 |
anehasaḥ | stubha etc. see anehasa etc. |
 |
aṃśunā | te aṃśuḥ # VS.20.27a; TS.1.2.6.1a. Ps: aṃśunā te aṃśuḥ pṛcyatām Apś.10.24.5; aṃśunā te Kś.19.1.21. (Mahīdh., anuṣṭubh, but pṛcyatām is enclitic). |
 |
agnir | āgnīdhrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.2. See under prec. |
 |
agniṣ | ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā # AB.8.6.3. |
 |
anuṣṭup | chanda indriyam # VS.21.14c; MS.3.11.11c: 158.3; KS.38.10c; TB.2.6.18.2c. Cf. anuṣṭubhaṃ etc. |
 |
anuṣṭubha | aiḍam (VSK. ailam) # VS.13.57; VSK.14.7.8; MS.2.7.19: 104.10; KS.16.19; śB.8.1.2.5. See anuṣṭubhaḥ svāram. |
 |
anuṣṭubhaṃ | chandaḥ prapadye (KA. praviśāmi; Aś. anuṣṭubhaṃ prapadye) # MS.4.9.2: 122.13; KA.1.67; 2.67; Aś.1.4.9. |
 |
anuṣṭubhaṃ | prapadye # see anuṣṭubhaṃ chandaḥ. |
 |
anuṣṭubhaḥ | svāram # TS.4.3.2.2. See anuṣṭubha aiḍam. |
 |
anehasa | (MS. anehasaḥ) stubha indro duvasyati # RV.3.51.3b; MS.4.12.3b: 184.1. |
 |
antarikṣe | (KS. antarikṣaṃ) viṣṇur vyakraṃsta traiṣṭubhena chandasā # VS.2.25; KS.5.5; śB.1.9.3.10,12; śś.4.12.3. See viṣṇur antarikṣe, and traiṣṭubhena chandasāntarikṣam. |
 |
abhisvartāro | arkaṃ na suṣṭubhaḥ # RV.10.78.4d. |
 |
ariṣṭyā | avyathyai saṃveśāyopaveśāya gāyatryā (also triṣṭubho, jagatyā, anuṣṭubho, paṅktyā) abhibhūtyai svāhā # Apś.14.26.2. See next, and saṃveśāyo-. |
 |
ariṣṭyā | avyathyai saṃveśāyopaveśāya gāyatryai chandase 'bhibhuve svāhā (also ... triṣṭubhe jagatyā anuṣṭubhe chandase 'bhibhuve svāhā) # KS.35.11. See under prec. |
 |
aruṇā | vo vṛñje traiṣṭubhena chandasā # MS.4.2.11: 35.2. |
 |
arkeṇa | sāma traiṣṭubhena vākam # RV.1.164.24b; AVś.9.10.2b. |
 |
ānuṣṭubhasya | chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.16. See ānuṣṭubhena chandasā chandasāgneḥ, and ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ. |
 |
ānuṣṭubhena | chandasāṅgirasvat (KSṃS. chandasā) # VS.11.11; śB.6.3.1.41; MS.2.7.1: 74.18; KS.16.1. See ānuṣṭubhena tvā chandasādade. |
 |
ānuṣṭubhena | chandasā chandasāgneḥ pārśvenāgneḥ pārśvam upadadhāmi # KS.22.5. See under ānuṣṭubhasya chandaso. |
 |
ānuṣṭubhena | chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.3. See ānuṣṭubhasya chandaso 'gneḥ, and mitrāvaruṇābhyāṃ devābhyāṃ. |
 |
ānuṣṭubhena | chandasaikaviṃśena stomena vairājena sāmnā vaṣaṭkāreṇa vajreṇa sarvajān bhrātṛvyān adharān pādayāmi # Apś.13.18.9. Cf. gāyatreṇa (traiṣṭubhena, jāgatena) chandasā trivṛtā (pañcadaśena, saptadaśena) etc. |
 |
ānuṣṭubhena | tvā chandasādade 'ṅgirasvat # TS.4.1.1.4. See ānuṣṭubhena chandasāṅgi-. |
 |
idam | ahaṃ traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnendreṇa devatayaujas te kṣatram ādade 'sau # KS.36.15. |
 |
idam | aham ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnā prajāpatinā devatayāyus te dīrghāyutvam ādade 'sau # KS.36.15. |
 |
indra | ekādaśākṣareṇa (KS. -kṣarayā) triṣṭubham udajayat (VS. -yat tām ujjeṣam) # VS.9.33; TS.1.7.11.2; KS.14.4 (bis). See indrā ekādaśākṣarayā. |
 |
indra | śākvara gāyatrīṃ (also jagatīṃ, triṣṭubhaṃ, paṅktiṃ, -ānuṣṭubhaṃ) pra padye tāṃ te yunajmi # TB.3.7.7.3; Apś.10.9.1. |
 |
indras | tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasā # TA.4.6.1; 5.5.1. |
 |
indrā | ekādaśākṣarayā triṣṭubham udajayat # MS.1.11.10 (bis): 172.5,18. See indra ekādaśā-. |
 |
indrāya | traiṣṭubhāya pañcadaśāya bārhatāyaikādaśakapālaḥ (TS.KSA. bārhatāya graiṣmāyaikādaśakapālaḥ; MS. bārhatāya graiṣmāya puroḍāśam ekādaśakapālam) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.8; KSA.5.10. |
 |
indrāya | tvā pravṛhāmi traiṣṭubhena chandasā # MS.1.3.36: 42.10; KS.30.6. |
 |
indreṇa | devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.11. See traiṣṭubhena chandase-. |
 |
indreṇa | devena pṛtanā jayāmi traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnā vaṣatkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under agninā devena pṛtanā. |
 |
indro | brahmā brāhmaṇāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.3. See prec. |
 |
udīcyā | tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See next two. |
 |
udīcyā | tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena chandasā śaradam ṛtuṃ praviśāmi # KA.1.61; 2.61. See prec. |
 |
uṣā | ajvinī traiṣṭubhena chandasā tām aśyāṃ tām anvārabhe tasmai mām avatu tasmai svāhā # Aś.6.5.2. |
 |
uṣṇig | anuṣṭubhe # Vait.1.18. Cf. jagaty etc. |
 |
ṛṣir | na stubhvā vikṣu praśastaḥ # RV.1.66.4a. |
 |
eṣa | ta ānuṣṭubho bhāga iti me somāya brūtāt # Mś.2.1.4.6. |
 |
eṣa | te traiṣṭubho (TS. traiṣṭubho jāgato [cf. eṣa te jāgato]) bhāga iti me somāya brūtāt # VS.4.24; TS.3.1.2.1; śB.3.3.2.6; Mś.2.1.4.6. |
 |
oṃ | bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham # Kauś.69.23. See gāyatraṃ chando 'nu. |
 |
omyāvatīṃ | subharām ṛtastubham # RV.1.112.20c. |
 |
gāyatraṃ | ca traiṣṭubhaṃ cānu rājati # RV.2.43.1d. |
 |
gāyatraṃ | traiṣṭubhaṃ jagat # SV.2.1179c,1180a; ṣB.1.4.12; JB.1.74c (bis); Lś.1.8.9c. |
 |
gāyatriyās | triṣṭubho jagatyā abhibhūtyai svāhā # TS.3.1.7.1. |
 |
gāyatrī | triṣṭub jagatī virāṭ # KS.39.10c. See gāyatrīṃ triṣṭubhaṃ. |
 |
gāyatrī | triṣṭubhe # VSK.2.3.2; TB.3.7.6.2; Kś.2.1.19; Mś.5.2.15.2; Apś.3.18.4. Cf. gāyatry uṣṇihe, and paṅktis triṣṭubhe. |
 |
gāyatrīṃ | triṣṭubhaṃ jagatīm anuṣṭubham (MS. -tīṃ virājam) # AVś.8.9.14c; TS.4.3.11.2c; MS.2.13.10c: 160.8. See gāyatrī triṣṭub jagatī virāṭ. |
 |
gāyatreṇa | chandasā trivṛtā stomena rathaṃtareṇa sāmnā vaṣaṭkāreṇa vajreṇa pūrvajān bhrātṛvyān adharān pādayāmi # TS.3.5.3.1. See under ānuṣṭubhena chandasai-. |
 |
gāyatreṇa | tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā vārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tvā # ā.5.1.4.3. |
 |
gāyatry | uṣṇihe # Vait.1.18. Cf. gāyatrī triṣṭubhe. |
 |
gharma | yā te 'ntarikṣe śug yā traiṣṭubhe chandasi yā rājanye yāgnīdhre tāṃ ta etenāvayaje svāhā # TA.4.11.1. P: gharma yā te 'ntarikṣe śuk Apś.15.13.3. See next, yā te gharmāntarikṣe śug yā triṣṭubhy, and yā te gharmāntarikṣe śug yā traiṣṭubhe. |
 |
gharma | yā te 'ntarikṣe śug yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīyaṃ te tām avayaje # MS.4.9.10: 130.12. See under prec. |
 |
chandasaḥ | svād anuṣṭubhaḥ # KS.37.13b. |
 |
jagatī | prajāpataye # Vait.1.18. Cf. jagaty anuṣṭubhe. |
 |
jagaty | anuṣṭubhe # VSK.2.3.2; TB.3.7.6.2; Kś.2.1.19; Mś.5.2.15.2; Apś.3.18.4. Cf. uṣṇig, and jagatī prajāpataye. |
 |
jāgatena | chandasā saptadaśena stomena vāmadevyena sāmnā vaṣaṭkāreṇa vajreṇāparajān # TS.3.5.3.2. Cf. under ānuṣṭubhena chandasai-. |
 |
tasya | ta upahūtasyopahūto bhakṣayāmi gāyatreṇa (traiṣṭubhena etc.) chandasā tejasā brāhmaṇavarcasena # Vait.19.16,17. Cf. tasya ta indav indrapītasyendriyāvato. |
 |
tṛptir | asi gāyatraṃ (also jāgataṃ, and traiṣṭubhaṃ) chandas tarpaya mā tejasā brahmavarcasena (also mā prajayā paśubhiḥ, and maujasā [Mś. mendriyeṇa] vīryeṇa) # Apś.4.8.1; Mś.1.2.6.24. |
 |
trivatsā | anuṣṭubhe # VS.24.12; MS.3.13.17: 172.1; Mś.9.2.3.18. |
 |
triṣṭup | chanda indriyam (VS.KS. chanda ihendriyam) # VS.21.17c; MS.3.11.11c: 158.9; KS.38.10c; TB.2.6.18.3c. Cf. triṣṭubhaṃ etc., and triṣṭubhā. |
 |
triṣṭubha | aiḍam # TS.4.3.2.1. See triṣṭubhaḥ svāram. |
 |
triṣṭubhaṃ | chandaḥ prapadye (KA. praviśāmi) # MS.4.9.2: 122.12; KA.1.65; 2.65. See triṣṭubhaṃ prapadye. |
 |
triṣṭubhaṃ | prapadye # Aś.1.4.9. See triṣṭubhaṃ chandaḥ. |
 |
triṣṭubhaḥ | svāram # VS.13.55; MS.2.7.19: 104.4; KS.16.19; śB.8.1.1.8. See triṣṭubha aiḍam. |
 |
traiṣṭubhaṃ | vā traiṣṭubhān niratakṣata # AVś.9.10.1b. See traiṣṭubhād. |
 |
traiṣṭubhaṃ | chando 'nuprajāyasva # KS.3.4. P: traiṣṭubham KS.26.7; TS.1.3.7.1; Lś.3.5.5; Apś.7.13.2; Kauś.69.23. |
 |
traiṣṭubham | asi # MS.4.9.7: 128.2; TA.4.5.7; KA.2.93; Apś.15.8.5. Cf. traiṣṭubho 'si. |
 |
traiṣṭubhasya | chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.12. See traiṣṭubhena chandasā chandasā-, and traiṣṭubhena chandasendreṇa. |
 |
traiṣṭubhād | vā traiṣṭubhaṃ nir atakṣata # RV.1.164.23b; AB.3.12.6b; KB.14.3b. See traiṣṭubhaṃ vā. |
 |
traiṣṭubhena | chandasāṅgirasvat (MS.KS. chandasā) # VS.11.9; MS.2.7.1: 74.14; KS.10.1; śB.6.3.1.38. See traiṣṭubhena tvā chandasādade. |
 |
traiṣṭubhena | chandasā chandasāgneḥ pārśvenāgneḥ pārśvam upadadhāmi # KS.22.5. See under traiṣṭubhasya. |
 |
traiṣṭubhena | chandasā pañcadaśena stomena bṛhatā sāmnā vaṣaṭkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under ānuṣṭubhena chandasai-. |
 |
traiṣṭubhena | chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.2. See traiṣṭubhasya, and indreṇa devena devatayā. |
 |
traiṣṭubhena | jāgatenānuṣṭubhena pāṅktena chandasāvabāḍho yaṃ dviṣmaḥ # KS.2.11. P: traiṣṭubhena jāgatena KS.25.9. |
 |
traiṣṭubhena | jāgatenānuṣṭubhena pāṅktena tvā chandasā sādayāmi # KS.16.18. Cf. traiṣṭubhena tvā chandasā sādayāmi. |
 |
traiṣṭubhena | tvā chandasā karomi # TA.4.2.6. P: traiṣṭubhena Apś.15.3.1. |
 |
traiṣṭubhena | tvā chandasādade 'ṅgirasvat # TS.4.1.1.4. See traiṣṭubhena chandasāṅgi-. |
 |
traiṣṭubhena | tvā chandasā sādayāmi # VS.13.53; MS.2.7.18: 103.12; śB.7.5.2.61. Cf. traiṣṭubhena jāgatenānuṣṭubhena pāṅktena tvā. |
 |
traiṣṭubho | 'si # MS.4.9.1: 121.8; 4.9.4: 125.1; TA.4.8.4; 5.7.5; KA.1.18; 2.18,124; Apś.15.9.10; Mś.4.1.17. Cf. traiṣṭubham asi. |
 |
dakṣiṇayā | tvā diśendreṇa devatayā traiṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See prec. and next. |
 |
dakṣiṇayā | tvā diśendreṇa devatayā traiṣṭubhena chandasā grīṣmam ṛtuṃ praviśāmi # KA.1.59; 2.59. See prec. |
 |
dikṣu | viṣṇur vyakraṃstānuṣṭubhena chandasā # śś.4.12.5. See under ānuṣṭubhena chandasā diśo. |
 |
diśo | viṣṇur vyakraṃstānuṣṭubhena chandasā # KS.5.5. See under ānuṣṭubhena chandasā diśo. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye tvā vaiśvānarāya traiṣṭubhena chandasāhar upadadhe (and vaiśvānarāyānuṣṭubhena chandasā rātrīm) upadadhe # KS.38.12. See next. |
 |
devo | draviṇodāḥ potrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.4. Cf. Vait.20.1. |
 |
dyutānas | tvā māruto marudbhir uttarataḥ pātu (TA. uttarato rocayatv ānuṣṭubhena chandasā) # TS.5.5.9.4; TA.4.6.2; 5.5.2. See nitānas etc. |
 |
dvau | triṣṭubhaṃ jagatīṃ dvau vasāte # JB.3.338b. |
 |
na | triṣṭubhaś chandasaḥ # AB.7.23.3. |
 |
paṅktis | triṣṭubhe # Vait.1.18. Cf. gāyatrī triṣṭubhe. |
 |
pañcāvayas | triṣṭubhe # VS.24.12; MS.3.13.17: 172.1; Mś.9.2.3.18. |
 |
pra-pra | vas triṣṭubham iṣam # RV.8.69.1a; SV.1.360a; AB.4.4.4; Aś.6.2.9. P: pra-pra vas triṣṭubham śś.9.6.14. |
 |
pra | yad vas triṣṭubham iṣam # RV.8.7.1a; AB.5.17.14; KB.26.10. Ps: pra yad vas triṣṭubham Aś.8.9.7; śś.10.9.17; pra yad vaḥ VHDh.5.425. Cf. BṛhD.6.47. |
 |
babhruvo | vo vṛñjā ānuṣṭubhena chandasā # MS.4.2.11: 35.3. |
 |
bṛhatā | tvā rathaṃtareṇa traiṣṭubhyā (KS. triṣṭubhā) vartanyā śukrasya tvā vīryeṇod dhare (KS. śukrasya vīryeṇotsṛjāmy asau) # MS.2.3.4: 31.6; KS.11.7. P: bṛhatā tvā Mś.5.2.2.6. See bṛhadrathaṃtarayos. |
 |
bṛhadrathaṃtarayos | tvā stomena triṣṭubho vartanyā śukrasya vīryeṇa devas tvā savitot sṛjatu jīvātave jīvanasyāyai # TS.2.3.10.2. P: bṛhadrathaṃtarayos tvā stomena TS.2.3.11.4. See bṛhatā tvā rathaṃtareṇa. |
 |
bṛhaspatir | aṣṭākṣarayānuṣṭubham udajayat # MS.1.11.10: 172.14; KS.14.4. Cf. next but two. |
 |
marutaḥ | potrāt (AVś. potrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibantu) # AVś.20.2.1; Vait.19.23; (20.1); Kś.9.8.12; Apś.11.19.8. See prec. |
 |
mitrāvaruṇābhyāṃ | devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.15. See under ānuṣṭubhena chandasā mitrā-. |
 |
mitrāvaruṇābhyām | ānuṣṭubhābhyām ekaviṃśābhyāṃ vairājābhyāṃ śāradābhyāṃ payasyā (MS. payasyām; VS. vairājābhyāṃ payasyā) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.10; KSA.5.10. |
 |
yajūṃṣi | traiṣṭubhena saha jajñire # GB.1.5.25b. |
 |
yā | te agne pāvakā tanūr antarikṣam anvāviveśa yā vāte yā vāmadevye yā traiṣṭubhe chandasi yā pañcadaśe stome yā paśuṣu tāṃ ta etad avarundhe # KS.7.14. Cf. next but one. |
 |
yā | te agne pāvakā yā manasā preyasī priyā tanūs tayā sahāntarikṣam āviśa vāmadevyena sāmnā traiṣṭubhena ca chandasā # Apś.5.26.5. Quasi-metrical. |
 |
yā | te agne 'psu pāvakā priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasi tāṃ ta etenāvayaje svāhā # Apś.5.16.4. Cf. prec. but one. |
 |
yā | te gharmāntarikṣe śug yā triṣṭubhy āgnīdhre sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā # VS.38.18; śB.14.3.1.6. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |
 |
yā | te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tāṃ ta etad avayaje tasyai svāhā # KA.3.175. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |