sthiragandha | campakaḥ, cāmpeyaḥ, hemapuṣpakaḥ, svarṇapuṣpaḥ, śītalachadaḥ, subhagaḥ, bhṛṅgamohī, śītalaḥ, bhramarātithiḥ, surabhiḥ, dīpapuṣpaḥ, sthiragandhaḥ, atigandhakaḥ, sthirapuṣpaḥ, hemapuṣpaḥ, pītapuṣpaḥ, hemāhvaḥ, sukumāraḥ, vanadīpaḥ, kaṣāyaḥ  vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya puṣpāṇi pītavarṇīyāni sugandhitāni ca santi। tasya prāṅgaṇe campakaḥ kundam ityādīni santi।
|
sthiragandha | ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchadaḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam, sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ  kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi। adhunā udyānasthasya ketakasya puṣpaṃ vikasati।
|