 |
indra | sthātar harīṇām RV.8.24.17a; AVś.20.64.5a; SV.2.1035a. |
 |
jagata | sthātar jagad ā kṛṇudhvam RV.6.49.6d. |
 |
māpa | sthātaṃ mahiṣevāpānāt RV.10.106.2d. |
 |
māva | sthāta parāvataḥ RV.5.53.8c. |
 |
tubhyaṃ | sthātar harīṇām RV.8.33.12d. |
 |
atharvā | cādhi tiṣṭhataḥ # AVś.19.54.5b; AVP.11.9.4d. |
 |
adhvaryuḥ | pratiprasthātā neṣṭā # GB.1.5.24a. |
 |
anuṣṭhātar | (10.16.11, anuṣṭhātāro; 10.16.2--5, anuṣṭhātry) anu tiṣṭha # AVP.10.15.1--10; 10.16.1--11. |
 |
abhi | pra sthātāheva yajñam # RV.7.34.5a. |
 |
ayam | agnir vīratamaḥ # PG.3.2.7a. See ayam agniḥ śreṣṭhatamaḥ, and ayaṃ no agnir adhyakṣaḥ. |
 |
ayam | agniḥ śreṣṭhatamaḥ # TS.1.5.10.2a; KS.7.14a; Svidh.3.4.4. See under ayam agnir vīratamaḥ. |
 |
asuṃ | gharmaṃ divam (VS. svar) ātiṣṭhatānu # VS.8.19d; MS.1.3.38d: 44.13; KS.4.12d; śB.4.4.4.11. See vasuṃ etc. |
 |
asmin | sunvati yajamāna āśiṣaḥ svāhākṛtāḥ samudreṣṭhā gandharvam ā tiṣṭhatānu # TS.3.5.6.3. |
 |
ā | tiṣṭhataṃ suvṛtaṃ yo ratho vām # RV.1.183.3a. |
 |
āsthātā | te jayatu jetvāni # RV.6.47.26d; AVś.6.125.1d; AVP.15.11.8d; VS.29.52d; TS.4.6.6.5d; MS.3.16.3d: 186.8; KSA.6.1d; SMB.1.7.16d; GG.3.4.32; N.9.12d. P: āsthātā te KhG.3.1.30. |
 |
imāṃ | śālāṃ śreṣṭhatamāṃ vasūnām # AVP.7.6.5a. |
 |
ihādyoṣaḥ | śreṣṭhatamā vy ucha # RV.1.113.12d. |
 |
ut | tiṣṭhata nir dravata # Kauś.116.7a. |
 |
ut | tiṣṭhata pitaraḥ preta śūrāḥ # Apś.1.10.6a. |
 |
ut | tiṣṭhata (AVś.Kauś. tiṣṭhatā) pra taratā sakhāyaḥ # RV.10.53.8b; AVś.12.2.27a; VS.35.10b; śB.13.8.4.3b; TA.6.3.2b; Kauś.71.24; 86.27. See vīrayadhvaṃ pra etc. |
 |
ut | tiṣṭhatam ā rabhethām # AVś.11.9.3a. |
 |
ut | tiṣṭhata mā svapta # TA.1.27.2a. |
 |
ut | tiṣṭhata saṃ nahyadhvam # AVś.11.9.2a,26b; 10.1a. P: ut tiṣṭhata Kauś.16.21 (to AVś.11.10.1a). |
 |
ut | tiṣṭhatā pra etc. # see ut tiṣṭhata pra etc. |
 |
ut | tiṣṭhatāva paśyata # RV.10.179.1a; AVś.7.72.1a; Aś.5.13.4; 8.12.7; śś.7.16.2,3,4; 10.13.6; Vait.14.3; Kauś.2.40. Cf. BṛhD.8.77. |
 |
ut | tiṣṭhātas tanuvaṃ saṃ bharasva # TA.6.4.2a. |
 |
upa | tiṣṭhatām # śG.4.2.5; YDh.1.251. |
 |
ubhāv | indraś ca tiṣṭhataḥ # AVś.11.10.11b. |
 |
ūrdhvas | tiṣṭhati tiṣṭhataḥ # AB.7.15.3b; śś.15.19b. |
 |
etam | aśmānam ātiṣṭhatam # MG.1.10.16a. See under ā tiṣṭhemam. |
 |
etaṃ | piba hariva sthātar ugra # RV.6.41.3c. |
 |
ke | ṣṭhā naraḥ śreṣṭhatamāḥ # RV.5.61.1a. P: ke ṣṭhā naraḥ śś.16.11.9. Cf. BṛhD.5.69. |
 |
garbhaś | ca sthātāṃ garbhaś carathām (read caratām) # RV.1.70.3b. |
 |
juhota | (AVś. -tā) pra ca tiṣṭhata # RV.1.15.9b; 10.14.14b; AVś.18.2.2b; VS.26.22b; TA.6.5.1b. |
 |
jyāyān | nimiṣato 'si tiṣṭhataḥ # AVś.9.2.23a. |
 |
jyeṣṭharājaṃ | barhiṣadaṃ svardṛśam # MS.1.3.11b: 34.4. See jyeṣṭhatātiṃ. |
 |
tvaṃ | vīrudhāṃ śreṣṭhatamā # AVś.6.138.1a; AVP.1.68.2a. P: tvaṃ vīrudhām Kauś.48.32. |
 |
devo | vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe # VS.1.1; TS.1.1.1.1; MS.1.1.1: 1.2; 4.1.1: 1.13,14; KS.1.1; 30.10; GB.1.1.29; śB.1.7.1.4,5; TB.3.2.1.4. Ps: devo vaḥ savitā prārpayatu Apś.1.2.4; Mś.1.1.1.18; devo vaḥ Kś.4.2.9. |
 |
dyauś | ca bhūmiś ca tiṣṭhataḥ # AVś.10.8.2b. |
 |
ni | nediṣṭhatamā iṣaḥ # RV.9.98.5c; SV.2.589c; JB.3.227c. |
 |
paśunehi | # śB.4.2.5.11; Kś.10.1.19. See pratiprasthātaḥ pa-. |
 |
pratiprasthātaḥ | paśuṃ saṃvadasva # see pratiprasthātaḥ paśau. |
 |
pra | yad divo hariva sthātar ugra # RV.1.33.5c. |
 |
pra | vaḥ satāṃ jyeṣṭhatamāya suṣṭutim # RV.2.16.1a. Ps: pra vaḥ satāṃ jyeṣṭhatamāya śś.14.31.5; pra vaḥ satām Aś.6.4.10; śś.9.12.3. |
 |
prasthāvāno | māpa sthātā samanyavaḥ # RV.8.20.1b; SV.1.401b. |
 |
bṛhann | eṣām adhiṣṭhātā # AVś.4.16.1a. P: bṛhann eṣām Kauś.48.7. |
 |
mamaiṣa | rāya upa tiṣṭhatām iha # AVś.18.2.37d. |
 |
mā | me sakhyuḥ stāmānam api ṣṭhāta # AVś.5.13.5c. See mā naḥ sakhyuḥ. |
 |
yat | te balāsa tiṣṭhataḥ # AVP.1.90.2a. See yau te etc. |
 |
yan | marīcyām atiṣṭhatām # AVP.6.7.1b. |