Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"svanam" has 1 results
svanam: masculine accusative singular stem: svana
Monier-Williams Search
3 results for svanam
Devanagari
BrahmiEXPERIMENTAL
kovidamf(ā-)n. ( vid-) experienced, skilled, learned in (locative case genitive case,or in fine compositi or 'at the end of a compound' exempli gratia, 'for example' aśveṣu-,or aśvānām-or aśva-kovida-,"skilled in horses") etc. View this entry on the original dictionary page scan.
nad cl.1 P. () n/adati- (Epic also te-; perfect tense nanāda-, nedur-, nedire- ; Aorist anādīt- grammar; future nadiṣyati-, ditā- ) to sound, thunder, roar, cry, howl etc. (also with nād/am-, śabdam-, svanam-etc.) etc. etc.: Passive voice nadyate- : Causal nad/ayati-, te-, to make resound or vibrate ; nādayati-, te-, to make resonant, fill with noises or cries etc. ; Aorist anīnadat- grammar ; Passive voice nādyate- : Desiderative ninadiṣati- grammar : Intensive 3. plural n/ānadati-, parasmE-pada n/ānadat- ; 3. sg. nānadyate-, parasmE-pada dyamāna- to vibrate or sound violently, to roar, howl, cry, neigh etc. View this entry on the original dictionary page scan.
vinadP. -nadati-, to sound forth, cry out, roar, bellow, thunder etc. (with ravam mahā-svanam-,to roar aloud) ; to roar or scream at or about (accusative) ; to fill with cries : Causal -nādayati- (Passive voice -nādyate-), to cause to sound or resound, fill with noise or cries etc. ; to sound aloud View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results23 results
ahaṃ svānām uttamo 'sāni devāḥ TB.3.7.6.7d; Apś.4.6.5d.
apa śvānaṃ śnathiṣṭana RV.9.101.1c; SV.1.545c; 2.47c; JB.1.161,163c.
apa śvānam arādhasam RV.9.101.13c; SV.1.553c; 2.124,736c.
agniṃ yamaṃ mātariśvānam āhuḥ # RV.1.164.46d; AVś.9.10.28d; N.7.18d.
atimanyate bhrātṛvyān nainaṃ bhrātṛvyā atimanyante tasmān matto mattam atimanyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.10.
aśvānāṃ gavāṃ yas tanūnām # AVś.8.4.10b. See yo aśvānāṃ yo gavāṃ etc.
ugro balavān (text valavān) bhavati mārutaṃ śardha ity enam āhur adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.8.
ūrjasvī tejasvī bhavati pra sāhasrān paśūn āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.5.
ainaṃ catvāri vāmāni gachanti niṣkaḥ kaṃso 'śvataro hasty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.13.
ojasvī vīryāvān indriyāvī bhavati pra rājasabhāyāṃ madhuparkam āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.7.
gavām aśvānāṃ vayasaś ca viṣṭhāḥ # AVś.12.1.5c.
taṃ mātariśvānaṃ devam # AVP.1.107.6c.
dveṣyo mitrāṇāṃ parivargyaḥ svānām # AVś.9.2.14b.
parameṣṭhī bhavati gachati parameṣṭhitām adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.14.
pary enaṃ svāś ca viśyāś cāvaśyanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.11.
purojitī vo andhasa ehyā , sūtāya mādayitnavā ehyā , āpa śvānaṃ śnāthīṣṭānā , tam aiho vā ehyā (read aihovā ehiyā, without tam) # JB.1.164. Variation of RV.9.101.1.
pra ṛjiśvānaṃ dasyuhatyeṣv āvitha # RV.1.51.5d.
prāṇam āhur mātariśvānam # AVś.11.4.15a.
mahasvī mitravāho bhavaty utainena svā nandanty asmākam ayam iti tasmāt sarvo vṛṣṭe mahīyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.9.
yathaitam etā ūrdhvā upatiṣṭhanty evainam ūrdhvā upa tiṣṭhanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.1.
yathaitam etāsāṃ syandamānānāṃ vaśam ādatta evā dviṣatāṃ vaśam ādatte 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.4.
yathaitā etasminn udyati praskandanty evāsminn āyati praskandanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.2.
yathaitā etasyāṃ praṇutās takantīr yanty evainena dviṣantaḥ praṇutā yanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.3.
Vedabase Search
8 results
svanam a soundSB 11.9.6
svanam the soundSB 5.2.5
SB 9.16.14
bhīma-nisvanam making a terrible soundSB 3.17.24
mahā-svanam a loud soundSB 8.15.23
niḥsvanam the loud soundsSB 10.41.26
bhīma-nisvanam making a terrible soundSB 3.17.24
mahā-svanam a loud soundSB 8.15.23
Parse Time: 1.639s Search Word: svanam Input Encoding: IAST: svanam