Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Monier-Williams
          Search  
3 results for sthiragandha
     
Devanagari
BrahmiEXPERIMENTAL
sthiragandhamfn. having durable perfume View this entry on the original dictionary page scan.
sthiragandham. Michelia Champaca View this entry on the original dictionary page scan.
sthiragandham. Pandanus Odoratissimus View this entry on the original dictionary page scan.
     DCS with thanks   
1 result
     
sthiragandha noun (masculine) Michelia champaka Linn. (Monier-Williams, Sir M. (1988))

Frequency rank 71779/72933
     Wordnet Search "sthiragandha" has 2 results.
     

sthiragandha

campakaḥ, cāmpeyaḥ, hemapuṣpakaḥ, svarṇapuṣpaḥ, śītalachadaḥ, subhagaḥ, bhṛṅgamohī, śītalaḥ, bhramarātithiḥ, surabhiḥ, dīpapuṣpaḥ, sthiragandhaḥ, atigandhakaḥ, sthirapuṣpaḥ, hemapuṣpaḥ, pītapuṣpaḥ, hemāhvaḥ, sukumāraḥ, vanadīpaḥ, kaṣāyaḥ   

vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya puṣpāṇi pītavarṇīyāni sugandhitāni ca santi।

tasya prāṅgaṇe campakaḥ kundam ityādīni santi।

sthiragandha

ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchadaḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam, sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ   

kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi।

adhunā udyānasthasya ketakasya puṣpaṃ vikasati।

Parse Time: 2.732s Search Word: sthiragandha Input Encoding: IAST: sthiragandha