svedana | bāṇa, śaraḥ, vājī, iṣuḥ, śāyakaḥ, kāṇḍaḥ, śalya, vipāḍhaḥ, viśikhaḥ, pṛṣatkaḥ, patrī, bhallaḥ, nārācaḥ, prakṣveḍanaḥ, khagaḥ, āśugaḥ, mārgaṇaḥ, kalambaḥ, ropaḥ, ajimbhagaḥ, citrapucchaḥ, śāyakaḥ, vīrataraḥ, tūṇakṣeḍaḥ, kāṇḍaḥ, viparṣakaḥ, śaruḥ, patravāhaḥ, asrakaṇṭakaḥ  asraviśeṣaḥ, saḥ sūciyuktaḥ daṇḍaḥ yaḥ cāpena niḥkṣipyate। bāṇasya āghātena khagaḥ āhataḥ।
|
svedana | siñcanam, niṣecanam, saṃsekaḥ, āsekaḥ, upapāyanam, utsvedanam, pāyanā  secanasya kriyā। udyānapālakaḥ udyānasya siñcane vyastaḥ।
|