|
|||||||
![]() | |||||||
kovida | mf(ā-)n. (![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
nad | cl.1 P. (![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vinad | P. -nadati-, to sound forth, cry out, roar, bellow, thunder ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() | |
ahaṃ | svānām uttamo 'sāni devāḥ TB.3.7.6.7d; Apś.4.6.5d. |
![]() | |
apa | śvānaṃ śnathiṣṭana RV.9.101.1c; SV.1.545c; 2.47c; JB.1.161,163c. |
![]() | |
apa | śvānam arādhasam RV.9.101.13c; SV.1.553c; 2.124,736c. |
![]() | |
agniṃ | yamaṃ mātariśvānam āhuḥ # RV.1.164.46d; AVś.9.10.28d; N.7.18d. |
![]() | |
atimanyate | bhrātṛvyān nainaṃ bhrātṛvyā atimanyante tasmān matto mattam atimanyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.10. |
![]() | |
aśvānāṃ | gavāṃ yas tanūnām # AVś.8.4.10b. See yo aśvānāṃ yo gavāṃ etc. |
![]() | |
ugro | balavān (text valavān) bhavati mārutaṃ śardha ity enam āhur adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.8. |
![]() | |
ūrjasvī | tejasvī bhavati pra sāhasrān paśūn āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.5. |
![]() | |
ainaṃ | catvāri vāmāni gachanti niṣkaḥ kaṃso 'śvataro hasty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.13. |
![]() | |
ojasvī | vīryāvān indriyāvī bhavati pra rājasabhāyāṃ madhuparkam āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.7. |
![]() | |
gavām | aśvānāṃ vayasaś ca viṣṭhāḥ # AVś.12.1.5c. |
![]() | |
taṃ | mātariśvānaṃ devam # AVP.1.107.6c. |
![]() | |
dveṣyo | mitrāṇāṃ parivargyaḥ svānām # AVś.9.2.14b. |
![]() | |
parameṣṭhī | bhavati gachati parameṣṭhitām adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.14. |
![]() | |
pary | enaṃ svāś ca viśyāś cāvaśyanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.11. |
![]() | |
purojitī | vo andhasa ehyā , sūtāya mādayitnavā ehyā , āpa śvānaṃ śnāthīṣṭānā , tam aiho vā ehyā (read aihovā ehiyā, without tam) # JB.1.164. Variation of RV.9.101.1. |
![]() | |
pra | ṛjiśvānaṃ dasyuhatyeṣv āvitha # RV.1.51.5d. |
![]() | |
prāṇam | āhur mātariśvānam # AVś.11.4.15a. |
![]() | |
mahasvī | mitravāho bhavaty utainena svā nandanty asmākam ayam iti tasmāt sarvo vṛṣṭe mahīyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.9. |
![]() | |
yathaitam | etā ūrdhvā upatiṣṭhanty evainam ūrdhvā upa tiṣṭhanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.1. |
![]() | |
yathaitam | etāsāṃ syandamānānāṃ vaśam ādatta evā dviṣatāṃ vaśam ādatte 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.4. |
![]() | |
yathaitā | etasminn udyati praskandanty evāsminn āyati praskandanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.2. |
![]() | |
yathaitā | etasyāṃ praṇutās takantīr yanty evainena dviṣantaḥ praṇutā yanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.3. |
![]() | ||
svanam | a sound | SB 11.9.6 |
![]() | ||
svanam | the sound | SB 5.2.5 |
![]() | ||
SB 9.16.14 | ||
![]() | ||
bhīma-nisvanam | making a terrible sound | SB 3.17.24 |
![]() | ||
mahā-svanam | a loud sound | SB 8.15.23 |
![]() | ||
niḥsvanam | the loud sounds | SB 10.41.26 |
![]() | ||
bhīma-nisvanam | making a terrible sound | SB 3.17.24 |
![]() | ||
mahā-svanam | a loud sound | SB 8.15.23 |
|