 |
acakrayā | svadhayā vartamānam RV.10.27.19b. |
 |
akṣīyamāṇā | svadhayā madanti RV.1.154.4b. |
 |
barhiṣadaḥ | svadhayā ye sutasya MS.4.10.6c: 157.1. See barhiṣado ye. |
 |
acakrayā | yat svadhayā suparṇaḥ # RV.4.26.4c. |
 |
aditir | asi viśvadhāyā viśvasya bhuvanasya dhartrī # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; KS.39.3; śB.7.4.2.7. |
 |
adhārayat | pṛthivīṃ viśvadhāyasam # RV.2.17.5c. |
 |
annena | manuṣyāṃs trāyase tṛṇaiḥ paśūn kartena sarpān yajñena devān svadhayā pitṝn svāhā # ApMB.2.17.3 (ApG.7.18.7). See next. |
 |
apāṅ | prāṅ eti svadhayā gṛbhītaḥ # RV.1.164.38a; AVś.9.10.16a; ā.2.1.8.11a; N.14.23a. |
 |
apsā | yāti svadhayā daivyaṃ janam # RV.9.71.8c. |
 |
asura | āptaḥ svadhayā samadguḥ # AVP.6.2.6d. Cf. asur ātmā. |
 |
asurāḥ | santaḥ svadhayā caranti # VS.2.30b; śB.2.4.2.15b; Aś.2.6.2b; śś.4.4.2b; Apś.1.8.7b; Kauś.88.1b; SMB.2.3.4b; JG.2.2b. Cf. apayantv asurāḥ. |
 |
asmin | yajñe svadhayā madantaḥ # VS.19.58c. |
 |
ānīd | avātaṃ svadhayā tad ekam # RV.10.129.2c; TB.2.8.9.4c. |
 |
āśvibhyāṃ | prattaṃ svadhayā madadhvam # JG.2.1d. |
 |
āsurī | māyā svadhayā kṛtāsi # VS.11.69b; TS.4.1.9.2b; MS.2.7.7b: 82.15; 3.1.9: 11.16; KS.16.7b; śB.6.6.2.6. |
 |
āsthād | rathaṃ svadhayā yujyamānam # RV.7.78.4c. |
 |
indra | piba svadhayā cit sutasya # RV.3.35.10a. |
 |
imaṃ | yajñaṃ svadhayā ye yajante (KS.KA. dadante) # KS.34.19b; KA.1.198.9b; Aś.3.14.10b. See imaṃ ca yajñaṃ, and ya imaṃ yajñaṃ sva-. |
 |
imaṃ | ca yajñaṃ sudhayā dadante # MS.1.7.1b: 109.1; 1.8.9b: 130.7. See under imaṃ yajñaṃ svadhayā. |
 |
imāṃ | ca naḥ pṛthivīṃ viśvadhāyāḥ # RV.3.55.21a. |
 |
iṣaṃ | duhan sudughāṃ viśvadhāyasam # RV.10.122.6a; KS.12.14a. |
 |
udīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.33. |
 |
ubhā | rājānā (AVś. -nau) svadhayā madantā (AVś. -tau) # RV.10.14.7c; AVś.18.1.54c; MS.4.14.16c: 242.13. |
 |
ūrdhvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.35. |
 |
ebhir | matprattaiḥ svadhayā madadhvam # JG.2.1c. |
 |
kayā | yāti svadhayā ko dadarśa # RV.4.13.5c; 14.5c. |
 |
kṣāmā | ye viśvadhāyasaḥ # RV.10.176.1c. |
 |
tayā | prattaṃ svadhayā madantu # HG.2.11.1d. See tvayā etc., and mayā prattaṃ. |
 |
tasya | te vayaṃ svadhayā madema # TS.5.7.24.1d; KSA.5.16d. |
 |
tasyās | te viśvadhāyasaḥ # AVP.3.15.1c--4c; 6.7.4c--6c. |
 |
tā | īm ā kṣeti svadhayā madantīḥ # RV.10.124.8b. |
 |
tisro | devīḥ svadhayā barhir edam # RV.2.3.8c. |
 |
tyaṃ | cid eṣāṃ svadhayā madantam # RV.5.32.4a. |
 |
tvayā | prattaṃ svadhayā madanti # ApMB.2.19.7d. See under tayā etc. |
 |
dakṣiṇāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.31a. |
 |
devāso | viśvadhāyasaḥ # AVś.3.22.2c; AVP.3.18.2c. |
 |
devo | na yaḥ pṛthivīṃ viśvadhāyāḥ # RV.1.73.3a. |
 |
dvitā | ca sattā svadhayā ca śaṃbhuḥ # RV.3.17.5b; N.5.3. |
 |
dharmaṇe | kaṃ svadhayā paprathanta # RV.10.88.1d; N.7.25d. |
 |
dhruvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.34. |
 |
namo | vaḥ pitaraḥ svadhāyai # VS.2.32; TS.3.2.5.5; TB.1.3.10.8; śś.4.5.1; SMB.2.3.10; GG.4.3.20; KhG.3.5.27. See svadhāyai ca, and svadhāyai vaḥ. |
 |
nīcād | uccā svadhayābhi (AVP. svadhā abhi) pra tasthau # AVP.5.2.3d; TS.2.3.14.6d; KS.10.13d. See nīcair uccaiḥ. |
 |
pitara | āyuṣmantas te svadhayāyuṣmantaḥ (PG. svadhābhir āyuṣ-) # TS.2.3.10.3; PG.1.16.6. |
 |
purukṣuṃ | viśvadhāyasam # RV.8.5.15c; 7.13b. |
 |
puruścandraṃ | yajataṃ viśvadhāyasam # RV.5.8.1c. |
 |
pṛthivīṃ | viśvadhāyasam # AVś.12.1.27c; AVP.1.3.1d. |
 |
pratīcīnaḥ | sahure viśvadhāyaḥ (AVś.AVP. viśvadāvan) # RV.10.83.6b; AVś.4.32.6b; AVP.4.32.6b. |
 |
pratīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ādadhāmi # AVś.18.3.32. |
 |
pratnavadbhiḥ | prattaḥ svadhayā # AG.4.7.11c. |
 |
pra | medhiraḥ svadhayā pinvate padam # RV.9.68.4b. |
 |
prācyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.30. P: prācyāṃ tvā diśi Kauś.80.53. |
 |
prādāḥ | (SMB. -dāt) pitṛbhyaḥ svadhayā te akṣan # RV.10.15.12c; AVś.18.3.42c; VS.19.66c; TS.2.6.12.5c; Apś.1.10.14c; SMB.2.3.17c. |
 |
barhiṣado | ye svadhayā sutasya # RV.10.15.3c; AVś.18.1.45c; VS.19.56c; TS.2.6.12.3c; KS.21.14c; AB.3.37.16. See barhiṣadaḥ svadhayā. |
 |
bhūmiś | ca viśvadhāyasaṃ bibharti # RV.7.4.5d. |
 |
bhūyāsam | asya svadhayā prayoge # RVKh.10.151.9d. |
 |
madhye | divaḥ svadhayā mādayante (RV.1.108.12b, mādayethe) # RV.1.108.12b; 10.15.14b; AVś.18.2.35b; VS.19.60b. |
 |
manunā | kṛtā svadhayā vitaṣṭā # TS.1.1.2.1b; MS.1.1.2b: 1.6; 4.1.2: 2.17; KS.1.2b; 31.1; TB.3.2.2.2b. |
 |
mayā | prattaṃ svadhayā madadhvam # JG.2.1b,1d (bis),2d. See under tayā prattaṃ. |
 |
ya | imaṃ yajñaṃ svadhayā dadante (śś. bhajante) # VS.8.61b; TS.1.5.10.4b; śś.13.12.13b. See under imaṃ yajñaṃ svadhayā. |
 |
yat | prāṅ pratyaṅ svadhayā yāsi śībham # AVś.13.2.3a. |
 |
yasyeme | lokāḥ svadhayā samaktāḥ # AVP.6.22.11b. |