 |
ā | śyenasya javasā nūtanena RV.1.118.11a. |
 |
ā | śyenāso na pakṣiṇo vṛthā naraḥ RV.8.20.10c. |
 |
ādāya | śyeno abharat somam RV.4.26.7a; N.11.2a. |
 |
adha | śyeno javasā nir adīyam RV.4.27.1d; ā.2.5.1.14d; AU.2.4.5d. |
 |
aindrāsūrāḥ | śyetalalāmās tūparāḥ TS.5.6.20.1. See next. |
 |
anu | śyenī sacate vartanīr aha RV.1.140.9d. |
 |
divaḥ | śyenāya jījanam RV.7.15.4b; KS.40.14b; TB.2.4.8.1b. |
 |
divaḥ | śyenāso asurasya nīḍayaḥ RV.10.92.6b. |
 |
enīḥ | śyenīḥ sarūpā virūpāḥ AVś.18.4.33c. |
 |
ghṛṣuḥ | śyenāya kṛtvane RV.10.144.3a. |
 |
gṛdhrāḥ | śyenāḥ patatriṇaḥ AVś.11.9.9b; 10.24d. |
 |
gṛhe-gṛhe | śyeto jenyo bhūt RV.1.71.4b. |
 |
indra | śyenābhṛtaṃ sutam RV.8.95.3b. |
 |
kuha | śyeneva petathuḥ RV.8.73.4b. |
 |
ni | śyenāsaś cid arthinaḥ RV.10.127.5c. |
 |
pra | śyenaḥ śyenebhya āśupatvā RV.4.26.4b. |
 |
pra | śyeno na madiram aṃśum asmai RV.6.20.6a. |
 |
ṛjīpī | śyeno dadamāno aṃśum RV.4.26.6a. |
 |
ṛjipyaṃ | śyenaṃ pruṣitapsum āśum RV.4.38.2c. |
 |
tisraḥ | śyenīḥ parameṣṭhine TS.5.6.13.1; KSA.9.3. |
 |
tūyaṃ | śyenebhir āśubhiḥ RV.8.5.7b. |
 |
yakṣmaḥ | śyena iva prāpaptat AVś.5.30.9c; AVP.9.13.9c. |
 |
yathā | śyenāt patatriṇaḥ AVś.5.21.6a. |
 |
agne | varcasvin (VSK. varcasvan) varcasvāṃs (śś. varcasvī) tvaṃ deveṣv asi varcasvān (śś. varcasvy) ahaṃ manuṣyeṣu bhūyāsam # VS.8.38; VSK.8.12.1; 13.1; śB.4.5.4.12; śś.10.2.6. P: agne varcasvin Kś.12.3.6. |
 |
agne | vratapate vratam ālapsye (KS.KA. ālabhe) # MS.1.4.1: 47.3; 1.4.5: 52.15; KS.4.14; 31.15; KA.1.198A (in fragments); Mś.1.4.1.9. P: agne vratapate KA.3.155. See prec. but one. |
 |
agneṣ | ṭvāsyena prāśnāmi # VS.2.11; GB.2.1.2; śB.1.7.4.15; KB.6.14; śś.4.7.8; Lś.4.11.13. Ps: agneṣ ṭvāsyena Vait.3.11; agneṣ ṭvā Kś.2.2.18. See agnes tvāsyena, and next two. |
 |
agneṣ | ṭvāsyena prāśnāmi bṛhaspater mukhena # VSK.2.3.5; Aś.1.13.1; Kauś.65.14. See under prec. |
 |
agneṣ | ṭvāsyena prāśnāmi brāhmaṇasyodareṇa bṛhaspateḥ # Mś.5.2.15.18. See under prec. but one. |
 |
agnes | tejasā bṛhaspatis tvā (yunaktu) # Lś.2.1.2. Fragmentary treatment of agnes tejasendrasyendriyeṇa etc. Cf. next. |
 |
agnes | tejasā sūryasya varcasendrasyendriyeṇa mitrāvaruṇayor vīryeṇa marutām ojasā (abhiṣiñcāmi) # TB.1.7.8.4. Cf. agnes tvā tejasābhiṣiñcāmi, and see under prec. |
 |
agnes | tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi # AB.8.7.5,7,9. Cf. prec. |
 |
agnes | tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāya # PB.1.3.5. P: agnes tejasā Lś.1.12.2. Cf. prec., and agnes tejasā bṛhaspatis. |
 |
agnes | tvāsyena prāśnāmi brāhmaṇasyodareṇa bṛhaspater brahmaṇā # TS.2.6.8.6; Apś.3.19.7. See agneṣ ṭvāsyena. |
 |
agnau | (Mś. agnau karaṇaṃ) kariṣyāmi (AG. kariṣye, also karavāṇi, and karavai; ViDh. karavāṇi) # Mś.11.9.1.6; AG.4.7.18; GG.4.2.38; JG.2.1; BDh.2.8.14.7; ViDh.73.12. |
 |
athā | poṣasya poṣeṇa # MS.1.7.1c: 109.15; Mś.9.4.1.22. See adhā puṣṭasye-, adhā poṣasya, and tāsāṃ poṣasya. |
 |
athā | bhara śyenabhṛta prayāṃsi # RV.9.87.6c. |
 |
athā | vaha sahasyeha devān # RV.10.1.7d. |
 |
adveṣe | (MS. adveṣye) dyāvāpṛthivī huvema (MS. huve) # RV.9.68.10c; 10.45.12c; VS.12.29c; MS.2.7.9c: 87.8. |
 |
adhā | puṣṭasyeśānaḥ # AVP.1.41.2c; Kauś.72.14c. See under athā poṣasya. |
 |
adhā | me śyeno madhv ā jabhāra # RV.4.18.13d. |
 |
adhipatiṃ | mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru # TB.3.7.9.6; Apś.14.3.5. Cf. adhipatir asy adhipatiṃ mā etc. |
 |
adhi | suvāno nahuṣyebhir induḥ # RV.9.91.2b. |
 |
aneśann | asya yā iṣavaḥ (AVPṭS.KSṇīlarU. asyeṣavaḥ) # AVP.14.4.5c; VS.16.10c; TS.4.5.1.4c; MS.2.9.2c: 122.4; KS.17.11c; NīlarU.15c. |
 |
antarikṣaṃ | darvir akṣitāparimitānupadastā sā yathāntarikṣaṃ darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā # Kauś.88.9. P: antarikṣaṃ darvir akṣitā ViDh.73.18. Cf. yathā vāyur akṣito. |
 |
anyā | kila tvāṃ kakṣyeva yuktam # RV.10.10.13c; AVś.18.1.15c; N.6.28c. |
 |
apa | āsyena # VS.25.1; TS.5.7.12.1; MS.3.15.1: 177.8; 3.15.9: 180.4; KSA.13.2. Cf. apo vastinā. |
 |
apacito | 'haṃ manuṣyeṣu bhūyāsam # ApMB.2.10.8 (ApG.6.13.17). |
 |
apāṃ | kṣayā ṛtasya garbhā bhuvanasya gopāḥ śyenā atithayaḥ parvatānāṃ kakubhaḥ prayuto na pātāraḥ # TB.3.7.9.1; Apś.12.3.2. |
 |
apāṃ | pṛṣṭhe samudrasyeman # VS.13.17b; śB.7.4.2.6b. Cf. apāṃ tveman. |
 |
apaity | asyāḥ praticakṣyeva # RV.1.124.8b. |
 |
apo | vastinā # VS.25.7. Cf. apa āsyena. |
 |
apsu | drapso vāvṛdhe śyenajūtaḥ # RV.9.89.2c. |
 |
apsu | dhūtasya deva soma te mativido nṛbhi ṣṭutastotrasya śastokthasyeṣṭayajuṣo (śś.8.9.4 omits nṛbhi ... -yajuṣo; Aś. nṛbhiḥ sutasya stuta...) yo 'śvasanir gosanir bhakṣas (Aś. yo bhakṣo gosanir aśvasanis) tasya ta upahūtasyopahūto bhakṣayāmi # Aś.6.12.11; śś.8.8.6; 9.4. See apsu dhautasya, and cf. yas te aśvasanir, and yo bhakṣo gosanir. |
 |
apsu | dhautasya soma deva te nṛbhiḥ sutasyeṣṭayajuṣa stutastomasya śastokthasya yo bhakṣo aśvasanir yo gosanis tasya te pitṛbhir bhakṣaṃ kṛtasyopahūtasyopahūto bhakṣayāmi # TS.3.2.5.7. Ps: apsu dhautasya soma deva te Apś.13.20.11; apsu dhautasya soma deva Apś.13.17.9. See under apsu dhūtasya deva. |
 |
abhi | dasyed arundhatī # AVP.15.15.8b. |
 |
amathnād | anyaṃ pari śyeno adreḥ # RV.1.93.6b; TS.2.3.14.2b; MS.4.14.18b: 248.4; KS.4.16b; AB.2.9.8. |
 |
amuṣyāmuṣyāyaṇasyāmuṣyāḥ | putrasya varcas teja indriyaṃ prāṇam āyur ni veṣṭayāmi (10.10.5, āyur ni yachet; 10.10.6, āyur ādāya) # AVP.10.10.4--6. Cf. idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas, and tasyedaṃ varcas. |
 |
amṛtaṃ | vā (VārG. omits vā) āsye juhomy āyuḥ prāṇe 'pi (VārG. prāṇe pratidadhāmi) # MG.1.13.15; VārG.15.11. |
 |
amṛtam | āsye etc. # see amṛtaṃ vā āsye etc. |
 |
araṃ | rodasī kakṣye nāsmai # RV.1.173.6b. |
 |
arepasaḥ | sūryasyeva raśmayaḥ # RV.10.91.4d. |
 |
aśvinakṛtasya | te sarasvatikṛtasyendreṇa sutrāmṇā kṛtasya, upahūta upahūtasya bhakṣayāmi # VS.20.35. |
 |
asme | samānebhir vṛṣabha pauṃsyebhiḥ # N.6.7 = RV.1.165.7b, preceded by asme of pāda a. |
 |
asya | raṇvā svasyeva puṣṭiḥ # RV.2.4.4a. |
 |
asya | havyasyendrāgnī # KS.35.5d. |
 |
asyed | eva pra ririce mahitvam # RV.1.61.9a; AVś.20.35.9a; TS.2.4.14.2a; MS.4.12.2a: 181.11; KS.8.17a. P: asyed evā (!) MS.4.12.5: 192.14. |
 |
ahāvy | agne havir āsye te # RV.10.91.15a; VS.20.79a; MS.3.11.4a: 146.11; KS.38.9a; TB.1.4.2.1a; Apś.19.3.2a. P: ahāvy agne Kś.19.6.21. |
 |
ājāv | indrasyendo # RV.1.176.5c. |
 |
ātmamukhe | mṛtyor āsye juhomi # GDh.24.6. Cf. VāDh.20.26. |
 |
ā | yaṃ te śyena uśate jabhāra # RV.3.43.7b. |
 |
āyuṣmantaṃ | māṃ tejasvantaṃ manuṣyeṣu kuru # MS.4.7.3: 96.11. See tejasvantaṃ mām. |
 |
ā | vāṃ ratho aśvinā śyenapatvā # RV.1.118.1a; KB.18.4. |
 |
ā | vāṃ śyenāso aśvinā vahantu # RV.1.118.4a. |
 |
āśrāvaya | yajñaṃ deveṣv āśrāvaya māṃ manuṣyeṣu kīrtyai yaśase brahmavarcasāya # Aś.1.3.23. |
 |
āsāvivāsann | aditim uruṣyet # RV.1.152.6d. |
 |
iḍā | devair manuṣyebhir agniḥ # RV.3.4.8b; 7.2.8b. |
 |
iḍāyās | tvāsyena prāśnāmi # AVP.9.21.10. |
 |
idaṃ | vām āsye haviḥ # RV.4.49.1a; TS.3.3.11.1a; MS.4.12.1a: 176.8. P: idaṃ vām āsye Mś.5.1.7.51. Cf. BṛhD.5.5. |
 |
idaṃ | kariṣye bheṣajam # TB.3.7.5.1a; Apś.4.4.1a. |
 |
idam | ahaṃ yo mā prācyā (also dakṣiṇāyā, pratīcyā, etc.) diśo 'ghāyur abhidāsād apavādīd iṣūguhaḥ tasyemau prāṇāpānāv apakrāmāmi brahmaṇā # Kauś.49.7--8. Cf. AVś.4.40; 5.10. |
 |
idam | aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām # AVP.10.10.4--6. |
 |
idam | aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣya # JB.1.202. |
 |
idam | aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmi # MS.2.1.9: 11.7. P: idam aham amuṣyāmuṣyāyaṇasya Mś.5.1.7.25. |
 |
idam | aham amuṣyāmuṣyāyaṇasyendriyaṃ vīryaṃ vṛñje # KS.34.8. |
 |
idaṃ | mahāsyebhyaḥ # AVś.11.2.30c. |
 |
indur | dakṣaḥ śyena ṛtāvā # VS.18.53a; TS.4.7.13.1b; MS.2.12.3a: 146.12; 4.9.11a: 132.7; KS.18.15a; śB.9.4.4.5a; TB.3.10.4.3b; TA.4.11.6b; KA.3.195. P: indur dakṣaḥ Mś.6.2.6.10. |
 |
indra | eṣa manuṣyeṣu # AVP.3.25.13a. |
 |
indra | eṣa manuṣyeṣv antaḥ # AVP.3.25.5a. See indro jāto manu-. |
 |
indrasya | tvāsyena prāśnāmi # AVP.9.21.11. |
 |
indrasya | balāya svāhā # TS.1.8.15.2; KS.15.8. See indrasyendriyāya, and indrasyaujase. |
 |
indrasya | yāhi prasave manojavāḥ # AVś.6.92.1b. See indrasyeva dakṣiṇaḥ. |
 |
indrasyendriyeṇa | balāya śriyai yaśase 'bhi (TB. -yeṇa śriyai yaśase balāyābhi) ṣiñcāmi # VS.20.3; TB.2.6.5.3. Ps: indrasyendriyeṇa TB.1.7.8.4; indrasya Kś.19.4.14. |
 |
indro | jāto manuṣyeṣv antaḥ # AVś.4.11.3a. See indra eṣa manu-. |
 |
imaṃ | devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya (VSK.11.3.2 stops at jyaiṣṭhyāya; VSK.11.6.2 at jānarājyāya) # VS.9.40; 10.18; VSK.11.3.2; 6.2; śB.5.3.3.12; 4.2.3. P: imaṃ devāḥ YDh.1.299. |
 |
imāś | ca pradiśo yasya bāhū # AVś.4.2.5c. See diśo yasya, and yasyemāḥ pradiśo. |
 |
īśe | yo asya dvipadaś catuṣpadaḥ # MS.2.13.23c: 168.8; 3.12.17c: 165.6; KS.40.1c; KSA.5.13c. See ya īśe asya, ya īśe 'sya, and yo 'syeśe. |
 |
ugraṃpaśye | (MS. ugraṃ paśyed) rāṣṭrabhṛt kilbiṣāṇi # AVś.6.118.2a; MS.4.14.17a: 245.13; TA.2.4.1a. |
 |
ugrā | ca bhīmā ca pitṛṇāṃ yamasyendrasya # TS.4.4.11.2; KS.22.5. |
 |
uta | śravo vivide śyeno atra # RV.4.26.5d. |
 |
utāmṛtatvasyeśānaḥ | (AVś.AVP.9.5.4c, -syeśvaraḥ; AVP.8.3.2c, -syeśiṣaḥ) # RV.10.90.2c; AVś.19.6.4c; AVP.8.3.2c; 9.5.4c; ArS.4.6c; VS.31.2c; TA.3.12.1c; śvetU.3.15c. See next. |
 |
upamaṅkṣyati | syā (śś. -maṅkṣye 'haṃ) salilasya madhye # śB.13.7.1.15; śś.16.16.3c. See nimaṅkṣye. |
 |
upastutir | aucathyam uruṣyet # RV.1.158.4a. |
 |
ubhābhyām | asya grāvabhyām # AVP.1.68.3c. Cf. athāsyendro. |
 |
ubhe | asmai manuṣye ni pāhi # RV.3.1.10d. |
 |
urvī | gambhīre (AVP. gabhīre) kavibhir namasye # AVś.4.26.3b; AVP.4.36.6b. |
 |
ūrjaṃ | manuṣyebhyaḥ # AVP.11.5.14b. |
 |
ṛtūnāṃ | tvāsyena prāśnāmi # AVP.9.21.6. |
 |
ṛbhū | rathasyevāṅgāni # AVś.4.12.7c. Cf. next. |
 |
ṛbhū | rathasyeva saṃ dadhāmi te paruḥ # AVP.4.15.6d. Cf. prec. |
 |
ṛśyo | mayūraḥ suparṇas (TS.KSA. śyenas) te gandharvāṇām # VS.24.37; TS.5.5.16.1; MS.3.14.18: 176.6; KSA.7.6. |
 |
ekarṣes | tvāsyena prāśnāmi # AVP.9.21.1. |
 |
etām | etasyerṣyām # AVś.7.45.2c. |
 |
ete | te prati dṛśyete # ApMB.2.16.12a (ApG.7.18.3). |
 |
enīr | dhānā hariṇīḥ śyenīr asya # AVś.18.4.34a. See eṇīr etc. |
 |
eny | ekā śyeny ekā # AVś.6.83.2a; AVP.1.21.3a. |
 |
ojasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ (MS. māṃ sahasvantaṃ) manuṣyeṣu kuru (Vait. āyuṣmantaṃ manuṣyeṣu kṛṇuhi) # TS.3.3.1.1; MS.4.7.3: 96.12; Aś.6.3.22; Vait.25.14. See next, ojasvy, and ojiṣṭho. |
 |
ojasvān | ahaṃ manuṣyeṣu bhūyāsam # VSK.8.14.1. See under prec. |
 |
ojasvy | ahaṃ manuṣyeṣu bhūyāsam # śś.10.3.10. See under ojasvantaṃ mām. |
 |
ojiṣṭho | 'haṃ manuṣyeṣu bhūyāsam # VS.8.39; śB.4.5.4.12. See under ojasvantaṃ mām. |
 |
kadā | na indra rāya ā daśasyeḥ # RV.7.37.5d; 8.97.15c. |
 |
kasye | mṛjānā ati yanti ripram # AVś.18.3.17a. P: kasye mṛjānāḥ Kauś.84.10. |
 |
kāmasyendrasya | varuṇasya rājñaḥ # AVś.9.2.6a. See somasyendrasya. |
 |
kālo | ha sarvasyeśvaraḥ # AVś.19.53.8c; AVP.11.8.8c. |
 |
kiṃ | svid vakṣyāmi kim u nū maniṣye # RV.6.9.6d. |
 |
kilāsa | naśyetaḥ paraḥ # AVP.9.3.6c. |
 |
kṛta | enaṃ manuṣyeṣv amṛṣṭa # AVP.1.70.3b. See tṛta enaṃ, and trita etan. |
 |
ke | apsu svāsūrvarāsu pauṃsye # RV.10.50.3d. |
 |
kṣipraśyenāya | (TS.KSA. -śyenasya) vartikā # VS.24.30; TS.5.5.11.1; MS.3.14.11: 174.8; KSA.7.1. |
 |
gīḥ | kośvoṣyaur yadā giraḥ # Vait.34.9d. See under ākarśye. |
 |
gopoṣaṇam | asi gopoṣasyeśiṣe gopoṣāya tvā # SMB.1.8.6. |
 |
grāvāṇo | yasyeṣiraṃ vadanti # RV.5.37.2c. |
 |
gharma | yā te pṛthivyāṃ śug yā jāgate chandasi yā vaiśye yā sadasi tāṃ ta etenāvayaje svāhā # TA.4.11.2. P: gharma yā te pṛthivyāṃ śuk Apś.15.13.3. See next, yā te gharma pṛthivyāṃ śug yā gāyatre, and yā te gharma pṛthivyāṃ śug yā jagatyāṃ. |
 |
ghṛtaṃ | na yajña āsye supūtam # RV.5.12.1c. |
 |
cārum | adya devebhyo vācam udyāsaṃ cāruṃ brahmabhyaś cāruṃ manuṣyebhyaś cāruṃ narāśaṃsāyānumatāṃ pitṛbhiḥ # Apś.24.12.6. |
 |
cāṣeṇa | kikidīvinā (AVPṃS. kikidīvyā) # RV.10.97.13b; AVP.11.2.13b; VS.12.87b; MS.2.7.13b: 94.7; KS.16.13b. See śyenena ki-. |
 |
janūś | cid vo marutas tveṣyeṇa # RV.7.58.2a. |
 |
jīmūtasyeva | bhavati pratīkam # RV.6.75.1a; AVP.15.10.1a; VS.29.38a; TS.4.6.6.1a; MS.3.16.3a: 185.10; KSA.6.1a; TB.3.9.4.3; AG.3.12.3. P: jīmūtasyeva Apś.20.16.4; Mś.9.2.3.19 (text, erroneously, jīmu-); VHDh.6.31. Designated as jīmūta-sūkta Rvidh.2.24.3. Cf. BṛhD.5.128. |
 |
juṣṭāṃ | na śyeno vasatiṃ patāmi # RV.1.33.2b. |
 |
jyok | paśyema sūryam # RV.9.4.6b; SV.2.402b. |
 |
jyok | paśyema (RV.4.25.4b, -yāt) sūryam uccarantam # RV.4.25.4b; 10.59.6c; AVś.6.62.3d. |
 |
jyog | jīvāḥ prati paśyema sūrya # RV.10.37.7d; KB.25.5. |
 |
tatra | paśyema pitarau ca putrān (TA. pitaraṃ ca putram) # AVś.6.120.3d; TA.2.6.2d. |
 |
tad | asyedaṃ paśyatā bhūri puṣṭam # RV.1.103.5a. P: tad asyedaṃ paśyata śś.9.17.3. |
 |
taṃ | tvāmṛtasyeśānam # AVP.1.93.2c. |
 |
tapo | vadiṣye # TA.4.1.1. |
 |
taraddveṣāḥ | sāsahiḥ pauṃsyebhiḥ # RV.1.100.3c. |
 |
tava | śriyo varṣyasyeva (JB.3.87, varṣasyeva) vidyutaḥ # RV.10.91.5a; SV.2.332a; JB.3.87,331; PB.13.2.1. |
 |
tasmā | id āsye haviḥ # RV.7.102.3a; TB.2.4.5.6a. |
 |
tasya | ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya (Kś. -endriyāvato gāyatrachandasaḥ [also triṣṭupchandasaḥ, jagacchandasaḥ] sarvagaṇasya; PB.9.9.11, -endriyāvataḥ sarvagaṇasya) sarvagaṇa upahūta upahūtasya (Kś. -gaṇa upahūtasyopahūto) bhakṣayāmi # Kś.25.12.6,7; PB.1.6.1; 9.9.11. Cf. indav indrapītasya, and Vait.19.6. |
 |
tasya | ta indav indrapītasyendriyāvato madhumato madhumataḥ sarvagaṇasya sarvagaṇa upahūtasyopahūtaṃ (read -pahuto ?) bhakṣayāmi # Mś.3.6.15. |
 |
tasya | ta iṣṭasya vītasya draviṇeha bhakṣīya # TS.5.6.8.6. Cf. tasya na iṣṭasya, tasya mā yajñasyeṣṭasya, and tasya meṣṭasya. |
 |
tasya | ta upahūtasyopahūto bhakṣayāmi gāyatreṇa (traiṣṭubhena etc.) chandasā tejasā brāhmaṇavarcasena # Vait.19.16,17. Cf. tasya ta indav indrapītasyendriyāvato. |
 |
tasya | mā yajñasyeṣṭasya vītasya draviṇehāgamyāt # MS.1.4.1: 48.6. See tasya meṣṭasya, tasya yajñasyeṣṭasya, and cf. under tasya ta iṣṭasya. |
 |
tasya | meṣṭasya vītasya draviṇam ā gamyāt (KS. draviṇehāgamyāḥ; Apś. draviṇehāgameḥ) # TS.3.2.6.1; KS.25.7 (quater); Apś.4.12.10. See under tasya mā yajñasyeṣṭasya. |
 |
tasya | yajñasyeṣṭasya sviṣṭasya draviṇaṃ māgachatu # KS.5.4; 32.4. See under tasya mā yajñasyeṣṭasya. |
 |
tasya | yad āhuḥ pippalaṃ svādv agre # AVś.9.9.21c. See tasyed āhuḥ. |
 |
tasyāpi | bhakṣayāmasi # AB.2.22.5c; Aś.5.2.8c. See tasyedaṃ etc. |
 |
tāṃs | te agne apidadhāmy āsye (AVP.1.42.1d, te agne 'pi dadhāmy āsani; AVP.1.42.3d, te 'gne 'pi dadhāmy āsani) # AVP.1.42.1d,3d; VS.11.77d; TS.4.1.10.2d; MS.2.7.7d: 83.16; KS.16.7d. |
 |
tā | gṛṇīhi namasyebhiḥ śūṣaiḥ # RV.6.68.3a. |
 |
tāṃ | tvayā tathā veda karṇasya kauvidasyevamāśā (?) # AVP.15.23.1. |
 |
tām | anvartiṣye sakhibhir navagvaiḥ # AVś.14.1.56c. |
 |
tām | abrāhmaṇīṃ haniṣye # Vait.37.18. |
 |
tā | somasyeha tṛmpatām # RV.3.12.3c; SV.2.21c. |
 |
tisro | dhātre pṛṣodarā aindrāpauṣṇāḥ (KSA. pṛṣodarāḥ pauṣṇāḥ) śyetalalāmās tūparāḥ # TS.5.6.14.1; KSA.9.4. |
 |
tṛta | enaṃ (read enan) manuṣyeṣu mamṛje # AVś.6.113.1b. See under kṛta enaṃ. |
 |
tṛtīyasya | savanasyendrāya puroḍāśānām # Apś.13.11.6; Mś.2.5.1.28. |
 |
tṛptāṃ | juhur mātulasyeva yoṣā # RVKh.7.55.8c; N.14.31c. |
 |
tejasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru # TS.3.3.1.1. See āyuṣmantaṃ māṃ. |
 |
tejo | vadiṣye # TA.4.1.1. |
 |
tenā | sahasyenā vayam # RV.7.55.7c; AVś.4.5.1c; AVP.4.6.1c. |
 |
te | mat prātaḥ prajaniṣyethe (Mś. prajanayiṣyete) # TB.1.2.1.4; Apś.5.8.8; Mś.1.5.2.4. |
 |
tokaṃ | puṣyema tanayaṃ śataṃ himāḥ # RV.1.64.14d. |
 |
tau | yuñjīta (AVś.AVP. yokṣye) prathamau yoga āgate # AVś.19.13.1c; AVP.7.4.1c; SV.2.1219c. |
 |
trita | etan manuṣyeṣu māmṛje # TB.3.7.12.5b. See under kṛta enaṃ. |
 |
tvaṃ | devatā dīkṣitāsi sā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādatse mā ma indriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādithās tava dīkṣām anu dīkṣe # JB.2.64. See prec. |
 |
tvaṃ | deveṣu brāhmaṇo 'sy ahaṃ manuṣyeṣu # SMB.2.4.6. See tvaṃ devānāṃ brāhmaṇo 'sy. |
 |
tviṣīmanto | adhvarasyeva didyut # RV.6.66.10a; MS.4.14.11a: 232.15. |
 |
daśāvanibhyo | daśakakṣyebhyaḥ # RV.10.94.7a; N.3.9a. |
 |
didṛkṣeṇyaṃ | sūryasyeva cakṣaṇam # RV.5.55.4b. |
 |
diśāṃ | tvāsyena prāśnāmi # AVP.9.21.4. |
 |
deva | saṃsphāna sahasrapoṣasyeśiṣe (AVś. sahasrā-) # AVś.6.79.3; TS.3.3.8.3. P: deva saṃsphāna TS.3.3.8.6; GB.2.4.9. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhi ṣiñcāmi # AB.8.7.5,7,9. P: devasya tvā AB.8.13.2; 18.1. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyendriyeṇa śriyai yaśase balāyābhi (VS.KS. -yeṇa balāya śriyai yaśase 'bhi) ṣiñcāmi # VS.20.3; KS.38.4; TB.2.6.5.3. Cf. indrasyendriyeṇa balāya. |
 |
devā | manuṣyā ṛṣayaḥ # AVP.1.20.2c. Cf. daivīr manuṣyeṣavaḥ. |
 |
daivīṃ | vācam udyāsaṃ (śivām ajasrāṃ juṣṭāṃ devebhyas svadhāvatīṃ pitṛbhyaś śuśrūṣeṇyāṃ manuṣyebhyaḥ) # KA.1.208E; 3.208E. See under next. |
 |
daivīṃ | vācam udyāsaṃ juṣṭāṃ devebhyaḥ svadhāvarīṃ pitṛbhyo 'numatāṃ (text -tān) manuṣyebhyaḥ # MS.4.9.2: 122.10. See prec., and vaiśvadevīṃ vācam. |
 |
daivīr | manuṣyeṣavaḥ # AVś.1.19.2c. Cf. devā manuṣyā ṛṣayaḥ. |
 |
dyaur | darvir akṣitāparimitānupadastā (ViDh. akṣatā) sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā # Kauś.88.8. P: dyaur darvir akṣatā ViDh.73.19. Cf. yathādityo 'kṣito. |
 |
drāghīyāṃsam | anu paśyeta panthām # RV.10.117.5b. |
 |
dvārau | bhagasyemā ūrū # AVP.1.98.2c. |
 |
dhruvaṃ | paśyema sarvataḥ (VārG. viśvataḥ) # MG.1.14.10b; VārG.15.21b. |
 |
dhruvaidhi | poṣyā (PG. poṣye) mayi # RVKh.10.85.6a; śG.1.17.3; PG.1.8.19a; ApMB.1.8.9a (ApG.2.6.10). See mameyam astu. |
 |
na | tasyeśe kaś cana # TA.10.1.2c; MahānU.1.10c. |
 |
na | te giro api mṛṣye turasya # RV.7.22.5a; SV.2.1149a; Aś.7.11.34. |
 |
na | parvatāso yad ahaṃ manasye # RV.10.27.5b. |
 |
namaḥ | saṃdeśyebhyaḥ # AVś.2.8.5b. |
 |
namaḥ | sūtebhyo viśyebhyaś ca vo namaḥ # MS.2.9.5: 124.5. |
 |
namo | 'stu devaṛṣipitṛmanuṣyebhyaḥ # śG.6.6.16. |
 |
na | yasyendro varuṇo na mitraḥ # RV.2.38.9a. |
 |
na | riṣyet tvāvataḥ sakhā # RV.1.91.8c; TS.2.3.14.1c; MS.4.10.1c: 141.13; KS.2.14c. |
 |
na | riṣyema kadā cana # RV.6.54.9b; AVś.7.9.3b; 20.127.14e; VS.34.41b; TB.2.5.5.5b. |
 |
nāndīmukhān | pitṝn ā vāhayiṣye # śG.4.4.11. |
 |
nāndīmukhān | pitṝn vācayiṣye # śG.4.4.13. |
 |
nīcāyamānaṃ | jasuriṃ na śyenam # RV.4.38.5c; N.4.24c. |
 |
nū | cin nu vāyor amṛtaṃ vi dasyet # RV.6.37.3d; N.10.3d. |
 |
pañca | devā abhayasyeśata # AVP.1.27.3a. |
 |
paḍbhiḥ | paśyer adbhutāṃ arya evaiḥ # RV.4.2.12d. |
 |
paridhāsyai | yaśodhāsyai (MG.VārG. paridhāsye yaśo dhāsye) # PG.2.6.20a; MG.1.9.27a; VārG.12.3a. Cf. parīdaṃ vāso. |
 |
pari | svayaṃ cinuṣe annam āsye (SV. āsani) # RV.10.91.5d; SV.2.332d. |
 |
paśced | anyā atanvata # AVP.2.87.1b. See paśyed anyā. |
 |
paśyāhi | śaradaḥ śatam # JG.1.8e (bis); 1.12f (ter). Cf. paśyema etc. |
 |
pādasyehābhavat | etc., and pād asyehābhavat # see pādo 'syehābhavat. |
 |
pādo | 'syehābhavat (AVś. pādasyehā-; AVP. pād asyehā-; TA. -bhavāt) punaḥ # RV.10.90.4b; AVś.19.6.2b; AVP.9.5.2b; ArS.4.4b; VS.31.4b; TA.3.12.2b. |
 |
pitṛṇāṃ | yamasyendrasya # TS.4.4.11.2. |
 |
puchena | cāsyena ca # AVś.7.56.8b; AVP.4.17.2b. |
 |
puṇyagandha | puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu # JG.1.18 (bis). |
 |
puroḍāśena | tvām adyarṣa ārṣyeyarṣīṇāṃ napād avṛṇīta # TB.3.6.15.1. |
 |
puṣṭir | yā te manuṣyeṣu paprathe # AVś.19.3.3c; AVP.1.73.3c; TB.1.2.1.22c; Apś.5.13.4c. |
 |
puṣyanto | etc. # see puṣyema rayiṃ etc. |
 |
pṛthivī | darvir akṣitāparimitānupadastā (ViDh. akṣatā) sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadastā # Kauś.88.10. P: pṛthivī darvir akṣatā ViDh.73.17. Cf. yathāgnir akṣito. |
 |
pra | ṛbhubhyo dūtam iva vācam iṣye # RV.4.33.1a; AB.5.5.9; KB.22.9. P: pra ṛbhubhyaḥ Aś.8.8.4; śś.10.5.23. Cf. BṛhD.5.1. |
 |
prajāpatiṣ | ṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman vyacasvatīṃ prathasvatīm # VS.13.17; śB.7.4.2.6. |
 |
prajāpate | na tvad etāny anyaḥ (MS.4.14.1a, na hi tvat tāny anyaḥ; KS. nahi tvad anya etā) # RV.10.121.10a; AVś.7.80.3a; VS.10.20a; 23.65a; VSK.29.36a; TS.1.8.14.2a; 3.2.5.6a; MS.2.6.12a: 72.4; 4.14.1a: 215.9; KS.15.8a; ṣB.1.6.19a; śB.5.4.2.9a; 13.5.2.23; 14.9.3.3; TB.1.7.8.7; 2.8.1.2a; 3.5.7.1a; Tā.10.54a; BṛhU.6.3.3; Aś.2.14.12; 3.10.23; Vait.1.3; 2.12; 7.12; AG.1.4.4; 14.3; 2.4.14; Kauś.5.9; SMB.2.5.8a; ApMB.2.22.19a (ApG.8.23.9); JG.1.4a; N.10.43a. Ps: prajāpate na tvad etāni Apś.1.10.8; 9.2.4; 13.6.11; 12.12; 18.16.14; prajāpate na tvat śś.16.7.3; Apś.9.20.1 (comm.); Mś.1.1.2.38; 9.1.4.27; prajāpate TS.2.2.12.1; 6.11.4; TB.3.7.11.3; śś.4.10.4; 18.4; 10.13.23; 21.1; 15.13.11; Kś.15.6.11; Apś.3.11.2; 9.12.4; 14.32.6; śG.1.18.4; 22.7; Kauś.59.19; GG.4.6.9; HG.1.3.6; 8.16; 9.7; 17.6; 18.6; 19.8; 26.14; 27.1; 28.1; 2.1.3; 2.2; 4.10; 5.2; 6.2; 15.13; JG.1.20; BṛhPDh.9.323. Designated as prājāpatyā (sc. ṛk) KhG.4.1.20. Cf. amāvāsye na. |
 |
pratikrośe | 'māvāsye # AVś.4.36.3b. |
 |
prati | paśyema sūrya # RV.10.158.5b; MS.4.12.4b: 190.15; KS.9.19b. |
 |
prāṇāpānayos | tvāsyena prāśnāmi # AVP.9.21.2. |
 |
prāṇo | ha sarvasyeśvaraḥ # AVś.11.4.10c. |
 |
prātaḥ | prātaḥsavasyendrāya (Apśṃś. -sāvasye-) puroḍāśān prasthitān (Mś. omits prasthitān) preṣya # Kś.9.9.7; Apś.12.20.15; Mś.2.3.7.9. |
 |
prātaḥ | prātaḥsāvasyendrāya puroḍāśānām anubrūhi (Apś. also, avadīyamānānām anubrūhi, and preṣya) # Apś.12.20.15; Mś.2.3.7.9. |
 |
priyaṃ | viśyeṣu śūdreṣu # HG.1.10.6c; ApMB.2.8.4c. |
 |
balaṃ | na vācam āsye # VS.21.50c; MS.3.11.5c: 147.4; TB.2.6.14.2c. |
 |
brahmaṇas | tvāsyena prāśnāmi # AVP.9.21.3. |
 |
brahma | vadiṣye (VārG. vadiṣyāmi) # TA.4.1.1; VārG.8.4. |
 |
bhakṣīmahi | pitryasyeva rāyaḥ # RV.8.48.7b; KS.17.19b; N.4.7b. |
 |
bhagaṃ | manuṣyebhyaḥ # AVP.10.6.8b. |
 |
bhadraṃ | paśyemākṣabhir (KS. -ākṣibhir) yajatrāḥ # RV.1.89.8b; SV.2.1224b; VS.25.21b; MS.4.14.2b: 217.11; KS.35.1b; TA.1.1.1b; 21.3b; Apś.14.16.1b; MG.1.1.20; NṛpU.1.1b; 2.4b; Nṛū.1b. |
 |
bharāmy | āṅgūṣam āsyena # RV.1.61.3b; AVś.20.35.3b. |
 |
bhuvanaṃ | vadiṣye # TA.4.1.1. |
 |
bhūtaṃ | vadiṣye # TA.4.1.1. |
 |
bhrājasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ (MS. māṃ varcasvantaṃ) manuṣyeṣu kuru # TS.3.3.1.2; MS.4.7.3: 96.13. See next, and bhrājiṣṭho. |
 |
bhrājasvān | (śś. bhrājasvy) ahaṃ manuṣyeṣu bhūyāsam # VSK.8.15.1; 16.1; 17.1; śś.10.4.12. See under prec. |
 |
bhrājiṣṭho | 'haṃ manuṣyeṣu bhūyāsam # VS.8.40; śB.4.5.4.12. See under bhrājasvāntaṃ. |
 |
madhu | janiṣye (AVś. -ṣīya) # AVś.9.1.14a; TS.3.3.2.2; TA.4.1.1; śś.1.5.9. Cf. prec. |
 |
madhumatīṃ | devebhyo vācam udyāsaṃ śuśrūṣeṇyāṃ manuṣyebhyaḥ # TS.3.3.2.2; TA.4.1.1. See next but one. |
 |
madhumatīm | adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhyaḥ # śś.1.5.9. See prec. but one. |
 |
madhu | maniṣye # TS.3.3.2.2; TA.4.1.1; śś.1.5.9. |
 |
madhu | me antar āsye # AVP.2.77.4a. |
 |
madhu | vaṃśiṣīya # AVś.9.1.14b. See madhu vaniṣye. |
 |
madhu | vaniṣye # śś.1.5.9. See madhu vaṃśiṣīya. |
 |
madhv | ity ākarṣaiḥ kuśair yathā # Kś.13.3.21d. See under ākarśye. |
 |
mamānīkaṃ | sūryasyeva duṣṭaram # RV.10.48.3c. |
 |
maruto | napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirāḥ # PB.1.2.5. P: marutaḥ Lś.1.10.4. Cf. śyenā ajirā, and TB.3.7.9.1. |
 |
mā | tvā śyena ud vadhīn mā suparṇaḥ # RV.2.42.2a. See next. |
 |
mādhyaṃdinasya | savanasya niṣkevalyasya bhāgasya śukravato madhuścuta (Kś.10.2.3, manthīvata) indrāya somān prasthitān preṣya (Apś. śukravato manthivato madhuścuta indrāya somān; Mś. savanasya śukravato manthivato niṣkevalyasya bhāgasyendrāya somān prasthitān preṣya) # Kś.10.2.2,3; Apś.13.4.14; Mś.2.4.4.26. |
 |
mādhyaṃdinasya | savanasyendrāya puroḍāśānām # Apś.13.4.8; Mś.2.4.4.22. |
 |
māsāṃ | tvāsyena prāśnāmi # AVP.9.21.9. |
 |
mitro | mitriyād uta na uruṣyet # RV.4.55.5d. |
 |
mimīhi | ślokam āsye # RV.1.38.14a. |
 |
mūrdhānaṃ | niveṣyeṇa # MS.3.15.2: 178.4. See niveṣyaṃ. |
 |
yaṃ | vā śyenaḥ śakunir yaṃ suparṇaḥ # AVP.2.81.3b. See yat te cakṣur, and yena śyenaṃ. |
 |
yat | te cakṣur divi yat suparṇe # Aś.5.19.4a. See under yaṃ vā śyenaḥ. |
 |
yathāyaṃ | yajamāno na riṣyet # TB.3.7.7.14d; Apś.11.5.1d. |
 |
yad | indro apibac chacībhiḥ # VS.19.35b; KS.38.2b; AB.7.33.3b; 8.20.4b; śB.12.8.1.5; TB.1.4.2.3b; 2.6.3.2b; Aś.3.9.5b; Apś.19.3.4b. See yam asyendro. |
 |
yad | deveṣu pitṛṣu manuṣyeṣv enaś cakārāyam # AVP.2.49.1--5. |
 |
yad | vā ghāsya prabhṛtam āsye tṛṇam # RV.1.162.8c; VS.25.31c; TS.4.6.8.3c; MS.3.16.1c: 182.11; KSA.6.4c. |
 |
yaṃ | te śyenaḥ padābharat # RV.8.82.9a. |
 |
yaṃ | te śyenaś cārum avṛkaṃ padā # RV.10.144.5a. |
 |
yaṃ | devā manuṣyeṣu # TB.3.3.11.1a; Apś.3.13.6a. |
 |
yam | asyendro apibañ śacībhiḥ # MS.2.3.8b: 36.9; 3.11.7b: 151.4. See yad indro apibac. |
 |
yaṃ | martāsaḥ śyetaṃ jagṛbhre # RV.7.4.3b. |
 |
yaśo | vadiṣye # TA.4.1.1. |
 |
ya | sma śrutarvann ārkṣye # SV.1.89c. See yasya śrutarvā. |
 |
yasya | viśve himavanto mahitvā # AVś.4.2.5a; AVP.4.1.6a. See yasyeme viśve, and yasyeme himavanto. |
 |
yasyānāptaḥ | sūryasyeva yāmaḥ # RV.1.100.2a. |
 |
yasyedam | ā rajo yujaḥ (ā. omits yujaḥ; śś. -dam oja ārujaḥ) # AVś.6.33.1a; ArS.1.3a; ā.5.2.1.2a; śś.18.3.2a. P: yasyedam ā rajaḥ Kauś.23.17; 59.18. Designated as grīvāḥ ā.5.2.1.1; as graivaṃ tṛcam śś.18.3.1. |
 |
yasyeme | viśve girayo mahitvā # MS.2.13.23a: 168.11; KS.40.1a. P: yasyeme viśve KA.1.198.38. See next, and yasya viśve. |
 |
yasyeme | himavanto mahitvā # RV.10.121.4a; VS.25.12a; TS.4.1.8.4a. P: yasyeme himavantaḥ śG.1.9.6. See under prec. |
 |
yā | te agne parvatasyeva dhārā # RV.3.57.6a. |
 |
yāv | asyeśāthe dvipado yau catuṣpadaḥ # AVś.4.28.1c--6c. See yāv īśāte asya. |
 |
yāv | īśāte asya dvipado yaś catuṣpadaḥ # AVP.4.37.1c. See yāv asyeśāthe. |
 |
yā | surūpā tāṃ śyāmā tāṃ śyenī tāṃ kṛṣṇā # MS.4.2.4: 26.2. |
 |
ye | antarikṣasyeśate # AVP.5.26.8c. |