 |
antarikṣaṃ | svastaye Aś.2.10.21b. |
 |
ārohāma | svastaye AVP.9.7.8d. |
 |
dīrghāyutvāya | svastaye VārG.4.5d,8c,16d. |
 |
gṛhebhyaḥ | svastaye Kauś.46.54b. See ā gṛhebhyaḥ svastaye. |
 |
priyadhāmā | svastaye AVś.17.1.10e. |
 |
punaḥ-punaḥ | svastaye MG.1.21.3d. Cf. prec. |
 |
agnir | māgnināvatu (AVP. māghnyenāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6. |
 |
agnir | viśvād vasumān svastaye # AVP.2.85.2d. |
 |
ati | parṣā svastaye # RV.1.97.8b; AVś.4.33.8b; TA.6.11.2b. |
 |
ati | viśvāni duritā svastaye # RV.10.63.13d. |
 |
adyā | devāsaḥ pipṛtā svastaye # RV.10.63.8d. |
 |
anaḍvāham | anv ārabhāmahe (VSKṭA. ārabhāmahe svastaye) # VS.35.13a; VSK.35.47a; TA.6.10.1a. P: anaḍvāham Kś.21.4.24. Cf. anaḍvāhaṃ plavam. |
 |
anāgā | mitre varuṇe svastaye # RV.10.36.12b; VS.33.17b. |
 |
ariṣyantam | ā rohema svastaye # RV.10.63.14d. |
 |
asravantīm | ā ruhemā svastaye # RV.10.63.10d; AVś.7.6.3d; VS.21.6d; TS.1.5.11.5d; MS.4.10.1d: 144.9; KS.2.3d. |
 |
ā | gṛhebhyaḥ svastaye # AVP.2.31.1b. See gṛhebhyaḥ svastaye. |
 |
iḍāṃ | dhenuṃ madhumatīṃ svastaye (TB.Apś. suvarvidam) # AVś.18.4.30b; TB.3.7.4.16b; Apś.1.13.1b; Mś.1.1.3.23b. |
 |
indram | agniṃ svastaye 'ti (AVP. ati) dviṣaḥ # RV.10.126.5d; AVP.5.39.5d. |
 |
indrāgnī | mitrāvaruṇā svastaye # ApMB.1.7.12b. |
 |
indro | mendriyeṇāvatu (AVP. mendryeṇāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.7; AVP.15.4.7. |
 |
ud | indrāgnī svastaye # AVś.8.1.2d,16d. |
 |
uru | ṇaḥ śarma yachatā svastaye # RV.10.63.12d. |
 |
urur | adhvā svastaye # RV.8.31.11c. |
 |
ṛdhak | soma svastaye # RV.9.64.30a; SV.2.6a. |
 |
kṛtaṃ | rāye svastaye # RV.5.64.6d. |
 |
garbhaṃ | dhattaṃ svastaye # TB.2.4.5.7c. See garbhān etc. |
 |
garbhān | dhattaṃ svastaye # śś.3.18.14c. See garbhaṃ etc. |
 |
gṛbhṇāmi | medhyām uśatīṃ svastaye # AVP.14.5.2a. |
 |
gopāya | naḥ svastaye (KS. no aprayuchan) # TS.1.2.3.1c; MS.1.2.3c: 12.4; KS.2.4c. |
 |
jyeṣṭhaṃ | maryādam ahvayan svastaye (AVP. svasti) # AVś.5.1.8b; AVP.6.2.7d. |
 |
taṃ | viśvakarman pra muñcā svastaye # AVś.2.35.3d; TS.3.2.8.2d; MS.2.3.8d: 36.19. Cf. tato viśvakarman. |
 |
taṃ | te badhnāmi jarase svastaye # AVś.19.33.4d; AVP.11.13.4d. See under tat te badh-. |
 |
tam | aśvinā paridhattaṃ svastaye (KS. svasti) # KS.11.13d; Mś.5.2.6.19d. See tad aśvinā etc. |
 |
tam | aśvinā pratigṛhyā svastaye # AVP.2.61.5c. |
 |
tāṃ | ādityāṃ (MS. taṃ ādityaṃ) anu madā (MS. madāt) svastaye # RV.10.63.3d; MS.4.12.1d: 177.8. |
 |
trivarūthaṃ | svastimat (RV. svastaye) # RV.6.46.9b; AVś.20.83.1b; SV.1.266b; KS.9.19b. |
 |
daśavīraṃ | sarvagaṇaṃ svastaye # VS.19.48b; MS.3.11.10b: 156.16; KS.38.2b; śB.12.8.1.22; TB.2.6.3.5b; śś.4.13.1b; Apś.6.11.5b. |
 |
divo | varṣmāṇaṃ vasate svastaye # RV.10.63.4d. |
 |
dṛṃhasva | devi pṛthivi svastaye # VS.11.69a; TS.4.1.9.2a; MS.2.7.7a: 82.15; KS.16.7a; śB.6.6.2.6. |
 |
devā | avantv ṛbhavaḥ svastaye # RV.5.51.13c; MG.2.15.6c. |
 |
devāṃ | īḍānā ṛṣivat svastaye # RV.10.66.14b. |
 |
devān | huve bṛhacchravasaḥ svastaye # RV.10.66.1a; AB.4.30.7 (bis),9; KB.20.3; 24.9; 25.9. P: devān huve Aś.7.5.23; śś.11.5.6; 12.16; 14.33. Cf. BṛhD.5.45 (B). |
 |
daivyā | hotārā uṣasaṃ svastaye # RV.10.65.10b. |
 |
dyāvāpṛthivī | marutaḥ svastaye # RV.10.63.9d; TS.2.1.11.1d; TB.2.7.13.3d. |
 |
pari | soma pra dhanvā svastaye # RV.9.75.5a. |
 |
parīdaṃ | vāso adhithāḥ (HG. adhidhāḥ; ApMB. adhi dhā; AVP. api dhāḥ) svastaye # AVś.2.13.3a; 19.24.6a; AVP.15.6.3a; HG.1.4.3a; ApMB.2.2.8a (ApG.4.10.10). Cf. paridhāsyai. |
 |
pārayā | ṇa svastaye # Apś.12.19.2c. |
 |
pāhi | śagdhi svastaye # RV.5.17.5d. |
 |
puraḥ | paścāt svastaye # AVP.9.12.9c. |
 |
prāṇāyāpānāyāyuṣe | varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6--10. |
 |
bṛhaspatiṃ | sarvagaṇaṃ svastaye # RV.5.51.12c; MG.2.15.6c. |
 |
bhago | mā bhagenāvatu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.9; AVP.15.4.9. |
 |
bhavā | stotṛbhyo antamaḥ svastaye # RV.3.10.8c. |
 |
bhuvo | brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.2. |
 |
bhūr | brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.1. |
 |
maruto | mā gaṇair avantu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.10; AVP.15.4.10. |
 |
maho | ādityāṃ aditiṃ svastaye # RV.10.63.5d. |
 |
mahyā | indraṃ (ApMB. -dra) svastaye # RV.6.57.6c; ApMB.1.6.14c; 8.8c. |
 |
mitram | īmahe varuṇaṃ svastaye # RV.8.18.20c. |