśvinā yuvam Kauś.58.1c. Cf. tathā tad aśvi-. |
|
tad | vāyus tad u candramāḥ VS.32.1b. See tat sūryas. |
|
tad | asmabhyaṃ varuṇo vāyur agniḥ AVP.1.18.1c. See athāsmabhyaṃ etc. |
|
tad | vāryaṃ vṛṇīmahe RV.8.25.13a; N.5.1. |
|
tad | asmabhyaṃ savitā satyadharmā AVś.7.24.1c. |
|
tad | vidac charyaṇāvati RV.1.84.14c; AVś.20.41.2c (vulgate, erroneously, yad vidac); SV.2.264c; JB.3.64c; TB.1.5.8.1c. See avindañ śarya-. |
|
tad | asmabhyam iṣavaḥ śarma yachān AVP.15.11.2d. See tatrāsmabhyam. |
|
tad | vide kāmam ūrjam āpaḥ AVś.9.1.9d. See iṣam ūrjaṃ rāyaspoṣaṃ. |
|
tad | asmān pātu viśvataḥ AVś.19.20.3d; AVP.1.108.3d. Cf. under so asmān pātu. |
|
tad | viprāso vipanyavaḥ (SV. -yuvaḥ) RV.1.22.21a; SV.2.1023a; VS.34.44a; NṛpU.5.10a; Vāsū.4.2a; SkandaU.16a; āruṇU.5a; MuktiU.2.78b. |
|
tad | asmāsu draviṇaṃ dhehi citram RV.2.23.15d; VS.26.3d; TS.1.8.22.3d; 4.3.13.2d; MS.4.14.4d: 220.4; KS.4.16d; 40.11d; AB.4.11.9; PG.1.5.11d. |
|
tad | vipro abravīd udak (śś. u tat) AVś.20.128.3c; śś.12.20.2.2c. |
|
tad | asmāsu vi yantana RV.8.47.10d. |
|
tad | viyūyā kavayo anvavindan ā.2.3.8.4c. |
|
tad | asme śaṃ yor arapo dadhātana RV.10.37.11d. See under athā naḥ śaṃ. |
|
tad | viviḍḍhi yat ta indro jujoṣat RV.8.96.12a. |
|
tad | asmai devā abhisaṃnamantu (AVś.AVP. upasaṃnamantu) AVś.19.41.1d; AVP.1.53.3d; TS.5.7.4.3d; TA.3.11.9d. |
|
tad | viśvam abhibhūr asi RV.8.89.6c; SV.2.780c. |
|
tad | asmai devā rāsantām MS.4.13.9: 212.11; TB.3.5.10.5; śB.1.9.1.19; Aś.1.9.5; śś.1.14.18. |
|
tad | viśvam upa jīvati RV.1.164.42d; TB.2.4.6.12d; TA.10.11.1d; MahānU.11.2d; N.11.41d. |
|
tad | asmai navyam aṅgirasvad arcata RV.2.17.1a. P: tad asmai navyam Aś.6.4.10; śś.9.13.3. |
|
tad | viṣam arasaṃ viṣam AVP.9.10.12e. |
|
tad | asya ghnanty abhipaśyata eva AVś.10.8.24c. |
|
tad | viṣṇoḥ paramaṃ padam RV.1.22.20a; AVś.7.26.7a; SV.2.1022a; VS.6.5a; TS.1.3.6.2a; 4.2.9.3a; MS.1.2.14a: 24.3; 3.9.4: 118.11; KS.3.3a; 26.5; śB.3.7.1.18a; Apś.7.11.4; 16.26.4; Mś.1.8.2.24; ViDh.64.20; LVyāsaDh.2.21,42,44; GopālU.1a; NṛpU.5.10a; Vāsū.4.1a; SkandaU.15a; MuktiU.2.77a; āruṇU.5a. P: tad viṣṇoḥ Kś.6.3.13; VHDh.5.568; 7.187,192; 8.6,62,246; BṛhPDh.5.251; 9.60,216; śaṅkhaDh.7.30,31; Rvidh.1.17.7. Cf. Rāmāyaṇa 6.41.25. |
|
tad | asya citraṃ haviṣā yajāma TB.3.1.2.11c. |
|
tad | vīryaṃ vo maruto mahitvanam RV.5.54.5a. |
|
tad | asya priyam abhi pātho aśyām (TB. asthām) RV.1.154.5a; MS.4.12.1a: 179.4; AB.1.17.7; TB.2.4.6.2a; Aś.4.5.3. Ps: tad asya priyam TB.2.8.3.2; tad asya MS.4.14.5: 221.4. |
|
tad | vṛṣṭiḥ KS.39.4. |
|
tad | asya rūpam amṛtaṃ śacībhiḥ VS.19.81a; MS.3.11.9a: 153.3; KS.38.3a; TB.2.6.4.1a. |
|
tad | veṣāṃ hṛdi śritam AVP.9.4.11d. |
|
tad | asya rūpaṃ praticakṣaṇāya RV.6.47.18b; śB.14.5.5.19b; BṛhU.2.5.19b; JUB.1.44.1b,3. |
|
tad | vai tato vidhūpāyat AVś.4.19.6c. See tad it tato. |
|
tad | asyānīkam uta cāru nāma RV.2.35.11a. P: tad asyānīkam śś.13.29.13; VHDh.8.53. |
|
tad | vai tvaṃ prāṇo abhavaḥ TA.3.14.4a. |
|
tad | asyedaṃ paśyatā bhūri puṣṭam RV.1.103.5a. P: tad asyedaṃ paśyata śś.9.17.3. |
|
tad | vai pitṛṣu kilbiṣam AVś.5.19.5d. |
|
tad | asyai viṣavattaram AVP.6.23.7d. |
|
tad | vai putrasya vedanam AVś.6.11.1c,2c. |
|
tad | ahaṃ vaśmi pavamāna soma RV.9.96.4d. |
|
tad | vai brahmajya te devāḥ AVś.5.19.12c. |
|
tad | ahaṃ vidvāṃs tat paśyan SMB.1.5.13c. |
|
tad | vai brahmavido viduḥ AVś.10.2.32d; 8.43d. |
|
tad | ahaṃ nihnave (śś. nihnuve) tubhyam AB.7.17.4c; śś.15.24c. |
|
tad | vai mā tāta tapati AB.7.17.4a; śś.15.24a. |
|
tad | ahaṃ punar ādade Apś.10.13.10d. |
|
tad | vai rāṣṭram ā sravati AVś.5.19.8a; AVP.9.19.4a. |
|
tad | ahaṃ prabravīmīndrāya viśvebhyo devebhyo brāhmaṇebhyaḥ somyebhyaḥ somapebhyaḥ Lś.8.3.13. Cf. next. |
|
tad | vai sa prāṇo 'bhavat śB.7.5.1.21a. |
|
tad | ahaṃ manase prabravīmi VSK.2.3.1; TB.3.7.6.2; Apś.3.18.4; Vait.1.18; Kś.2.1.19. See tam ahaṃ etc., and cf. prec. |
|
tad | vai sphātir upāyatī AVP.8.18.11c. |
|
tad | ahnāt pratimucyate Tā.10.34b. |
|
tad | vo adya manāmahe RV.7.66.12a. Cf. BṛhD.6.6. |
|
tad | ā jānītota puṣyatā vacaḥ RV.1.94.8c; AVP.13.5.8c. |
|
tad | vo astu sucetanam (śś. sajoṣaṇam) AVś.20.135.10b; AB.6.35.19c; GB.2.6.14b; JB.2.117b; śś.12.19.3c. |
|
tad | āñjana tvaṃ śaṃtātim (AVP. śaṃtāte) AVś.19.44.1c; AVP.15.3.1c. |
|
tad | vo gāya sute sacā RV.6.45.22a; SV.1.115a; 2.1016a; AVś.20.78.1a; Aś.9.11.21; Vait.39.3,18. Ps: tad vo gāya śś.15.8.10; Vait.27.10; tad vaḥ Svidh.1.4.16. |
|
tad | ātasthus tad u haiṣāṃ vyāra (JB. 3.255b, dividing wrongly, vyārate) JB.2.398b; 3.255b. |
|
tad | vo jāmitvaṃ marutaḥ pare yuge RV.1.166.13a. |
|
tad | āturasya bheṣajam RV.8.72.17c. |
|
tad | vo divo duhitaro vibhātīḥ RV.4.51.11a; AG.2.6.15. |
|
tad | ātmanā prajayā piśācāḥ AVś.5.29.6c--9c; AVP.12.18.7c,8c. |
|
tad | vo devā abruvan tad va āgamam RV.1.161.2b. |
|
tad | ātmani punar ā veśayāmi te AVś.7.53.3d. |
|
tad | vo devīr upa bruve RV.10.97.4b; VS.12.78b; TS.4.2.6.1b; MS.2.7.13b: 93.7; KS.16.13b. See yad vo etc. |
|
tad | ātmanvac caraty apsv antaḥ AVś.4.10.7b; AVP.4.25.7b. |
|
tad | vo mā vyavachaitsīt (Apś. vigāt) Kś.25.13.26; Apś.14.20.7. |
|
tad | ātmānaṃ svayam akuruta TA.8.7.1c; TU.2.7.1c. |
|
tad | vo yāmi draviṇaṃ sadyaūtayaḥ RV.5.54.15a. |
|
tad | ādityaḥ pratarann etu sarvataḥ Kauś.99.2c. |
|
tad | vo vājā ṛbhavaḥ supravācanam RV.4.36.3a. |
|
tad | āditya mahi tat te mahi śravaḥ AVś.13.2.3c. |
|
tad | vo 'haṃ punar āveśayāmy ariṣṭāḥ HG.2.11.1c. |
|
tad | ādityā vasavo rudriyāsaḥ RV.6.62.8c. |
|
tad | vratam TB.1.5.5.2,4,5,7; Apś.8.4.3. |
|
tad | āpaḥ sa (VSK. āpas tat) prajāpatiḥ VSK.35.3.2d; TA.10.1.2d; MahānU.1.7d. See tā āpaḥ. |
|
tad | āpo datta bheṣajam AVś.11.6.23d. |
|
tad | āpnoti cāva ca rundhe AVP.9.20.1--12. |
|
tad | āpnod indro vo yatīḥ AVś.3.13.2c; AVP.3.4.2c; TS.5.6.1.3c; MS.2.13.1c: 152.10. See tad indra āpnod. |
|
tad | ā badhnanti vedhasaḥ AVś.3.9.3b. See yad etc. |
|
tad | ā badhnāmi śataśāradāya RVKh.10.128.9c. See under tat te badhnāmy. |
|
tad | āyuḥ MS.2.13.14: 163.11; KS.39.4. See tad vāyuḥ. |
|
tad | ā rabhasva durhaṇo RV.10.155.3c; AVP.6.8.7c. |
|
tad | ā rohatu suprajā AVś.14.2.22c. P: tad ā rohatu Kauś.78.5. |
|
tad | ā roha puruṣa medhyo bhavan AVś.18.4.51c. See tat tvam ārohāso. |
|
tad | ā vṛṇīmahe vayam RV.8.83.1b; SV.1.138b. |
|
tad | āśā anv ajāyanta RV.10.72.3c. |
|
tad | āśāste yajamāno havirbhiḥ RV.1.24.11b; VS.18.49b; 21.2b; TS.2.1.11.6b; MS.3.4.8b: 56.7; 4.14.17b: 246.3; KS.4.16b; 40.11b; śB.9.4.2.17; ApMB.1.4.13b. |
|
tad | āsata ṛṣayaḥ sapta sākam AVś.10.8.9c. See under atrāsata. |
|
tad | āsurī yudhā jitā (AVP. jītā) AVś.1.24.1c; AVP.1.26.1c. |
|
tad | āsrāvasya bheṣajam AVś.2.3.3c--5c; AVP.1.8.3c. |
|
tad | āhanā abhavat pipyuṣī payaḥ RV.2.13.1c. |
|
tad | āharanti kavayaḥ purastāt KS.1.2; 31.1. |
|
tad | āhur adharāg iti AVś.20.128.2d; śś.12.20.2.3d. |
|
tad | āhuḥ svasya gopanam AVś.12.4.10d. |
|
tad | ic chrotraṃ bahudhodyamānam TB.2.5.1.3c. |
|
tad | ito nāśayāmasi AVP.5.23.7d. See tā asman, and cf. tam ito nāśayāmasi, taṃ tveto nāśayāmasi, tā ito nāśayāmasi, tāṃ ito, and tān ito nāśayāmasi. |
|
tad | ito nir ṇayāmasi AVP.2.67.5d. Cf. tam ito nir, and tān ito nir. |
|
tad | it tato vidhūmayat AVP.5.25.6c. See tad vai tato. |
|
tad | it tvā yuktā harayo vahantu RV.3.53.4b. |
|
tad | it padaṃ na viciketa vidvān KS.35.13a; TB.3.7.10.6a; Apś.14.29.1a. P: tad it padam TA.1.13.3. |
|
tad | it sadhastham abhi cāru dīdhaya RV.10.32.4a. |
|
tad | it samānam āśāte RV.1.25.6a. |
|
tad | it somo 'vati hanty āsat RV.7.104.12d; AVś.8.4.12d. |
|
tad | idaṃ rājā varuṇo 'numanyatām MG.1.10.10c. See tad ayaṃ etc. |
|
tad | id agnī rakṣaty aprayuchan RV.3.5.6d. |
|
tad | id arthaṃ dive-dive RV.9.1.5b. |
|
tad | id āsa bhuvaneṣu jyeṣṭham RV.10.120.1a; AVś.5.2.1a; 20.107.4a; AVP.6.1.1a; SV.2.833a; VS.33.80a; JB.2.9,12,144; KB.19.9; 25.11; ā.1.3.4.1; 5.1; 5.1.6.1,5; Vait.39.15; śś.15.2.18; 18.1.14; Apś.21.22.3a; Mś.7.2.6.6a; N.14.24a. Ps: tad id āsa ā.5.1.6.9; Aś.7.3.21; 9.8.9; 9.6; 10.3; 10.5.22; Kauś.15.1; 22.1; 59.17; tat ā.1.3.3.1. Designated as tad-id-āsīya (sc. sūkta) Aś.9.8.22; 10.5.22; śś.11.2.6; 14.39.9; 84.5; 15.8.1; 16.21.31; 23.18. Cf. BṛhD.8.40. |
|
tad | id dhy asya vardhanam RV.8.92.5c; SV.1.224c. |
|
tad | id dhy asya savanaṃ viver apaḥ RV.10.76.3a. |
|
tad | id rudrasya cetati RV.8.13.20a. |
|
tad | id vadanty adrayo vimocane RV.10.94.13a. |
|
tad | id vadanty arthinaḥ AVP.9.10.5a. |
|
tad | indra āpnod yatīr vaḥ KS.39.2c. See tad āpnod. |
|
tad | indradhanur ity ajyam TA.1.5.2a. |
|
tad | indra preva vīryaṃ cakartha RV.1.103.7a. |
|
tad | indra vṛṣṇi te śavaḥ RV.8.3.10b; AVś.20.9.4b; 49.7b. |
|
tad | indrasya vai rudro rārahāṇa āsām MS.4.9.11c: 132.1. See tad anvavaid. |
|
tad | indrāgnī kṛṇutāṃ tad viśākhe TB.3.1.1.11b. |
|
tad | indrāgnī jinvataṃ (Mś. pinvatāṃ) sūnṛtāvat TB.3.7.4.16c; Apś.1.13.1c; Mś.1.1.3.23c. |
|
tad | indrāva ā bhara RV.8.24.25a; śś.12.25.3. |
|
tad | indreṇa jayata tat sahadhvam RV.10.103.2c; AVś.19.13.3c; AVP.7.4.3c; SV.2.1200c; VS.17.34c; TS.4.6.4.1c; MS.2.10.4c: 135.12; KS.18.5c. |
|
tad | indro apsu prāveśayat AVś.11.6.23c. |
|
tad | indro arthaṃ cetati RV.1.10.2c; SV.2.695c. |
|
tad | indro varuṇo vāyuḥ AVP.11.14.5c. |
|
tad | in naktaṃ tad divā mahyam āhuḥ RV.1.24.12a. |
|
tad | in nu te karaṇaṃ dasma vipra RV.5.31.7a. |
|
tad | in nu me acachadan AVP.5.27.1a. |
|
tad | in nv asya pariṣadvāno agman RV.10.61.13a. |
|
tad | in nv asya vṛṣabhasya dhenoḥ RV.3.38.7a. |
|
tad | in nv asya savitur nakir me RV.3.38.8a. |
|
tad | in me chantsad vapuṣo vapuṣṭaram RV.10.32.3a. |
|
tad | in me jagmur āśasaḥ RV.5.56.2b. |
|
tad | imāṃ senāṃ rakṣatu AVP.10.16.1. |
|
tad | iyam iha pratipadyatām AG.1.5.4d. |
|
tad | ihopahvayāmahe GB.1.2.7c; Vait.12.9c. |
|
tad | u gachantv āsurīḥ AVP.15.18.6d. |
|
tad | uc chrayasva dyaur iva AVś.6.142.2c. |
|
tad | u tasmin pratiṣṭhitam AVś.19.53.9b; AVP.11.8.9b. |
|
tad | u te kalpayāmasi AVP.11.2.7d. |
|
tad | u te martyāmṛtam TB.1.5.5.6b; Apś.8.21.1b; ApDh.2.9.24.1. |
|
tad | u te viṣadūṣaṇam AVP.9.11.8d,9d. |
|
tad | u te vṛjinaṃ tv etat Apś.21.12.3c. |
|
tad | u te sam ṛdhyatām AVP.11.1.12d. |
|
tad | uttamaṃ mumugdhi naḥ TB.2.4.2.6a. Error for ud uttamaṃ etc., q.v. |
|
tad | uttareṇābhivitanvate 'hnā śB.11.5.5.13b. |
|
tad | uttānapadas pari RV.10.72.3d. |
|
tad | ud vapati gām avim VS.12.71c; śB.7.2.2.11; VāDh.2.34c. See under ud it kṛṣati. |
|
tad | u nāty eti kiṃ cana AVś.10.8.16d. |
|
tad | upākaromi Kauś.56.6,7. |
|
tad | u prayakṣatamam asya karma RV.1.62.6a; AB.1.22.2; Aś.4.7.4. Ps: tad u prayakṣatamam śś.5.10.8; tad u N.1.5. |
|
tad | ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīyaṃ yadi me druhyeḥ AB.8.15.2; ... -pūrtaṃ me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam AB.8.15.3. |
|
tad | u rogam anīnaśat (AVś.2.3.4d, aśīśamat) AVś.2.3.3d--5d; AVP.1.8.3d. |
|
tad | urvi paśyam ApMB.2.13.3c. |
|
tad | uśanti viśva ime sakhāyaḥ RV.9.96.4c. |
|
tad | u śreṣṭhaṃ savanaṃ sunotana RV.10.76.2a. |
|
tad | u sarvaṃ tvayi śritam SMB.2.4.11b. |
|
tad | u sarvasyāsya bāhyataḥ VS.40.5d; īśāU.5d. |
|
tad | u suptasya tathaivaiti VS.34.1b. |
|
tad | ūcuṣe mānuṣemā yugāni RV.1.103.4a. |
|
tad | ū ṣu te mahat pṛthujman AVś.5.1.5a. P: tad ū ṣu Kauś.12.5. See next. |
|
tad | ū ṣu te mahāpṛthur yaman AVP.6.2.5a. See prec. |
|
tad | ū ṣu vām ajiraṃ ceti yānam RV.4.43.6c. |
|
tad | ū ṣu vām enā kṛtam RV.5.73.4a. |
|
tad | ṛcā laghu kṛṇmasi AVP.11.2.8d. |
|
tad | ṛtam TB.1.5.5.2,4,5,7; Apś.8.4.3; Mś.1.7.2.24. |
|
tad | ṛtaṃ pṛthivi bṛhat RV.5.66.5a. |
|
tad | ṛdhyāt MS.4.13.9: 212.11; śB.1.9.1.16; TB.3.5.10.5; Aś.1.9.5; śś.1.14.18. |
|
tad | ṛbhavaḥ pariṣiktaṃ va etat RV.4.35.9c. |
|
tad | ekaṃ rūpam amṛtatvam eṣām AVP.9.12.1d. |
|
tad | ekasyāpi cetasi MS.1.110.2e: 142.2. |
|
tad | ekasyāpi dharmaṇi MS.1.110.2f: 142.2. See yad etc. |
|
tad | ejati tan naijati VS.40.5a; īśāU.5a. |
|
tad | etat sarvam āpnoti VS.19.31c. |
|
tad | etad asmān bhojaya AVś.19.50.6c. See tad ehy asmān. |
|
tad | etan māyā haṃsamayī devānām VaradapU.2.3e. |
|
tad | etām etaṃ ratham asya śagme AVP.15.12.9d. |
|
tad | etu yata ābhṛtam AVś.10.1.19c. |
|
tad | etau mithunau sayonī ApMB.1.11.8c. |
|
tad | eva brahma paramaṃ kavīnām TA.10.1.2b; MahānU.1.6b. |
|
tad | eva bhūtaṃ tad u bhavyamānam TA.10.1.1c; MahānU.1.2c. |
|
tad | eva manye 'haṃ jyeṣṭham AVś.10.8.16c. |
|
tad | evartaṃ tad u satyam āhuḥ TA.10.1.2a; MahānU.1.6a. |
|
tad | eva lakṣaṇe TA.1.2.2d. |
|
tad | eva śukraṃ (TAṃahānU. -ram amṛtaṃ) tad brahma VS.32.1c; TA.10.1.2c; MahānU.1.7c. |
|
tad | eva sat tat saha karmaṇaiti śB.14.7.2.8a; BṛhU.4.4.8a. |
|
tad | eva santas tad u tad bhavāmaḥ śB.14.7.2.15a; BṛhU.4.4.15a. |
|
tad | evāgnis tad vāyuḥ (VS. ādityaḥ) VS.32.1a; TA.10.1.2a; MahānU.1.7a. |
|
tad | eṣāṃ hṛdaye bhavat AVP.9.4.11b. |
|
tad | eṣāṃ nakir ā minat RV.8.28.4b. |
|
tad | eṣām anye abhito vi vocan RV.4.1.14b. |
|
tad | eṣāṃ pari nir jahi AVś.3.2.4d; AVP.3.5.4d. |
|
tad | ehy asmān bhrājayā AVP.14.9.6c. See tad etad asmān. |
|
tad | aitūpa mām iha (TA. abhi) AVś.19.52.4d; AVP.1.30.4d; TA.3.15.2d. |
|
tad | oka ā haribhir indra yuktaiḥ RV.10.112.4c. |
|
tad | oko gantā puruhūta ūtī RV.5.30.1d. |
|
tad | oṣadhībhir abhi rātiṣācaḥ RV.6.49.14c. |
|
tad | garbhakaraṇaṃ piba AVś.5.25.6d; AVP.12.4.6d. |
|
tad | gāṅgaucyāya vidmahe MS.2.9.1a: 119.9. |
|
tad | gopāyadhvam (Apś. gopāyata) Kś.25.13.26; Apś.14.20.7. |
|
tad | gauḥ MS.2.13.14: 163.11; KS.39.4; Apś.16.28.1. |
|
tad | grāvāṇaḥ somasuto mayobhuvaḥ RV.1.89.4c; VS.25.17c; TB.2.7.16.4c. |
|
tad | dakṣamāṇo bibharad dhiraṇyam AVś.1.35.3d. See sa dakṣamāṇo etc. |
|
tad | dadhānā avasyavaḥ RV.8.63.10a. |
|
tad | dādhāra pṛthivīṃ viśvarūpam AVś.10.8.11c. |
|
tad | diśaḥ MS.2.13.14: 163.9; KS.39.4; Apś.16.28.1. |
|
tad | duṣvapnyaṃ prati muñcāmi sapatne AVś.9.2.2c. |
|
tad | dūre tad v (īśāU. tadvad) antike VS.40.5b; īśāU.5b. |
|
tad | devasya savitur vāryaṃ mahat RV.4.53.1a; AB.5.2.7; KB.19.9; 21.2,4; 22.2; ā.1.5.3.3; śś.18.22.4. P: tad devasya Aś.7.7.2; śś.10.3.14. Cf. BṛhD.5.7. |
|
tad | devā ṛtuśaḥ kalpayantu AVś.9.5.13d. |
|
tad | devāḥ prāg akalpayan AVś.20.128.1d; śś.12.20.2.1d. |
|
tad | devāṃ api gachati AVś.12.4.31b. See tad vātam. |
|
tad | devā jyotiṣāṃ jyotiḥ śB.14.7.2.20c; BṛhU.4.4.20c. |
|
tad | devānāṃ devatamāya kartvam RV.2.24.3a. |
|
tad | devānām śB.3.8.3.5; Kś.6.8.5. |
|
tad | devānām avo adyā vṛṇīmahe RV.10.36.2d--12d; VS.33.17d. |
|
tad | devebhyo bharāmasi AVP.15.2.7c; VS.12.104c; TS.4.2.7.1c; MS.2.7.14c: 95.7; KS.16.14c; śB.7.3.1.22. |
|
tad | deveṣu cakṛṣe bhadram apnaḥ RV.1.113.9d. |
|
tad | dyām eti mahad vyacaḥ (AVP. -ti bṛhad vacaḥ) AVś.4.19.6b; AVP.5.25.6b. |
|
tad | dyauḥ MS.2.13.14: 163.9; KS.39.4; Apś.16.28.1. |
|
tad | dyauś ca dhattāṃ pṛthivī ca devī RV.4.51.11d. |
|
tad | dviṣadbhyo diśāmy aham ApMB.1.13.5d,6d; HG.1.16.17d. |
|
tad | dhātā punar āharat SMB.1.5.7b. |
|
tad | dhāvato 'nyān aty eti tiṣṭhat VS.40.4c; īśāU.4c. |
|
tad | dhi deveṣv agriyam TB.2.5.1.1c. |
|
tad | dhiraṇyam MS.2.13.14: 163.10; KS.39.4; Apś.16.28.1. |
|
tad | dhi vayaṃ vṛṇīmahe RV.10.126.2a; AVP.5.39.2a. |
|
tad | dhi havyaṃ manuṣe gā avindat RV.5.29.3c. |
|
tad | akṣare parame prajāḥ TA.10.1.1d; MahānU.1.3d. |
|
tad | akṣitasya bheṣajam AVś.7.76.4c. |
|
tad | babhro arasaṃ kṛdhi AVP.8.7.4b. |
|
tad | agnaye prabravīmi Kś.2.1.24; Apś.3.18.4; Mś.5.2.15.7. |
|
tad | brahmacārī prāyachat AVś.11.5.15d. |
|
tad | agnir agnaye 'dadāt (KSṃś. dadat) KS.7.12c (bis); Apś.5.9.8c; Mś.1.5.3.8c. |
|
tad | brahma tad āpaḥ TA.10.15.1; 28.1; MahānU.13.1; 15.3. |
|
tad | agnir anumanyatām ayam (PG. iyaṃ svāhā) PG.1.6.2d; HG.1.20.3d. |
|
tad | brahma pūrvacittaye RV.8.3.9b; AVś.20.9.3b; 49.6b. |
|
tad | agnir āha tad u soma āha AVś.8.5.5a; 16.9.2a; 19.24.8c; AVP.2.24.5c; 15.6.5c; TS.4.2.8.1b; MS.1.5.3b: 69.13; 1.6.2b: 87.1; KS.39.1b. |
|
tad | brāhmaṇaṃ punar asmān upaitu AVś.7.66.1d. |
|
tad | agnir devo devebhyo vanate (MS.śB.śś. vanutām) TS.2.6.9.8; MS.4.13.9: 212.11; śB.1.9.1.19; TB.3.5.10.5; Aś.1.9.5; śś.1.14.18. |
|
tad | brāhmaṇe kilbiṣam anv avindan AVP.8.15.7d. |
|
tad | agnir vaiśvakarmaṇaḥ VS.18.64c,65c; TS.5.7.7.2c,3c; KS.40.13c (ter); śB.9.5.1.49c,50c. |
|
tad | brāhmaṇair atipūtam anantam akṣayyam (HG. akṣitam) ApMB.2.20.33c; HG.2.15.9c. |
|
tad | agnir hotā vayunāni vidvān AVś.2.28.2c; AVP.1.12.2c. |
|
tad | bhadraṃ tava daṃsanā RV.3.9.7a. |
|
tad | agne anṛṇo bhavāmi TB.3.7.12.4d. See under idaṃ tad agne. |
|
tad | bhadrāḥ samagachanta AVś.10.10.17a. |
|
tad | agne cakṣuḥ prati dhehi rebhe RV.10.87.12a; AVś.8.3.21a. |
|
tad | bhartur api bhartari RVKh.10.85.4d. |
|
tad | agne dyumnam ā bhara RV.8.19.15a; SV.1.113a; KS.39.15a. |
|
tad | bhāskarāya vidmahe MS.2.9.1a: 120.6. See under ādityāya vidmahe. |
|
tad | agne vidvān punar ābhara tvam AVś.5.29.5c; AVP.12.18.6c. |
|
tad | bhiṣajyata Apś.14.20.7. |
|
tad | agne vidvān pra daha kṣiṇīhi AVP.12.18.10c. |
|
tad | bhaimīś cakrire srajaḥ AVP.4.21.6c. |
|
tad | aṅga pratiharya naḥ TB.2.4.8.3c. |
|
tad | yajamānam amṛtatve dadhātu TB.3.7.4.16d; Apś.1.13.1d; Mś.1.1.3.23d. |
|
tad | aṅga yātucātanam AVś.1.16.2d. |
|
tad | yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmi Kauś.65.14. |
|
tad | ajā MS.2.13.14: 163.10; KS.39.4; Apś.16.28.1. |
|
tad | yamo rājā bhagavān vicaṣṭām TB.3.1.2.11b. |
|
tad | ajānād vadhūḥ satī AVś.11.8.17b. |
|
tad | yuvaṃ madhu cakrathuḥ AVP.9.8.3d. |
|
tad | addhātaya id viduḥ RV.10.85.16d; AVś.14.1.16d. |
|
tad | yonau prati tiṣṭhatu AVP.11.1.14b. |
|
tad | adya vācaḥ prathamaṃ masīya (N. maṃsīya) RV.10.53.4a; Aś.1.2.1; 4.9; Apś.24.13.3a; N.3.8a. P: tad adya vācaḥ śś.1.6.13; 14.56.14. |
|
tad | rakṣadhvam Kś.25.13.26; Apś.14.20.7. |
|
tad | adyā cit ta ukthinaḥ RV.8.15.6a; AVś.20.61.3a; SV.2.232a. |
|
tad | rakṣasva MS.4.1.3: 5.14; 4.1.13: 18.12. |
|
tad | adyedam ṛbhavo nānu gachatha RV.1.161.11d; N.11.16. |
|
tad | rātiṣāca oṣadhīr uta dyauḥ RV.7.34.23b. |
|
tad | anu preta sukṛtām u lokam VS.18.58c; śB.9.5.1.45. See tam anu prehi. |
|
tad | rātriyāt pratimucyate Tā.10.34d. |
|
tad | antarasya sarvasya VS.40.5c; īśāU.5c. |
|
tad | rādho adya savitur vareṇyam RV.1.159.5a. |
|
tad | antarikṣam MS.2.13.14: 163.8; KS.39.4; Apś.16.28.1. |
|
tad | rāṣṭraṃ hanti duchunā AVś.5.19.8d; AVP.9.19.4d. |
|
tad | antāt pṛthivyā adhi Mś.1.7.4.51b. See antān pṛthivyā. |
|
tad | rāsabho nāsatyā sahasram RV.1.116.2c. |
|
tad | rāsva bhunajāmahai RV.7.81.5d. |
|
tad | anyasyām adhi śritam AVś.1.32.4b; TB.3.7.10.3b; Apś.9.14.2b. See viśvam anyasyām etc. |
|
tad | rudrāya svayaśase RV.1.129.3e. |
|
tad | anyo nānu jāyate RV.6.48.22d. |
|
tad | rodasī janayataṃ jaritre RV.1.185.3c. |
|
tad | anvavaid indro rārahāṇa āsām RV.10.139.4c; TA.4.11.7c. See tad indrasya. |
|
tad | rodasī śṛṇutaṃ viśvaminve RV.10.67.11d; AVś.20.91.11d. |
|
tad | apaśyat tad abhavat tad āsīt (TA. abhavat prajāsu; MahānU. abhavat tat prajāsu) VS.32.12d; TA.10.1.4d; MahānU.2.6d. |
|
tad | va ā vartayāmasi AVś.7.12.4c. |
|
tad | apāg iti śuśruma AVś.20.128.4d; śś.12.20.2.4d. |
|
tad | va ukthasya barhaṇā RV.6.44.6a. |
|
tad | amuṣmā agne devāḥ parā vahantu AVś.16.6.11a. |
|
tad | va etat punar ā pyāyayāmi AVś.18.4.64c. |
|
tad | ayaṃ rājā varuṇas tathāha AVś.3.4.5c; AVP.3.1.5c. |
|
tad | va etat puro dadhe AVś.4.7.7d; 5.6.2d; AVP.6.11.2d; KS.38.14d; Apś.16.18.7d. |