 |
adribhiḥ | sutaḥ pavate gabhastyoḥ RV.9.71.3a. |
 |
adribhiḥ | sutaḥ pavase pavitra ā RV.9.86.23a. |
 |
agne | sutasya pītaye RV.5.51.1a. P: agne sutasya śś.14.52.5. |
 |
aṃśoḥ | sutaṃ pāyaya matsarasya RV.1.125.3c. |
 |
asaṃtāpe | sutapasā huve vām (AVś. sutapasau huve 'ham) AVś.4.26.3a; AVP.4.36.6a. |
 |
āśīrvantaḥ | sutā ime RV.1.23.1b. |
 |
asmat | sutaṣṭo ratho na vājī (MS. vāṇīḥ) RV.7.34.1b; MS.4.9.14b: 134.11; TA.4.17.1b. See asmad rathaḥ. |
 |
asme | sutasya gomataḥ RV.8.82.6b. |
 |
asunvatā | sutapāḥ saṃ gṛṇīte RV.4.25.7b. |
 |
asya | sutasya AVP.2.7.3c. See next. |
 |
asya | sutasya svar (SV. svā3r) na (Aś.śś. ṇa) AVś.2.5.2c; SV.2.303c; Aś.6.3.1c; śś.9.5.2c. See prec. |
 |
atho | sūtavaśā vaśā AVś.12.4.46b. |
 |
ayaṃ | sutas tasya pibā madāya RV.1.104.9b; AVś.20.8.2b. |
 |
ayaṃ | sutaḥ sumakha mā mṛdhas kaḥ RV.2.18.4d. |
 |
ayaṃ | sutāsutī yajamānaḥ TB.2.6.15.1. |
 |
ayaṃ | sutāsutī yajamāno bahubhya āsaṃgatebhyaḥ TB.2.6.15.2. See ayaṃ yajamāno bahubhya. |
 |
bharā | sutasya pītaye RV.8.32.24c. |
 |
daśamāsyāya | sūtavai (ApMB. -ve) HG.1.25.1d; 2.2.5; ApMB.2.11.15. See daśame māsi sū-. |
 |
dhārā | sutasya dhāvati RV.9.100.4b. |
 |
dhārā | sutasya rocate RV.9.111.1d. See dhārā pṛṣṭhasya. |
 |
dhārā | sutasya vedhasaḥ RV.9.2.3b; 16.7b; SV.2.389b. |
 |
dhārā | sutasyāndhasaḥ RV.9.58.1b; SV.1.500b; 2.407b; N.13.6b. |
 |
dīrghaṃ | sutaṃ vātāpyāya RV.10.105.1c; SV.1.228c. |
 |
dyumnāya | sutarā apaḥ RV.6.60.11c; SV.2.500c. |
 |
ime | sutā adrisutāsa udbhidaḥ RV.1.139.6b. |
 |
ime | sutā indavaḥ prātaritvanā N.4.17a. |
 |
indraḥ | sutapā viśvāyuḥ RV.8.2.4b; KB.20.3b. |
 |
indraḥ | sutasya gomataḥ RV.8.94.6b; SV.2.1137b. |
 |
indraṃ | sutāsa indavaḥ RV.8.13.16b. |
 |
indrāvaruṇā | sutapāv imaṃ sutam RV.6.68.10a; AVś.7.58.1a; AB.6.12.7; GB.2.2.22; 4.15; Aś.5.5.19. P: indrāvaruṇā sutapau śś.8.2.6; Vait.25.2. |
 |
indravāyū | sutānām adribhir yuvam RV.1.135.5f. |
 |
indrāviṣṇū | sutapā vām uruṣyati RV.1.155.2b; N.11.8b. |
 |
itthā | sutaḥ paura indram āva RV.2.11.11d. |
 |
kadā | sutaṃ tṛṣāṇa oka ā gamaḥ (SV. gamat) RV.8.33.2c; AVś.20.52.2c; 57.15c; SV.2.215c. |
 |
made | sutasya viṣṇavi RV.8.3.8b; AVś.20.99.2b; SV.2.924b; VS.33.97b. |
 |
made | sutasya śavasābhinac chiraḥ RV.1.52.10d. |
 |
made | sutasya somyasyāndhasaḥ RV.10.50.7d. |
 |
madhvaḥ | sutasya sa divi priyo narā RV.8.87.1c. |
 |
mandasānaḥ | sutaṃ piba RV.1.10.11b. |
 |
matsvā | sutasya gomataḥ RV.8.13.14b; 92.30c; AVś.20.60.3c; SV.2.176c. |
 |
namaḥ | sūtāyāhantyai (TS. -hantyāya; MS.KS. -hantvāya) VS.16.18; TS.4.5.2.1; MS.2.9.3: 122.13; KS.17.12. P: namaḥ sūteti (!) BṛhPDh.9.216. |
 |
navagvāsaḥ | sutasomāsa indram RV.5.29.12a; Aś.9.3.22. |
 |
nṛbhiḥ | sutasya jaṭharaṃ pṛṇasva RV.10.104.2b; AVś.20.33.1b. |
 |
nṛttāya | sūtam (TB. śailūṣam) VS.30.6; TB.3.4.1.2. |
 |
pariprasyandate | sutaḥ RV.9.101.2b; SV.2.48b; JB.1.163b. |
 |
paśūn | sutaṃ puroḍāśān TS.7.3.11.3a; KSA.3.1a. |
 |
pātā | sutam indro astu somam RV.6.23.3a; 44.15a. P: pātā sutam indro astu somaṃ hantā vṛtram (RV.6.44.15) Aś.6.4.10; śś.9.8.3. |
 |
patnīvantaḥ | sutā ime RV.8.93.22a; śś.18.7.14; N.5.18a. |
 |
pibā | sutasya AVP.2.7.1c. See next. |
 |
pibā | sutasya matir na (AVś. mater iha) AVś.2.5.1c; SV.2.302c; Aś.6.3.1c; śś.9.5.2c. See prec. |
 |
pibā | sutasya rasinaḥ RV.8.3.1a; SV.1.239a; 2.771a; AB.4.29.15; 5.6.7; 16.28; ā.5.2.4.2; Aś.5.15.21; 7.12.7; śś.7.20.6; 12.7.5; 9.11. |
 |
pibā | sutasyāndhaso abhi prayaḥ RV.5.51.5c. |
 |
pibā | sutasyāndhaso madāya RV.7.20.1d; VS.33.70d. |
 |
prātaḥ | sutam apibo haryaśva RV.4.35.7a. |
 |
prayai | sutasya haryaśva tubhyam RV.10.104.3b; AVś.20.25.7b; 33.2b. |
 |
te | sutāso madintamāḥ (SV. vipaścitaḥ) RV.9.67.18a; SV.2.1161a. |
 |
tīvraṃ | sutaṃ pañcadaśaṃ ni ṣiñcam RV.10.27.2d. |
 |
tubhyaṃ | sutāsa udbhidaḥ RV.1.139.6c. |
 |
tubhyaṃ | sutāsaḥ somāḥ SV.1.213a. See tubhyaṃ somāḥ. |
 |
tubhyaṃ | sutās tubhyam u sotvāsaḥ RV.10.160.2a; AVś.20.96.2a. |
 |
tvaṃ | sutasya kalaśasya rājasi RV.10.167.1b. |
 |
tvaṃ | sutasya pītaye RV.1.5.6a; AVś.20.69.4a; TS.3.4.11.4a; MS.4.12.6a: 197.4; KS.23.12a. |
 |
tvaṃ | sutasya made ariṇā apaḥ RV.1.56.6c. |
 |
tvāṃ | sutasya pītaye RV.3.42.9a; AVś.20.24.9a. |
 |
tvāṃ | sutāsa indavaḥ RV.8.6.21c. |
 |
yāhi | sutasya pītaye RV.4.48.1d--4d. |
 |
yuktagrāvā | sutasomo jarāte RV.5.37.2b. |
 |
agan | prāṇaḥ svargaṃ lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyāḥ # śś.2.9.7. Cf. āgann apāna. |
 |
agniḥ | sudakṣaḥ sutanur ha bhūtvā # Mś.1.8.4.25c. See agne sadakṣaḥ. |
 |
agne | sadakṣaḥ satanur (KS. -nūr) hi bhūtvā # TS.3.1.4.4c; KS.30.8c. See agniḥ sudakṣaḥ sutanur. |
 |
achā | voceya vasutātim agneḥ # RV.1.122.5d. |
 |
athā | naḥ sutarā bhava # RV.10.127.6c. |
 |
athā | somaṃ sutaṃ piba # RV.1.16.7c. |
 |
athā | somasya pibataṃ sutasya # RV.1.108.1d,6d--12d; N.12.31d. Cf. tebhiḥ somasya etc. |
 |
athaitaṃ | pitum addhi prasūtaḥ # VS.12.65d; śB.7.2.1.15. See under athā jīvaḥ. |
 |
atho | arvāvataḥ sutaḥ # RV.9.39.5b; SV.2.252b. |
 |
adomadam | annam addhi prasūtaḥ # AVś.6.63.1d. See under athā jīvaḥ. |
 |
adomadhaṃ | pittam atta prasūtāḥ # AVP.11.11.4d. |
 |
adbhir | gobhir mṛjyate adribhiḥ sutaḥ # RV.9.68.9c. |
 |
adribhiḥ | pavate sutaḥ # RV.9.63.13b. |
 |
adhvaryubhir | madhumantaḥ sutāsaḥ # RV.7.90.1b; VS.33.70b. |
 |
adhvaryo | adribhiḥ sutam # RV.9.51.1a; SV.1.499a; 2.575a; VS.20.31a; JB.3.209a; PB.14.9.1; Vait.30.9a. P: adhvaryo adribhiḥ Kś.19.2.12. |
 |
adhvaryo | pra bharā sutam # RV.6.42.4b; SV.2.793b. |
 |
adhvaryo | vīra pra mahe sutānām # RV.6.44.13a; KB.24.7; śś.14.3.8. |
 |
anamīvaṃ | pitum addhi prasūtaḥ # AVP.2.61.1d. See under athā jīvaḥ. |
 |
anānudaḥ | pariṣūtā ṛjiśvanā # RV.1.53.8d; AVś.20.21.8d. |
 |
anu | hi tvā sutaṃ soma madāmasi # RV.9.110.2a; SV.1.432a; 2.716a; AB.8.11.2a. P: anu hi tvā sutaṃ soma Svidh.1.6.9. |
 |
antar | jāteṣūta ye janitvāḥ # RV.4.18.4d. |
 |
antar | deveṣūta mānuṣeṣu # AVś.4.28.5b; AVP.4.37.3b; 5.22.3b. |
 |
apaśyaṃ | jātaṃ yad asūta mātā # RV.5.2.2d; JB.3.96d. |
 |
apāḥ | pūrveṣāṃ harivaḥ sutānām # RV.10.96.13a; AVś.20.32.3a; AB.4.4.8,9,12; KB.17.4; Aś.6.3.16. P: apāḥ pūrveṣām śś.9.6.18; Vait.26.13. |
 |
apādayat | papivān sutasya # RV.2.11.10d. |
 |
apāvṛṇod | dharibhir adribhiḥ sutam # RV.3.44.5c. |
 |
apibat | kadruvaḥ sutam # RV.8.45.26a; SV.1.131a. |
 |
apsu | dhūtasya deva soma te mativido nṛbhi ṣṭutastotrasya śastokthasyeṣṭayajuṣo (śś.8.9.4 omits nṛbhi ... -yajuṣo; Aś. nṛbhiḥ sutasya stuta...) yo 'śvasanir gosanir bhakṣas (Aś. yo bhakṣo gosanir aśvasanis) tasya ta upahūtasyopahūto bhakṣayāmi # Aś.6.12.11; śś.8.8.6; 9.4. See apsu dhautasya, and cf. yas te aśvasanir, and yo bhakṣo gosanir. |
 |
apsu | dhūto (SV.JB. dhautaṃ) nṛbhiḥ sutaḥ (SV.JB. sutam) # RV.9.62.5b; SV.2.359b; JB.3.119b. |
 |
apsu | dhautasya te deva soma nṛbhiḥ sutasya madhumantaṃ bhakṣaṃ karomi # PB.1.6.11,12. P: apsu dhautaLś.2.11.17. See under apsu dhūtasya deva. |
 |
apsu | dhautasya soma deva te nṛbhiḥ sutasyeṣṭayajuṣa stutastomasya śastokthasya yo bhakṣo aśvasanir yo gosanis tasya te pitṛbhir bhakṣaṃ kṛtasyopahūtasyopahūto bhakṣayāmi # TS.3.2.5.7. Ps: apsu dhautasya soma deva te Apś.13.20.11; apsu dhautasya soma deva Apś.13.17.9. See under apsu dhūtasya deva. |
 |
abhayaṃ | me 'lokatāyā aputratāyā apaśutāyāḥ # śś.2.9.7,8. |
 |
abhi | preta jayata prasūtāḥ # AVP.3.19.6a. |
 |
abhūt | somasya suṣutasya pītiḥ # RV.4.35.2b. |
 |
ayaṃ | yajamāno bahubhya āsaṃgatebhyaḥ # TB.3.6.15.1. See ayaṃ sutāsutī yajamāno. |
 |
ayaṃ | raṇāya te sutaḥ # RV.8.17.12b; AVś.20.5.6b; SV.2.76b. |
 |
ayaṃ | vām adribhiḥ sutaḥ # RV.8.22.8a. |
 |
ayaṃ | vāṃ mitrāvaruṇā nṛbhiḥ sutaḥ # RV.1.137.3f. |
 |
ayaṃ | sa soma indra te sutaḥ piba # RV.6.43.1c--4c; SV.1.392c. |
 |
ayaṃ | somaś camū sutaḥ # RV.5.51.4a; śś.10.4.5. Cf. BṛhD.5.46. |
 |
ayaṃ | ta āghṛṇe sutaḥ # RV.9.67.12a. |
 |
ayaṃ | devebhyo madhumattamaḥ (SV. -raḥ) sutaḥ # RV.9.105.3c; SV.2.450c. |
 |
ayā | pātam imaṃ sutam # RV.3.12.2c; SV.2.20c. |
 |
ardhamāsyaṃ | prasutāt pitryāvataḥ # JB.1.18b,50b. See pañcadaśāt pra-. |
 |
arṣantv | āpas tvayeha prasūtāḥ # RV.3.30.9d. |
 |
aśvāvad | vājavat sutaḥ # RV.9.41.4c; 42.6b. See aśvavat soma. |
 |
aśvinā | namuceḥ sutam # VS.20.59a; MS.3.11.3a: 143.17; KS.38.8a; TB.2.6.12.2a. |
 |
aśvinā | pibataṃ (VS.Kś. pibatāṃ) madhu (TB.Apś. sutam) # RV.1.15.11a; VS.20.90a; TB.2.7.12.1a; Apś.21.7.16a; Mś.2.4.2.11a; 7.2.2.29a. P: aśvinā pibatām Kś.19.7.8. |
 |
asarji | kalaśe sutaḥ # RV.9.67.15b. |
 |
asti | somo ayaṃ sutaḥ # RV.8.94.4a; SV.1.174a; 2.1135a; PB.9.7.1; Aś.6.7.2; śś.13.7.2; Apś.14.18.6; Mś.3.7.9. P: asti somo ayam Kś.25.13.1. |
 |
asmad | rathaḥ sutaṣṭo na vājī # PB.1.2.9b; 6.6.16b. See asmat sutaṣṭo. |
 |
asmabhyaṃ | santu pṛthivi prasūtāḥ # AVś.12.1.62b. |
 |
asmākaṃ | tvā sutāṃ upa # RV.8.6.42a. |
 |
asmin | na indra pṛtsutau yaśasvati # RV.10.38.1a. Cf. BṛhD.7.39. |
 |
asme | naro maghavānaḥ sutasya # RV.7.48.1b. |
 |
asya | rātau sutaṃ piba # SV.1.223c. See imaṃ rātaṃ. |
 |
asya | lokaḥ sutāvataḥ # VS.35.1c; śB.13.8.2.3c. |
 |
āgatyā | vṛṣabhiḥ sutam # RV.3.42.7c; AVś.20.24.7c. |
 |
āgann | apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyāḥ # śś.2.9.8. Cf. agan prāṇaḥ. |
 |
ā | tvā viśantu sutāsa indra # AVś.2.5.4a; AVP.2.7.2ab. See prec. |
 |
ā | tvā sutāsa indavaḥ # RV.8.49 (Vāl.1).3a. |
 |
ā | naḥ sutāsa indavaḥ # RV.9.106.9a; SV.2.678a; JB.3.266. |
 |
ā | no yāhi sutāvataḥ # RV.8.17.4a; AVś.20.4.1a; GB.2.3.14; Vait.21.1. P: ā no yāhi Vait.27.20. |
 |
ābhiṣ | ṭvāhaṃ daśabhir abhimṛśāmi daśamāsyāya sūtavai (ApMB. sūtave) # HG.2.2.5; ApMB.2.11.15 (ApG.6.14.14). See daśamāsyāya. |
 |
āmuṣyā | somam apibaś camū sutam # RV.8.4.4c; SV.2.1072c. |
 |
ā | yāhy adribhiḥ sutam # RV.5.40.1a; AB.5.1.12; ā.5.2.5.2; Aś.7.10.5; śś.18.12.6. P: ā yāhy adribhiḥ śś.10.4.5. |
 |
ā | yāhy upa naḥ sutam # SV.1.227a. See o ṣu pra. |
 |
ārcann | indraṃ papivāṃsaṃ sutasya # RV.5.29.2b. |
 |
ā | vacyasva sudakṣa camvoḥ sutaḥ # RV.9.108.10a; SV.2.362a. |
 |
ā | vidyutā pavate dhārayā sutaḥ # RV.9.84.3c. |
 |
āviśan | kalaśaṃ sutaḥ # RV.9.62.19a; SV.1.489a. |
 |
idaṃ | vaso sutam andhaḥ # RV.8.2.1a; SV.1.124a; 2.84a; AB.3.15.2; 4.6.9; 29.7; 5.4.12; 16.12; 8.1.4; JB.1.223; KB.15.2; 19.8; 20.2; 24.2; 25.3,10; GB.2.5.3; PB.9.2.16; śB.13.5.1.9; ā.1.2.1.1; Aś.5.14.4; 6.4.10; 7.11.24; śś.7.19.9; 17.9.3. P: idaṃ vaso sutam śś.9.14.1. |
 |
idaṃ | hy anv ojasā # RV.3.51.10a; SV.1.165a; 2.87a; JB.1.224; PB.9.2.17; Aś.6.4.10; śś.9.15.1; 18.7.15; Svidh.1.4.14. P: idaṃ hy anv ojasā sutam AB.4.6.9; GB.2.5.3. |
 |
idaṃ | me prasuva tvatprasūta idam ujjayāni # śB.5.1.1.15. |
 |
indo | yad adribhiḥ sutaḥ # RV.9.24.5a; SV.2.314a. |
 |
indra | id bhadrā pramatiḥ sutāvatām # RV.10.100.11b. |
 |
indraṃ | sabādha ūtāyā i bṛhad gāyantas sutasome a (or ā) dhvārā (i) # JB.1.154. Udgītha based on RV.8.66.1bc. In the edition the udgītha and the prose of JB. are mixed up. |
 |
indraṃ | somāsaḥ pradivi sutāsaḥ # RV.3.46.4c. |
 |
indra | kratuvidaṃ sutam # RV.3.40.2a; AVś.20.6.2a; 7.4a; Aś.5.10.28. P: indra kratuvidam GB.2.3.14; śś.7.12.4. |
 |
indra | tvam asutānām # RV.8.64.3b; AVś.20.93.3b; SV.2.706b. |
 |
indra | devebhiḥ sakhibhiḥ sutaṃ naḥ # RV.3.47.3b. |
 |
indra | piba pratikāmaṃ sutasya # RV.10.112.1a; GB.2.3.14a. |
 |
indra | piba sutānām # RV.8.32.19c. Cf. imam indra sutam. |
 |
indra | piba svadhayā cit sutasya # RV.3.35.10a. |
 |
indra | pra tubhyaṃ vṛṣabhiḥ sutānām # RV.6.44.20c. |
 |
indrapraśiṣṭā | varuṇaprasūtāḥ # AVP.6.3.13c; Kauś.3.3a,3c. See next. |
 |
indra | prāvaḥ sutāvataḥ # RV.10.171.1b. |
 |
indram | acha sutā ime # RV.9.106.1a; SV.1.566a; 2.44a; JB.3.30a,296 (bis); PB.11.10.4. |
 |
indra | yathā sutasomeṣu cākanaḥ # RV.1.51.12c. |
 |
indravāyū | ayaṃ sutaḥ # RV.4.46.6a. |
 |
indravāyū | ime sutāḥ # RV.1.2.4a; VS.7.8a; 33.56a; TS.1.4.4.1a; MS.1.3.6a: 32.12; KS.4.2a; śB.4.1.3.19a; ā.1.1.4.3; Aś.5.5.2; Apś.12.14.9; Mś.2.3.5.4. Ps: indravāyū ime śś.7.2.2; 10.10; indravāyū Kś.9.6.7. |
 |
indraś | ca vāyav eṣāṃ (sutānām) # RV.5.51.6a. P: indraś ca vāyav eṣāṃ sutānām AB.5.1.12; Aś.7.10.5; śś.10.4.5. |
 |
indra | śyenābhṛtaṃ sutam # RV.8.95.3b. |
 |
indra | somasya varam ā sutasya # RV.10.116.2b. |
 |
indra | somāḥ sutā ime # RV.3.40.4a; 42.5a; AVś.20.6.4a; 24.5a. |
 |
indras | te soma sutasya peyāḥ (SV. -yāt) # RV.9.109.2a; SV.2.719. |
 |
indrasya | pariṣūtam asi # KS.1.2; 31.1. |
 |
indraḥ | sakhāyaṃ sutasomam ichan # RV.5.31.12b. |
 |
indraḥ | somasya suṣutasya peyāḥ # RV.5.29.3b. |
 |
indrāgnī | ā gataṃ sutam # RV.3.12.1a; SV.2.19a; VS.7.31a; TS.1.4.15.1a; MS.1.3.17a: 36.12; KS.4.7a; AB.2.37.17a; JB.1.319; 3.12; PB.11.2.3; 15.8.4; śB.4.3.1.24a; Aś.5.10.28 (bis); 7.2.4; śś.7.13.1,2,4; 12.1.5; Apś.12.27.8; Mś.2.4.2.17. Ps: indrāgnī ā gatam GB.2.3.15 (bis); Aś.7.5.17; indrāgnī Kś.9.13.20. |
 |
indrāgnī | pibataṃ sutam (JBṃś. adds svāhā) # JB.1.353d; PB.9.9.8d; Kś.25.12.1d; Mś.3.6.13c. |
 |
indrāya | tvā suṣuttamam # MS.1.3.3a: 30.14; 4.5.4a: 68.12; Mś.2.3.3.3. See indrāya suṣūtamam, and uttamena pavinendrāya. |
 |
indrāya | pavate sutaḥ # RV.9.6.7b; 106.2b; SV.2.45b. |
 |
indrāya | pātave sutaḥ # RV.9.1.1c; 100.5c; SV.1.468c; 2.39c; VS.26.25c; AB.8.8.9c; 20.3c; PB.8.4.5; N.11.3c. |
 |
indrāya | madvane sutam # RV.8.92.19a; AVś.20.110.1a; SV.1.158a; 2.72a; AB.4.6.9; GB.2.5.3; JB.1.216; PB.9.2.7; Aś.6.4.10; śś.9.10.1; 18.6.2; Vait.40.1. |
 |
indrāya | madvā madyo madaḥ sutaḥ # RV.9.86.35c. |
 |
indrāya | madhumat sutam # RV.1.28.8c. |
 |
indrāya | suṣūtamam (KS. suṣuttamam) # VS.6.30b; KS.3.10a; śB.3.9.4.5. See under indrāya tvā suṣuttamam. |
 |
indrāya | somaṃ suṣutaṃ bharantaḥ (RV.10.30.13d, bharantīḥ) # RV.3.36.7b; 10.30.13d. |
 |
indrāya | soma suṣutaḥ pari srava # RV.9.85.1a; SV.1.561a. |
 |
imaṃ | rātaṃ sutaṃ piba # RV.8.32.21c. See asya rātau. |
 |
imaṃ | sv asmai hṛda ā sutaṣṭam # RV.2.35.2a; KS.12.15a. |
 |
imaṃ | jambhasutaṃ piba # RV.8.91.2c; AVP.4.26.2c; JB.1.220c. |
 |
imaṃ | tīvrasutaṃ piba # ā.5.1.1.26. |
 |
imam | apūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ # HG.2.14.3. |
 |
imam | indra sutaṃ piba # RV.1.84.4a; 8.6.36c; SV.1.344a; 2.299a; JB.3.82a; PB.12.12.4a; Aś.7.8.3; śś.11.11.19; 12.26.7,8; Apś.12.19.5a. P: imam indra Svidh.2.6.5. Cf. indra piba sutānām. |
 |
ime | vāṃ somā apsv ā sutā iha # RV.1.135.6a. |
 |
iyaṃ | yā pātra āsutā # AVP.5.10.4a. |
 |
iyam | ambhasā vājasutastabhe gauḥ # AVP.12.9.6a. |
 |
iṣireṇa | te manasā sutasya # RV.8.48.7a; KS.17.19a; N.4.7a. |
 |
iha | stutaḥ sutapā bodhi no vṛdhe # RV.10.100.1b. |
 |
īśānasya | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
ugrasya | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
ucchiṣṭocchiṣṭopahataṃ | yac ca pāpena dattaṃ mṛtasūtakād vā vasoḥ pavitram agniḥ savituś ca raśmayaḥ punantv annaṃ mama duṣkṛtaṃ ca yad anyat # MU.6.9. Apparently metrical. Cf. under next but one. |
 |
uta | priyaḥ sutasomo miyedhaḥ # RV.3.32.12b. |
 |
uttamena | pavinendrāya somaṃ suṣutaṃ madhumantaṃ payasvantaṃ vṛṣṭivanim # TS.1.4.1.1. See under indrāya tvā suṣuttamam. |
 |
uttānāyām | ajanayan suṣūtam # RV.2.10.3a. |
 |
ut | tvā sutāso rabhasā amandiṣuḥ # RV.1.82.6c. |
 |
upa | naḥ sutam ā gatam # RV.5.71.3a; śś.7.11.4. |
 |
upa | naḥ sutam ā gahi # RV.1.16.4a; 3.42.1a; AVś.20.24.1a; Vait.31.22. P: upa naḥ sutam ā gahi somam indra śś.9.18.3 (to RV.3.42.1). |
 |
upa | no haribhiḥ sutam # RV.8.93.31a,31c,32c,33c; SV.1.150a,150c; 2.1140a,1140c,1141c,1142c; AB.5.7.5; 13.5; JB.1.203; KB.23.7; PB.12.13.3; TB.2.7.13.2c; Aś.7.12.15; 8.8.2. P: upa no haribhiḥ śś.10.8.9; 11.9.3. |
 |
upedaṃ | savanaṃ sutam # RV.1.16.5b; 21.4b; 6.60.9b; SV.2.343b; JB.3.90b. |
 |
ūtaye | vā sutapeyāya vārkaiḥ # RV.4.44.3b; AVś.20.143.3b. |
 |
ekādaśāso | apsuṣadaḥ sutam # TS.1.4.11.1c. |
 |
evendrāgnī | papivāṃsā sutasya # RV.1.108.13a. |
 |
eṣa | sya dhārayā sutaḥ # RV.9.108.5a; SV.1.584a; JB.3.192a; PB.14.5.2. |
 |
eṣa | sya pītaye sutaḥ # RV.9.38.6a; SV.2.628a. |
 |
ehi | naḥ sutaṃ piba # RV.8.65.5c. |
 |
oṃ | savitṛprasūtaḥ bhavān # Kauś.9.9. Cf. savitṛprasūto. |
 |
oṃ | bṛhaspatiprasūtaḥ karavāṇi # Kauś.9.9. |
 |
kaṇvānāṃ | savane sutam # RV.8.8.3d. |
 |
kaṇvāsas | tvā sutasomāsa indhate # RV.1.44.8c. |
 |
kaṇvāso | vāṃ sutasomā abhidyavaḥ # RV.1.47.4c. |
 |
karad | brahmaṇe sutarā sugādhā # RV.7.97.8d. |
 |
kasyāśvināv | indro agniḥ sutasya # RV.4.25.3c. |
 |
kuvin | ma ṛṣiṃ papivāṃsaṃ sutasya # RV.3.43.5c. |
 |
kṛṣṇā | rajāṃsi patsutaḥ # RV.8.43.6a; KS.7.16a; śś.3.5.10. |
 |
kratvāyam | asmad ā sutaḥ # RV.10.144.6d. |
 |
kṣiprā | rājñā varuṇena prasūtāḥ # AVP.2.40.1d. |
 |
gabhastipūto | nṛbhir adribhiḥ sutaḥ # RV.9.86.34c; N.5.6. |
 |
gamad | indraṃ (SV.JB. indro) vṛṣā sutaḥ (SV. sutam) # RV.9.40.2b; SV.2.275b; JB.3.69. |
 |
gavy | ā sutasya prabhṛtasya madhvaḥ # RV.10.116.4c. |
 |
gāyad | gāthaṃ sutasomo duvasyan # RV.1.167.6d. |
 |
girvaṇaḥ | pāhi naḥ sutam # RV.3.40.6a; AVś.20.6.6a; SV.1.195a; Svidh.3.1.3. |
 |
gītāya | śailūṣam (TB. sūtam) # VS.30.6; TB.3.4.1.2. |
 |
gobhiḥ | śrītasya nṛbhiḥ sutasya # RV.9.109.15b. |
 |
gobhiḥ | saṃnaddhā patati prasūtā # RV.6.75.11b; AVP.15.11.2b; VS.29.48b; TS.4.6.6.4b; MS.3.16.3b: 187.2; KSA.6.1b; N.2.5; 9.19b. |
 |
gomadbhir | grāvabhiḥ sutam # VS.26.5c. |
 |
gharma | ivābhisaṃtāpaya (AVP. ivābhīt sutāpayan) # AVś.19.28.2d; AVP.12.21.2d. |
 |
ta | ū sutasya somyasyāndhasaḥ # RV.10.94.8c. |
 |
taṃ | cin mandāno vṛṣabhaḥ sutasya # RV.5.32.6c. |
 |
tapto | gharmo virāṭ sutaḥ # VS.20.55b; MS.3.11.3b: 143.9; KS.38.8b; TB.2.6.12.1b. See next. |
 |
tayā | devāḥ sutam ā babhūvuḥ # TS.4.1.2.1c; 7.1.11.1c; KSA.1.2c; TB.3.8.3.4. See sā no asmin suta. |
 |
tasmā | indrāya sutam ā juhota (TB.Apś. juhomi) # VS.7.15b; VSK.7.6.4b; 7.5b; MS.1.3.12d: 35.5; KS.4.4d; 27.7; śB.4.2.1.27; TB.1.1.1.5; Apś.12.23.8d; 13.4.2d; Mś.2.4.1.24. Cf. next two, and tasmai sūryāya. |
 |
tasmā | u adya samanā (SV. savane) sutaṃ bhara # RV.8.66.7c; AVś.20.97.1c; SV.1.272c; 2.1041c. |
 |
tasmai | sūryāya sutam ājuhota (Apś. ājuhomi) # MS.1.3.12e: 35.6; KS.4.4e; 27.7; Apś.12.23.8; Mś.2.4.1.24. Cf. under tasmā indrāya sutam. |
 |
tasya | te vājibhir bhakṣaṃkṛtasya vājibhiḥ sutasya vājipītasya vājinasyopahūtasyopahūto bhakṣayāmi # Apś.8.3.16. P: tasya te vājibhir bhakṣaṃkṛtasya Apś.8.7.10. See under prec. but one. |
 |
tāṃ | vyūrṇuvantu sūtave # AVś.1.11.2d. See te vy etc. |
 |
tāsām | ahiḥ patsutaḥśīr babhūva # RV.1.32.8d; AVP.12.12.8d. |
 |
tisro | rātrīḥ surāsutā # VS.19.14d. |
 |
tīvrā | asme sutāsaḥ # RV.8.2.10b. |
 |
tīvrā | indram amamanduḥ sutāsaḥ # RV.5.30.13c. |
 |
tubhyaṃ | somāḥ sutā ime # RV.8.93.25a. See tubhyaṃ sutāsaḥ. |
 |
tubhyaṃ | pavanta indavaḥ sutāsaḥ # RV.6.41.1b; TB.2.4.3.12b. |
 |
tubhyāyam | adribhiḥ sutaḥ # RV.8.82.5a. |
 |
tṛpat | (SV. tṛmpat) somam apibad viṣṇunā sutaṃ yathāvaśat (SV. -śam) # RV.2.22.1b; AVś.20.95.1b; SV.1.457b; 2.836b; TB.2.5.8.9b. |
 |
tenāham | adya manasā sutasya # KS.17.19c. See under ahaṃ tad asya. |
 |
tebhiḥ | somasya pibataṃ sutasya # RV.1.108.5d. Cf. athā somasya etc. |
 |
te | vy ūrṇuvantu sūtave # AVP.1.5.2d. See tāṃ vyetc. |
 |
trikadrukeṣv | apibat sutasya # RV.1.32.3b; 2.15.1c; AVś.2.5.7b; AVP.12.12.3b; TB.2.5.4.2b. |
 |
tvaṃ | rājāsi pradivaḥ (VS.VSK. pratipat) sutānām # RV.3.47.1d; VS.7.38d; VSK.28.10d; TS.1.4.19.1d; MS.1.3.22d: 38.2; KS.4.8d; N.4.8d. |
 |
tvam | īśiṣe sutānām # RV.8.64.3a; AVś.20.93.3a; SV.2.706a. |
 |
tvayā | gām aśvaṃ puruṣaṃ (HG. gā aśvān puruṣān) sanema # AVś.5.29.1d; AVP.12.18.2d; HG.1.2.18d. See tvayā prasūtā. |
 |
tvayā | prasūta idaṃ karma kariṣyāmi # SMB.2.4.6; JG.1.2. |
 |
tvayā | prasūtā gām aśvaṃ pūruṣaṃ sanema svāhā # VārG.1.23d. See tvayā gām. |
 |
tvām | adya ṛṣa ārṣeya ṛṣīṇāṃ (KSṭB. adyarṣa ārṣeyarṣīṇāṃ) napād avṛṇītāyaṃ (TB.2.6.15.2, -yaṃ sutāsutī) yajamānaḥ # VS.21.61; 28.23,46; MS.4.13.9: 211.9; KS.19.13; TB.2.6.15.2; 3.6.15.1. |
 |
tvāṃ | mṛjanti daśa yoṣaṇaḥ sutam # RV.9.68.7a. |
 |
dadhanvira | indra pibā sutasya # RV.10.104.1d. |
 |
dadhāmi | te sutānām # RV.8.34.5a. |
 |
dadhiṣvā | jaṭhare sutam # RV.3.40.5a; AVś.20.6.5a. |
 |
daśame | māsi sūtave (JG. sūtavai) # RV.10.184.3d; RVKh.10.184.2d,3d; AVś.5.25.10d--13d; AVP.12.3.10d; 12.4.1d--4d; śB.14.9.4.21d; BṛhU.6.4.21d; ApMB.1.12.3d,4d,6d; MG.2.18.2d,4d (bis); JG.1.22d. See daśamāsyāya. |
 |
dasrā | yuvākavaḥ sutāḥ # RV.1.3.3a; VS.33.58a. |
 |
dānāya | śūram ud amandiṣuḥ sutāḥ # RV.9.81.1d. |
 |
dāśvāṃso | dāśuṣaḥ sutam # RV.1.3.7c; VS.7.33c; TS.1.4.16.1c; MS.1.3.18c: 37.2; KS.4.7c; śB.4.3.1.27c; ā.1.1.4.13; N.12.40c. |
 |
dive-dive | haryaśvaprasūtāḥ # RV.3.30.12b. |
 |
divodāsāya | sunvate sutakre # RV.6.31.4d. |
 |
divo | mūrdhā vṛṣā sutaḥ # RV.9.27.3b; SV.2.638b. |
 |
dṛṣatpiṣṭā | viṣāsutā # AVP.5.10.1b. |
 |
deva | devebhyo haviḥ (SV. -bhyaḥ sutaḥ) # RV.1.13.11b; SV.2.255b. Cf. devo devebhyaḥ sutaḥ. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prati gṛhṇāmi # VS.2.11; VSK.2.3.4; TS.2.6.8.6; MS.1.9.4: 133.13; KS.9.9 (sexies); KB.6.14; PB.1.8.1; JB.1.73; śB.1.7.4.13; TA.3.10.1; Aś.1.13.1; śś.4.7.5 (cf. 4.21.7); Apś.14.11.2; AG.1.24.15. P: devasya tvā Lś.4.11.11; Kś.2.2.18; Kauś.91.3; PG.1.3.17; HG.1.11.7; JG.1.19. Cf. devasya tvā ... hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūta ā rabhe # AVś.19.51.2. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi # Kauś.2.21. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi # GB.2.1.2; Vait.3.9. Cf. devasya tvā ... hastābhyāṃ prati gṛhṇāmi. |
 |
devasya | savituḥ prasave bṛhaspataye stuta # KS.17.7; 34.17; 37.17; GB.2.2.10. See next, and savitṛprasūtā bṛhaspataye. |
 |
devasya | savituḥ prasave bṛhaspatiprasūtā (KS. -sūtāḥ) # MS.4.9.2: 123.5; KS.34.18 (bis). See under prec. |
 |
devānāṃ | dūtaḥ purudha prasūtaḥ # RV.3.54.19a. |
 |
devānām | etat pariṣūtam # AVś.11.5.23a; GB.1.2.7a. Cf. devānāṃ pariṣūtam. |
 |
devānāṃ | pariṣūtam asi # TS.1.1.2.1; MS.1.1.2: 1.8; 4.1.2: 3.2; TB.3.2.2.3; Apś.1.3.6; Mś.1.1.1.29. Cf. devānām etat, and the ūha Apś.8.13.7. |
 |
devena | savitrā prasūta ārtvijyaṃ kariṣyāmi # TB.3.7.6.2; śś.1.4.5; Apś.3.18.4. |
 |
devena | savitrā prasūtaḥ # śś.4.7.17; Mś.5.2.15.7; ApMB.2.3.26; HG.1.5.2; 2.14.3. |
 |
devena | savitrā prasūtaḥ prastotar devebhyo vācam iṣya # JUB.3.18.3,6. |
 |
devo | devebhyaḥ sutaḥ # RV.9.3.9b; 99.7b; 103.6b; SV.2.108b,614b. Cf. deva etc. |
 |
dyāvāpṛthivī | tat sutat # AVP.7.1.4b. |
 |
dyumnāni | yeṣu vasutātī rāran # RV.1.122.12c. |
 |
dhārayā | pavate sutaḥ # RV.9.3.10c; 42.2c; SV.2.615c. |
 |
dhārā | pṛṣṭhasya rocate # SV.1.463d; 2.940d. See dhārā sutasya rocate. |
 |
na | suyāśutarā bhuvat # RV.10.86.6b; AVś.20.126.6b. |
 |
nābrahmāṇo | maghavānaṃ sutāsaḥ # RV.7.26.1b; śB.4.6.1.10. |
 |
ni | rīraman tubhyam ime sutāsaḥ # RV.10.160.1d; AVś.20.96.1d. |
 |
nīthe-nīthe | maghavānaṃ sutāsaḥ # RV.7.26.2b; TS.1.4.46.1b; ApMB.2.11.8b. |
 |
nūnaṃ | janāḥ sūryeṇa prasūtāḥ # RV.7.63.4c; KS.10.13c; TB.2.8.7.3c; Apś.16.12.1c. |
 |
nṛbāhubhyāṃ | codito dhārayā sutaḥ # RV.9.72.5a. |
 |
nṛbhir | jigāya sutasomavadbhiḥ # RV.10.69.11b. |
 |
nṛbhir | yemāno adribhiḥ sutaḥ # RV.9.109.18b; SV.2.512b. |
 |
nṛbhiḥ | soma pracyuto grāvabhiḥ sutaḥ # RV.9.80.4c. |
 |
pañcadaśāt | prasūtāt pitryāvataḥ # KBU.1.2b. See ardhamāsyaṃ prasutāt. |
 |
paya | utseṣūta (AVP. uktheṣūta) parvateṣu # AVP.1.91.2b; Kauś.115.2b. |
 |
parīto | vāyave sutam # RV.9.63.10a. |
 |
parīto | ṣiñcatā sutam # RV.9.107.1a; SV.1.512a; 2.663a; VS.19.2a; MS.3.11.7a: 149.18; KS.37.18a; JB.2.421; 3.252a; PB.15.3.3; śB.12.8.2.12; TB.2.6.1.1a; Apś.19.5.11; Mś.5.2.11.4; Svidh.1.4.3; 7.9. P: parīto ṣiñcata Kś.19.1.22. |
 |
pavasvendo | vṛṣā sutaḥ # RV.9.61.28a; SV.1.479a; 2.128a; JB.1.92; 3.21; PB.6.10.12; 11.6.3; 18.8.13. Fragment: vṛṣā sutaḥ JB.1.92. |
 |
pavitraṃ | dhārayā sutaḥ # RV.9.51.5b. |
 |
pavitre | camvoḥ sutaḥ # RV.9.36.1b; SV.1.490b. |
 |
pavitre | dhārayā sutaḥ # RV.9.100.6b; SV.2.366b; JB.3.129b. |
 |
paśupater | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
pātave | camvoḥ sutam # RV.6.57.2b. |
 |
pātā | vṛtrahā sutam # RV.8.2.26a; SV.2.1009a. |
 |
pitṛbhir | vā te yadi sūtaḥ pariṣṭhitaḥ # AVP.5.37.4c. |
 |
piprīhi | madhvaḥ suṣutasya cāroḥ # RV.5.33.7d. |
 |
pibataṃ | śaṃbhuvā sutam # RV.6.60.7c; SV.2.341c; JB.3.90c. |
 |
pibā | tv asya suṣutasya cāroḥ # RV.3.50.2d; 7.29.1c. |
 |
pibātho | asme suṣutā madhūni # RV.7.67.4d. |
 |
pibā | vardhasva tava ghā sutāsaḥ # RV.3.36.3a; Aś.5.16.2; GB.2.4.3. P: pibā vardhasva śś.7.24.6. |
 |
putravattvāya | me suta # TA.1.1.2d (bis); 21.1d,2d. |
 |
purojitī | vo andhasa ehyā , sūtāya mādayitnavā ehyā , āpa śvānaṃ śnāthīṣṭānā , tam aiho vā ehyā (read aihovā ehiyā, without tam) # JB.1.164. Variation of RV.9.101.1. |
 |
pṛṣṭhe | ninaddho jayati prasūtaḥ # RV.6.75.5d; AVP.15.10.5d; VS.29.42d; TS.4.6.6.2d; MS.3.16.3d: 186.2; KSA.6.1d; N.9.14d. |
 |
pra | carṣaṇī mādayethāṃ sutasya # RV.1.109.5d. |
 |
pra | te sutāso madhumanto asthiran # RV.1.135.1f. |
 |
prabhartum | āvad andhasaḥ sutasya # RV.3.48.1b. |
 |
prabhos | te (SV.JB. prabhoṣ ṭe) sutaḥ pari yanti (JB. paryanti) ketavaḥ # RV.9.86.5b; SV.2.238b; JB.3.58. |
 |
prayasvantaḥ | camū sutāḥ # RV.9.46.3b. |
 |
pra | vaḥ sutāso harayanta pūrṇāḥ # RV.4.37.2c. |
 |
pra | sū ta (AVś.AVP. prasūta) indra pravatā (AVP. indraḥpravatā) haribhyām # RV.3.30.6a; AVś.3.1.4a; AVP.3.6.4a. |
 |
pred | u harivaḥ śrutasya (SV. sutasya) # RV.8.2.13c; SV.2.1154c; TS.2.2.12.8c. |
 |
preṣo | yandhi sutapāvan vājān # RV.6.24.9b. |
 |
barhiṣadaḥ | svadhayā ye sutasya # MS.4.10.6c: 157.1. See barhiṣado ye. |
 |
barhiṣado | ye svadhayā sutasya # RV.10.15.3c; AVś.18.1.45c; VS.19.56c; TS.2.6.12.3c; KS.21.14c; AB.3.37.16. See barhiṣadaḥ svadhayā. |
 |
barhiṣṭhāṃ | grāvabhiḥ sutam # RV.3.42.2b; AVś.20.24.2b. |
 |
bṛhad | gāyantaḥ sutasome adhvare # RV.8.66.1c; SV.1.237c; 2.37c. |
 |
bṛhaspatiḥ | prasūtaḥ # Mś.5.2.15.10; 5.2.16.14. |
 |
bṛhaspatisutasya | ta (MS. tā; omitted in KS., with hiatus between -sutasya and inda) indo (KSṃS. inda) indriyāvataḥ patnīvantaṃ (KS. -vato) grahaṃ gṛhṇāmi (KS. graham ṛdhyāsam; MS. grahaṃ rādhyāsam) # TS.1.4.27.1; MS.1.3.29: 40.3; KS.4.11. Ps: bṛhaspatisutasya tā inda indriyāvataḥ MS.4.7.4: 97.10; bṛhaspatisutasya ta indriyāva (iti !) TS.6.5.8.3; KS.28.8; bṛhaspatiprasutasya te Apś.13.14.7; bṛhaspatisutasya te Mś.2.5.2.10. See next. |
 |
bṛhaspatisutasya | deva soma ta indor (VSK. inda) indriyāvataḥ patnīvato grahāṃ ṛdhyāsam # VS.8.9; VSK.8.6.1; śB.4.4.2.12. P: bṛhaspatisutasya Kś.10.6.16. See prec. |
 |
brahmāṇi | me matayaḥ śaṃ sutāsaḥ # RV.1.165.4a; VS.33.78a; MS.4.11.3a: 168.12; KS.9.18a. |
 |
bhavasya | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
bhīmasya | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
bhūr | indravantaḥ savitṛprasūtāḥ # Aś.5.2.12. |
 |
bhūr | bhuvaḥ svar indravantaḥ savitṛprasūtāḥ # Aś.5.2.13. |
 |
bhūr | bhuvaḥ svar bṛhaspatiprasūtaḥ # Aś.1.12.12; 13.7. |
 |
makṣū | sthiraṃ śevṛdhaṃ sūta mātā # RV.10.61.20d. |
 |
matsarāsaḥ | prasupaḥ (SV. -sutaḥ) sākam īrate # RV.9.69.6b; SV.2.720b; JB.3.298b. |
 |
madāya | harayaḥ sutam # RV.8.46.7d. |
 |
madhumantaṃ | camū sutam # RV.10.24.1b. |
 |
madho | arṣanti dhārayā # SV.1.485c; 2.472c. See sutā arṣanti. |
 |
mandantu | tvā mandinaḥ sutāsaḥ # RV.2.11.11b. |
 |
marudbhir | indra sakhibhiḥ sutaṃ naḥ (N. sakhibhiḥ sajoṣāḥ) # RV.3.51.8b; N.5.15 (cf. Roth, Erl"auterungen, p. 65). |
 |
mahato | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
mitrāvaruṇayos | tvā hastābhyāṃ prasūtaḥ praśiṣā prayachāmi (Kauś.56.3, pratigṛhṇāmi) # Kauś.56.2,3; 57.4. |
 |
ya | indrāya sutasomo dadāśat # RV.5.37.5d. |
 |
yataḥ | prasūtā jagataḥ prasūtī # TA.10.1.1a; MahānU.1.4a. |
 |
yathā | prasūtā savituḥ savāya # RV.1.113.1c; SV.2.1099c; N.2.19c. |
 |
yathā | śāryāte apibaḥ sutasya # RV.3.51.7b; VS.7.35b; TS.1.4.18.1b; MS.1.3.19b: 37.5; KS.4.8b; śB.4.3.3.13b. |
 |
yad | atra riptaṃ rasinaḥ sutasya # VS.19.35a; KS.38.2a; śB.12.8.1.5; TB.2.6.3.2a; Aś.3.9.5a. Ps: yad atra riptam Apś.19.8.11; yad atra Kś.19.3.14. See next. |
 |
yad | atra śiṣṭaṃ rasinaḥ sutasya # MS.2.3.8a: 36.9; 3.11.7a: 151.4; KS.17.19a; AB.7.33.3a; 8.20.4a; TB.1.4.2.3a; Apś.19.3.4a. P: yad atra śiṣṭam Mś.5.2.4.29. See prec. |
 |
yad | īṃ sutā amandiṣuḥ # RV.8.50 (Vāl.2).2d; AVś.20.51.4d. |
 |
yad | īṃ sutāsa indavaḥ # RV.8.50 (Vāl.2).3a. |
 |
yad | īṃ somāsaḥ suṣutā amandan # RV.5.30.10d. |
 |
yamaḥ | sūyamānaḥ # VS.8.57. See yamo 'bhiṣutaḥ. |
 |
yamā | cid atra yamasūr asūta # RV.3.39.3a. |
 |
yamo | 'bhiṣutaḥ # TS.4.4.9.1; KS.34.15. See yamaḥ sūyamānaḥ. |
 |
yasya | tīvrasutaṃ madam # RV.6.43.2a. |
 |
yā | ca sūtavaśā vaśā # AVś.12.4.44b. |
 |
yāhi | haribhyāṃ sutasya pītim # RV.2.11.17d. |