 |
ā | stutāso maruto viśva ūtī RV.7.57.7a. |
 |
agniṃ | stuhi daivavātaṃ devaśravaḥ RV.3.23.3c. |
 |
anehasaḥ | stubha etc. see anehasa etc. |
 |
anu | ṣṭuvanti pūrvathā RV.8.3.8d; 15.6b; AVś.20.61.3b; 99.2d; SV.2.232b,924d; VS.33.97d. |
 |
api | ṣṭutaḥ savitā devo astu RV.7.38.3a. |
 |
arvāk | stutaṃ yadi vātiṣṭutaṃ yat Lś.2.1.6b. |
 |
asmākaṃ | stuvatām uta RV.6.54.6c. |
 |
asya | stutiṃ jaritur bhikṣamāṇāḥ RV.10.31.5c. |
 |
asya | stuṣe mahimaghasya rādhaḥ RV.1.122.8a. |
 |
athāhaṃ | stūyamānasya BDh.2.2.4.26c. |
 |
avasyate | stuvate kṛṣṇiyāya RV.1.116.23a. |
 |
ayaṃ | stuto rājā vandi vedhāḥ RV.10.61.16a. |
 |
ayaṃ | stuvāna āgamat AVś.1.8.2a; AVP.4.4.10a. |
 |
dhātāra | stuvate vayaḥ RV.8.7.35c. |
 |
dūregavyūtī | stuvann emy ugrau AVś.4.28.3b. See dūrehetī. |
 |
iha | stutaḥ sadhamād astu śūraḥ RV.4.21.1b; VS.20.47b. |
 |
iha | stutaḥ sutapā bodhi no vṛdhe RV.10.100.1b. |
 |
indraḥ | stuvantaṃ stavitāram indraḥ MS.4.14.7b: 225.5. |
 |
indraṃ | stuhi vajriṇaṃ somapṛṣṭham (TB. sto-) MS.4.14.12a: 235.13; TB.2.8.4.1a. |
 |
indravantaḥ | studhvam see prec. but one. |
 |
iti | stutāso asathā riśādasaḥ RV.8.30.2a. |
 |
itthā | stuvato adrivaḥ RV.8.13.26b. |
 |
itthā | stuvato aśvinā RV.8.85.6b. |
 |
kāmaṃ | stutvod ahaṃ bhideyam AVś.9.2.2d. |
 |
kṛṣṇasya | stuvato narā RV.8.85.4b. |
 |
mahī | stuṣe vidatheṣu pracetasā RV.1.159.1b. |
 |
ni | stuvānasya (AVP. niṣṭuvānasya) pātaya AVś.1.8.3c; AVP.4.4.9c. |
 |
nū | ṣṭuta indra nū gṛṇānaḥ RV.4.16.21a; 17.21a; 19.11a; 20.11a; 21.11a; 22.11a; 23.11a; 24.11a. P: nū ṣṭuta AB.6.23.4; GB.2.6.5. |
 |
oṃ | stuta (Aś. studhvam) Aś.5.2.12; śś.6.8.7; Apś.14.10.1. Cf. stuta, and studhvam. |
 |
prārya | stuṣe tuvimaghasya dānam RV.5.33.6d. |
 |
prātaḥsavana | stuta ekaviṃśaḥ GB.1.5.23a. |
 |
prayantārā | stuvate rādha indra RV.4.21.9b; MS.4.12.3b: 186.13. |
 |
ṛgbhi | stuvanto ahar-ahaḥ pṛthivyāḥ GB.1.5.24c. |
 |
tasyai | stuhi Apś.12.17.13. |
 |
upa | stuhi taṃ nṛmṇām athadrām (?) TA.1.6.3d. See apa snehitīr. |
 |
upa | stuhi pṛṣadaśvāṃ ayāsaḥ RV.5.42.15d. |
 |
upa | stuhi prathamaṃ ratnadheyam RV.5.42.7a. Cf. BṛhD.5.38. |
 |
ūrdhvaṃ | stūpaṃ dadate pūtadakṣaḥ RV.1.24.7b. |
 |
uta | stutāso maruto vyantu RV.7.57.6a. |
 |
uta | stuto maghavā śaṃbhaviṣṭhaḥ RV.1.171.3b. |
 |
uta | stuṣe viṣpardhaso rathānām RV.8.23.2c. |
 |
yadi | stutaṃ yadi vādya suṣṭutam Lś.2.1.6a. |
 |
yadi | stutasya maruto adhītha RV.7.56.15a. |
 |
aṃśunā | te aṃśuḥ # VS.20.27a; TS.1.2.6.1a. Ps: aṃśunā te aṃśuḥ pṛcyatām Apś.10.24.5; aṃśunā te Kś.19.1.21. (Mahīdh., anuṣṭubh, but pṛcyatām is enclitic). |
 |
aṃśuś | cāsya punar āpīno astu # Mś.2.5.4.24b. |
 |
akṣataṃ | cāriṣṭaṃ cāstu # Mś.11.9.3.32; Karmap.1.4.6. |
 |
akṣan | # śś.6.1.15. Cf. aghan, and aghasan. Also aghat, ghasat, ghasan, ghastu, and ghasantu. |
 |
akṣayya | # śG.4.2.5; 4.12; YDh.1.242,251. Cf. Karmap.1.4.7. Rāmacandra's Paddhati to śG.4.2.5: adogotrasyāsmatpitur amuṣyāsmiñ chrāddhe yad dattaṃ tad akṣayyam astu. In Mahābh.13.23.36 akṣayyam is the felicitation to a vaiśya. |
 |
agna | iḍā nama iḍā nama ṛṣibhyo mantrakṛdbhyo mantrapatibhyo namo vo astu devebhyaḥ # Aś.8.14.18; ā. (Introd.). |
 |
agnayaḥ | sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # Vait.18.8. P: agnayaḥ sagarā stha Vait.18.13. See next two. |
 |
agnayaḥ | sagarāḥ sagarā agnayaḥ sagarāḥ stha sagareṇa nāmnā pāta māgnayaḥ pipṛta māgnayo namo vo astu mā mā hiṃsiṣṭa # Aś.5.3.15. See prec. and next. |
 |
agnayaḥ | sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # VS.5.34; (omitting gopāyata mā) VSK.5.8.5; (omitting māgnayo gopāyata and writing astu for 'stu) śś.6.13.1. P: agnayaḥ sagarāḥ Kś.9.8.24. See prec. two. |
 |
agnir | asi vaiśvānaro namas te 'stu mā mā hiṃsīḥ # Lś.9.7.16. |
 |
agnir | āgnīdhrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.2. See under prec. |
 |
agnir | upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhu asmā astu vitatha eṣa enasaḥ # ApDh.2.3.6.2. Cf. under tasya me 'gnir. |
 |
agnir | naḥ suṣṭutīr upa # AVś.6.35.1c; VS.18.72c; Aś.8.11.4c; śś.2.5.3c. Cf. agnir ukthena. |
 |
agnir | vai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetām # PG.3.4.14. |
 |
agniḥ | śarīraṃ veveṣṭu # AVś.2.12.8c; AVP.2.5.7c. |
 |
agniṣ | ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā # AB.8.6.3. |
 |
agnis | tṛpyatu # śG.4.9.3; 6.6.10. Cf. agniṃ tarpayāmi. Cf. also for the series of formulas in śG.4.9.3 the corresponding passage of the śāmbavya-Gṛhya, Ind. Stud. xv. 153. |
 |
agniḥ | sātā upastutam # RV.1.36.17d. |
 |
agnīn | neṣṭur upastham ā sīda # TS.6.5.8.5; śB.4.4.2.17; Kś.10.6.20; Apś.13.14.11; 14.1.7. |
 |
agne | janāmi suṣṭutim # RV.8.43.2c; TS.1.3.14.5c; KS.10.12c. |
 |
agner | apnasaḥ samid astu bhadrā # RV.10.80.2a. |
 |
agne | vāstūni nir daha tvam # AVś.9.2.4d. |
 |
agne | vāstūny anunirdaha tvam # AVś.9.2.9d. |
 |
agneś | ca dīrgham āyur astu devāḥ # RV.10.51.8d; N.8.22d. |
 |
agneṣ | ṭe tvaṣṭur varuṇāt # AVP.11.1.13a. |
 |
aṅgirasāṃ | sāmabhi stūyamānaḥ # RV.1.107.2b. |
 |
achāvākaḥ | saha grāvastutaikam # GB.1.5.24b. |
 |
achidyamānā | jaradaṣṭir astu te # AVś.8.2.1b. |
 |
ajātaśatruḥ | syonā no astu # AVP.15.2.2d; TS.4.4.12.4d; MS.3.16.4d: 189.5; Aś.4.12.2d. See prec. |
 |
ataḥ | pāhi stavamāna stuvantam # RV.1.147.5c. |
 |
atyāyātaṃ | nivataḥ # śś.15.8.20. Comm. adds udvataś śa, and designates it as sauparṇī. It does not occur in the Suparṇādhyāya (ed. Grube, 1875; cf. Ind. Stud. xiv. 1 ff.). |
 |
atrer | iva śṛṇutaṃ pūrvyastutim # RV.8.35.19a. |
 |
atha | yajñiyaṃ madhumad astu no 'nnam # AVś.6.116.1d. |
 |
atho | astu tanūbalam # AVś.9.4.20b. |
 |
atho | tanūr eva tanvo astu bheṣajam # ā.1.3.4.15. Cf. athā te yajñas. |
 |
atho | pinaṣṭi piṃṣatī # RV.1.191.2d. See ghuṇān pinaṣṭu. |
 |
adha | sma (MS. smā) te vrajanaṃ kṛṣṇam asti (MS. kṛṣṇam astu; KS. -nam astu kṛṣṇam) # RV.7.3.2d; SV.2.570d; VS.15.62d; TS.4.4.3.3d; MS.2.8.14d: 118.10; KS.17.10d; JB.3.207; śB.8.7.3.12d. |
 |
adhā | te vaśmi suṣṭutim # RV.8.1.16d. |
 |
adhā | bhagena samidho no astu # AVP.10.6.3d. |
 |
adhṛṣṭo | va etavā astu panthāḥ # RV.10.108.6c. |
 |
adhvanām | adhvapate namas te astu mā mā hiṃsīḥ # Apś.11.14.9. |
 |
adhvaro | yajño 'yam astu devāḥ # TS.3.1.9.3a; Apś.12.20.20. See next. |
 |
adhvaro | 'yaṃ (KSṃś. adhvaryo 'yaṃ) yajño astu (Mś. 'stu) devāḥ # KS.35.7a; Apś.14.27.7a; Mś.2.3.8.4a. See prec. |
 |
adhvaryo | kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīt # JB.1.76; ṣB.1.4.7. |
 |
anarśarātiṃ | (JB. alaṃṣirātiṃ) vasudām upa stuhi # RV.8.99.4a; AVś.20.58.2a; JB.3.261a; N.6.23. See alarṣirātiṃ. |
 |
anavaso | anabhīśū rajastūḥ # RV.6.66.7c. |
 |
anāgā | babhro ayam astu vīraḥ # AVP.2.61.2a. |
 |
anihūtaṃ | parihūtaṃ pariṣṭutam # HG.1.16.17a. |
 |
anu | no mārṣṭu (VSṭS.śBṭA. anu mārṣṭu) tanvo (TS. tanuvo) yad viriṣṭam (VSṭS.KS.śBṭA.KA.śś. viliṣṭam) # AVś.6.53.3d; VS.2.24d; 8.14d; TS.1.4.44.2d; MS.1.3.38d: 44.9; 4.14.17d: 247.5; KS.4.12d; śB.1.9.3.6d; 4.4.3.14d; 4.8d; TA.2.4.1d; KA.1.198.4d; śś.4.11.6d. |
 |
anu | mārṣṭu etc. # see anu no mārṣṭu. |
 |
anuṣṭuk | etc. # see anuṣṭup. |
 |
anuṣṭup | chanda indriyam # VS.21.14c; MS.3.11.11c: 158.3; KS.38.10c; TB.2.6.18.2c. Cf. anuṣṭubhaṃ etc. |
 |
anuṣṭup | te 'bhigaraḥ # VS.8.47; VSK.8.22.1; śB.11.5.9.7. P: anuṣṭup te Kś.12.5.17. |
 |
anuṣṭup | (TS. anuṣṭuk) paṅktyā saha # VS.23.33b; TS.5.2.11.1b; MS.3.12.21b: 167.3; KSA.10.5b. |
 |
anuṣṭup | (TB. anuṣṭuk) paṅktyai (Mś. paṅktaye) # TB.3.7.6.2; Apś.3.18.4; Mś.5.2.15.2. See next, and anuṣṭub bṛhatyai. |
 |
anuṣṭub | bṛhatyai # Vait.1.18. See under anuṣṭup paṅktyai. |
 |
anuṣṭub | (KS.GB.Vait. anuṣṭum) mitrasya (GB.Vait. mitrasya patnī) # MS.1.9.2: 132.5; KS.9.10; GB.2.2.9; Vait.15.3. |
 |
anuṣṭubha | aiḍam (VSK. ailam) # VS.13.57; VSK.14.7.8; MS.2.7.19: 104.10; KS.16.19; śB.8.1.2.5. See anuṣṭubhaḥ svāram. |
 |
anuṣṭubhaṃ | chanda indriyam # VS.28.26e; TB.2.6.17.2e. Cf. anuṣṭup chanda. |
 |
anuṣṭubhaṃ | chandaḥ prapadye (KA. praviśāmi; Aś. anuṣṭubhaṃ prapadye) # MS.4.9.2: 122.13; KA.1.67; 2.67; Aś.1.4.9. |
 |
anuṣṭubhaṃ | prapadye # see anuṣṭubhaṃ chandaḥ. |
 |
anuṣṭubhaḥ | svāram # TS.4.3.2.2. See anuṣṭubha aiḍam. |
 |
anuṣṭum | # see anuṣṭub. |
 |
anenāśvena | medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stu # TB.3.8.5.2; Apś.20.4.2; ... rājā vṛtraṃ vadhyāt TB.3.8.5.1; Apś.20.4.1; ... rājā sarvam āyur etu TB.3.8.5.4; Apś.20.4.4; ... rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstu TB.3.8.5.2; Apś.20.4.3. See prec. |
 |
aneno | vo maruto yāmo astu # RV.6.66.7a. |
 |
anehasa | (MS. anehasaḥ) stubha indro duvasyati # RV.3.51.3b; MS.4.12.3b: 184.1. |
 |
antarikṣaṃ | tṛtīyaṃ pitṝn (śś. -kṣaṃ pitṝṃs tṛtīyaṃ) yajño 'gāt tato mā draviṇam āṣṭa (śś. aṣṭu) # AB.7.5.3; śś.3.20.4. See antarikṣaṃ manuṣyān, and manuṣyān antarikṣam. |
 |
antarikṣaṃ | manuṣyān yajño 'gāt tato mā draviṇam aṣṭu # ṣB.1.5.11. See under antarikṣaṃ tṛtīyaṃ. |
 |
antarikṣe | (KS. antarikṣaṃ) viṣṇur vyakraṃsta traiṣṭubhena chandasā # VS.2.25; KS.5.5; śB.1.9.3.10,12; śś.4.12.3. See viṣṇur antarikṣe, and traiṣṭubhena chandasāntarikṣam. |
 |
antareme | nabhasī ghoṣo astu # AVś.5.20.7a; AVP.9.27.8a. |
 |
antarhitaṃ | me sāma prastutam # AVP.13.1.4a. |
 |
anti | nūnam aśvinopastuteha # RV.5.76.2b; SV.2.1103b. |
 |
annaṃ | vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścād gopāyetām # PG.3.4.16. |
 |
annam | ugrasya prāśiṣam astu vayi (?) # SMB.2.5.11. Cf. GG.4.6.10. |
 |
annaṃ | payasvad bahulaṃ me astu # JG.1.23d. |
 |
anyas | teṣāṃ paridhir astu kaś cit # RV.1.125.7c. |
 |
anyo | babhrūṇāṃ prasitau nv astu # RV.10.34.14d. |
 |
apa | snehitīr (SV. snīhitiṃ) nṛmaṇā adhatta (SV. adhad rāḥ; KS. nṛmaṇām adadhrām) # RV.8.96.13d; AVś.20.137.7d; SV.1.323d; KS.28.4d. See upa stuhi taṃ nṛmṇām. |
 |
apāko | 'ciṣṭur yaśase purūṇi # VS.20.44b; MS.3.11.1b: 140.12; KS.38.6b; TB.2.6.8.4b. |
 |
apāmārgo | 'pa mārṣṭu # AVś.4.18.7a; AVP.5.24.7a. |
 |
apnasvatī | mama dhīr astu śakra # RV.10.42.3c; AVś.20.89.3c. |
 |
apsu | dhūtasya deva soma te mativido nṛbhi ṣṭutastotrasya śastokthasyeṣṭayajuṣo (śś.8.9.4 omits nṛbhi ... -yajuṣo; Aś. nṛbhiḥ sutasya stuta...) yo 'śvasanir gosanir bhakṣas (Aś. yo bhakṣo gosanir aśvasanis) tasya ta upahūtasyopahūto bhakṣayāmi # Aś.6.12.11; śś.8.8.6; 9.4. See apsu dhautasya, and cf. yas te aśvasanir, and yo bhakṣo gosanir. |
 |
apsu | dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi # MS.1.3.39: 46.1. P: apsu dhautasya te deva soma Mś.2.5.4.10,31. See under apsu dhūtasya deva. |
 |
apsu | dhautasya te deva soma nṛbhis stutasya yo bhakṣo gosanir yo 'śvasanis tasya ta upahūta upahūtasya bhakṣaṃ kṛṇomi # KS.4.13. P: apsu dhautasya te deva soma KS.29.3. See under apsu dhūtasya deva. |
 |
apsu | dhautasya soma deva te nṛbhiḥ sutasyeṣṭayajuṣa stutastomasya śastokthasya yo bhakṣo aśvasanir yo gosanis tasya te pitṛbhir bhakṣaṃ kṛtasyopahūtasyopahūto bhakṣayāmi # TS.3.2.5.7. Ps: apsu dhautasya soma deva te Apś.13.20.11; apsu dhautasya soma deva Apś.13.17.9. See under apsu dhūtasya deva. |
 |
abhayaṃ | vo 'bhayaṃ no astu (AB.Aś. me 'stu) # AB.7.12.8; Aś.2.5.19; śś.2.14.1. Cf. abhayaṃ te, abhayaṃ no astu, and abhayaṃ me astu. |
 |
abhayaṃ | svar antarikṣaṃ no astu # AVP.1.27.1c. Cf. abhayaṃ naḥ karaty, and abhayaṃ no 'stūrv. |
 |
abhayaṃ | te 'bhayaṃ no astu # śś.2.13.2,4,5,6. Cf. under abhayaṃ vo. |
 |
abhayaṃ | dyāvāpṛthivī ihāstu naḥ # AVś.6.40.1a; AVP.1.27.2a. P: abhayaṃ dyāvāpṛthivī Kauś.59.26. Cf. next, and abhayaṃ mitrāvaruṇāv etc. |
 |
abhayaṃ | no astu # MS.4.9.27: 139.1; KS.37.10; śś.1.4.5; śG.3.5.1. Cf. under abhayaṃ vo. |
 |
abhayaṃ | no 'stūrv antarikṣam # AVś.6.40.1c. Cf. under abhayaṃ svar. |
 |
abhayaṃ | mitrāvaruṇāv ihāstu naḥ (AG. -varuṇā mahyam astu) # AVś.6.32.3a; AG.3.10.11a. Cf. abhayaṃ dyāvāpṛthivī etc. |
 |
abhayaṃ | me astu (AB. 'stu) # AB.8.9.12; Apś.6.7.2; 27.1; 24.11.2. Cf. under abhayaṃ vo. |
 |
abhi | naḥ suṣṭutiṃ naya # TB.2.4.6.5c; Aś.2.10.14c. |
 |
abhisvartāro | arkaṃ na suṣṭubhaḥ # RV.10.78.4d. |
 |
abhīśunā | meyā āsan (AVP. meyo 'stu) # AVś.6.137.2a; AVP.1.67.4a. |
 |
abhy | arcata suṣṭutiṃ gavyam ājim # AVś.7.82.1a. P: abhy arcata Vait.29.19; Kauś.59.15,19. See abhy arṣata. |
 |
abhy | arṣata suṣṭutiṃ gavyam ājim (AVP. ājīm) # RV.4.58.10a; AVP.8.13.10a; VS.17.98a; KS.40.7a; Apś.17.18.1a. See abhy arcata, and cf. next, and next but two. |
 |
abhy | arṣati suṣṭutim # RV.9.66.22b. Cf. under prec. |
 |
abhy | arṣanti suṣṭutim # RV.9.62.3b; 63.6b; SV.2.182b. Cf. under abhy arṣata. |
 |
amaiva | puṇyam astu naḥ # AVP.9.24.6c. |
 |
ayaṃ | viśāṃ viśpatir astu rājā # AVś.4.22.3b; AVP.3.21.2b; TB.2.4.7.7b. |
 |
ayaṃ | śāstādhipatir vo astu # TS.5.7.4.4b. Cf. ayaṃ cettādhipatir. |
 |
ayakṣmam | anamīvaṃ te astu # AVP.5.28.7d. |
 |
ayaṃ | kṣatreṇa prajayāstūgraḥ # AVP.15.12.8d. |
 |
ayaṃ | cettādhipatir vo astu # AVP.1.53.4b. Cf. ayaṃ śāstādhipatir. |
 |
ayaṃ | te astu haryataḥ # RV.3.44.1a; AB.4.3.2; ā.5.2.4.2; Aś.6.2.5; śś.18.11.3. |
 |
ayaṃ | devā ihaivāstu # AVś.8.1.18a. |
 |
ayam | annasyānnapatir astu vīraḥ # AVP.1.80.5. |
 |
ayam | astu dhanapatir dhanānām # AVś.4.22.3a; AVP.3.21.2a. |
 |
ayam | astu yaśastamaḥ # KS.7.14b. |
 |
ayam | astu saṃgamano vasūnām # śG.1.7.9b; 3.4.2b. |
 |
ayaṃ | purorā no asyāstu mūrdhā # AVP.1.74.1d--4d. |
 |
araṇyaṃ | te pṛthivi syonam astu # AVś.12.1.11b. |
 |
ariṣṭyā | avyathyai saṃveśāyopaveśāya gāyatryā (also triṣṭubho, jagatyā, anuṣṭubho, paṅktyā) abhibhūtyai svāhā # Apś.14.26.2. See next, and saṃveśāyo-. |
 |
ariṣṭyā | avyathyai saṃveśāyopaveśāya gāyatryai chandase 'bhibhuve svāhā (also ... triṣṭubhe jagatyā anuṣṭubhe chandase 'bhibhuve svāhā) # KS.35.11. See under prec. |
 |
aruṇā | vo vṛñje traiṣṭubhena chandasā # MS.4.2.11: 35.2. |
 |
arkeṇa | sāma traiṣṭubhena vākam # RV.1.164.24b; AVś.9.10.2b. |
 |
arvadbhir | astu tarutā # RV.1.27.9b; SV.2.767b. |
 |
arvāñcaṃ | tvā puruṣṭuta # RV.8.6.45a; 32.30a. |
 |
alaṃṣirātiṃ | vasudām upa stuhi # see anarśarātiṃ etc. |
 |
alarṣirātiṃ | vasudām upa stuhi # SV.2.670a. See anarśarātiṃ. |
 |
alātṛṇāso | vidatheṣu suṣṭutāḥ # RV.1.166.7b. |
 |
avantī | devī suhavā me astu # TB.2.8.8.5d. |
 |
aviḍḍhi | śūra dhiyā hi yā naḥ # Aś.6.3.1d. See AVś.2.5.4b, and cf. Ind. Stud. xīi. 145. |
 |
aśīti | trīṇi ca saṃstutasya # GB.1.5.23d. |
 |
aśūnyopasthā | jīvatām astu mātā # SMB.1.1.11c; PG.1.5.11c; ApMB.1.4.8c; HG.1.19.7c; JG.1.20c. |
 |
aśmavarma | no 'stu # AVP.6.12.8--10; 6.13.1--3. See next. |
 |
aśvaṃ | na stomam apturaṃ rajasturam # RV.9.108.7b; SV.1.580b; 2.744b. |
 |
aśvavān | gomān ayam astu vīraḥ # AVP.2.52.1d. Cf. gomān aśvavān. |
 |
aśvānāṃ | sadhastuti (TB. -tiḥ) # RV.5.18.5b; TB.2.7.5.2b. |
 |
aśvāvad | goman mayy astu puṣṭam # Kauś.90.18. Metrical. |
 |
aśvinā | pra stuvīmahi # RV.8.22.6d. |
 |
aśvinā | sv ṛṣe stuhi # RV.8.26.10a. |
 |
asau | svasti te 'stu # Apś.6.22.1 (ter). |
 |
asti | hi ṣmā te śuṣminn avayāḥ # RV.1.173.12b; VS.3.46b; śB.2.5.2.28b. See astu sma. |
 |
astu | śrauṣaṭ # TS.1.6.11.1,2 (bis),3,4; 3.3.7.2,3; MS.1.4.11: 59.20; 4.1.11: 14.16; 4.9.9: 129.3; KS.31.13; GB.1.3.10; 5.10,21; śB.1.5.2.16,18,20; 12.3.3.3; Aś.1.4.13; Vait.1.10; Kś.3.2.4; Apś.2.15.4; Mś.1.3.1.25; 2.3.7.13 (text astu śrauṣat). |
 |
astu | śrauṣaṭ puro agniṃ dhiyā dadhe # RV.1.139.1a; SV.1.461a. P: astu śrauṣaṭ AB.5.12.5; Aś.8.1.12. Cf. BṛhD.4.7. |
 |
asmabhyaṃ | sūraya stutāḥ # RV.4.37.7c. |
 |
asmā | astu puṣkalaṃ citrabhānu # TB.2.7.15.3c. See asmin dhehi etc. |
 |
asmā | astu suvīryam # TS.1.5.10.2d. |
 |
asmākaṃ | śaṃso abhy astu dūḍhyaḥ # RV.1.94.8b; AVP.13.5.8b. |
 |
asmākaṃ | suṣṭutīr upa # RV.8.17.4b; AVś.20.4.1b. |
 |
asmākaṃ | gira uta suṣṭutiṃ vaso # RV.8.52 (Vāl.4).8c. |
 |
asmākam | astu kevalaḥ # RV.1.7.10c; 13.10c; AVś.20.39.1c; 70.16c; AVP.5.4.9c; SV.2.970c; TS.1.6.12.1c; 3.1.11.1c; MS.4.11.4c: 170.10; 4.13.10c: 213.4; KS.8.17c; TB.2.4.3.2c. |
 |
asmākam | astu carkṛtiḥ # RV.5.74.9b. |
 |
asmākam | astu pitṛṣu svadhāvat # AVś.7.41.2d; AVP.2.60.3d. |
 |
asmin | dhehi puṣkalaṃ citrabhānu # AVP.4.3.4c. See asmā astu etc. |
 |
asminn | astu puṣkalaṃ citrabhānu # KS.37.9c. |
 |
asmin | me yajña upa bhūyo astu # KS.31.14a. See next. |
 |
asmin | yajñe puruṣṭuta # RV.8.76.7c. |
 |
asmin | savane śacyā puruṣṭuta # RV.3.60.6b. |
 |
asmin | su some 'vapānam astu te # RV.10.43.2d; AVś.20.17.2d. |
 |
asmin | have suhavā suṣṭutiṃ naḥ # RV.6.52.16b. |
 |
asme | astu bhaga indra prajāvān # RV.3.30.18d; KS.8.17d. |
 |
asme | it sumnam astu vaḥ # RV.5.53.9d. |
 |
asme | vām astu sumatiś caniṣṭhā # RV.7.70.5d. Cf. asme vo etc. |
 |
asme | vīro marutaḥ śuṣmy astu # RV.7.56.24a. |
 |
asme | vo astu sumatiś caniṣṭhā # RV.7.57.4d. Cf. asme vām etc. |
 |
asme | sā vāṃ mādhvī rātir astu # RV.1.184.4a. |
 |
asmai | devāḥ pradiśaj jyotir astu # AVP.1.19.2a. See asya devāḥ pradiśi. |
 |
asya | devāḥ pradiśi jyotir astu # AVś.1.9.2a. See asmai devāḥ pradiśaj. |
 |
asrāmo | dīrghāyur ayam astu vīraḥ # AVP.2.52.3d. See āyuṣmān dīrghāyur. |
 |
ahar | vai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetām # PG.3.4.15. |
 |
ahiṃsrā | naḥ pṛthivī devy (Kś. ahiṃsrā pṛthivī devī devy) astu # Kś.2.2.12d; Apś.3.19.3d; Kauś.137.11d. |
 |
ākūtiḥ | satyā manaso me astu # RV.10.128.4b; AVś.5.3.4b; AVP.5.4.4b; TS.4.7.14.2b; KS.40.4b. |
 |
āgneyaṃ | haviḥ prajananaṃ me astu # Apś.6.11.5a. See idaṃ haviḥ etc. |
 |
āghoṣayanto | abhito mithasturaḥ # RV.10.76.6d. |
 |
āṅgirasānām | ādyaiḥ pañcānuvākaiḥ svāhā # AVś.19.22.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.9; cf. Ind. Stud. iv. 433. |
 |
ā | chinadmi stukām iva # AVś.7.74.2d. |
 |
ājā | na indra manasā puruṣṭuta # RV.1.102.3c. |
 |
ātmā | vo astu saṃpriyaḥ # TS.4.2.4.1c; KS.7.12c; TB.1.2.1.17c. |
 |
ā | tv adya sadhastutim # RV.8.1.16a. |
 |
ā | tvā mantrāḥ kaviśastā vahantu # RV.10.14.4c; AVś.18.1.60c; TS.2.6.12.6c; MS.4.14.16c: 243.3. Cf. stutā mantrāḥ. |
 |
ātharvaṇānāṃ | caturṛcebhyaḥ svāhā # AVś.19.23.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.10; cf. Ind. Stud. iv. 433. |
 |
ādityair | no bhāratī vaṣṭu yajñam # VS.29.8a; TS.5.1.11.3a; MS.3.16.2a: 184.12; KSA.6.2a. |
 |
ā | na (śś. naḥ) stuta upa vājebhir ūtī # RV.4.29.1a; śś.12.3.13. |
 |
ā | naḥ stuta etc. # see ā na stuta. |
 |
ānuṣṭubhasya | chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.16. See ānuṣṭubhena chandasā chandasāgneḥ, and ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ. |
 |
ānuṣṭubhena | chandasāṅgirasvat (KSṃS. chandasā) # VS.11.11; śB.6.3.1.41; MS.2.7.1: 74.18; KS.16.1. See ānuṣṭubhena tvā chandasādade. |
 |
ānuṣṭubhena | chandasā chandasāgneḥ pārśvenāgneḥ pārśvam upadadhāmi # KS.22.5. See under ānuṣṭubhasya chandaso. |
 |
ānuṣṭubhena | chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.3. See ānuṣṭubhasya chandaso 'gneḥ, and mitrāvaruṇābhyāṃ devābhyāṃ. |
 |
ānuṣṭubhena | chandasaikaviṃśena stomena vairājena sāmnā vaṣaṭkāreṇa vajreṇa sarvajān bhrātṛvyān adharān pādayāmi # Apś.13.18.9. Cf. gāyatreṇa (traiṣṭubhena, jāgatena) chandasā trivṛtā (pañcadaśena, saptadaśena) etc. |
 |
ānuṣṭubhena | tvā chandasādade 'ṅgirasvat # TS.4.1.1.4. See ānuṣṭubhena chandasāṅgi-. |
 |
ā | pavamāna suṣṭutim # RV.9.65.3a; SV.2.256a; JB.3.61a. |
 |
ā | māśiṣo (MS. ām āśiṣo) dohakāmāḥ # MS.1.4.1a: 47.10; 1.4.5: 53.4; KS.5.3a; 32.3. See ā mā stutasya, ā mā stotrasya, and emā agmann āśiṣo. |
 |
ā | mā stutasya stutaṃ gamyāt (Vait. gamet) # TS.3.2.7.1,3; Vait.17.8. See under ā māśiṣo. |
 |
āmikṣā | ghṛtaṃ tad v asya retaḥ # AVś.9.4.4d. See āmikṣā mastu. |
 |
āmikṣā | mastu ghṛtam asya yoniḥ (TS. retaḥ) # TS.3.3.9.2d; KS.13.9d; MS.2.5.10d: 61.18. See āmikṣā ghṛtaṃ. |
 |
āyuvai | hiṃkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddhyai # Apś.13.11.1. |
 |
āyuṣe | hiṃkuru tasyai prastuhi (Apś. adds tasyai stuhi) tasyai me 'varuddhyai # MS.4.2.4: 26.9; Apś.13.11.1. P: āyuṣe hiṃkuru Mś.2.5.1.22. |
 |
āyuṣmac | chiro astu me # KS.36.15b; TB.2.7.7.5b. |
 |
āyuṣmat | kṣatram ajaraṃ te astu # AVś.6.98.2d. See ojasvat kṣatram. |
 |
āyuṣmad | astu me mukham # KS.36.15a; TB.2.7.7.5a. |
 |
āyuṣmān | ayaṃ jaradaṣṭir astu (VārG. yathāsat, followed by aham asau) # MG.1.21.6d; VārG.4.12d. See under āyuṣmān jaradaṣṭir. |
 |
āyuṣmān | astu me patiḥ # PG.1.6.2c. See dīrghāyur astu me, ciraṃ jīvātu, and śataṃ varṣāṇi. |
 |
āyuṣmān | dīrghāyur ayam astu vīro 'sau # śG.1.28.15f. See under prec., and aśrāmo dīrghāyur. |
 |
ārāt | te agnir astu # ApMB.1.13.7a (ApG.3.9.3). See mā tvāśanir. |
 |
ārāt | paraśur astu te # ApMB.1.13.7b. See mā tvāśanir. |
 |
āre | gohā nṛhā vadho vo astu # RV.7.56.17c. |
 |
āre | 'sāv asmad astu # AVś.1.26.1a; Kauś.139.8. P: āre 'sau Kauś.14.14; āre Kauś.50.4. Cf. next. |
 |
ā | suṣṭutī namasā vartayadhyai # RV.5.43.2a. |
 |
ā | suṣṭutī rodasī viśvaminve # RV.3.38.8c. |
 |
iḍāyai | hiṃkuru tasyai prastuhi (Apś. adds tasyai stuhi) tasyai me 'varuddhyai # MS.4.2.4: 26.7; Apś.12.28.6. P: iḍāyai hiṃkuru Mś.2.4.2.37. |
 |
idaṃ | sarpebhyo havir astu juṣṭam # TB.3.1.1.5a. |
 |
idaṃ | haviḥ prajananaṃ me astu # VS.19.48a; MS.3.11.10a: 156.16; KS.38.2a; śB.12.8.1.22; TB.2.6.3.5a; śś.4.13.1a. Ps: idaṃ haviḥ prajananaṃ me MG.1.11.23; idaṃ haviḥ Kś.19.3.26; Apś.4.14.1; 19.8.12; Mś.5.2.11.31. See āgneyaṃ haviḥ. |
 |
idaṃ | dyāvāpṛthivī satyam astu # RV.1.185.11a; MS.4.14.7a: 224.13; TB.2.8.4.8a. |
 |
idam | ahaṃ traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnendreṇa devatayaujas te kṣatram ādade 'sau # KS.36.15. |
 |
idam | aham ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnā prajāpatinā devatayāyus te dīrghāyutvam ādade 'sau # KS.36.15. |
 |
idā | hi va upastutim # RV.8.27.11a. |
 |
indav | indrapītasya ta indriyāvatas triṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.13. Cf. for this and the next three, tasya ta indav, and its sequel. |
 |
indav | indrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.6.2. |
 |
induḥ | satrācā manasā puruṣṭutaḥ # RV.9.77.4b. |
 |
indra | ekādaśākṣareṇa (KS. -kṣarayā) triṣṭubham udajayat (VS. -yat tām ujjeṣam) # VS.9.33; TS.1.7.11.2; KS.14.4 (bis). See indrā ekādaśākṣarayā. |
 |
indraṃ | somebhis tad apo vo astu # RV.2.14.11d. |
 |
indra | gṛṇīṣa u stuṣe # RV.8.65.5a. |
 |
indraṃ | nara stuvanto brahmakārāḥ # RV.6.29.4c. |
 |
indrapraṇayīr | upa no vastum (read vāstum) ehi # VārG.14.3d. |
 |
indram | agnim upa stuhi # RV.1.136.6d. |
 |
indravanta | (AB. -taḥ) stuta (AB. studhvam) # AB.5.34.5 (bis),6; GB.2.2.14; Vait.17.4. See under om indravantaḥ. |
 |
indravāyū | suṣṭutibhir vasiṣṭhāḥ # RV.7.90.7b; 91.7b. |
 |
indravāyū | suṣṭutir vām iyānā # RV.7.91.2c. |
 |
indra | śākvara gāyatrīṃ (also jagatīṃ, triṣṭubhaṃ, paṅktiṃ, -ānuṣṭubhaṃ) pra padye tāṃ te yunajmi # TB.3.7.7.3; Apś.10.9.1. |
 |
indras | tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasā # TA.4.6.1; 5.5.1. |
 |
indrasya | triṣṭub iha bhāgo ahnaḥ # RV.10.130.5b. |
 |
indrasya | nu vīryāṇi pra vocam (AVś. nu prā vocaṃ vīryāṇi) # RV.1.32.1a; AVś.2.5.5a; AVP.12.12.1a; ArS.3.2a; MS.4.14.13a: 237.7; AB.3.24.10; 5.17.1; KB.15.4; 20.4; 24.2; TB.2.5.4.1a; ā.5.2.2.3; N.7.2,3. P: indrasya nu vīryāṇi TB.2.8.4.3; Aś.5.15.22; 8.6.12; 9.8.21 (comm.); śś.7.20.8; 10.13.14; 18.19.2 (comm.); Svidh.3.6.5. Cf. BṛhD.3.104. Designated as hairaṇyastūpīya (sc. sūkta) śś.10.13.14,15; 18.19.2; Rvidh.1.18.1. Cf. indrasya vocaṃ. |
 |
indraḥ | somaṃ pibatu kṣemo astu (TB.Apś. astu naḥ) # AVś.13.1.27c; TB.3.7.7.13c; Apś.11.4.14c. |
 |
indrā | ekādaśākṣarayā triṣṭubham udajayat # MS.1.11.10 (bis): 172.5,18. See indra ekādaśā-. |
 |
indrāgnī | pūrvyastutiḥ # RV.7.94.1b; SV.2.266b; KS.13.15b; JB.2.12; 3.65. |
 |
indrāya | traiṣṭubhāya pañcadaśāya bārhatāyaikādaśakapālaḥ (TS.KSA. bārhatāya graiṣmāyaikādaśakapālaḥ; MS. bārhatāya graiṣmāya puroḍāśam ekādaśakapālam) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.8; KSA.5.10. |
 |
indrāya | tvā triṣṭupchandasaṃ gṛhṇāmi # VS.8.47; śB.11.5.9.7. |
 |
indrāya | tvāpiśarvarāya # Apś.14.3.11. See indrāya tvābhiśarvarāya, and cf. anuṣṭupchandaso 'gnihuta indrābhi-. |
 |
indrāya | tvā pravṛhāmi traiṣṭubhena chandasā # MS.1.3.36: 42.10; KS.30.6. |
 |
indreṇa | devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.11. See traiṣṭubhena chandase-. |
 |
indreṇa | devena pṛtanā jayāmi traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnā vaṣatkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under agninā devena pṛtanā. |
 |
indro | agnir aśvinā tuṣṭuvānāḥ # RV.7.51.3c. |
 |
indro | asme sumanā astu viśvahā # RV.10.100.4a. |
 |
indro | devānāṃ hṛdayaṃ vo astu # AVP.4.11.3c. |
 |
indro | no astu purogavaḥ # Kauś.104.2a. |
 |
indro | brahmā dakṣiṇatas te astu # AVś.18.4.15b. |
 |
indro | brahmā brāhmaṇāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.3. See prec. |
 |
indro | vide tam u stuṣe (Mahānāmnyaḥ, stuhi) # ā.4.5c; Mahānāmnyaḥ 5d. |
 |
indro | vṛtraṃ haniṣṭho astu satvā # RV.6.37.5c. |
 |
imāṃ | ta indra suṣṭutim # RV.8.12.31a. |
 |
imān | paśyann iti ṣṭuhi # RV.5.53.3d. |
 |
imāṃ | pratnāya suṣṭutiṃ navīyasīm # RV.10.91.13a. |
 |
imāṃ | ma indra suṣṭutim # RV.8.6.32a. |
 |
ime | ta indra te vayaṃ puruṣṭuta # RV.1.57.4a; AVś.20.15.4a; SV.1.373a. |
 |
iyaṃ | te karkīha te mano 'stu # AVś.4.38.6d. |
 |
iyam | u te anuṣṭutiḥ # RV.8.63.8a. |
 |
iṣṭayajuṣas | te deva soma stutastomasya śastokthasya tiroahnasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi # PB.1.6.4. P: iṣṭayajuṣaḥ Lś.3.1.27. See next. |
 |
iṣṭayajuṣas | te deva soma stutastomasya śastokthasya harivata indrapītasya madhumata upahūtasyopahūto bhakṣayāmi # TS.3.2.5.4. P: iṣṭayajuṣas te deva soma Apś.13.17.4. See prec. |
 |
iha | prayāṇam astu vām # RV.4.46.7a. |
 |
iha | sa stuvatāṃ janaḥ # AVś.1.8.1d; AVP.4.4.8d. |
 |
ihāyam | astu puruṣaḥ sahāsunā # AVś.8.1.1c. |
 |
ihāsmabhyaṃ | vasīyo 'stu devāḥ # JG.2.1d. |
 |
ihāsmākaṃ | maghavā sūrir astu # RV.10.81.6d; SV.2.939d; VS.17.22d; VSK.8.20.1d; TS.4.6.2.6d; MS.2.10.2d: 133.17; KS.18.2d; 21.13d; N.10.27d. |
 |
iheta | devīr ayam astu panthā # AVP.2.40.1a. |
 |
ihaiva | prāṇaḥ sakhye no astu # AVś.13.1.17c--19c. Cf. ihaiva staṃ prāṇā-. |
 |
ihaivāśvinor | astu # AVP.5.30.7c. |
 |
ihaiṣo | astu bhakṣitaḥ # KS.17.19c. |
 |
īśānaḥ | sarvavidyānām īśvaraḥ sarvabhūtānāṃ brahmādhipatir brahmaṇo 'dhipatir brahmā śivo me astu sadā śivom # TA.10.47.1; MahānU.17.5; NṛpU.1.6. Cf. īśvarīṃ. |
 |
ugraḥ | paśuvid vīravid vo astu # AVś.11.1.15d. |
 |
uc | chociṣā sahasas putra stutaḥ # RV.3.18.4a. |
 |
uta | ghā nemo astutaḥ # RV.5.61.8a. |
 |
uta | te suṣṭutā harī # RV.8.13.23a. |
 |
uta | tvāgne mama stutaḥ # RV.8.43.17a. |
 |
uttarād | adharād abhayaṃ no astu # AVś.19.15.5d; AVP.3.35.5d. |
 |
ud | asya dveṣo abhayaṃ no astu # Mś.1.6.1.21b. |
 |
udīcyā | tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See next two. |
 |
udīcyā | tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena chandasā śaradam ṛtuṃ praviśāmi # KA.1.61; 2.61. See prec. |
 |
ud | u ṣṭutaḥ samidhā yahvo adyaut # RV.3.5.9a. |
 |
udgātaḥ | kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīt # JB.1.76; ṣB.1.4.7. |
 |
udgīthaḥ | prastutaṃ stutam # AVś.11.7.5b. |
 |
udyan | purastād bhiṣag astu candramāḥ # Kauś.42.17c. |
 |
upa | kaṇvasya suṣṭutim # RV.8.34.1b; SV.1.348b; 2.1157b. |
 |
upa | tvā madeṣu vājo astu # AVP.2.7.3d. See prec. |
 |
upa | yajñam asthita (Mś. astu no) vaiśvadevī # RVKh.9.86.1d; AVś.7.27.1d; Apś.4.13.4d; Mś.1.4.3.2d. |
 |
upastir | astu vaiśyaḥ # AVP.3.13.8a. |
 |
upastir | astu so 'smākam # RV.10.97.23c; AVś.6.15.1c; VS.12.101c. |
 |
upastutaṃ | janima # see upastutyaṃ mahi. |
 |
upastutyaṃ | mahi jātaṃ (TS.4.2.8.1d, upastutaṃ janima tat; MS. upastutyaṃ janima tat) te arvan # RV.1.163.1d; VS.29.12d; TS.4.2.8.1d; 6.7.1d; MS.1.6.2d: 86.16; KS.39.1d; Vait.6.1d. |
 |
upa | spṛśa divyaṃ sānu stūpaiḥ # RV.7.2.1c. |
 |
upemāṃ | suṣṭutiṃ mama # RV.8.5.30c; 8.6d; MS.4.10.2c: 147.14; Aś.3.12.27c; śś.3.19.16c; Apś.9.9.3c. |
 |
ubhe | tvaṣṭur bibhyatur jāyamānāt # RV.1.95.5c; AVP.8.14.5c; MS.4.14.8c: 227.5; TB.2.8.7.5c; N.8.15c. |
 |
ubhe | sukṣitī sudhātuḥ # Aś.8.1.18c. See ubhe suṣṭutī. |
 |
ubhe | suṣṭutī sugātave # AVś.6.1.3c. See ubhe sukṣitī. |
 |
uruḥ | pṛthur ayaṃ vo astu lokaḥ # ArS.4.12c. |
 |
urur | no loko apṛtanyo astu # AVP.6.9.10d. |
 |
uror | varīyo varuṇas te kṛṇotu (TS. varīyo varivas te astu) # RV.6.75.18c; AVś.7.118.1c; SV.2.1220c; VS.17.49c; TS.4.6.4.5c. |
 |
urvī | gabhīrā (TS. gambhīrā) sumatiṣ ṭe astu # RV.1.24.9b; TS.1.4.45.1b; MS.1.3.39b: 45.5; KS.4.13b. |
 |
uṣarbudhaḥ | subhage tuṣṭuvāṃsaḥ # RV.7.76.6b. |
 |
uṣā | ajvinī traiṣṭubhena chandasā tām aśyāṃ tām anvārabhe tasmai mām avatu tasmai svāhā # Aś.6.5.2. |
 |
uṣṇig | anuṣṭubhe # Vait.1.18. Cf. jagaty etc. |
 |
ūrjaṃ | mahyaṃ stutaṃ duhām # TS.3.2.7.1,3; Vait.17.8. |
 |
ūrjo | napād upastutim # RV.8.84.4b; SV.2.899b. |
 |
ūrdhvaṃ | jigātu bheṣajam # RVKh.10.191.5e; MS.4.13.10e: 213.1; śB.1.9.1.27; TB.3.5.11.1e; TA.1.9.7e; 3.1e (introd.). Cf. Ind. Stud. iv. 431. |
 |
ūrdhvo | grāvā vasavo 'stu sotari # RV.10.100.9a. |
 |
ṛgbhir | evobhayatotharvāṅgirobhir guptābhir guptai stuta # GB.2.2.14. |
 |
ṛco | giraḥ suṣṭutayaḥ sam agmata # RV.10.91.12b. |
 |
ṛtubhiḥ | sasyam uta kḷptam astu # AVP.5.16.5c. |
 |
ṛdhak | sā vo maruto didyud astu # RV.7.57.4a. |
 |
ṛṣayo | ye ca tuṣṭuvuḥ # RV.8.6.12b; AVś.20.115.3b; SV.2.852b. |
 |
ṛṣir | na stubhvā vikṣu praśastaḥ # RV.1.66.4a. |
 |
ṛṣīṇāṃ | ca stutīr (SV. ṛṣīṇāṃ suṣṭutīr) upa # RV.1.84.2c; SV.2.380c; VS.8.35c; TS.1.4.38.1c; MS.1.3.34c: 41.12; KS.4.11c. |
 |
ekaviṃśa | ṛbhavaḥ (VS. -va) stutam (VS. stutāḥ) # VS.21.26b; MS.3.11.12b: 159.7; KS.38.11b; TB.2.6.19.2b. |
 |
ekas | tvaṣṭur aśvasyā viśastā # RV.1.162.19a; VS.25.42a; TS.4.6.9.3a; KSA.6.5a; Mś.9.2.4.20a. |
 |
ekādaśabhir | astuvata # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.10; KS.17.5; śB.8.4.3.8. |
 |
etad | astu hutaṃ tava svāhā (AVP. omits svāhā) # AVP.5.16.7d; TB.3.3.2.5d; Apś.3.4.8d; Mś.1.3.4.3d; GG.1.8.28d; KhG.2.1.26d. |
 |
etad | bhavadbhyo bhavatībhyo 'stu cākṣayam # ViDh.74.8. |
 |
etāṃ | vaiśvānara sarvadeva namo 'stu te # RVKh.10.142.9. |
 |
evā | nūnam upa stuhi # RV.8.24.23a; AVś.20.66.2a. |
 |
evā | brahman taved astu # TB.2.7.16.2b. |
 |
evā | bhagasya juṣṭeyam astu nārī # AVś.2.36.4c. See eveyaṃ. |
 |
evā | me astu dhānyam # AVP.5.30.4c; Tā.10.67.2c. See evāsmākedaṃ. |
 |
evāyaṃ | dhruvo acyuto astu jiṣṇuḥ # Kauś.98.2d (bis). |
 |
evāsmākedaṃ | dhānyam # AVś.3.24.4c. See evā me astu. |
 |
eved | indraḥ suhava ṛṣvo astu # RV.6.29.6a. |
 |
eveyaṃ | juṣṭā bhagasyāstu # AVP.2.21.4c. See evā bhagasya juṣṭeyam. |
 |
eveṣṭir | astu dvipadaś catuṣpadaḥ # KS.22.15c. |
 |
eṣa | kavir abhiṣṭutaḥ # RV.9.27.1a; SV.2.636a. |
 |
eṣa | ta ānuṣṭubho bhāga iti me somāya brūtāt # Mś.2.1.4.6. |
 |
eṣa | tunno abhiṣṭutaḥ # RV.9.67.20a. |
 |
eṣa | te traiṣṭubho (TS. traiṣṭubho jāgato [cf. eṣa te jāgato]) bhāga iti me somāya brūtāt # VS.4.24; TS.3.1.2.1; śB.3.3.2.6; Mś.2.1.4.6. |
 |
eṣa | viprair abhiṣṭutaḥ # RV.9.3.6a; SV.2.607a. |
 |
eṣa | viśvāny abhy astu bhūma # RV.2.4.2c. |
 |
eṣa | viśvāny abhy astu saubhagā # RV.8.1.32c. |
 |
eṣāṃ | kṣatram ajaram astu jiṣṇu # AVś.3.19.5c; AVP.3.19.5c. |
 |
eṣā | te prajñātāśrir astu # śB.3.8.1.5. |
 |
oṃ | svadhā # GB.2.1.24; śB.2.6.1.24; Aś.2.19.18; Kś.5.9.11; Mś.1.7.6.32; AG.4.7.30. See ā svadhā, and astu svadhā. |
 |
oṃ | svadhocyatām # AG.4.7.30. Cf. under astu svadheti. |
 |
ojasvac | chiro astu me # KS.36.15b; TB.2.7.7.4b. |
 |
ojasvat | kṣatram ajaraṃ te astu # MS.4.12.2d: 181.14; KS.8.17d. See āyuṣmat kṣatram. |
 |
ojasvad | astu me mukham # KS.36.15a; TB.2.7.7.4a. |
 |
om | indravantaḥ pracarata # MS.4.9.2: 123.6; TA.4.4.1; Apś.15.6.2. See indravantaḥ pracarata, and indravanta stuta. |
 |
oṃ | bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham # Kauś.69.23. See gāyatraṃ chando 'nu. |
 |
omyāvatīṃ | subharām ṛtastubham # RV.1.112.20c. |
 |
o | suṣṭuta indra yāhy arvāṅ # RV.1.177.5a. |
 |
kathaṃ | triṣṭup pañcadaśena kalpate # AVś.8.9.20b. |
 |
katham | anuṣṭup katham ekaviṃśaḥ # AVś.8.9.20d. |
 |
kad | u stuvata ā gamaḥ # RV.8.3.14d; AVś.20.50.2d. |
 |
kad | u stuvanta ṛtayanta devatā # RV.8.3.14a; AVś.20.50.2a. |
 |
kad | rudro nṛṇāṃ stutaḥ # RV.10.93.4c. |
 |
kapotolūkābhyām | apadaṃ tad astu # AVś.6.29.2c. |
 |
kavim | agnim upa stuhi # RV.1.12.7a; SV.1.32a. |
 |
kavir | agnir indraḥ somaḥ sūryo vāyur astu me # MG.2.8.6a. |
 |
kasmai | deva vaṣaḍ (VSK. vaṣal) astu tubhyam # VS.11.39d; VSK.12.4.2d; MS.2.7.4d: 78.8; 3.1.5: 7.2; śB.6.4.3.4. See tasmai ca devi, and tasmai deva. |
 |
kāmaprayavaṇaṃ | me astu # TA.1.27.6a. |
 |
kā | suṣṭutiḥ śavasaḥ sūnum indram # RV.4.24.1a. P: kā suṣṭutiḥ śś.12.3.11. |
 |
kiṃ | viṣṇos tvaṣṭur varuṇasya vāsaḥ # AVP.13.7.1b. |
 |
kuha | yāntā suṣṭutiṃ kāvyasya # RV.1.117.12a. |
 |
kṛśānor | astur asanām uruṣyathaḥ # RV.1.155.2d; N.11.8d. |
 |
kṛśānor | astur manasāha bibhyuṣā # RV.9.77.2d. |
 |
kṛṣṇavarṇa | namo 'stu te # RVKh.10.142.4b. |
 |
ko | nu vāṃ mitrāstutaḥ # RV.5.67.5a. |
 |
ko | vidvāṃsam upa gāt praṣṭum etat # RV.1.164.4d; AVś.9.9.4d. |
 |
kratvā | dā astu śreṣṭhaḥ # RV.6.16.26a; KS.26.11a; TB.2.4.6.2a. |
 |
kṣatram | agne suyamam astu tubhyam # AVP.3.33.4c; VS.27.4c; TS.4.1.7.2c; MS.2.12.5c: 149.1; KS.18.16c. See kṣatreṇāgne suyamam. |
 |
kṣatreṇāgne | suyamam astu tubhyam # AVś.7.82.3c. See kṣatram agne. |
 |
kṣapo | vastuṣu rājasi # RV.8.19.31d; SV.2.1173d. |
 |
kṣamā | rapo viśvaṃ no astu bheṣajam # AVś.6.57.3c. |
 |
kṣayadvīra | (TS. -vīrāya) sumnam asme te astu # RV.1.114.10b; TS.4.5.10.3b. |
 |
kṣipraṃ | vai tasya vāstuṣu # AVś.12.5.49a. |
 |
kṣudho | 'pahatyai suvitaṃ no astu # TB.1.2.1.3b; Apś.5.1.7b. |
 |
kṣetrasya | patir madhumān no astu # RV.4.57.3c; AVś.20.143.8c; MS.4.11.1c: 160.6. |
 |
kṣetrasya | patnī suhavā no astu # AVP.10.6.11b. |
 |
garbhaṃ | dhehi pṛthuṣṭuke # śB.14.9.4.20b; BṛhU.6.4.20b; PG.1.13b (crit. notes; see Speijer, Jātakarma, p. 19). See next. |
 |
gāyatraṃ | ca traiṣṭubhaṃ cānu rājati # RV.2.43.1d. |
 |
gāyatraṃ | traiṣṭubhaṃ jagat # SV.2.1179c,1180a; ṣB.1.4.12; JB.1.74c (bis); Lś.1.8.9c. |
 |
gāyatriyās | triṣṭubho jagatyā abhibhūtyai svāhā # TS.3.1.7.1. |
 |
gāyatrī | triṣṭup chandāṃsi # KS.40.11c; TA.6.5.3c; Apś.17.21.8c. See triṣṭub gāyatrī. |
 |
gāyatrī | triṣṭub jagatī # VS.23.33a; TS.5.2.11.1a; MS.3.12.21a: 167.3; KSA.10.5a; TB.3.9.6.4. P: gāyatrī triṣṭup Kś.20.7.1; Apś.20.18.7; Mś.9.2.4.17. |
 |
gāyatrī | triṣṭub jagatī vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
 |
gāyatrī | triṣṭub jagatī virāṭ # KS.39.10c. See gāyatrīṃ triṣṭubhaṃ. |
 |
gāyatrī | triṣṭubhe # VSK.2.3.2; TB.3.7.6.2; Kś.2.1.19; Mś.5.2.15.2; Apś.3.18.4. Cf. gāyatry uṣṇihe, and paṅktis triṣṭubhe. |
 |
gāyatrīṃ | triṣṭubhaṃ jagatīm anuṣṭubham (MS. -tīṃ virājam) # AVś.8.9.14c; TS.4.3.11.2c; MS.2.13.10c: 160.8. See gāyatrī triṣṭub jagatī virāṭ. |
 |
gāyatreṇa | chandasā trivṛtā stomena rathaṃtareṇa sāmnā vaṣaṭkāreṇa vajreṇa pūrvajān bhrātṛvyān adharān pādayāmi # TS.3.5.3.1. See under ānuṣṭubhena chandasai-. |
 |
gāyatreṇa | tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā vārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tvā # ā.5.1.4.3. |
 |
gāyatry | uṣṇig anuṣṭub bṛhatī paṅktis triṣṭubjagatyau # AVś.19.21.1. |
 |
gāyatry | uṣṇihe # Vait.1.18. Cf. gāyatrī triṣṭubhe. |
 |
girā | jāta iha stutaḥ # RV.9.62.15a. |
 |
gṛṇāna | indra stuvate vayo dhāḥ # RV.4.17.18b. |
 |
gṛdhrāṇām | annam asāv astu senā # SV.2.1214b. |
 |
gomad | aśvavan mayy astu puṣṭam # AVś.18.3.61d. Cf. prec. but one. |
 |
gomad | aśvāvad idam astu pra bhūma # ApMB.2.15.1d. |
 |
gomān | aśvavān ayam astu prajāvān # AVś.6.68.3d. Cf. aśvavān gomān. |
 |
gor | vai pratidhuk tasyai śṛtaṃ tasyai śaras tasyai dadhi tasyai mastu tasyā ātañcanaṃ tasyai navanītaṃ tasyai ghṛtaṃ tasyā āmikṣā tasyai vājinam # śB.3.3.3.2; Kś.7.8.8. |
 |
goṣṭham | asi namas te astu mā mā hiṃsīḥ # ApMB.1.13.8 (ApG.3.9.3). |
 |
grahai | stomāś ca viṣṭutīḥ # VS.19.28b. |
 |
grāvṇā | tunno abhiṣṭutaḥ # RV.9.67.19a. |
 |
gharma | yā te 'ntarikṣe śug yā traiṣṭubhe chandasi yā rājanye yāgnīdhre tāṃ ta etenāvayaje svāhā # TA.4.11.1. P: gharma yā te 'ntarikṣe śuk Apś.15.13.3. See next, yā te gharmāntarikṣe śug yā triṣṭubhy, and yā te gharmāntarikṣe śug yā traiṣṭubhe. |
 |
gharma | yā te 'ntarikṣe śug yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīyaṃ te tām avayaje # MS.4.9.10: 130.12. See under prec. |
 |
ghasantu | # ūha of ghastu, śś.6.1.5. Cf. under akṣan. |
 |
ghuṇān | pinaṣṭu piṃṣatī # AVP.4.16.3d. See atho pinaṣṭi. |
 |
ghoraṃ | vācābhi ṣṭuhi # AVś.20.49.2b. |
 |
candramā | vā asvapno vāyur anavadrāṇas tau pra padye tābhyāṃ namo 'stu tau mottarato gopāyetām # PG.3.4.17. |
 |
ciketa | suṣṭutīnām # RV.10.26.2d. |
 |
cittasya | mātā suhavā no astu # AVś.19.4.2b. See yajñasya mātā. |
 |
citrāṇi | sākaṃ divi rocanāni # AVś.19.7.1a. The hymn occurs also as chapter 10 of the Nakṣatrakalpa; cf. Ind. Stud. iv. 433, note 2. |
 |
citro | vo 'stu yāmaḥ # RV.1.172.1a. |
 |
ciraṃ | jīvatu me patiḥ # śG.1.14.1d. See under āyuṣmān astu. |
 |
cec-cec | chunaka sṛja namas te astu sīsaro lapetāpahvara # PG.1.16.24 (ter). See chad apehi. |
 |
codad | rādha upastutaś (ArS. -taṃ) cid arvāk # RV.7.27.3d; AVś.19.5.1d; ArS.1.2d; MS.4.14.14d: 238.4; TB.2.8.5.8d. |
 |
chandasaḥ | svād anuṣṭubhaḥ # KS.37.13b. |
 |
jagatī | prajāpataye # Vait.1.18. Cf. jagaty anuṣṭubhe. |
 |
jagaty | anuṣṭubhe # VSK.2.3.2; TB.3.7.6.2; Kś.2.1.19; Mś.5.2.15.2; Apś.3.18.4. Cf. uṣṇig, and jagatī prajāpataye. |
 |
janebhyo | 'smākam astu kevala itaḥ kṛṇotu vīryam # GB.2.2.15; Vait.17.7. |
 |
jayataṃ | ca pra stutaṃ ca pra cāvatam # RV.8.35.11a. |
 |
jāgatena | chandasā saptadaśena stomena vāmadevyena sāmnā vaṣaṭkāreṇa vajreṇāparajān # TS.3.5.3.2. Cf. under ānuṣṭubhena chandasai-. |
 |
jīrāśvo | aśvinor yātu suṣṭutaḥ # RV.1.157.3b; SV.2.1110b. |
 |
juguśīrṣasāvaye | śaṃ namo astu devāḥ # AVP.1.45.2d. |
 |
jujoṣann | in marutaḥ suṣṭutiṃ naḥ # RV.7.58.3b. |
 |
juṣethāṃ | suṣṭutiṃ mama # RV.8.38.6b. |
 |
juṣṭaṃ | devānām idam astu havyam # TS.3.1.4.1d; 3.9.1d; 4.1.9.2c. See juṣṭaṃ devebhya. |
 |
juṣṭaṃ | devebhya idam astu havyam # VS.11.69c; MS.2.7.7c: 82.17; śB.6.6.2.6; Mś.1.8.3.1d; KS.16.7c. See juṣṭaṃ devānām etc. |
 |
joṣi | brahma janyaṃ joṣi suṣṭutim # RV.2.37.6b. |
 |
jyeṣṭhas | te śuṣma iha rātir astu # RV.10.180.1b; TS.3.4.11.4b; MS.4.12.3b: 184.15; KS.38.7b; TB.2.6.9.1b; 3.5.7.4b. |
 |
jyoktyai | hiṃkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddhyai # Apś.13.3.1. |
 |
jyotiṣe | hiṃkuru tasyai prastuhi (Apś. adds tasyai stuhi) tasyai me 'varuddhyai # MS.4.2.4: 26.8; Apś.13.3.1; P: jyotiṣe hiṃkuru Mś.2.4.4.17. |
 |
taṃ | vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcaṃ satyenodareṇa tenainaṃ prāśiṣaṃ tayainam ajīgamam # AVś.11.3.42; ... pratyañcaṃ satye pratiṣṭhāya tayainaṃ etc. AVś.11.3.49; ... pratyañcaṃ saptaṛṣibhiḥ prāṇāpānais tair enaṃ etc. AVś.11.3.38; ... pratyañcaṃ samudreṇa vastinā tenainaṃ etc. AVś.11.3.43; ... pratyañcaṃ savituḥ prapadābhyāṃ tābhyām enaṃ etc. AVś.11.3.47; ... pratyañcaṃ sūryācandramasābhyām akṣībhyāṃ tābhyām enaṃ etc. AVś.11.3.34; ... pratyañcaṃ tvaṣṭur aṣṭhīvadbhyāṃ tābhyām enaṃ etc. AVś.11.3.45; ... pratyañcaṃ divā pṛṣṭhena tenainaṃ etc. AVś.11.3.40; ... pratyañcaṃ dyāvāpṛthivībhyāṃ śrotrābhyāṃ tābhyām enaṃ etc. AVś.11.3.33; ... pratyañcam agner jihvayā tayainaṃ etc. AVś.11.3.36; ... pratyañcam antarikṣeṇa vyacasā tenainaṃ etc. AVś.11.3.39; ... pratyañcam aśvinoḥ pādābhyāṃ tābhyām enaṃ etc. AVś.11.3.46; ... pratyañcam ṛtasya hastābhyāṃ tābhyām enaṃ etc. AVś.11.3.48; ... pratyañcam ṛtubhir dantais tair enaṃ etc. AVś.11.3.37; ... pratyañcaṃ pṛthivyorasā tenainaṃ etc. AVś.11.3.41; ... pratyañcaṃ bṛhaspatinā śīrṣṇā tenainaṃ etc. AVś.11.3.32; ... pratyañcaṃ brahmaṇā mukhena tenainaṃ etc. AVś.11.3.35; ... pratyañcaṃ mitrāvaruṇayor ūrubhyāṃ tābhyām enaṃ etc. AVś.11.3.44. |
 |
taṃ | suṣṭutyā vivāse # RV.8.16.3a; AVś.20.44.3a. |
 |
taṃ | suṣṭutyā havyaṃ huvema # RV.8.96.20b. |
 |
taṃ | jātaṃ draṣṭum abhisaṃyanti devāḥ # AVś.11.5.3d. |
 |
tat | te karomi (SMB.JG. astu) tryāyuṣam (JG. triyā-) # śG.1.28.9e; SMB.1.6.8e; JG.1.11d. See tan me astu etc. |
 |
tat | tvā na hiṃsāc chivatātir astu te # AVP.5.36.4d,5d,7e. |
 |
tatraitaṃ | (VS.KS. -tān) prastutyevopastutyevopāvasrakṣat # VS.21.46; MS.4.13.7: 208.16; KS.18.21; TB.3.6.11.3. |
 |
tathā | tad astu somapāḥ # RV.1.30.12a. |
 |
tad | astu tubhyam id ghṛtam # TS.4.1.10.1c. See sarvaṃ tad astu. |
 |
tad | astu prajayā bahu # AVś.6.141.2d. |
 |
tad | astu mitrāvaruṇā tad agne # RV.5.47.7a; AVś.19.11.6a; AVP.12.17.6a. P: tad astu mitrāvaruṇā śś.8.8.10. |
 |
tad | astu sutvak tanvaḥ # AVP.1.26.4c. |
 |
tad | astu hṛdayaṃ tava # SMB.1.3.9d. |
 |
tad | astu hṛdayaṃ mama # SMB.1.3.9b. |
 |
tad | vām astu vidūrakam # AVP.2.58.5d. |
 |
tad | vām astu sahase manyumac chavaḥ # RV.7.104.3d; AVś.8.4.3d. |
 |
tad | vāṃ mahitvaṃ ghṛtānnāv astu # RV.6.67.8c. |
 |
tad | vo astu sucetanam (śś. sajoṣaṇam) # AVś.20.135.10b; AB.6.35.19c; GB.2.6.14b; JB.2.117b; śś.12.19.3c. |
 |
tanūr | eva tanvo astu bheṣajam # RV.10.100.10c. |
 |
taṃ | tvā giraḥ suṣṭutayo vājayanti # SV.1.68c. See taṃ tvābhiḥ. |
 |
taṃ | tvābhiḥ suṣṭutibhir vājayantaḥ # RV.6.24.6e. See taṃ tvā giraḥ. |
 |
taṃ | tvā stuvanti kavayaḥ (JB. kāravaḥ) # ArS.4.9c; JB.2.403c. |
 |
tan | naḥ pratnaṃ sakhyam astu yuṣme # RV.6.18.5a. |
 |
tan | nakṣatraṃ bhūridā astu mahyam # TB.3.1.1.10b,11b. |
 |
tan | nu satyaṃ pavamānasyāstu # RV.9.92.5a. |
 |
tan | no astu try# see tan me astu try-. |
 |
tan | me (VS. no) astu tryāyuṣam (VārG. śatāyuṣam) # VS.3.62d; VSK.3.9.4d; ApMB.2.7.2d; HG.1.9.6d; MG.1.1.24e; VārG.4.20e. See tat te karomi. |
 |
tan | me astu svadhā namaḥ # HG.2.15.9d. |
 |
tan | me manaḥ śivasaṃkalpam astu # VS.34.1d--5d,6e. |
 |
tapurmaghāya | namo 'stu takmane # AVP.12.1.2d. See tapurvadhāya. |
 |
tapur | yayastu carur agnivāṃ (AVś.KS. agnimāṃ) iva # RV.7.104.2b; AVś.8.4.2b; KS.23.11b; N.6.11b. |
 |
tapurvadhāya | namo astu takmane # AVś.6.20.1d. See tapurmaghāya. |
 |
tam | ayā vācā gṛṇe tam u va stuṣe # RV.8.23.7c. |
 |
tam | īmahe puruṣṭutam # RV.8.13.24a. |
 |
tam | u ṣṭuhi yaḥ sviṣuḥ sudhanvā # RV.5.42.11a. Cf. BṛhD.5.38. |
 |
tam | u ṣṭuhi yo antaḥ sindhau # AVś.6.1.2a. See tam u ṣṭuhy. |
 |
tam | u ṣṭuhi yo abhibhūtyojāḥ # RV.6.18.1a; AB.8.3.1; KB.24.2; 25.6; 26.9; TB.2.8.5.8a; ā.5.2.2.6; śś.14.23.3; 49.2. P: tam u ṣṭuhi Aś.8.5.4; 9.7.30; śś.7.20.9; 10.9.13; 11.13; 11.10.10; 14.8; 14.29.7; 57.16. Designated as tam-u-ṣṭuhīya (sc. sūkta) śś.10.11.13 etc. |
 |
tam | u ṣṭuhīndraṃ yo ha satvā # RV.1.173.5a. |
 |
tam | u ṣṭuhy antaḥsindhum # Aś.8.1.18a. See tam u ṣṭuhi yo antaḥ. |
 |
tam | u stuṣa indraṃ yo vidānaḥ # RV.6.21.2a. |
 |
tam | u stuṣa indraṃ taṃ gṛṇīṣe # RV.2.20.4a. |
 |
tayā | vardhasva suṣṭutaḥ # RV.8.74.8c. |
 |
tayaiva | śāntir astu naḥ # AVś.19.9.3d. |
 |
tava | rāṣṭram uttamaṃ dyumnam astu # AVP.2.72.5d. |
 |
tavāgne | yajño 'yam astu sarvaḥ # RV.10.51.9c; N.8.22c. |
 |
tavāham | adya maghavann upastutau # RV.10.167.3c; N.11.12c. |
 |
tavaiva | san sarvahāyā ihāstu # AVś.8.2.7b. |
 |
tastuvaṃ | na tastuvam # AVś.5.13.11a; AVP.8.2.10a. Cf. Kauś.29.14. |
 |
tasmā | indra namo 'stu te # AVś.20.128.14d. |
 |
tasmin | kṣatram amavat tveṣam astu # RV.5.34.9d. |
 |
tasmin | ma etat suhutam astu prāśitram # GB.2.1.3c; Vait.3.12c. Cf. next. |
 |
tasmin | rayir dhruvo astu dāsvān # RV.4.2.7d. |
 |
tasmai | ca devi vaṣaḍ astu tubhyam # TS.4.1.4.1d; 5.1.5.1. See under kasmai deva. |
 |
tasmai | deva vaṣaḍ astu tubhyam # KS.16.4d; 19.5 (bis). See under kasmai etc. |
 |
tasmai | prāṇa namo 'stu te # AVś.11.4.23d. Cf. tasmai sarpa. |
 |
tasmai | yamāya namo astu mṛtyave # RV.10.165.4d; AVś.6.28.3d; 63.2d; 84.3d; MG.2.17.1d. |
 |
tasmai | rudrāya namo astu # TS.5.5.9.3c; TA.10.16.1 (bis); 17.1; MahānU.13.2 (bis),3. |
 |
tasmai | rudrāya namo astv agnaye (KS.Apś. astu devāḥ; Mś. 'stu devāya) # AVś.7.87.1d; KS.40.5d; Apś.16.34.4c; Mś.6.2.4.6c; śirasU.6d. |
 |
tasmai | sarpa namo 'stu te # RVKh.7.55.7d. Cf. tasmai prāṇa. |
 |
tasya | ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya (Kś. -endriyāvato gāyatrachandasaḥ [also triṣṭupchandasaḥ, jagacchandasaḥ] sarvagaṇasya; PB.9.9.11, -endriyāvataḥ sarvagaṇasya) sarvagaṇa upahūta upahūtasya (Kś. -gaṇa upahūtasyopahūto) bhakṣayāmi # Kś.25.12.6,7; PB.1.6.1; 9.9.11. Cf. indav indrapītasya, and Vait.19.6. |
 |
tasya | ta indrapītasya triṣṭupchandasa upahūtasyopahūtasyopahūto bhakṣayāmi # Aś.5.13.6. |
 |
tasya | ta indrapītasyānuṣṭupchandasa upahūtasyopahūto bhakṣayāmi # Aś.6.3.22. |
 |
tasya | ta upahūtasyopahūto bhakṣayāmi gāyatreṇa (traiṣṭubhena etc.) chandasā tejasā brāhmaṇavarcasena # Vait.19.16,17. Cf. tasya ta indav indrapītasyendriyāvato. |
 |
tasya | te deva someṣṭayajuṣa stutastomasya śastokthasya harivantaṃ grahaṃ gṛhṇāmi # TS.1.4.28.1. See stutastomasya. |
 |
tasyai | te namo astu devi # AVś.1.13.4d. |
 |
tasyai | prastuhi # MS.4.2.4 (quater): 26.6--10; Apś.12.17.13. |
 |
tā | te dhāmāny uśmasi gamadhyai # MS.1.2.14a: 23.16; 3.9.3: 117.16. P: tā te dhāmāni Mś.1.8.2.18. See tā vāṃ vāstūny, te te dhāmāni, and yā te dhāmāny. |
 |
tā | te viśvā paribhūr astu yajñam # RV.1.91.19b; VS.4.37b; TS.1.2.10.1b; MS.4.12.4b: 188.11; KS.11.13b; AB.1.13.22; śB.3.3.4.30b. |
 |
tā | nas stutā oṣadhīḥ pārayantu # KS.16.13d. |
 |
tān | vandasva marutas tāṃ upa stuhi # RV.8.20.14a. |
 |
tābhis | saṃstuto vivasāna eti # JB.2.72c. |
 |
tābhyāṃ | namo 'stu # PG.3.4.14--17. |
 |
tābhyo | namo astu # KA.1.101F; 2.101F. Cf. tebhyo namo astu. |
 |
tāvāṃ | ayaṃ pātave somo astu # RV.1.108.2c. |
 |
tā | vāṃ vāstūny uśmasi gamadhyai # RV.1.154.6a; KS.3.3a; N.2.7a. P: tā vāṃ vāstūni KS.26.5. Cf. BṛhD.4.20. See under tā te dhāmāny. |
 |
tā | vāvṛdhānā upa suṣṭutiṃ divaḥ # RV.8.87.4c. |
 |
tāś | cātayāmaḥ śivatā no astu # AVP.1.86.4d. |
 |
tisṛbhir | astuvata # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.6; KS.17.5; śB.8.4.3.4. |
 |
tisraḥ | pṛthivīr adho astu viśvāḥ # RV.7.104.11b; AVś.8.4.11b. |
 |
tutho | 'si janadhāyāḥ (PB. -yaḥ) # MS.1.3.12 (bis): 34.8,9; 4.6.3 (bis): 82.4,6; KS.4.4 (bis); 27.8 (bis); PB.1.4.3; Mś.2.4.1.6 (bis). P: tuthaḥ (text, erroneously, stutaḥ) Lś.2.2.12. |
 |
tubhyaṃ | manīṣā iyam astu śaṃ hṛde # RV.5.11.5b; MS.2.13.7b: 156.6. |
 |
tṛtīyakāya | namo astu takmane # AVś.1.25.4d; AVP.1.32.4d. |
 |
tṛtīye | dhānāḥ savane puruṣṭuta # RV.3.53.6a; Aś.5.4.3. P: tṛtīye dhānāḥ savane śś.8.2.1. |
 |
tṛptir | asi gāyatraṃ (also jāgataṃ, and traiṣṭubhaṃ) chandas tarpaya mā tejasā brahmavarcasena (also mā prajayā paśubhiḥ, and maujasā [Mś. mendriyeṇa] vīryeṇa) # Apś.4.8.1; Mś.1.2.6.24. |
 |
tejasvac | chiro astu me # TB.2.7.7.3b. Cf. varcasvac etc. |
 |
tejasvad | astu me mukham # TB.2.7.7.3a; Apś.22.26.3. Cf. varcasvad etc. |
 |
tejasvad | dharo astu te # AVś.18.3.71b. |
 |
tejasvi | nāv adhītam astu # TA.8.1.1; 9.1.1; 10.1; TU.2.1.1; 3.1.1; KU.6.19. |
 |
te | tvā na hiṃsāñ chivatātir astu te # AVP.5.36.1d,2d. |
 |
tenaiva | śāntir astu naḥ # AVś.19.9.4d. |
 |
te | putra santu niṣṭuraḥ # RV.8.77.2c. |
 |
te | budhniyaṃ pariṣadyaṃ stuvantaḥ # TB.3.1.2.9c. |
 |
tebhya | imaṃ baliṃ hariṣyāmi tebhya imaṃ balim ahārṣam # ApMB.2.17.8. Cf. tebhyo namo 'stu balim, tebhyo baliṃ, and balim ebhyo harāmi. |
 |
tebhyaḥ | sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astu # Kauś.88.13. |
 |
tebhyo | namo astu (PG. 'stu) # VS.15.15--19; 16.64--66; MS.2.8.10 (quinq.): 114.15,18; 115.1,4,7; 2.9.9 (ter): 129.10,13,16; KS.17.16 (ter); śB.8.6.1.16--20; 9.1.1.39; PG.1.12.4. Cf. prec. but one, and tābhyo namo astu. |
 |
tebhyo | namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu (AVP. namo vo 'stu) # AVś.3.27.1--6; AVP.3.24.1--6. |
 |
tebhyo | namo 'stu balim ebhyo harāmi # PG.1.12.4c. Cf. under tebhya imaṃ baliṃ. |
 |
tebhyo | bhadram aṅgiraso vo astu # RV.10.62.1c. |
 |
tebhyo | mṛtyo namo 'stu te # AVś.6.13.1d. |
 |
teṣāṃ | saptānāṃ mayi rantir astu (Aś. mayi puṣṭir astu; TA.Apś. -nām iha rantir astu; Mś. -nām iha puṣṭir astu) # AVś.3.10.6d; AVP.1.105.2d; TA.3.11.12c (bis); Aś.2.2.17d; Apś.6.5.7d; Mś.1.6.1.15d; SMB.2.2.14d; HG.2.17.2d. |
 |
teṣāṃ | sarveṣāṃ śivo astu manyuḥ # AVś.6.116.3d. |
 |
teṣām | astu nihito bhāga eṣaḥ # AVP.5.40.5d. |
 |
tair | eva śāntir astu naḥ # AVś.19.9.5e. |
 |
trayastriṃśe | 'mṛtaṃ stutam (VS. 'mṛtā stutāḥ) # VS.21.28b; MS.3.11.12b: 159.11; KS.38.11b; TB.2.6.19.2b. |
 |
trayodaśabhir | astuvata # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.11; KS.17.5; śB.8.4.3.9. |
 |
triṇave | marutaḥ stutāḥ (MS.KS. stutam) # VS.21.27b; MS.3.11.12b: 159.9; KS.38.11b. See marutas triṇave. |
 |
trivatsā | anuṣṭubhe # VS.24.12; MS.3.13.17: 172.1; Mś.9.2.3.18. |
 |
triṣṭug | etc. # see triṣṭub etc. |
 |
triṣṭup | chanda indriyam (VS.KS. chanda ihendriyam) # VS.21.17c; MS.3.11.11c: 158.9; KS.38.10c; TB.2.6.18.3c. Cf. triṣṭubhaṃ etc., and triṣṭubhā. |
 |
triṣṭub | gāyatrī chandāṃsi # RV.10.14.16c; AVś.18.2.6c. See gāyatrī triṣṭup. |
 |
triṣṭub | (TS. triṣṭug) graiṣmī # VS.13.55; TS.4.3.2.1; MS.2.7.19: 104.4; KS.16.19; śB.8.1.1.8. |
 |
triṣṭub | rudrāṇāṃ patnī (MS.KS. -ṣṭub rudrāṇām) # MS.1.9.2: 132.5; KS.9.10; GB.2.2.9; Vait.15.3. See rudrāṇāṃ triṣṭup. |
 |
triṣṭubha | aiḍam # TS.4.3.2.1. See triṣṭubhaḥ svāram. |
 |
triṣṭubhaṃ | chanda ihendriyam (TB. chanda indriyam) # VS.28.29e; TB.2.6.17.4e. Cf. under triṣṭup chanda. |
 |
triṣṭubhaṃ | chandaḥ prapadye (KA. praviśāmi) # MS.4.9.2: 122.12; KA.1.65; 2.65. See triṣṭubhaṃ prapadye. |
 |
triṣṭubhaṃ | prapadye # Aś.1.4.9. See triṣṭubhaṃ chandaḥ. |
 |
triṣṭubhaḥ | svāram # VS.13.55; MS.2.7.19: 104.4; KS.16.19; śB.8.1.1.8. See triṣṭubha aiḍam. |
 |
triṣṭubhā | chandasendriyam # VS.28.40d; TB.2.6.20.3d. Cf. under triṣṭup chanda. |
 |
traiṣṭubhaṃ | vā traiṣṭubhān niratakṣata # AVś.9.10.1b. See traiṣṭubhād. |
 |
traiṣṭubhaṃ | chando 'nuprajāyasva # KS.3.4. P: traiṣṭubham KS.26.7; TS.1.3.7.1; Lś.3.5.5; Apś.7.13.2; Kauś.69.23. |
 |
traiṣṭubham | asi # MS.4.9.7: 128.2; TA.4.5.7; KA.2.93; Apś.15.8.5. Cf. traiṣṭubho 'si. |
 |
traiṣṭubhasya | chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.12. See traiṣṭubhena chandasā chandasā-, and traiṣṭubhena chandasendreṇa. |
 |
traiṣṭubhād | vā traiṣṭubhaṃ nir atakṣata # RV.1.164.23b; AB.3.12.6b; KB.14.3b. See traiṣṭubhaṃ vā. |
 |
traiṣṭubhena | chandasāṅgirasvat (MS.KS. chandasā) # VS.11.9; MS.2.7.1: 74.14; KS.10.1; śB.6.3.1.38. See traiṣṭubhena tvā chandasādade. |
 |
traiṣṭubhena | chandasā chandasāgneḥ pārśvenāgneḥ pārśvam upadadhāmi # KS.22.5. See under traiṣṭubhasya. |
 |
traiṣṭubhena | chandasā pañcadaśena stomena bṛhatā sāmnā vaṣaṭkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under ānuṣṭubhena chandasai-. |
 |
traiṣṭubhena | chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.2. See traiṣṭubhasya, and indreṇa devena devatayā. |
 |
traiṣṭubhena | jāgatenānuṣṭubhena pāṅktena chandasāvabāḍho yaṃ dviṣmaḥ # KS.2.11. P: traiṣṭubhena jāgatena KS.25.9. |
 |
traiṣṭubhena | jāgatenānuṣṭubhena pāṅktena tvā chandasā sādayāmi # KS.16.18. Cf. traiṣṭubhena tvā chandasā sādayāmi. |
 |
traiṣṭubhena | tvā chandasā karomi # TA.4.2.6. P: traiṣṭubhena Apś.15.3.1. |
 |
traiṣṭubhena | tvā chandasādade 'ṅgirasvat # TS.4.1.1.4. See traiṣṭubhena chandasāṅgi-. |
 |
traiṣṭubhena | tvā chandasā sādayāmi # VS.13.53; MS.2.7.18: 103.12; śB.7.5.2.61. Cf. traiṣṭubhena jāgatenānuṣṭubhena pāṅktena tvā. |
 |
traiṣṭubho | 'si # MS.4.9.1: 121.8; 4.9.4: 125.1; TA.4.8.4; 5.7.5; KA.1.18; 2.18,124; Apś.15.9.10; Mś.4.1.17. Cf. traiṣṭubham asi. |
 |
tvaṃ-tvam | aharyathā upastutaḥ # RV.10.96.5a; AVś.20.30.5a. |
 |
tvayā | tat soma guptam astu naḥ # TB.3.7.13.2c. |
 |
tvaṣṭā | rūpāṇāṃ vikartā tasyāhaṃ devayajyayā viśvarūpaṃ priyaṃ puṣeyam # KS.5.4. P: tvaṣṭā rūpāṇāṃ vikartā KS.32.4. See tvaṣṭur ahaṃ. |
 |
tvaṣṭā | ha jajñe tvaṣṭuḥ # AVś.11.8.9c. |
 |
tvaṣṭuḥ | prajānāṃ prathamaṃ janitram # VS.13.50c; TS.4.2.10.3c; KS.16.17c; śB.7.5.2.35. See tvaṣṭur devānāṃ. |
 |
tvaṣṭur | daśamī # VS.25.5; MS.3.15.4: 179.2; KSA.13.12. See tvaṣṭur navamī. |
 |
tvaṣṭur | devānāṃ prathamaṃ janitram # MS.2.7.17c: 102.18. See tvaṣṭuḥ pra-. |
 |
tvaṣṭur | navamī # TS.5.7.22.1. See tvaṣṭur daśamī. |
 |
tvaṣṭur | varutrīṃ varuṇasya nābhim # MS.2.7.17a: 102.6. P: tvaṣṭur varutrīm Mś.6.1.7.28. See varutrīṃ tvaṣṭur, varūtriṃ tvaṣṭur, and varūtrīṃ tvaṣṭur. |
 |
tvaṣṭṛmantas | (MSṃś. tvaṣṭri-; Apś. tvaṣṭu-) tvā sapema # VS.37.20; MS.1.2.4: 13.11; 3.7.7: 84.9; 4.9.6: 127.3; KS.2.5; 24.4; śB.14.1.4.16; KA.2.115; Apś.10.23.8. Ps: tvaṣṭrimantas tvā Mś.2.1.3.47; --4.2.37; tvaṣṭṛmantaḥ Kś.26.4.13. Cf. tvaṣṭrīmatī. |
 |
dakṣiṇayā | tvā diśendreṇa devatayā traiṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See prec. and next. |
 |
dakṣiṇayā | tvā diśendreṇa devatayā traiṣṭubhena chandasā grīṣmam ṛtuṃ praviśāmi # KA.1.59; 2.59. See prec. |
 |
dame-dame | suṣṭutir (AVś.KS. suṣṭutyā; TS. suṣṭutīr; MS. suṣṭutī) vām iyānā (TSṃS.KS. vāvṛdhānā; AVś. -nau) # AVś.7.29.2c; TS.1.8.22.1c; MS.4.11.2c: 166.1; KS.4.16c; Aś.2.8.3c; śś.2.4.3c. |
 |
daśemaṃ | tvaṣṭur janayanta garbham # RV.1.95.2a; AVP.8.14.2a; TB.2.8.7.4a. |
 |
dātā | rādha stuvate kāmyaṃ vasu (SV. vasu pracetana) # RV.2.22.3c; SV.2.837c. |
 |
dātā | vasu stuvate kīraye cit # RV.6.23.3d. |
 |
dāna | id vo maghavānaḥ so astu # RV.10.32.9c. |
 |
dānāya | manaḥ somapāvann astu te # RV.1.55.7a. |
 |
dikṣu | viṣṇur vyakraṃstānuṣṭubhena chandasā # śś.4.12.5. See under ānuṣṭubhena chandasā diśo. |
 |
divaṃ | devāṃs tṛtīyaṃ yajño 'gāt tato mā draviṇam aṣṭu # śś.3.20.4. See under divaṃ tṛtīyaṃ. |
 |
diśo | 'nu sarvā abhayaṃ no astu # TB.3.1.1.5d. |
 |
diśo | viṣṇur vyakraṃstānuṣṭubhena chandasā # KS.5.5. See under ānuṣṭubhena chandasā diśo. |
 |
dīrghaṃ | ta āyur astu # śB.10.2.6.6. |
 |
dīrghāyutvam | aṅgiraso vo astu # RV.10.62.2c. |
 |
dīrghāyutvāya | jaradaṣṭir asmi (MG. astu) # PG.2.6.20b; MG.1.9.27b; VārG.12.3b. |
 |
dīrghāyur | astu me patiḥ # AVś.14.2.63c; SMB.1.2.2a; HG.1.20.4c; ApMB.1.5.2c; MG.1.11.12c; JG.1.21c; VārG.14.18c. See under āyuṣmān astu, and cf. next but one. |
 |
dīrghāyur | astu somakaḥ # RV.4.15.9c. |
 |
dṛter | iva te 'vṛkam astu sakhyam # RV.6.48.18a. |
 |
devaputrā | ime svarge loke astu # AVP.5.40.2d. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye tvā vaiśvānarāya traiṣṭubhena chandasāhar upadadhe (and vaiśvānarāyānuṣṭubhena chandasā rātrīm) upadadhe # KS.38.12. See next. |
 |
devasya | savituḥ prasave bṛhaspataye stuta # KS.17.7; 34.17; 37.17; GB.2.2.10. See next, and savitṛprasūtā bṛhaspataye. |
 |
devān | divaṃ yajño 'gāt tato mā draviṇam aṣṭu # ṣB.1.5.11. See under divaṃ tṛtīyaṃ. |
 |
devān | divam agan yajñas tato mā draviṇam aṣṭu # VS.8.60; śB.4.5.7.8. P: devān divam agan Kś.25.2.8. See under divaṃ tṛtīyaṃ. |
 |
devān | yat kratvā majmanā puruṣṭutaḥ # RV.1.141.6c. |
 |
devebhyas | tad uśadbhyo rātam astu # RV.1.162.11d; VS.25.34d; TS.4.6.8.4d; MS.3.16.1d: 183.1; KSA.6.5d. |
 |
devo | draviṇodāḥ potrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.4. Cf. Vait.20.1. |
 |
daivī | svastir astu naḥ # RVKh.10.191.5c; MS.4.13.10c: 214.14; śB.1.9.1.27; TB.3.5.11.1c; TA.1.9.7c; 3.1c (Introd.). |
 |
dyutānas | tvā māruto marudbhir uttarataḥ pātu (TA. uttarato rocayatv ānuṣṭubhena chandasā) # TS.5.5.9.4; TA.4.6.2; 5.5.2. See nitānas etc. |
 |
dyubhir | asmā ahobhir vāmam astu # RV.10.7.4d. |
 |
dyubhir | hito jarimā sū no astu # RV.10.59.4c. |
 |
dyaur | no devy abhayaṃ no astu (MG. abhayaṃ kṛṇotu) # AG.1.2.11b (crit. notes); 2.4.14b; MG.2.8.6b. See śaṃ no dyaur abhayaṃ. |
 |
dvau | triṣṭubhaṃ jagatīṃ dvau vasāte # JB.3.338b. |
 |
dhattaṃ | rayiṃ stuvate kīraye cit # RV.7.97.10c; AVś.20.17.12c; 87.7c; TB.2.5.6.3c; Apś.22.7.11c. |
 |
dhartā | vajrī puruṣṭutaḥ # RV.1.11.4d; SV.1.359d; 2.600d; JB.3.238d. |
 |
dharmasthūṇārājaṃ | śrīstūpam ahorātre dvāraphalake # PG.3.4.18. See prec. |
 |
dhūrta | (KS. -te) namas te astu (KS. 'stu) # KS.6.7; Apś.6.11.3. See dhūrte. |
 |
dhūrte | namante (?) astu # MS.1.8.5: 121.10. See dhūrta. |
 |
dhenur | vāg asmān upa suṣṭutaitu # RV.8.100.11d; TB.2.4.6.10d; PG.1.19.2d; N.11.29d. |
 |
dhruvā | dṛḍhācyutā me astu bhūmiḥ # Kauś.98.2b. |
 |
dhruvaidhi | poṣyā (PG. poṣye) mayi # RVKh.10.85.6a; śG.1.17.3; PG.1.8.19a; ApMB.1.8.9a (ApG.2.6.10). See mameyam astu. |
 |
nakiṣ | ṭe pūrvyastutim # RV.8.24.17b; AVś.20.64.5b; SV.2.1035b. |
 |
nakṣatram | ulkābhihataṃ śam astu naḥ # AVś.19.9.9a. |
 |
nakṣad | vāṇī suṣṭutā dhiṣṇyā vām # RV.6.63.6d. |
 |
na | ghet tvam asi (AVP. ghed asi tvaṃ) tastuvam # AVś.5.13.11b; AVP.8.2.10b. |
 |
na | triṣṭubhaś chandasaḥ # AB.7.23.3. |
 |
na | duṣṭutir draviṇodeṣu śasyate # RV.1.53.1d; AVś.20.21.1d; SV.2.218a. See next. |
 |
na | duṣṭutī martyo vindate vasu # RV.7.32.21a. See prec. |
 |
namaḥ | paśubhyaḥ paśupataye karomi (KS. 'stu) # TS.3.1.4.4b; KS.30.8b. See paśoḥ pāśān. |
 |
namas | te astu (PB.JBḷśṣMB. 'stu) # VS.3.63; 18.53; 37.20; 38.16; TS.4.7.13.2; 5.5.9.3; MS.1.2.2 (bis): 10.18; 11.6; 1.2.12: 22.1; 1.4.3: 51.7; 2.9.10 (bis): 130.8,10; 2.12.3: 146.13; 3.6.6: 68.1; 4.9.6: 127.2; 4.9.9: 130.4; 4.9.11: 132.8; KS.2.3 (bis),13; 18.15; AB.1.22.10; PB.1.7.2; JB.1.361; śB.3.2.8.1; 9.4.4.5; 14.1.4.15; 2.2.42; TB.3.7.5.5; 10.4.3; TA.1.31.3; 4.11.7; 28.1; 5.9.9; KA.2.114; 3.150; Tā.10.72; Aś.4.7.4; śś.4.20.1; 6.12.3; 17.13.10; Lś.1.7.15; 3.12.13; 5.7.6; 9.7.16; Apś.2.5.7; 18.9; 3.3.8; 11.14.9; 17.23.8; 24.14.12 (bis); Mś.1.2.5.10; 1.3.2.12; 2.3.2.13; AG.4.8.22; Kauś.38.8; SMB.1.7.9; ApMB.1.13.8,9; 2.7.3; HG.1.9.10; 16.3. |
 |
namas | te astu cakṣase raghūyate # TB.3.7.13.4b. |
 |
namas | te astu divi te sadhastham # AVś.2.2.1d; AVP.1.7.1d; KA.1.98Ad. Fragment: divi te sadhastham KA.2.99. |
 |
namas | te astu dhanvane # TS.4.5.1.1c; MS.2.9.2c: 120.17. |
 |
namas | te astu nārada # AVś.12.4.45a. |
 |
namas | te astu paśyata # AVś.13.4.48,55. |
 |
namas | te astu bāhubhyām # AVP.14.3.4c; NīlarU.4c. See bāhubhyām uta te. |
 |
namas | te astu bhagavaḥ (GBṃG. bhagavan) # VS.16.52b; TS.4.5.10.5b; MS.2.9.9b: 128.3; KS.17.16b; GB.1.1.14; TA.4.28.1; MG.1.19.4a; 2.14.31a. Cf. namas te bhagavann. |
 |
namas | te astu māṃsapippale svāhā # ApMB.2.21.1d. See namas te sumanā-. |
 |
namas | te astu mīḍhuṣe # Aś.2.5.9a; Apś.6.25.7a. |
 |
namas | te astu rudrarūpebhyaḥ # TA.10.45.1d; MahānU.17.3d. See namas te rudra rūpebhyo. |
 |
namas | te astu vātake # AVP.1.86.6b. |
 |
namas | te astu vidyute (AVP.15.23.11a adds stanayitnave) # AVś.1.13.1a; AVP.15.20.8a; 15.23.11a; VS.36.21a; Kauś.139.8. P: namas te astu Kauś.38.8,9. Cf. BṛhD.1.54; 8.44. |
 |
namas | te astu sīsara (PG. sīsaro lapetāpahvara) # PG.1.16.24; ApMB.2.16.9d,10d; HG.2.7.2d (quinq.). |
 |
namas | te astu suhavo ma edhi # TA.3.14.3d. |
 |
namas | te bhagavann astu # VS.36.21c. Cf. namas te astu bha-. |
 |
namas | te rājan varuṇāstu manyave # AVś.1.10.2a; AVP.1.9.2a. |
 |
namas | te rudra rūpebhyo namaḥ # MS.2.9.10d: 130.2. See namas te astu rudra-. |
 |
namas | te sumanāmukhi svāhā # śG.3.12.5d; 14.2d. See namas te astu māṃsa-. |
 |
namas | te 'stu bhagavati vidma tvā sā naś śivaidhi # JB.2.45. |
 |
namaḥ | su te nirṛte tigmatejaḥ (TS. viśvarūpe) # VS.12.63a; TS.4.2.5.2a; MS.2.7.12a: 90.17; KS.16.12a; śB.7.2.1.10. P: namaḥ su te nirṛte Apś.16.15.8. See namo 'stu te. |
 |
namo | astu nīlagrīvāya # TS.4.5.1.3a; KS.17.11a. See namo 'stu etc. |
 |
namo | astu parāyate # AVś.11.2.15b; 4.7b. See namo rudra etc., and namo 'stu etc. |
 |
namo | astu (VS.śB. 'stu) rudrebhyo ye antarikṣe (VS.KS.śB. 'ntarikṣe) yeṣāṃ vāta (MS. vātā) iṣavaḥ # VS.16.65; MS.2.9.9: 129.11; KS.17.16; śB.9.1.1.36. P: namo astu rudrebhyo ye antarikṣe Mś.11.7.1.22. Cf. namo rudrāyāntarikṣasade yasya. |
 |
namo | astu (VS.śB.Kś. 'stu) rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ # VS.16.64; MS.2.9.9: 129.9; KS.17.16; śB.9.1.1.35. Ps: namo astu rudrebhyo ye divi Mś.6.2.4.4; 11.7.1.22; namo 'stu Kś.18.1.5. Cf. namo rudrāya diviṣade. |
 |
namo | astu (VS.śB. 'stu) rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ # VS.16.66; MS.2.9.9: 129.14; KS.17.16; śB.9.1.1.37. P: namo astu rudrebhyo ye pṛthivyām Mś.11.7.1.22. Cf. namo rudrāya pṛthivīṣade. |
 |
namo | astu varatrābhyaḥ # AVP.1.99.3a. |
 |
namo | astu (VS.śB.Kś.PGṇīlarUṃś.6.1.7.4, 'stu) sarpebhyaḥ # RVKh.7.55.10a; VS.13.6a; TS.4.2.8.3a; MS.2.7.15a: 97.1; KS.16.15a; śB.7.4.1.28a; Apś.16.22.4; 27.22; Mś.6.1.7.4; --11.4.4,6; PG.2.14.18; ApMB.2.17.5a,8a (ApG.7.18.1,10; 19.4); HG.2.16.7; MG.2.7.3; 11.10; 16.3; NīlarU.18a. P: namo 'stu Kś.17.4.6. |
 |
namo | devi nirṛte tubhyam astu # VS.12.62d; TS.4.2.5.4d; MS.2.7.12d: 90.16; KS.16.12d; śB.7.2.1.9. |
 |
namo | brahmaṇe dhruvāyācyutāyāstu # HG.1.22.14. |
 |
namo | yamāya namo astu (AVP. 'stu) mṛtyave # AVś.5.30.12a; AVP.9.14.2a. |
 |
namo | rudra parāyate # TB.3.7.2.7b; Aś.1.12.34d; Apś.9.2.9b. See under namo astu pa-. |
 |
namo | rudrāya diviṣade yasya varṣam iṣavaḥ # KA.1.207; 3.159. P: namo rudrāya KA.3.207. Cf. namo astu rudrebhyo ye divi. |
 |
namo | rudrāya namo astu takmane # AVś.6.20.2a. |
 |
namo | rudrāya pṛthivīṣade yasyānnam iṣavaḥ # KA.1.207; 3.166. Cf. namo astu rudrebhyo ye pṛthivyāṃ. |
 |
namo | rudrāyāntarikṣasade yasya vāta iṣavaḥ # KA.1.207; 3.163. Cf. namo astu rudrebhyo ye antarikṣe. |
 |
namo | vām astu śṛṇutaṃ havaṃ me # TA.3.14.3a. |
 |
namo | vāstavyāya ca vāstupāya ca # VS.16.39; TS.4.5.7.2; MS.2.9.7: 126.1; KS.17.15. P: namo vāstavyāya Mś.6.2.4.3. |
 |
namo | vo astu # see namo vo 'stu. |
 |
namo | vo astu pravatsyāmi # Apś.6.27.2. |
 |
namo | vo astu prāvātsyam # Apś.6.27.2. |
 |
namo | vo 'stu (Aś.śś. astu) # VS.5.34; PB.1.4.15; Aś.5.3.15; śś.6.13.1; Vait.18.8; SMB.2.1.7; JG.1.12. |
 |
namo | 'stu te nirṛte tigmatejaḥ # AVś.6.63.2a. P: namo 'stu te nirṛte Vait.28.26. See namaḥ su te, and cf. next. |
 |
namo | 'stu te nirṛte mā tv asmān # AVP.5.27.4c. Cf. prec. |
 |
namo | 'stu devaṛṣipitṛmanuṣyebhyaḥ # śG.6.6.16. |
 |
namo | 'stu daivāya prastarāya # AVś.16.2.6. |
 |
namo | 'stu narmade tubhyam # RVKh.1.191.10c. |
 |
namo | 'stu nīlagrīvāya (AVPṇīlarU. nīlaśikhaṇḍāya) # AVP.14.4.1a; VS.16.8a; NīlarU.11a; BṛhPDh.9.171. See namo astu etc. |
 |
namo | 'stu parāyate # Mś.3.1.25b. See under namo astu pa-. |
 |
namo | 'stu rudrebhyo etc. # see namo astu etc. |
 |
namo | 'stu varṣamedase # AVś.12.1.42d. |
 |
namo | 'stu sarpebhyaḥ # see namo astu etc. |
 |
namo | 'horātrābhyām astu # AVś.19.8.2e,7b. |
 |
narāśaṃsapītasya | deva soma te matividaḥ (Vait. te nṛbhiḥ ṣṭutasya matividaḥ) # AB.7.34.1; Vait.20.7. |
 |
narāśaṃsapītasya | soma deva te matividaḥ prātaḥsavanasya gāyatrachandasaḥ pitṛpītasya (Mś.2.4.6.15, mativido mādhyaṃdinasya savanasya triṣṭupchandasaḥ; Mś.2.5.1.50, matividas tṛtīyasya savanasya jagacchandasaḥ) # Mś.2.4.2.32; 2.4.6.15; 2.5.1.50. P: narāśaṃsapītasya Mś.2.4.2.42. |
 |
na | va ihāsti nyañcanam (Kauś. ihāstv ity añcanam, read ihāstu nyañcanam ?) # AVP.9.6.3b; Kauś.116.7b. |
 |
navadaśabhir | astuvata # VS.14.30; TS.4.3.10.2; MS.2.8.6: 110.13; KS.17.5; śB.8.4.3.12. |
 |
navabhir | astuvata # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.9; KS.17.5; śB.8.4.3.7. |
 |
na | vindhe asya suṣṭutim # RV.1.7.7c; AVś.20.70.13c; N.6.18c. |
 |
na | vai tvā dviṣmo abhayaṃ no astu # AVś.19.14.1d. |
 |
na | suṣṭutim asuryasya vidvān # RV.7.22.5b; SV.2.1149b. |
 |
nākasya | pṛṣṭhe (Vaitṃś. pṛṣṭhe svarge loke) yajamāno astu # Vait.2.1; Kś.2.2.8b; Apś.3.19.1b; Mś.5.2.15.10b; 5.2.16.14b. |
 |
nāma | tvaṣṭur apīcyam # RV.1.84.15b; AVś.20.41.3b; SV.1.147b; 2.265b; MS.2.13.6b: 154.11; KS.39.12b; JB.3.65b; TB.1.5.8.1b; N.4.25b. |
 |
nirastaḥ | so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # Kauś.3.6; 137.38. |
 |
nirhastaḥ | śatrur abhidāsann astu # AVś.6.66.1a. P: nirhastaḥ Kauś.14.7. |
 |
niṣṭuvānasya | pātaya # see ni stuvā-. |
 |
nūnaṃ | śrudhi stuvato aśvyasya # RV.8.24.14c. |
 |
nū | rodasī abhiṣṭute vasiṣṭhaiḥ # RV.7.39.7a; 40.7a. |
 |
nṛcakṣāḥ | soma uta suśrug (comm. śuśrug) astu # TB.3.7.13.2a. See sucakṣāḥ soma. |
 |
paṅktir | viṣṇoḥ (GB.Vait. viṣṇoḥ patnī) # MS.1.9.2: 132.6; KS.9.10; GB.2.2.9; Vait.15.3. Cf. viṣṇor anuṣṭup. |
 |
paṅktis | triṣṭubhe # Vait.1.18. Cf. gāyatrī triṣṭubhe. |
 |
pacantaṃ | ca stuvantaṃ ca praṇeṣat # RV.2.20.3d. |
 |
pañcadaśabhir | astuvata # VS.14.29; TS.4.3.10.2; MS.2.8.6: 110.12; KS.17.5; śB.8.4.3.10. |
 |
pañcabhir | astuvata # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.7; KS.17.5; śB.8.4.3.5. |
 |
pañcāvayas | triṣṭubhe # VS.24.12; MS.3.13.17: 172.1; Mś.9.2.3.18. |
 |
payasvac | chiro astu me # KS.36.15b; TB.2.7.7.4b. |
 |
payasvatī | rantir (MS. rātir) āśā no astu # AVP.15.2.1d; TS.4.4.12.5d; MS.3.16.4d: 189.7; KS.22.14d; Aś.4.12.2d. |
 |
payasvad | astu me mukham # KS.36.15a; TB.2.7.7.4a. |
 |
payasvan | me kṣetram astu # AVP.2.76.3a. |
 |
payo | gṛheṣu payo aghnyāyām (TB.Apś. aghniyāsu; Mś. 'stu tan naḥ) # AB.5.27.8c; 7.3.4c; TB.1.4.3.3c; 3.7.4.2a; Aś.3.11.7c; Apś.9.5.6c; Mś.3.2.2e. See payo aghnyāsu. |
 |
payo | vatseṣu payo astu tan mayi (TB.3.7.4.2b, vatseṣu paya indrāya haviṣe dhriyasva) # AB.5.27.8d; 7.3.4d; TB.1.4.3.3d; 3.7.4.2b; Aś.3.11.7d; Apś.9.5.6d. |
 |
paraḥ | so astu tanvā tanā ca # RV.7.104.11a; AVś.8.4.11a. |
 |
parād | api paraś cāsu (var. lect. cāstu) # MahānU.11.5c. |
 |
parāparaitā | vasuvid vo astu # AVś.18.4.48c. |
 |
parutno | astu sa kāmaḥ # AVP.3.40.2c. |
 |
pareta | kastupakaṃ vaḥ punar dadāmi # AVP.10.1.4a. |
 |
pavamānā | abhy arṣanti suṣṭutim # RV.9.85.7c. |
 |
pavamānena | suṣṭutāḥ # RV.9.5.5c. |
 |
pavir | iva nemer adharaḥ so astu # AVP.1.78.3d. |
 |
paścāt | purastād abhayaṃ no astu # TB.3.1.1.11d. |
 |
pātā | sutam indro astu somam # RV.6.23.3a; 44.15a. P: pātā sutam indro astu somaṃ hantā vṛtram (RV.6.44.15) Aś.6.4.10; śś.9.8.3. |
 |
pāhi | na indra suṣṭuta sridhaḥ # RV.1.129.11a. P: pāhi na indra śś.10.7.11. |
 |
pitā | tvaṣṭur ya uttaraḥ # AVś.11.8.18b. |
 |
pitṛbhyaḥ | svadhā astu # see pitṛbhyaḥ svadhāstu. |
 |
pitṛbhyaḥ | svadhāstu (MahānU. -dhā astu) # Tā.10.67.2; MahānU.19.2. |
 |
pitṝṇāṃ | loke api bhāgo astu # AVś.12.2.9d. |
 |
pitṝn | pṛthivīm agan yajñas tato mā draviṇam aṣṭu # VS.8.60; śB.4.5.7.8. See under pṛthivīṃ tṛtīyaṃ. |
 |
putram | adya dideṣṭu te # AVP.5.11.5d,9d. |
 |
purastād | viṣitastupaḥ # AVś.6.60.1b. |
 |
purā | nūnaṃ ca stutaya ṛṣīṇām # RV.6.34.1c. |
 |
puruṇāman | puruṣṭuta # RV.8.93.17b; SV.1.188b. |
 |
puruhūtaṃ | puruṣṭutam # RV.8.15.1b; 92.2a; AVś.20.61.4b; 62.8b; SV.1.382b; 2.64a; ā.5.2.3.2. |
 |
pūrtam | astu etat parame vyoman # JG.2.2d. |
 |
pūṣā | aviṣṭu māhinaḥ # RV.10.26.1d,9b. |
 |
pṛthivīṃ | pitṝn yajño 'gāt tato mā draviṇam aṣṭu # ṣB.1.5.11. See under pṛthivīṃ tṛtīyaṃ. |
 |
pṛthivīṃ | manuṣyāṃs tṛtīyaṃ yajño 'gāt tato mā draviṇam aṣṭu # śś.3.20.4. See under pṛthivīṃ tṛtīyaṃ. |
 |
pṛthivyām | astu yad dharaḥ # AVś.18.2.36d. |
 |
pṛdākūr | astu nagnahuḥ # AVP.5.10.3c. |
 |
prakṛtebhyaḥ | svadhocyatām # YDh.1.243. Cf. under astu svadheti. |
 |
prajāvad | reto ahrayaṃ no astu # RV.7.67.6b; TB.2.4.3.7b. |
 |
prajāvān | naḥ paśumāṃ astu gātuḥ # RV.3.54.18d. |
 |
praṇītir | astu sūnṛtā # RV.6.48.20b. |
 |
pra | tad vo astu dhūtayo deṣṇam # RV.7.58.4d. |
 |
praty | adhattaṃ suṣṭutiṃ jujuṣāṇā # RV.1.118.7d. |
 |
pra | dātur astu cetanam # RV.1.13.11c. |
 |
pra-pra | vas triṣṭubham iṣam # RV.8.69.1a; SV.1.360a; AB.4.4.4; Aś.6.2.9. P: pra-pra vas triṣṭubham śś.9.6.14. |
 |
pra | bravāma vayam indra stuvantaḥ # RV.4.20.10d; TS.1.7.13.3d. |
 |
pra | yad vas triṣṭubham iṣam # RV.8.7.1a; AB.5.17.14; KB.26.10. Ps: pra yad vas triṣṭubham Aś.8.9.7; śś.10.9.17; pra yad vaḥ VHDh.5.425. Cf. BṛhD.6.47. |
 |
pra | va ugrāya niṣṭure # RV.8.32.27a. |
 |
pravato | napān nama evāstu tubhyam # AVś.1.13.3a. |
 |
pra | vasya ānināya tam u va stuṣe # RV.8.21.9b; AVś.20.14.3b; 62.3b; SV.1.400b; JB.3.193b. |
 |
pra | vaḥ satāṃ jyeṣṭhatamāya suṣṭutim # RV.2.16.1a. Ps: pra vaḥ satāṃ jyeṣṭhatamāya śś.14.31.5; pra vaḥ satām Aś.6.4.10; śś.9.12.3. |
 |
pra | vām aśnotu suṣṭutiḥ # RV.1.17.9a. |
 |
pra | viṣṇur astu tavasas tavīyān # RV.7.100.3c; MS.4.14.5c: 221.10; TB.2.4.3.5c. |
 |
pra | sa mitra marto astu prayasvān # RV.3.59.2a; TS.3.4.11.5a; MS.4.10.2a: 146.13; KS.23.12a; Aś.3.12.9; 4.11.6; N.2.13. P: pra sa mitra MS.4.12.6: 197.8; TB.2.8.7.5; 3.7.9.5; Apś.6.18.1; 13.4.6. |
 |
pra | sā vāci suṣṭutir maghonām # RV.7.58.6a. |
 |
pra | sunvata stuvataḥ śaṃsam āvaḥ # RV.1.33.7d. |
 |
pra | su ṣa vibhyo maruto vir astu # RV.4.26.4a. |
 |
pra | suṣṭuti stanayantaṃ ruvantam # RV.5.42.14a. Cf. BṛhD.5.38. |
 |
prastutaṃ | viṣṭutaṃ saṃstutaṃ kalyāṇaṃ viśvarūpam # TB.3.10.1.2. P: prastutaṃ viṣṭutam TB.3.10.9.7; 10.2; Apś.19.12.5. |
 |
praharṣiṇo | madirasya made mṛṣāsāv astu # Apś.12.11.9. See prec. |
 |
prātardaniḥ | kṣatraśrīr astu śreṣṭhaḥ # RV.6.26.8c. |
 |
priyaṃ | hṛdaś cakṣuṣo valgv astu # AVś.12.3.32b. |
 |
priyam | indrasyāstu # MS.4.13.2: 200.10; KS.15.13; TB.3.6.2.1. |
 |
priyamedham | upastutam # RV.8.5.25b. |
 |
priyād | u cin manmanaḥ preyo astu te # RV.1.140.11b. |
 |
priyo | no astu viśpatiḥ # RV.1.26.7a; SV.2.969a; śś.12.11.18. |
 |
pro | asmā upastutim # RV.8.62.1a. P: pro asmai śś.12.3.10. |
 |
babhruvo | vo vṛñjā ānuṣṭubhena chandasā # MS.4.2.11: 35.3. |
 |
balihāro | 'stu sarpāṇām # MG.2.16.3. |
 |
bahis | te (AVś.AVP.KS. bahiṣ ṭe) astu bāl iti # AVś.1.3.1e--5e; AVP.1.4.1e--4e (but 2e should be disregarded, see note to 2a, indreṇa varuṇena etc.); TS.3.3.10.2e; KS.13.9d; Apś.9.19.4. |
 |
bahu | deyaṃ ca no 'stu # ViDh.73.28d; MDh.3.259d; YDh.1.245d; AuśDh.5.73d; BṛhPDh.5.280d. |
 |
bahur | yuvā pramṛṇo dhṛṣṇur astu # AVP.10.4.10a. |
 |
bāhīkam | astu yad rapaḥ # AVP.9.7.6b. |
 |
bāhubhyām | uta te namaḥ # VS.16.1c; TS.4.5.1.1d; MS.2.9.2d: 120.17; KS.17.11b; śB.9.1.1.14. See namas te astu bāhubhyām. |
 |
bṛhatā | tvā rathaṃtareṇa traiṣṭubhyā (KS. triṣṭubhā) vartanyā śukrasya tvā vīryeṇod dhare (KS. śukrasya vīryeṇotsṛjāmy asau) # MS.2.3.4: 31.6; KS.11.7. P: bṛhatā tvā Mś.5.2.2.6. See bṛhadrathaṃtarayos. |
 |
bṛhadrathaṃtarayos | tvā stomena triṣṭubho vartanyā śukrasya vīryeṇa devas tvā savitot sṛjatu jīvātave jīvanasyāyai # TS.2.3.10.2. P: bṛhadrathaṃtarayos tvā stomena TS.2.3.11.4. See bṛhatā tvā rathaṃtareṇa. |
 |
bṛhaspatiḥ | puraetā te astu # AVś.7.8.1b; AVP.4.10.1b; TS.1.2.3.3b; 3.1.1.4; KB.7.10; Aś.4.4.2b; śś.5.6.2b; Mś.2.1.3.15b. |
 |
bṛhaspatir | aṣṭākṣarayānuṣṭubham udajayat # MS.1.11.10: 172.14; KS.14.4. Cf. next but two. |
 |
bṛhaspatiḥ | sanyāstu naḥ sakhā # AVP.1.51.2b. |
 |
bodhanmanā | id astu naḥ # SV.1.140a. See bodhinmanā. |
 |
bodhinmanā | id astu naḥ # RV.8.93.18a. See bodhanmanā. |
 |
brahmajūtām | ṛṣistutām # AVś.6.108.2b. |
 |
brahma | devair abhiṣṭutam # AVP.10.3.2b. |
 |
bhaga | eva bhagavāṃ astu devāḥ (AVś. devaḥ) # RV.7.41.5a; AVś.3.16.5a; AVP.4.31.5a; VS.34.38a; TB.2.5.5.1a; 8.9.8a; ApMB.1.14.5a (ApG.3.9.4). Cf. VHDh.5.497; Rvidh.2.25.11. |
 |
bhadrā | te pūṣann iha rātir astu # RV.6.58.1d; SV.1.75d; TS.4.1.11.3d; MS.4.10.3d: 150.5; KS.4.15d; TA.1.2.4d; 4.5.7d; N.12.17d. Cf. bhadrā vāṃ. |
 |
bhadrā | rudrāṇāṃ marutām upastutiḥ # RV.10.64.11b. |
 |
bhadrā | vāṃ pūṣaṇāv iha rātir astu # TA.1.10.2d. Cf. bhadrā te pūṣann. |
 |
bhadrāhaṃ | sāyam astu naḥ # AVś.6.128.2b. |
 |
bhuvad | vastur ṛṣūṇām # RV.8.71.15d. |
 |
bhuvo | viśvasya gopatiḥ puruṣṭuta # RV.8.62.7c. |
 |
bhūtaṃ | bhaviṣyad abhayaṃ (PG. akṛtad) viśvam astu me # AG.2.4.14c; PG.3.3.6c. See next but one. |
 |
bhūtaṃ | bhaviṣyad uta bhadram astu me # MG.2.8.6c. See prec. but one. |
 |
bhūyāma | te suṣṭutayaś ca vasvaḥ # RV.3.19.3d; TS.1.3.14.6d; MS.4.14.15d: 240.10. |
 |
bhṛgavo | ye ca tuṣṭuvuḥ # RV.8.6.18b. |
 |
maṇiṃ | viṣkandhadūṣaṇam # AVś.2.4.1c; 3.9.6d; AVP.2.11.1c. Cf. astu viṣkandha-. |
 |
maṇis | te astu puraetā purastāt # AVś.10.3.2b. |
 |
madhu | dyaur astu naḥ pitā # RV.1.90.7c; VS.13.28c; TS.4.2.9.3c; MS.2.7.16c: 99.21; KS.39.3c; śB.14.9.3.12; TA.10.10.2c; 49.1c; BṛhU.6.3.12c; MahānU.9.9c; 17.7c; Kauś.91.1c. |
 |
madhumaṃ | astu sūryaḥ # see madhumāṃ astu sūryaḥ. |
 |
madhumāṃ | astu vāyave # RV.9.63.3c. |
 |
madhumāṃ | (MS. -maṃ) astu sūryaḥ # RV.1.90.8b; VS.13.29b; TS.4.2.9.3b; MS.2.7.16b: 100.1; KS.39.3b; śB.14.9.3.13b; TA.10.10.2b; 49.1b; BṛhU.6.3.13b; MahānU.9.10b; 17.7b; Kauś.91.1b. |
 |
manas | tvāṣṭu # VS.7.3,6; TS.1.4.2.1; 3.1; 6.4.5.4; MS.1.3.4: 31.10; 4.5.5: 70.20; KS.4.1 (bis); 27.1,2; śB.4.1.1.22; 2.21; Apś.12.10.15. |
 |
manuṣyān | antarikṣam agan yajñas tato mā draviṇam aṣṭu # VS.8.60; śB.4.5.7.8. See under antarikṣaṃ tṛtīyaṃ, and cf. next. |
 |
mantro | guruḥ punar astu so asmai # RV.1.147.4c. |
 |
mama | cittam anu cittaṃ te astu # AG.1.21.7b; śG.2.4.1b; SMB.1.2.21b; PG.1.8.8b; MG.1.10.13b; 22.10b; JG.1.12b. See under prec. |
 |
mama | hṛdaye hṛdayaṃ te astu # HG.1.5.11a. See under mama vaśeṣu. |
 |
mamāgne | varco vihaveṣv astu # RV.10.128.1a; AVś.5.3.1a; AVP.5.4.1a; TS.4.7.14.1a; MS.1.4.1a: 47.1; 1.4.5: 52.11; KS.4.14a; 31.15; 40.10a; Kś.2.1.3a; Apś.1.1.4; 4.8.6; 6.16.7; 20.2; 22.1; 17.21.1. Ps: mamāgne varcaḥ KS.8.16; Aś.6.6.16; śś.4.2.7,13; 13.5.17; Vait.1.12,14; Kś.25.14.19; Mś.1.4.1.7; AG.3.9.2; śG.1.4.2; 3.1.8; Kauś.1.33; 12.10; 22.14; 38.26; 49.15; Rvidh.4.6.2; mamāgne VHDh.5.496. Cf. BṛhD.8.44. Designated as vihavya, or vihavīya (sc. sūkta) AVś.7.5.4; TS.3.1.7.3; 7.5.5.2; KS.34.4; GB.2.2.24; PB.9.4.14; śś.4.2.7,13; 13.5.17; Lś.4.10.8; Kś.25.14.18; Apś.14.19.10 (bis); Mś.1.6.2.17. |
 |
mamāntarikṣam | urulokam (TS. uru gopam) astu # RV.10.128.2c; AVś.5.3.3c; AVP.5.4.3c; TS.4.7.14.1c; KS.40.10c. |
 |
mamed | vardhasva suṣṭutaḥ # RV.8.6.12c; AVś.20.115.3c; SV.2.852c. |
 |
mameyam | astu poṣyā # AVś.14.1.52a. See dhruvaidhi. |
 |
mayi | tvayīdam astu tvayi mayīdam # SMB.2.5.11. |
 |
mayi | vāg astu dharṇasiḥ # TB.2.7.16.4b. |
 |
mayi | vrate hṛdayaṃ te astu # JG.1.12a. P: mayi vrate JG.1.12. See under mama vaśeṣu. |
 |
mayi | sajātā ramatir vo astu # AVś.6.73.2d,3d. |
 |
mayi | saṃjñānam astu vaḥ # AVś.3.14.4d; AVP.2.13.2d. |
 |
mayi | sāmīcyam astu te # HG.1.5.11c. |
 |
mayo | mahyaṃ (TB. mahyam astu) pratigrahītre (śś. pratigṛhṇate) # VS.7.47; MS.1.9.4 (quinq.): 133.15,20; 134.4,10,15; śB.4.3.4.28; TB.2.2.5.4; śś.7.18.1. See vayo dātre, and hayo dātra. |
 |
mayy | astu śaradaḥ śatam # śś.17.12.1d. |
 |
mayy | āśīr (AVP.KS. mamāśīr) astu mayi (AVP.KS. mama) devahūtiḥ # RV.10.128.3b; AVś.5.3.5b; AVP.5.4.5b; TS.4.7.14.1b; KS.40.10b. |
 |
mayy | evāstu mayi śrutam # AVś.1.1.2d,3d. See prec. |
 |
marutaḥ | potrāt (AVś. potrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibantu) # AVś.20.2.1; Vait.19.23; (20.1); Kś.9.8.12; Apś.11.19.8. See prec. |
 |
marutas | triṇave stutam # TB.2.6.19.2b. See triṇave. |
 |
maruto | astu martyaḥ # RV.1.86.7b. |
 |
marutvāṃ | astu gaṇavān sajātavān (Aś. sujātaiḥ) # TB.2.4.6.12b; Aś.2.11.8b. |
 |
marudbhir | indra sakhyaṃ te astu # RV.8.96.7c; SV.1.324c; AB.3.20.1c; TB.2.8.3.5c. |
 |
martāṃ | ena stuvato yaḥ kṛṇoti # RV.7.18.18c. |
 |
mahi | trīṇām avo 'stu (SV. avar astu) # RV.10.185.1a; SV.1.192a; VS.3.31a; MS.1.5.4a: 70.7; 1.5.11: 79.9; KS.7.2a,9; śB.2.3.4.37a; Apś.6.17.10a; Mś.1.6.2.11; MG.1.5.4; Rvidh.4.23.3. P: mahi trīṇām śś.12.2.14; AG.3.10.7; Svidh.2.1.5. Cf. BṛhD.8.86; Rvidh.2.31.6. Designated as māhitram (sc. sūktam) VāDh.26.5; BṛhD.8.86. |
 |
mahitvam | astu vajriṇe # RV.1.8.5b; AVś.20.71.1b; SV.1.166b. |
 |
mahī | devasya savituḥ pariṣṭutiḥ # RV.5.81.1d; VS.5.14d; 11.4d; 37.2d; VSK.5.5.1d (with svāhā); TS.1.2.13.1d; 4.1.1.2d; MS.1.2.9d: 18.14; 4.9.1d: 120.4; KS.2.10d; 15.11d; śB.3.5.3.12; 6.3.1.16; 14.1.2.8d; TA.4.2.1d; KA.1.1d; śvetU.2.4d. |
 |
mahīm | iyarmi suṣṭutim # RV.10.188.2c. |
 |
maho | mahīṃ suṣṭutim īrayāmi # RV.2.33.8b. |
 |
mā | triṣṭub vīryam # AB.7.23.3. |
 |
mā | duṣṭutī vṛṣabha mā sahūtī # RV.2.33.4b. |
 |
mānuṣaṃ | mānuṣād gupto astu # AVP.5.40.6b. |
 |
mā | me kṣeṣṭa bahu me pūrtam astu # JG.2.2a. P: mā me kṣeṣṭa JG.2.2. Cf. prec. |
 |
māhīnānām | upastutam # RV.10.60.1b. |
 |
mitra | dhiye varuṇa satyam astu # RV.4.1.18d. |
 |
mitraṃ | devaṃ mitradheyaṃ no astu # TB.3.1.2.1b. |
 |
mitrāvaruṇābhyāṃ | devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.15. See under ānuṣṭubhena chandasā mitrā-. |
 |
mitrāvaruṇābhyām | ānuṣṭubhābhyām ekaviṃśābhyāṃ vairājābhyāṃ śāradābhyāṃ payasyā (MS. payasyām; VS. vairājābhyāṃ payasyā) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.10; KSA.5.10. |
 |
mṛtyor | me 'bhayaṃ svasti me 'stu # Apś.6.7.2. |
 |
mṛdho | vy āsthad abhayaṃ no astu # TB.2.5.2.1b. See vy āsthan mṛdho abhayaṃ. |
 |
maiṣām | agne vāstu bhūn mo apatyam # AVś.7.108.1d. |
 |
ya | eka it tam u ṣṭuhi # RV.6.45.16a. |
 |
yaḥ | pūrvyām anuṣṭutim # RV.8.68.7c. |
 |
yaṃ | vayaṃ dviṣmaḥ sa ātmānaṃ dveṣṭu # AVś.16.7.5. |
 |
yaṃ | vṛṣā yam upastutaḥ # RV.1.36.10d. |
 |
yac | chikṣasi stuvate māvate vasu # SV.1.296c. See yad ditsasi stuvate. |
 |
yajurbhir | evobhayatotharvāṅgirobhir guptābhir guptai stuta # GB.2.2.14. |
 |
yajūṃṣi | traiṣṭubhena saha jajñire # GB.1.5.25b. |
 |
yajñaṃ | vaṣṭu dhiyāvasuḥ # RV.1.3.10c; SV.1.189c; VS.20.84c; MS.4.10.1c: 142.8; KS.4.16c; TB.2.4.3.1c; ā.1.1.4.16c; N.11.26c. |
 |
yajñaṃ | kalāśastutigopalāyanam (!) # GB.1.5.24d. |
 |
yajñaṃ | giro jarituḥ suṣṭutiṃ ca # RV.5.43.10c. |
 |
yajñasya | mātā (SMB. mātaraṃ) suhavā me astu # TB.2.5.3.2b; SMB.2.6.9b. See cittasya mātā. |
 |
yajñā | yathā apūrva # PB.21.9.16. Comm., ity anuṣṭup. |
 |
yajñe-yajña | upastutā # RV.1.136.1e. |
 |
yajñopavītaṃ | balam astu tejaḥ # PG.2.2.10d (crit. notes; see Speijer, Jātakarma, p. 22). |
 |
yata | ścutad dhutam agnau tad astu # Kś.25.9.14c. See under prec. |
 |
yato | bhayam abhayaṃ tan (KS.35.1c, abhayatvaṃ) no astu (AVś. asti, by misprint) # AVś.19.3.4c; AVP.1.73.4c; KS.7.12c; 35.1c; TB.1.2.1.9c; Apś.5.5.8c; Mś.1.5.1.16c. See prec. |
 |
yatkāmās | te juhumas tan no astu (JG. no 'stu) # RV.10.121.10c; AVś.7.79.4c; 80.3c; VS.10.20c; 23.65c; VSK.29.36c; TS.1.8.14.2c; 3.2.5.7c; KS.15.8c; ṣB.1.6.19c; śB.5.4.2.9c; TB.2.8.1.2c; 3.5.7.1c; Tā.10.54c; SMB.2.5.8c; ApMB.2.22.19c; JG.1.4c; N.10.43c. See yasmai kaṃ, and cf. yatkāma idaṃ juhomi. |
 |
yat | ta āsthitaṃ śam u tat te astu # TB.3.7.13.3c. See yat te viriṣṭaṃ. |
 |
yatra | kva ca yajño 'gāt tato mā draviṇam aṣṭu # ṣB.1.5.11. See yaṃ kaṃ ca. |
 |
yathāgamaprajñāśrutismṛtivibhavād | anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃ bhave no astu # śG.6.6.16. |
 |
yad | adaś candramasi kṛṣṇaṃ tad ihāstu # Apś.5.9.7; 16.14.2; 19.11.8. See next. |
 |
yad | adya tvā puruṣṭuta # RV.6.56.4a. |
 |
yad | iha ghoraṃ yad iha krūraṃ yad iha pāpaṃ tac chāntaṃ tac chivaṃ sarvam eva śam astu naḥ # AVś.19.9.14. |
 |
yad | ditsasi stuto magham # RV.4.32.8b; 8.14.4c; AVś.20.27.4c. |
 |
yad | ditsasi stuvate māvate vasu # RV.8.88.3c. See yac chikṣasi. |
 |
yad | vāvantha puruṣṭuta # RV.8.66.5a. |
 |
yandhi | ṣmā vipra stuvate varūtham # RV.7.88.6d. |
 |
yamadūta | namas te 'stu # PG.3.15.20c. |
 |
yaś | ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu # MS.2.13.21 (sexies): 166.14; 167.1,3,6,9,12. See yaś cādhipatir. |
 |
yaḥ | śaṃsate stuvate dhāyi pajraḥ # RV.8.63.12c; VS.33.50c. |
 |
yaḥ | śaṃsate stuvate śaṃbhaviṣṭhaḥ # RV.5.42.7c. |
 |
yas | ta ānaḍ upastutim # RV.8.4.6b. |
 |
yas | te aśvasanir (VSK. yas te deva somāśva-) bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutastomasya śastokthasyopahūtasyopahūto (VSK. -kthasyopahūta upahūtasya) bhakṣayāmi # VS.8.12; VSK.8.7.2; śB.4.4.3.11. P: yas te aśvasaniḥ Kś.10.8.5. Cf. under apsu dhūtasya deva. |
 |
yas | te deva varuṇa triṣṭupchandāḥ pāśas taṃ ta etenāvayaje # TB.1.4.2.4. See yas te rājan varuṇa triṣṭup-. |
 |
yas | te rājan varuṇa triṣṭupchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje (KS. triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje) # MS.2.3.3: 30.11; KS.12.6. See yas te deva varuṇa triṣṭup-. |
 |
yas | te rājan varuṇa druhaḥ pāśas triṣṭupchandā (also pāśo gāyatrachandāḥ, pāśo jagacchandā, and pāśo 'nuṣṭupchandā) antarikṣam (also pṛthivīm, divam, and diśo) anvāviveśa (once 'nvāviveśa, after diśo) kṣatre (also brahmaṇi, viśi, and paśuṣu) pratiṣṭhitas taṃ ta etad avayaje # KS.17.19. |
 |
yas | te rājan varuṇānuṣṭupchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje # MS.2.3.3: 30.14. |
 |
yas | tvā jaghāna badhyaḥ so astu # AVś.18.2.31c. |
 |
yas | tvā pṛtanyād adharaḥ so astu (AVP. 'stu) # AVś.19.46.5d; AVP.4.23.5d. |
 |
yasmai | kaṃ juhumas tan no astu # MS.2.6.12c: 72.5; 4.14.1c: 215.10. See yatkāmās. |
 |
yaḥ | sunvate stuvate kāmyaṃ vasu # RV.8.50 (Vāl.2).1c; AVś.20.51.3c. |
 |
yā | te agne pāvakā tanūr antarikṣam anvāviveśa yā vāte yā vāmadevye yā traiṣṭubhe chandasi yā pañcadaśe stome yā paśuṣu tāṃ ta etad avarundhe # KS.7.14. Cf. next but one. |
 |
yā | te agne pāvakā yā manasā preyasī priyā tanūs tayā sahāntarikṣam āviśa vāmadevyena sāmnā traiṣṭubhena ca chandasā # Apś.5.26.5. Quasi-metrical. |
 |
yā | te agne 'psu pāvakā priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasi tāṃ ta etenāvayaje svāhā # Apś.5.16.4. Cf. prec. but one. |
 |
yā | te gharmāntarikṣe śug yā triṣṭubhy āgnīdhre sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā # VS.38.18; śB.14.3.1.6. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |
 |
yā | te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tāṃ ta etad avayaje tasyai svāhā # KA.3.175. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |
 |
yāni | nakṣatrāṇi divy antarikṣe # AVś.19.8.1a. The hymn occurs also as chapter 26 of the Nakṣatrakalpa; see Ind. Stud. iv. 433, note 2. |
 |
yābhir | vamraṃ vipipānam upastutam # RV.1.112.15a. |
 |
yām | āśām emi kevalī sā me astu # AVś.19.3.2c. |
 |
yām | ṛdhāthe sadhastutim # RV.1.17.9c. |
 |
yā | śaṃsate stuvate śaṃbhaviṣṭhā # RV.6.62.5c. |
 |
yuktas | te astu dakṣiṇaḥ # RV.1.82.5a; śG.1.15.8. |
 |
yuvaṃ | narā stuvate kṛṣṇiyāya # RV.1.117.7a. |
 |
yuvaṃ | narā stuvate pajriyāya # RV.1.116.7a. |
 |
yuvā | jeteśānaḥ sa puruṣṭutaḥ # AVś.6.2.3c. |
 |
yuvor | ṛtaṃ rodasī satyam astu # RV.3.54.3a. |
 |
yuṣmāṃ | astu dive-dive # see yuṣme etc. |
 |
yuṣmākam | astu taviṣī tanā yujā # RV.1.39.4c. |
 |
yuṣmākam | astu taviṣī panīyasī # RV.1.39.2c. |
 |
yuṣme | (GB. yuṣmāṃ) astu dive-dive # AVś.20.135.10c; AB.6.35.20d; GB.2.6.14c; JB.2.117c; śś.12.19.3d. |