Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Apte Search  
1 result
     
anuṣṭhiḥ अनुष्ठिः ष्ठुः f. [स्था-कु] Proper order, succession (used only in instr.); ˚ष्ठु, अनुष्ठया, अनुष्ठुया in proper order, duly, immediately, properly; immediate, direct. अनुष्ठेय anuṣṭhēya ष्ठातव्य ṣṭhātavya अनुष्ठेय ष्ठातव्य pot. p. To be effected, performed; followed, done conformably to; विदर्भगतमनुष्ठेयम् M.5 what to do with. कस्मिंश्चिदाप्तजनानुष्ठेये कर्मणि त्वां व्यापारयितु- मिच्छामि Mu.1.
       Bloomfield Vedic
         Concordance  
50 results
     
indra sthātar harīṇām RV.8.24.17a; AVś.20.64.5a; SV.2.1035a.
jagata sthātar jagad ā kṛṇudhvam RV.6.49.6d.
māpa sthātaṃ mahiṣevāpānāt RV.10.106.2d.
māva sthāta parāvataḥ RV.5.53.8c.
tubhyaṃ sthātar harīṇām RV.8.33.12d.
atharvā cādhi tiṣṭhataḥ # AVś.19.54.5b; AVP.11.9.4d.
adhvaryuḥ pratiprasthātā neṣṭā # GB.1.5.24a.
anuṣṭhātar (10.16.11, anuṣṭhātāro; 10.16.2--5, anuṣṭhātry) anu tiṣṭha # AVP.10.15.1--10; 10.16.1--11.
abhi pra sthātāheva yajñam # RV.7.34.5a.
ayam agnir vīratamaḥ # PG.3.2.7a. See ayam agniḥ śreṣṭhatamaḥ, and ayaṃ no agnir adhyakṣaḥ.
ayam agniḥ śreṣṭhatamaḥ # TS.1.5.10.2a; KS.7.14a; Svidh.3.4.4. See under ayam agnir vīratamaḥ.
asuṃ gharmaṃ divam (VS. svar) ātiṣṭhatānu # VS.8.19d; MS.1.3.38d: 44.13; KS.4.12d; śB.4.4.4.11. See vasuṃ etc.
asmin sunvati yajamāna āśiṣaḥ svāhākṛtāḥ samudreṣṭhā gandharvam ā tiṣṭhatānu # TS.3.5.6.3.
ā tiṣṭhataṃ suvṛtaṃ yo ratho vām # RV.1.183.3a.
āsthātā te jayatu jetvāni # RV.6.47.26d; AVś.6.125.1d; AVP.15.11.8d; VS.29.52d; TS.4.6.6.5d; MS.3.16.3d: 186.8; KSA.6.1d; SMB.1.7.16d; GG.3.4.32; N.9.12d. P: āsthātā te KhG.3.1.30.
imāṃ śālāṃ śreṣṭhatamāṃ vasūnām # AVP.7.6.5a.
ihādyoṣaḥ śreṣṭhatamā vy ucha # RV.1.113.12d.
ut tiṣṭhata nir dravata # Kauś.116.7a.
ut tiṣṭhata pitaraḥ preta śūrāḥ # Apś.1.10.6a.
ut tiṣṭhata (AVś.Kauś. tiṣṭhatā) pra taratā sakhāyaḥ # RV.10.53.8b; AVś.12.2.27a; VS.35.10b; śB.13.8.4.3b; TA.6.3.2b; Kauś.71.24; 86.27. See vīrayadhvaṃ pra etc.
ut tiṣṭhatam ā rabhethām # AVś.11.9.3a.
ut tiṣṭhata mā svapta # TA.1.27.2a.
ut tiṣṭhata saṃ nahyadhvam # AVś.11.9.2a,26b; 10.1a. P: ut tiṣṭhata Kauś.16.21 (to AVś.11.10.1a).
ut tiṣṭhatā pra etc. # see ut tiṣṭhata pra etc.
ut tiṣṭhatāva paśyata # RV.10.179.1a; AVś.7.72.1a; Aś.5.13.4; 8.12.7; śś.7.16.2,3,4; 10.13.6; Vait.14.3; Kauś.2.40. Cf. BṛhD.8.77.
ut tiṣṭhātas tanuvaṃ saṃ bharasva # TA.6.4.2a.
upa tiṣṭhatām # śG.4.2.5; YDh.1.251.
ubhāv indraś ca tiṣṭhataḥ # AVś.11.10.11b.
ūrdhvas tiṣṭhati tiṣṭhataḥ # AB.7.15.3b; śś.15.19b.
etam aśmānam ātiṣṭhatam # MG.1.10.16a. See under ā tiṣṭhemam.
etaṃ piba hariva sthātar ugra # RV.6.41.3c.
ke ṣṭhā naraḥ śreṣṭhatamāḥ # RV.5.61.1a. P: ke ṣṭhā naraḥ śś.16.11.9. Cf. BṛhD.5.69.
garbhaś ca sthātāṃ garbhaś carathām (read caratām) # RV.1.70.3b.
juhota (AVś. -tā) pra ca tiṣṭhata # RV.1.15.9b; 10.14.14b; AVś.18.2.2b; VS.26.22b; TA.6.5.1b.
jyāyān nimiṣato 'si tiṣṭhataḥ # AVś.9.2.23a.
jyeṣṭharājaṃ barhiṣadaṃ svardṛśam # MS.1.3.11b: 34.4. See jyeṣṭhatātiṃ.
tvaṃ vīrudhāṃ śreṣṭhatamā # AVś.6.138.1a; AVP.1.68.2a. P: tvaṃ vīrudhām Kauś.48.32.
devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe # VS.1.1; TS.1.1.1.1; MS.1.1.1: 1.2; 4.1.1: 1.13,14; KS.1.1; 30.10; GB.1.1.29; śB.1.7.1.4,5; TB.3.2.1.4. Ps: devo vaḥ savitā prārpayatu Apś.1.2.4; Mś.1.1.1.18; devo vaḥ Kś.4.2.9.
dyauś ca bhūmiś ca tiṣṭhataḥ # AVś.10.8.2b.
ni nediṣṭhatamā iṣaḥ # RV.9.98.5c; SV.2.589c; JB.3.227c.
paśunehi # śB.4.2.5.11; Kś.10.1.19. See pratiprasthātaḥ pa-.
pratiprasthātaḥ paśuṃ saṃvadasva # see pratiprasthātaḥ paśau.
pra yad divo hariva sthātar ugra # RV.1.33.5c.
pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim # RV.2.16.1a. Ps: pra vaḥ satāṃ jyeṣṭhatamāya śś.14.31.5; pra vaḥ satām Aś.6.4.10; śś.9.12.3.
prasthāvāno māpa sthātā samanyavaḥ # RV.8.20.1b; SV.1.401b.
bṛhann eṣām adhiṣṭhātā # AVś.4.16.1a. P: bṛhann eṣām Kauś.48.7.
mamaiṣa rāya upa tiṣṭhatām iha # AVś.18.2.37d.
me sakhyuḥ stāmānam api ṣṭhāta # AVś.5.13.5c. See mā naḥ sakhyuḥ.
yat te balāsa tiṣṭhataḥ # AVP.1.90.2a. See yau te etc.
yan marīcyām atiṣṭhatām # AVP.6.7.1b.
     DCS with thanks   
2 results
     
sthatara adjective (ifc.) being (standing) in greater ...
Frequency rank 71736/72933
svasthatara adjective healthy
Frequency rank 41333/72933
Parse Time: 2.537s Search Word: sthata Input Encoding: IAST: sthata