 |
āgne | sthūraṃ rayiṃ bhara RV.10.156.3a; SV.2.879a; Aś.7.8.1. |
 |
ākramaṇaṃ | sthūrābhyām (MS.3.15.6, kuṣṭhābhyām) VS.25.3,6; TS.5.7.15.1; MS.3.15.3: 178.9; 3.15.6: 179.9; KSA.13.5. |
 |
aṇu | sthūlam upātasat Lś.9.10.5b. See kṛdhu sthūlam. |
 |
atho | sthūrā atho kṣudrāḥ TA.4.36.1a. Cf. atho ye kṣullakā, and hataḥ krimīṇāṃ. |
 |
eka | sthūṇe vimite dṛḍha ugre AVP.4.1.7d. See sahasrasthūṇe etc. |
 |
etāṃ | sthūṇāṃ pitaro dhārayantu (AVś. dhārayanti) te RV.10.18.13c; AVś.18.3.52c; TA.6.7.1c. |
 |
ihaiva | sthūṇe etc. see ihaiva dhruvā etc. |
 |
kṛdhu | sthūlam upātasat AVś.20.136.1b; VS.23.28b; śś.12.24.2.2b. See aṇu sthūlam. |
 |
mahi | sthūraṃ śaśayaṃ rādho ahrayam RV.8.54 (Vāl.6).8c. |
 |
nahi | sthūry ṛtuthā yātam asti RV.10.131.3a; AVś.20.125.3a. |
 |
nīcīnā | sthur upari budhna eṣām RV.1.24.7c. |
 |
paśupatiṃ | sthūlahṛdayena (VS. kṛtsnahṛ-) VS.39.8; TS.1.4.36.1; TA.3.21.1. |
 |
pṛṣatī | sthūlapṛṣatī kṣudrapṛṣatī tā vaiśvadevyaḥ TS.5.6.12.1. See prec. but one. |
 |
yadā | sthūlena pasasā AVś.20.136.2a; śś.12.24.2.3a. |
 |
aṅgam-aṅgaṃ | paruṣ-paruḥ # RV.10.97.12b; AVś.4.9.4b; 9.3.10d; AVP.8.3.11b; 9.9.1b; 11.7.2b; VS.12.86b. See āviviśuḥ, yā ātasthuḥ, yā āviviśuḥ paruḥ, and cf. aṅgeṣṭhā. |
 |
atikṛśam | atyaṃsalam # TB.3.4.1.19. See atisthūlaṃ. |
 |
atho | ye kṣullakā iva # AVś.2.32.5c; 5.23.12c. Cf. atho sthūrā, and hataḥ krimīṇāṃ. |
 |
atho | 'śvā asthūri no bhavan # AVś.20.130.19. |
 |
anu | vratāya nimiteva tasthuḥ # RV.3.30.4d. |
 |
andhāhīn | (TS. -he; KSA. -heḥ) sthūlagudayā (TS.KSA. sthūragudā; MS. sthūragudayā) # VS.25.7; TS.5.7.17.1; MS.3.15.9: 180.4; KSA.13.7. |
 |
anv | asya sthūraṃ dadṛśe purastāt # RV.8.1.34a. Cf. BṛhD.6.40. |
 |
apa | tyā asthur anirā amīvāḥ # RV.8.48.11a. |
 |
apāṃ | napātaṃ pari tasthur (ArS. napātam upa yanty) āpaḥ # RV.2.35.3d; ArS.3.6d; TS.2.5.12.2d; MS.2.13.1d: 151.4; KS.35.3d. |
 |
apīvṛtā | aporṇuvanto asthuḥ # RV.1.190.6d. |
 |
ayasthūṇam | (MS. ayaḥsthūṇam; TS. ayasthūṇāv) uditā (MSṭS.KS. uditau) sūryasya # RV.5.62.8b; TS.1.8.12.3b; MS.2.6.9b: 69.11; KS.15.7b. See ubhāv indrā. |
 |
arṇo | na dveṣo dhṛṣatā pari ṣṭhuḥ # RV.1.167.9d. |
 |
aṣṭāpakṣāṃ | daśapakṣām # AVś.9.3.21c. Cf. aṣṭasthūṇo. |
 |
asthūri | ṇo etc. # see asthūri ṇau, and asthūri no. |
 |
asthūri | ṇau gārhapatyaṃ dīdāyañ śataṃ (KS. -yac chataṃ) himā dvāyū # MS.1.4.2: 49.1; KS.5.5; 7.3. See tayor asthūri. |
 |
asmā | āpo mātaraḥ sapta tasthuḥ # RV.8.96.1c. |
 |
āṇiṃ | na rathyam amṛtādhi tasthuḥ # RV.1.35.6c. |
 |
āta | ā tasthuḥ kavayo mahas pathaḥ # RV.2.24.7b. |
 |
ā | te vṛṣan vṛṣaṇo droṇam asthuḥ # RV.6.44.20a. |
 |
ā | nākaṃ tasthur uru cakrire sadaḥ # RV.1.85.7b; TS.4.1.11.3b. |
 |
āpṛṇanto | antarikṣā vy asthuḥ # RV.7.75.3d. |
 |
ā | ye tasthuḥ pṛṣatīṣu śrutāsu # RV.5.60.2a. |
 |
ā | ye dhāmāni divyāni tasthuḥ # RV.10.13.1d; VS.11.5d; TS.4.1.1.2d; MS.2.7.1d: 74.3; KS.15.11d; śB.6.3.1.17; śvetU.2.5d. |
 |
ā | ye viśvā svapatyāni tasthuḥ (TB. cakruḥ) # RV.1.72.9a; TB.2.5.8.10c. |
 |
ā | raśmayo gabhastyo sthūrayoḥ # RV.6.29.2c. |
 |
āsthāne | parvatā asthuḥ # AVś.6.77.1c; 7.96.1c. |
 |
imaṃ | ratham adhi ye sapta tasthuḥ # RV.1.164.3a; AVś.9.9.3a. |
 |
ihaiva | dhruvā (śG. sthūṇe) prati tiṣṭha śāle (śG. dhruvā) # AVś.3.12.2a; AVP.3.20.2a; śG.3.3.1a; HG.1.27.3a. Cf. ihaiva tiṣṭha. |
 |
īrmā | tasthuṣīr ahabhir duduhre # RV.5.62.2b; MS.4.14.10b: 231.12; TB.2.8.6.6b. |
 |
īśānam | abhi etc. # see īśānam indra tasthuṣaḥ. |
 |
īśānam | indra (KS. abhi) tasthuṣaḥ # RV.7.32.22d; AVś.20.121.1d; SV.1.233d; 2.30d; VS.27.35d; TS.2.4.14.3d; MS.2.13.9d: 158.15; KS.39.12d; JB.1.293d; Apś.17.8.4d (bis); 19.22.16d; Mś.5.2.3.8d,12d; śirasU.4d. With variation: īśānam indra tasthuṣā vā Mś.5.2.3.12d; in fragments (with variation): īśānam om, indra tasthuṣaḥ Mś.5.2.3.8--9. |
 |
ugraṃ | devaṃ vaniṣṭhunā # VS.39.8. |
 |
uccā | divi dakṣiṇāvanto asthuḥ # RV.10.107.2a. P: uccā divi śG.2.12.16. |
 |
ut | te śuṣmāso asthuḥ # RV.9.53.1a; SV.2.1064a. |
 |
ud | agnayaḥ śuśucānāso asthuḥ # RV.1.123.6b. |
 |
ud | vāṃ pṛkṣāso madhumanto asthuḥ # RV.7.60.4a; MS.4.12.4a: 187.15. |
 |
ud | viprāṇāṃ devayā vāco asthuḥ # RV.5.76.1b; SV.2.1102b. |
 |
upa | tvā madāḥ suvāco asthuḥ (AVś. aguḥ) # AVś.2.5.2d; SV.2.303d; Aś.6.3.1d; śś.9.5.2d. See next. |
 |
upa | brahmāṇi jujuṣāṇam asthuḥ # RV.7.23.3b; AVś.20.12.3b; MS.4.10.5b: 155.14; TB.2.4.1.3b. |
 |
upa | śikṣāpatasthuṣaḥ # RV.9.19.6a; SV.2.111a. |
 |
upasthe | viśvā bhuvanāni tasthuḥ # RV.1.35.5d; TB.2.8.6.2d. |
 |
upem | asthur joṣṭāra iva vasvaḥ # RV.4.41.9c. |
 |
ubhāv | indrā (śB. indro) udithaḥ sūryaś ca # VS.10.16b; śB.5.4.1.15b. See ayasthūṇam. |
 |
urau | pathi vyute tasthur antaḥ # RV.3.54.9d. |
 |
ūrdhvā | śocīṃṣi devayūny asthuḥ # RV.7.43.2d. |
 |
ūrdhvās | tasthur mamruṣīḥ prāyave punaḥ # RV.1.140.8b. |
 |
ṛtūn | praśāsad vi dadhāv anuṣṭhu # RV.1.95.3d; AVP.8.14.3d. |
 |
ṛtena | yanto adhi sindhum asthuḥ # RV.10.123.4c. |
 |
ṛtena | (MG. ṛte 'va) sthūṇām (ApMBḥG. sthūṇāv; MG. sthūṇā) adhi roha vaṃśa (MG. vaṃśaḥ) # AVś.3.12.6a; AG.2.9.2a; HG.1.27.7a; ApMB.2.15.5a (ApG.7.17.5); MG.2.11.14a. P: ṛtena Kauś.43.9. |
 |
ṛte | 'va sthūṇā etc. # see ṛtena sthūṇām etc. |
 |
eka | eva rudro (śvetU. eko hi rudro; śirasU. eko rudro) na dvitīyāya tasthe (śvetU. tasthuḥ; śirasU. tasmai) # TS.1.8.6.1; Apś.8.17.8; śvetU.3.2a; śirasU.5a. See next. |
 |
evaiva | tasthuḥ savitaḥ savāya te # RV.4.54.5d. |
 |
evais | tasthuḥ sumatiṃ bhikṣamāṇāḥ # RV.7.6.6b. |
 |
eṣu | vānaspatyeṣu ye 'dhi tasthuḥ # AVś.14.2.9d. See next. |
 |
aitān | ratheṣu tasthuṣaḥ # RV.5.53.2a. |
 |
ainaṃ | devāso amṛtāso asthuḥ # RV.1.123.1b. |
 |
kumbho | vaniṣṭhur janitā śacībhiḥ # VS.19.87a; MS.3.11.9a: 153.15; KS.38.3a; TB.2.6.4.3a. |
 |
gāvo | na vāśrā upa tasthur evaiḥ # RV.1.95.6b; AVP.8.14.6b. |
 |
guhyāḥ | śukrā sthūlā apaḥ # AVś.11.8.28c. |
 |
gopājihvasya | tasthuṣo virūpā # RV.3.38.9c. |
 |
carantaṃ | pari tasthuṣaḥ # RV.1.6.1b; AVś.20.26.4b; 47.10b; 69.9b; SV.2.818b; VS.23.5b; TS.7.4.20.1b; MS.3.12.18b: 165.9; 3.16.3b: 185.4; KSA.4.9b; TB.3.9.4.1; ApMB.1.6.2b. |
 |
caranti | yan nadyas tasthur āpaḥ # RV.5.47.5b. |
 |
ta | utsnāya rayim abhi pra tasthuḥ # RV.2.15.5c. |
 |
taṃ | vṛtrahatye anu tasthur ūtayaḥ # RV.1.52.4c. |
 |
tad | ātasthus tad u haiṣāṃ vyāra (JB. 3.255b, dividing wrongly, vyārate) # JB.2.398b; 3.255b. |
 |
tam | īśānaṃ jagatas tasthuṣas patim # RV.1.89.5a; VS.25.18a. P: tam īśānam Mś.11.7.1.7,14 (bis); BṛhPDh.9.125. |
 |
tayā | gṛṇantaḥ sadhamādeṣu # AVś.6.62.2c. See tayā madantaḥ, and cf. tasthur gṛṇantaḥ. |
 |
tayor | (Apś. tayor nāv) asthūri (Mś. asthūri ṇau) gārhapatyaṃ dīdayac chataṃ (Mś. dīdāyañ śataṃ, but most mss. -yat śataṃ) himā dvā yū # śB.3.7.4.10; Kś.6.4.3; Apś.11.19.8; Mś.2.3.6.17. See asthūri. |
 |
tayor | nāv etc. # see tayor asthūri. |
 |
tasminn | ā tasthur bhuvanāni viśvā # RV.1.164.13b. See yasminn etc., and cf. tasminn ārpitā, and tasmin ha. |
 |
tasminn | ātmā jagatas tasthuṣaś ca # RV.7.101.6b. |
 |
tasminn | ārpitā bhuvanāni viśvā # RV.1.164.14d. Cf. under tasminn ā tasthur. |
 |
tasmin | ha tasthur bhuvanāni viśvā # VS.31.19d. See under tasminn ā tasthur. |
 |
tisro | mahīr uparās tasthur atyāḥ # RV.3.56.2c. |
 |
tīrthe | nāryaḥ pauṃsyāni tasthuḥ # RV.1.169.6d. |
 |
te | vāyave samanaso vi tasthuḥ # RV.7.91.3c; VS.27.23c; MS.4.14.2c: 217.1; TB.2.8.1.1c. |
 |
trayas | tasthur vṛṣabhāsas tisṛṇām # RV.5.69.2c. |
 |
daśa | śatā saha tasthus tad ekam # RV.5.62.1c. |
 |
dṛḍhās | te sthūṇā bhavantu bhūmyām adhi # AVP.7.6.8a. |
 |
devā | devebhyo adhvaryanto (KS. adhvarīyanto) asthuḥ # VS.17.56d; TS.4.6.3.3a; KS.18.3a; 21.8; śB.9.2.3.10. See devā deveṣv etc. |
 |
devā | deveṣv adhvaryanto asthuḥ # MS.2.10.5a: 137.6. See devā devebhyo etc. |
 |
dhanvānv | ā mṛgayaso vi tasthuḥ # RV.2.38.7b. |
 |
dharma | (ApMB. dharmas te) sthūṇārājaḥ # śG.3.3.8; ApMB.2.15.10 (ApG.7.17.6). See next. |
 |
dhā | ratnaṃ mahi sthūraṃ bṛhantam # RV.6.19.10d. |
 |
namasyanto | diva ā pṛṣṭham asthuḥ # RV.1.115.3c; MS.4.10.2c: 147.4; TB.2.8.7.1c. |
 |
pūṣaṇaṃ | vaniṣṭhunā # VS.25.7; MS.3.15.9: 180.4. See pūṣṇo vaniṣṭhuḥ. |
 |
pūṣṇo | vaniṣṭhuḥ # TS.5.7.17.1; KSA.13.7. See pūṣaṇaṃ vaniṣṭhunā. |
 |
pṛthivīm | anyām abhitasthur janāsaḥ # TB.2.4.6.8d. |
 |
pṛṣatī | kṣudrapṛṣatī sthūlapṛṣatī tā maitrāvaruṇyaḥ (KSA. vaiśvadevyaḥ) # VS.24.2; MS.3.13.3: 169.4; KSA.9.2. See next but one. |
 |
pra | vām andhāṃsi madyāny asthuḥ # RV.7.68.2a; AB.4.11.20; Aś.6.5.24. P: pra vām andhāṃsi śś.9.20.32. |
 |
pra | vo 'chā jujuṣāṇāso asthuḥ # RV.4.34.3c; N.6.16. |
 |
brahma | ca te kṣatraṃ ca pūrve sthūṇe abhi rakṣatu # ApMB.2.15.6 (ApG.7.17.6). See under brahma ca kṣatraṃ ca. |
 |
bhojam | aśvāḥ suṣṭhuvāho vahanti # RV.10.107.11a. |
 |
madhye | tasthur maho divaḥ # RV.1.105.10b. |
 |
mandrā | giro devayantīr upa sthuḥ # RV.7.18.3b. |
 |
mānta | (Apś. -ntaḥ) sthur no arātayaḥ # RV.10.57.1c; AVś.13.1.59c; AB.3.11.17; JB.3.168c; Apś.6.24.8c; Mś.1.6.3.10c. |
 |
yatremā | viśvā bhuvanādhi tasthuḥ # RV.1.164.2d; AVś.9.9.2d; 13.3.18d; N.4.27d. See yenemā etc. |
 |
yathā | ha vā sthūriṇaikena yāyāt # AB.5.30.6a. |
 |
yas | te plāśir yo vaniṣṭhuḥ # AVś.10.9.17a. |
 |
yasminn | ātasthur bhuvanāni viśvā # AVś.9.9.11b,14d. See under tasminn etc. |
 |
yasmin | viśvāni bhuvanāni (MS. viśvā bhuvanādhi) tasthuḥ # RV.7.101.4a; 10.82.6d; VS.17.30d; MS.2.10.3d: 134.15. See yasminn idaṃ vi-. |
 |
yā | ātasthuḥ paruḥ-paruḥ # MS.2.7.13b: 94.5. See under aṅgam-aṅgaṃ. |
 |
yā | ārdroghnīḥ pari tasthuṣīḥ # ApMB.2.19.2b. See yā dabhrāḥ. |
 |
yāvac | ca sapta sindhavo vitasthire (TS. -tasthuḥ) # VS.38.26b; TS.3.2.6.1b. See yāvat sapta, and yāvad vā. |
 |
yāvad | vā sapta sindhavo vitaṣṭhuḥ (AVP.5.27.3b, mahitvā) # AVP.5.8.1b; 5.27.3b. See under yāvac ca. |
 |
yās | ta āviviśur (KSṭS. ātasthur) ātmānam # TS.4.2.6.3a; MS.2.7.13a: 94.5; KS.16.13a. |