 |
agne | viśvaṃbhara viśvato mā pāhi svāhā # AVP.2.43.5. Cf. agne vaiśvānara viśvair, and viśvaṃbhara viśvena. |
 |
atyāyāhi | śaśvato vayaṃ te # RV.3.35.5c. |
 |
athābhayaṃ | kṛṇuhi viśvato naḥ # RV.3.47.2d; VS.7.37d; TS.1.4.42.1d; MS.1.3.23d: 38.6; 4.14.12d: 235.14; TB.2.8.4.2d; TA.10.1.11d; MahānU.20.2d. |
 |
adabdhaḥ | śaśvato dabhaḥ # RV.5.19.4d. |
 |
aśvān | anaśśato (KS.Apś. anaśyato; Mś. anaśvato) dānam # KS.38.12c; TA.6.5.2c; Apś.16.6.4c; Mś.6.1.2.26c. |
 |
āyur | no viśvato dadhat # AVś.7.53.6c. See āyuṣ ṭe viśvato, āyuṣ ṭe adya, and cf. prec. |
 |
āyuṣ | ṭe adya gīrbhiḥ # śG.1.25.7a. See under āyuṣ ṭe viśvato. |
 |
āyuṣ | ṭe viśvato dadhat # TS.1.3.14.4a; TA.2.5.1a; 7.1; Apś.19.24.9; Aś.2.10.4a; HG.1.5.15; 2.4.19; BDh.3.7.10,16. P: āyuṣ ṭe TS.2.5.12.1. See āyur no viśvato, and āyuṣ ṭe adya. |
 |
ā | viśvato abhi sam etv arvāṅ # RV.6.19.9c; MS.4.11.4c: 170.12; KS.9.19c; TB.2.5.8.1c; 8.5.8c. |
 |
imā | me viśvatovīryaḥ # SMB.1.8.1a; GG.3.6.1. P: imā me KhG.3.1.45. |
 |
imau | paśūn rakṣatāṃ viśvato naḥ # MS.4.12.6c: 198.7; TB.2.5.4.6c. |
 |
ut | tiṣṭheto (śB. tiṣṭhāto) viśvāvaso # AVś.14.2.33a; śB.14.9.4.18a; BṛhU.6.4.18a. See ud īrṣvāto. |
 |
ud | īrṣvāto viśvāvaso # RV.10.85.22a; śś.16.13.13; ApMB.1.10.1a (ApG.3.8.10). See ut tiṣṭheto, and cf. prec. |
 |
ṛṣīn | tapasvato yama # RV.10.154.5c; AVś.18.2.15c,18c. See pitṝn etc. |
 |
guhāyāṃ | viśvamūrtiṣu (PrāṇāgUḷVyāsaDh. viśvatomukhaḥ) # TA.10.31.1b; Tā.10.68b; MahānU.15.6b; PrāṇāgU.1b; LVyāsaDh.2.17b; śaṅkhaDh.9.16b. |
 |
ghraṃsaṃ | rakṣantaṃ pari viśvato gayam # RV.5.44.7c. |
 |
tan | nas trāyatāṃ tanvaḥ sarvato (Apś. tan no viśvato) mahat # KS.38.14c; Apś.16.19.1c. See tan me tanvaṃ. |
 |
tayā | tvaṃ viśvato asmān # AVP.14.4.7c; NīlarU.17c. See tayāsmān. |
 |
tayāsmān | viśvatas tvam # VS.16.11c; TS.4.5.1.4c; MS.2.9.2c: 122.8; KS.17.11c. See tayā tvaṃ viśvato. |
 |
tenāhaṃ | śaśvato (AVP. sasvato) janān # AVś.19.32.7c; AVP.11.12.7c. |
 |
tenāhaṃ | sasvato janān # see prec. but two. |
 |
tvaṃ | hi viśvatomukha # RV.1.97.6a; AVś.4.33.6a; AVP.4.29.6b; TA.6.11.2a. |
 |
tvaṃ | jāto bhavasi viśvatomukhaḥ # AVś.10.8.27d. |
 |
tvaṃ | naḥ soma viśvato vayodhāḥ # RV.8.48.15a; Aś.3.7.7. |
 |
tvayā | tad viśvatomukha # AVś.7.65.2c. |
 |
dviṣo | no viśvatomukha # RV.1.97.7a; AVś.4.33.7a; AVP.4.29.7b; TA.6.11.2a. |
 |
pari | vo viśvato dadhe # RV.10.19.7a. |
 |
pitṝn | tapasvato yama # RV.10.154.4c. See ṛṣīn etc. |
 |
pra | cyavasvāto adhy ehy arvāṅ # AVP.4.14.4a. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyāṃ dhātā dīkṣāyāṃ brahma vrate # Mś.3.6.2. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyām (Mś. adds svāhā) # KS.34.14; Mś.3.6.2. See prajāpatir vāci. |
 |
prajāpatir | vāci vyāhṛtāyām # VS.8.54. See prajāpatir manasi sārasvato vāci visṛṣṭāyām. |
 |
pratiṣṭhe | stho viśvato mā pātam # PG.2.6.30. Cf. under prec. |
 |
pratyaṅmukhas | tiṣṭhati viśvatomukhaḥ (MahānU. sarvato-) # TA.10.1.3d; MahānU.2.1d. See pratyaṅ janās. |
 |
pra | devebhir viśvato apratītaḥ # RV.3.46.3b. |
 |
pra | śaśvato adāśuṣo gayasya # AVś.20.37.1c. Misprint for yaḥ śaśvato etc., q.v. |
 |
prāṇena | viśvatomukham # AVś.19.27.7c; AVP.10.7.7c. |
 |
prāṇena | viśvatovīryam # AVś.3.31.7a. |
 |
bhuvad | dūto vivasvato vi vo made # RV.10.21.5c. |
 |
matsvā | vivasvato matī # RV.8.6.39c. |
 |
manur | vaivasvato rājā (Aś.śś. manur vaivasvataḥ) tasya manuṣyā viśas ta ima āsate ṛco (śś. ṛcovedo) vedaḥ so 'yam # śB.13.4.3.3; Aś.10.7.1; śś.16.2.1--3. |
 |
mayi | kṣatraṃ viśvato dhārayedam # AVP.15.1.3d. See mahi kṣatraṃ etc. |
 |
mahi | kṣatraṃ viśvato dhārayedam # TS.4.4.12.1d; MS.3.16.4d: 188.3; KS.22.14d; Aś.4.12.2d. See mayi kṣatraṃ etc. |
 |
maho | jāyā vivasvato nanāśa # RV.10.17.1d; AVś.18.1.53d; N.12.11d. |
 |
yajñaṃ | ye viśvatodhāram # AVś.4.14.4c; AVP.3.38.4c; VS.17.68c; TS.4.6.5.2c; MS.2.10.6c: 138.9; KS.18.4c; śB.9.2.3.27; N.13.8c. |
 |
yadī | vivasvato dhiyaḥ # RV.9.99.2c; SV.2.981c. |
 |
yamo | vaivasvato rājā (Aś.śś. vaivasvataḥ, omitting rājā) tasya pitaro viśas ta ima āsate yajūṃṣi (Aś.śś. yajurvedo) vedaḥ so 'yam # śB.13.4.3.6; Aś.10.7.2; śś.16.2.4--6. |
 |
yaḥ | (AVś. erroneously, pra) śaśvato adāśuṣo gayasya # RV.7.19.1c; AVś.20.37.1c. |
 |
yaḥ | śaśvato mahy eno dadhānān # RV.2.12.10a; AVś.20.34.10a; AVP.12.14.10a. |
 |
yasyāṃ | vaivasvato yamaḥ # śG.3.12.5a. |
 |
yā | viśvato yujyate yā ca sarvataḥ # AVś.10.8.10b. |