Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"svastaye" has 1 results
svastaye: feminine dative singular stem: svasti
Bloomfield Vedic
Concordance
0 results0 results59 results
antarikṣaṃ svastaye Aś.2.10.21b.
ārohāma svastaye AVP.9.7.8d.
dīrghāyutvāya svastaye VārG.4.5d,8c,16d.
gṛhebhyaḥ svastaye Kauś.46.54b. See ā gṛhebhyaḥ svastaye.
priyadhāmā svastaye AVś.17.1.10e.
punaḥ-punaḥ svastaye MG.1.21.3d. Cf. prec.
agnir māgnināvatu (AVP. māghnyenāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6.
agnir viśvād vasumān svastaye # AVP.2.85.2d.
ati parṣā svastaye # RV.1.97.8b; AVś.4.33.8b; TA.6.11.2b.
ati viśvāni duritā svastaye # RV.10.63.13d.
adyā devāsaḥ pipṛtā svastaye # RV.10.63.8d.
anaḍvāham anv ārabhāmahe (VSKṭA. ārabhāmahe svastaye) # VS.35.13a; VSK.35.47a; TA.6.10.1a. P: anaḍvāham Kś.21.4.24. Cf. anaḍvāhaṃ plavam.
anāgā mitre varuṇe svastaye # RV.10.36.12b; VS.33.17b.
ariṣyantam ā rohema svastaye # RV.10.63.14d.
asravantīm ā ruhemā svastaye # RV.10.63.10d; AVś.7.6.3d; VS.21.6d; TS.1.5.11.5d; MS.4.10.1d: 144.9; KS.2.3d.
ā gṛhebhyaḥ svastaye # AVP.2.31.1b. See gṛhebhyaḥ svastaye.
iḍāṃ dhenuṃ madhumatīṃ svastaye (TB.Apś. suvarvidam) # AVś.18.4.30b; TB.3.7.4.16b; Apś.1.13.1b; Mś.1.1.3.23b.
indram agniṃ svastaye 'ti (AVP. ati) dviṣaḥ # RV.10.126.5d; AVP.5.39.5d.
indrāgnī mitrāvaruṇā svastaye # ApMB.1.7.12b.
indro mendriyeṇāvatu (AVP. mendryeṇāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.7; AVP.15.4.7.
ud indrāgnī svastaye # AVś.8.1.2d,16d.
uru ṇaḥ śarma yachatā svastaye # RV.10.63.12d.
urur adhvā svastaye # RV.8.31.11c.
ṛdhak soma svastaye # RV.9.64.30a; SV.2.6a.
kṛtaṃ rāye svastaye # RV.5.64.6d.
garbhaṃ dhattaṃ svastaye # TB.2.4.5.7c. See garbhān etc.
garbhān dhattaṃ svastaye # śś.3.18.14c. See garbhaṃ etc.
gṛbhṇāmi medhyām uśatīṃ svastaye # AVP.14.5.2a.
gopāya naḥ svastaye (KS. no aprayuchan) # TS.1.2.3.1c; MS.1.2.3c: 12.4; KS.2.4c.
jyeṣṭhaṃ maryādam ahvayan svastaye (AVP. svasti) # AVś.5.1.8b; AVP.6.2.7d.
taṃ viśvakarman pra muñcā svastaye # AVś.2.35.3d; TS.3.2.8.2d; MS.2.3.8d: 36.19. Cf. tato viśvakarman.
taṃ te badhnāmi jarase svastaye # AVś.19.33.4d; AVP.11.13.4d. See under tat te badh-.
tam aśvinā paridhattaṃ svastaye (KS. svasti) # KS.11.13d; Mś.5.2.6.19d. See tad aśvinā etc.
tam aśvinā pratigṛhyā svastaye # AVP.2.61.5c.
tāṃ ādityāṃ (MS. taṃ ādityaṃ) anu madā (MS. madāt) svastaye # RV.10.63.3d; MS.4.12.1d: 177.8.
trivarūthaṃ svastimat (RV. svastaye) # RV.6.46.9b; AVś.20.83.1b; SV.1.266b; KS.9.19b.
daśavīraṃ sarvagaṇaṃ svastaye # VS.19.48b; MS.3.11.10b: 156.16; KS.38.2b; śB.12.8.1.22; TB.2.6.3.5b; śś.4.13.1b; Apś.6.11.5b.
divo varṣmāṇaṃ vasate svastaye # RV.10.63.4d.
dṛṃhasva devi pṛthivi svastaye # VS.11.69a; TS.4.1.9.2a; MS.2.7.7a: 82.15; KS.16.7a; śB.6.6.2.6.
devā avantv ṛbhavaḥ svastaye # RV.5.51.13c; MG.2.15.6c.
devāṃ īḍānā ṛṣivat svastaye # RV.10.66.14b.
devān huve bṛhacchravasaḥ svastaye # RV.10.66.1a; AB.4.30.7 (bis),9; KB.20.3; 24.9; 25.9. P: devān huve Aś.7.5.23; śś.11.5.6; 12.16; 14.33. Cf. BṛhD.5.45 (B).
daivyā hotārā uṣasaṃ svastaye # RV.10.65.10b.
dyāvāpṛthivī marutaḥ svastaye # RV.10.63.9d; TS.2.1.11.1d; TB.2.7.13.3d.
pari soma pra dhanvā svastaye # RV.9.75.5a.
parīdaṃ vāso adhithāḥ (HG. adhidhāḥ; ApMB. adhi dhā; AVP. api dhāḥ) svastaye # AVś.2.13.3a; 19.24.6a; AVP.15.6.3a; HG.1.4.3a; ApMB.2.2.8a (ApG.4.10.10). Cf. paridhāsyai.
pārayā ṇa svastaye # Apś.12.19.2c.
pāhi śagdhi svastaye # RV.5.17.5d.
puraḥ paścāt svastaye # AVP.9.12.9c.
prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6--10.
bṛhaspatiṃ sarvagaṇaṃ svastaye # RV.5.51.12c; MG.2.15.6c.
bhago mā bhagenāvatu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.9; AVP.15.4.9.
bhavā stotṛbhyo antamaḥ svastaye # RV.3.10.8c.
bhuvo brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.2.
bhūr brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.1.
maruto mā gaṇair avantu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.10; AVP.15.4.10.
maho ādityāṃ aditiṃ svastaye # RV.10.63.5d.
mahyā indraṃ (ApMB. -dra) svastaye # RV.6.57.6c; ApMB.1.6.14c; 8.8c.
mitram īmahe varuṇaṃ svastaye # RV.8.18.20c.
Vedabase Search
11 results
svastaye and for the welfare in the next lifeSB 10.87.6
svastaye comfortableSB 8.24.22
svastaye for the benefitSB 11.2.4
SB 5.22.3
svastaye for the benefit ofSB 7.11.6
svastaye for the welfareSB 5.25.6
svastaye unto the auspiciousSB 4.24.33
asvastaye for defeatSB 3.18.12
sakala-loka-svastaye for the benefit of all the planetary systemsSB 5.20.40
sakala-loka-svastaye for the benefit of all the planetary systemsSB 5.20.40
sakala-loka-svastaye for the benefit of all the planetary systemsSB 5.20.40
Parse Time: 3.304s Search Word: svastaye Input Encoding: IAST: svastaye