Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
svatasind. equals svasmāt- (exempli gratia, 'for example' svato 'ṃśāt-,"from one's own share"; rakṣer apacāraṃ tvaṃ svato vā parato 'pi vā-,"ward off injury from thyself and from others") View this entry on the original dictionary page scan.
Macdonell Search
1 result
svatantra n. (self-authority), inde pendence, freedom; a. free, independent, un controlled: w. pada, n. independent word: -tâ, f. independence, freedom; originality; -tantraya, den. subject to one'swill; (á) tavas, a. V.: self-strong, inherently powerful; valiant; -tas, ad. of oneself, of one's own ac cord; by nature; out of one's own estate: svato &zip; msât, from one's own share, raksher apakâram svatah parato vâ,guard your self and others against transgression; -tâ, f. ownership: -m pasyati, believes that every thing belongs to or is meant for him, râga svatam upapadyate, accrues to the king; -tvá, n. proprietary right to (lc.; C.); inde pendence (V.).
Bloomfield Vedic
Concordance
1 result0 results51 results
agne viśvaṃbhara viśvato mā pāhi svāhā # AVP.2.43.5. Cf. agne vaiśvānara viśvair, and viśvaṃbhara viśvena.
atyāyāhi śaśvato vayaṃ te # RV.3.35.5c.
athābhayaṃ kṛṇuhi viśvato naḥ # RV.3.47.2d; VS.7.37d; TS.1.4.42.1d; MS.1.3.23d: 38.6; 4.14.12d: 235.14; TB.2.8.4.2d; TA.10.1.11d; MahānU.20.2d.
adabdhaḥ śaśvato dabhaḥ # RV.5.19.4d.
aśvān anaśśato (KS.Apś. anaśyato; Mś. anaśvato) dānam # KS.38.12c; TA.6.5.2c; Apś.16.6.4c; Mś.6.1.2.26c.
āyur no viśvato dadhat # AVś.7.53.6c. See āyuṣ ṭe viśvato, āyuṣ ṭe adya, and cf. prec.
āyuṣ ṭe adya gīrbhiḥ # śG.1.25.7a. See under āyuṣ ṭe viśvato.
āyuṣ ṭe viśvato dadhat # TS.1.3.14.4a; TA.2.5.1a; 7.1; Apś.19.24.9; Aś.2.10.4a; HG.1.5.15; 2.4.19; BDh.3.7.10,16. P: āyuṣ ṭe TS.2.5.12.1. See āyur no viśvato, and āyuṣ ṭe adya.
ā viśvato abhi sam etv arvāṅ # RV.6.19.9c; MS.4.11.4c: 170.12; KS.9.19c; TB.2.5.8.1c; 8.5.8c.
imā me viśvatovīryaḥ # SMB.1.8.1a; GG.3.6.1. P: imā me KhG.3.1.45.
imau paśūn rakṣatāṃ viśvato naḥ # MS.4.12.6c: 198.7; TB.2.5.4.6c.
ut tiṣṭheto (śB. tiṣṭhāto) viśvāvaso # AVś.14.2.33a; śB.14.9.4.18a; BṛhU.6.4.18a. See ud īrṣvāto.
ud īrṣvāto viśvāvaso # RV.10.85.22a; śś.16.13.13; ApMB.1.10.1a (ApG.3.8.10). See ut tiṣṭheto, and cf. prec.
ṛṣīn tapasvato yama # RV.10.154.5c; AVś.18.2.15c,18c. See pitṝn etc.
guhāyāṃ viśvamūrtiṣu (PrāṇāgUḷVyāsaDh. viśvatomukhaḥ) # TA.10.31.1b; Tā.10.68b; MahānU.15.6b; PrāṇāgU.1b; LVyāsaDh.2.17b; śaṅkhaDh.9.16b.
ghraṃsaṃ rakṣantaṃ pari viśvato gayam # RV.5.44.7c.
tan nas trāyatāṃ tanvaḥ sarvato (Apś. tan no viśvato) mahat # KS.38.14c; Apś.16.19.1c. See tan me tanvaṃ.
tayā tvaṃ viśvato asmān # AVP.14.4.7c; NīlarU.17c. See tayāsmān.
tayāsmān viśvatas tvam # VS.16.11c; TS.4.5.1.4c; MS.2.9.2c: 122.8; KS.17.11c. See tayā tvaṃ viśvato.
tenāhaṃ śaśvato (AVP. sasvato) janān # AVś.19.32.7c; AVP.11.12.7c.
tenāhaṃ sasvato janān # see prec. but two.
tvaṃ hi viśvatomukha # RV.1.97.6a; AVś.4.33.6a; AVP.4.29.6b; TA.6.11.2a.
tvaṃ jāto bhavasi viśvatomukhaḥ # AVś.10.8.27d.
tvaṃ naḥ soma viśvato vayodhāḥ # RV.8.48.15a; Aś.3.7.7.
tvayā tad viśvatomukha # AVś.7.65.2c.
dviṣo no viśvatomukha # RV.1.97.7a; AVś.4.33.7a; AVP.4.29.7b; TA.6.11.2a.
pari vo viśvato dadhe # RV.10.19.7a.
pitṝn tapasvato yama # RV.10.154.4c. See ṛṣīn etc.
pra cyavasvāto adhy ehy arvāṅ # AVP.4.14.4a.
prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ dhātā dīkṣāyāṃ brahma vrate # Mś.3.6.2.
prajāpatir manasi sārasvato vāci visṛṣṭāyām (Mś. adds svāhā) # KS.34.14; Mś.3.6.2. See prajāpatir vāci.
prajāpatir vāci vyāhṛtāyām # VS.8.54. See prajāpatir manasi sārasvato vāci visṛṣṭāyām.
pratiṣṭhe stho viśvato mā pātam # PG.2.6.30. Cf. under prec.
pratyaṅmukhas tiṣṭhati viśvatomukhaḥ (MahānU. sarvato-) # TA.10.1.3d; MahānU.2.1d. See pratyaṅ janās.
pra devebhir viśvato apratītaḥ # RV.3.46.3b.
pra śaśvato adāśuṣo gayasya # AVś.20.37.1c. Misprint for yaḥ śaśvato etc., q.v.
prāṇena viśvatomukham # AVś.19.27.7c; AVP.10.7.7c.
prāṇena viśvatovīryam # AVś.3.31.7a.
bhuvad dūto vivasvato vi vo made # RV.10.21.5c.
matsvā vivasvato matī # RV.8.6.39c.
manur vaivasvato rājā (Aś.śś. manur vaivasvataḥ) tasya manuṣyā viśas ta ima āsate ṛco (śś. ṛcovedo) vedaḥ so 'yam # śB.13.4.3.3; Aś.10.7.1; śś.16.2.1--3.
mayi kṣatraṃ viśvato dhārayedam # AVP.15.1.3d. See mahi kṣatraṃ etc.
mahi kṣatraṃ viśvato dhārayedam # TS.4.4.12.1d; MS.3.16.4d: 188.3; KS.22.14d; Aś.4.12.2d. See mayi kṣatraṃ etc.
maho jāyā vivasvato nanāśa # RV.10.17.1d; AVś.18.1.53d; N.12.11d.
yajñaṃ ye viśvatodhāram # AVś.4.14.4c; AVP.3.38.4c; VS.17.68c; TS.4.6.5.2c; MS.2.10.6c: 138.9; KS.18.4c; śB.9.2.3.27; N.13.8c.
yadī vivasvato dhiyaḥ # RV.9.99.2c; SV.2.981c.
yamo vaivasvato rājā (Aś.śś. vaivasvataḥ, omitting rājā) tasya pitaro viśas ta ima āsate yajūṃṣi (Aś.śś. yajurvedo) vedaḥ so 'yam # śB.13.4.3.6; Aś.10.7.2; śś.16.2.4--6.
yaḥ (AVś. erroneously, pra) śaśvato adāśuṣo gayasya # RV.7.19.1c; AVś.20.37.1c.
yaḥ śaśvato mahy eno dadhānān # RV.2.12.10a; AVś.20.34.10a; AVP.12.14.10a.
yasyāṃ vaivasvato yamaḥ # śG.3.12.5a.
viśvato yujyate yā ca sarvataḥ # AVś.10.8.10b.
Parse Time: 1.772s Search Word: svato Input Encoding: IAST: svato