Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
sudughamf(ā-)n. milking well or easily, yielding much, abundant, bountiful View this entry on the original dictionary page scan.
Macdonell Vedic Search
1 result
sudugha su-dúgha, a. (Bv.) yielding good milk, ii. 35, 7 [dúgha milking: dugh = duh].
Bloomfield Vedic
Concordance
0 results0 results25 results
aramayaḥ sudughāḥ pāra indra RV.5.31.8b.
aśmavrajāḥ sudughā vavre antaḥ RV.4.1.13c.
atharvaṇe sudughāṃ nityavatsām AVś.7.104.1b. Cf. ayaṃ dhenuṃ.
dhenuṃ sudughām anapasphurantīm TB.3.7.7.13b; Apś.11.4.14b.
pīpihīṣaḥ sudughām indra dhenum RV.6.35.4c.
prācodayat sudughā vavre antaḥ RV.5.31.3c.
puroḍāśavatsā sudughā AVś.12.4.35a.
anena dattā sudughā vayodhāḥ # AVś.18.4.50b; AVP.11.5.4b.
abhi dhenūḥ sudughāḥ pūyamānaḥ # RV.9.97.50b; SV.2.777b.
abhīm ṛtasya (SV. abhy ṝ3tasya) sudughā ghṛtaścutaḥ # RV.9.77.1c; SV.1.556c.
abhy ṝ3tasya sudughā etc. # see abhīm ṛtasya etc.
ayaṃ dhenuṃ sudughāṃ nityavatsām # AVś.9.4.21c. Cf. atharvaṇe su-.
indra dhenuṃ sudughām anyām iṣam # SV.1.295c. See indraṃ etc.
indraṃ dhenuṃ sudughām anyām iṣam # RV.8.1.10c. See indra etc.
iṣaṃ duhan sudughāṃ viśvadhāyasam # RV.10.122.6a; KS.12.14a.
upa hvaye sudughāṃ dhenum etām # RV.1.164.26a; AVś.7.73.7a; 9.10.4a; AB.1.22.2; Aś.4.7.4; N.11.43a. P: upa hvaye śś.5.10.1; Vait.14.4.
ṛtasya dhārāḥ sudughā duhānāḥ # RV.7.43.4b.
gudāḥ pātrāṇi sudughā na dhenuḥ # VS.19.86b; MS.3.11.9b: 153.13; KS.38.3b; TB.2.6.4.3b.
taṃ tvā vayaṃ sudughām iva goduhaḥ # RV.8.52 (Vāl.4).4c.
tve gāvaḥ sudughās tve hy aśvāḥ # RV.7.18.1c.
tve dhenuḥ sudughā jātavedaḥ # RV.10.69.8a.
duhe yajñaṃ sudughām iva dhenum # KS.31.14c.
dohai yajñaṃ sudughām iva dhenum # TB.3.7.6.9c; Apś.4.7.2c.
bhūyā ṛtasya sudughā purāṇavat # RV.10.43.9b; AVś.20.17.9b.
yāḥ suṣvayanta sudughāḥ sudhārāḥ # RV.7.36.6c.
Parse Time: 1.609s Search Word: sudugha Input Encoding: IAST: sudugha