|
sthala | pavitrasthānam, puṇyabhūmiḥ, puṇyasthalam  tat sthānaṃ yat pavitram asti iti manyante। hindūnāṃ kṛte kāśī iti pavitrasthānam asti।
|
sthala | raṅgamañcaḥ, raṅgasthalam, raṅgabhūmiḥ  nāṭyaśālāyāṃ raṅgasya pīṭham । raṅgamañcasya purataḥ upaviśya rūpakaṃ paśyāmi।
|
sthala | kendra binduḥ, kendram, madhya-binduḥ, nābhiḥ, madhyam, madhyaḥ, madhyasthānam, madhyasthalam, garbhaḥ, udaram, abhyantaram, hṛdayam  kasyāpi vṛttasya paridheḥ paṅkteḥ vā yāthārthena madhye vartamāno binduḥ। asya vṛttasya kendrabinduṃ chindantīṃ rekhāṃ likhatu।
|
sthala | sthalasenā  senāviśeṣaḥ- sā senā yā bhūmau sthitvā yudhyate। mama jyeṣṭhabhrātā sthalasenāyām uccapade kāryarataḥ asti।
|
sthala | sthalayānam  tat yānam yad sthale calati vā bhūmimārgeṇa vā gacchati। basayānādīni sthalayānāni santi।
|
sthala | sthalavihaṅgaḥ  saḥ khagaḥ yaḥ na uḍḍayate। śuturamurgaḥ iti ekaḥ sthalavihaṅgaḥ asti।
|
sthala | sthalakamalasaurabham  sthalakamalasya saurabham। saḥ svasya koṣṭhe sthalakamalasaurabham siñcati।
|
sthala | uraḥ, vakṣaḥ, kroḍam, bhujāntaram, vakṣaṇam, vakṣasthalam  śarīrāvayavaviśeṣaḥ, hṛdayoparikaṇṭhādadhobhāgaḥ। kaustubhākhyamapāṃ sāraṃ bibhrāṇaṃ bṛhatorasā।
|
sthala | sthalam, sthānam, pradeśaḥ  niścitaḥ bhūbhāgaḥ yatra kaścana prākṛtikaḥ viśeṣaḥ janānāṃ vasatiḥ vā bhavati। kāśī iti hindūnāṃ dhārmikaṃ sthalam।
|
sthala | parivahanasthalam, parivahanasthānakam  yasmāt sthalāt śāsanadvārā pracalitasya vāhanānāṃ āvāgamanasya ārambhaḥ antaḥ ca bhavati। parivahanasthale naikāḥ yātrigaṇāḥ santi।
|
sthala | śālā, śālikā, āgāraḥ, āgāram, koṣṭhaḥ, koṣṭhakam, gṛham, kakṣaḥ, kuṭī, āvāsaḥ, prakoṣṭhaḥ, sthalī, sthalam  gehaprakoṣṭhakaḥ। mama prakoṣṭhaḥ dvitīye aṭṭe asti।
|
sthala | dharmasthalam  tat sthānaṃ yatra dharmakāryāṇi kriyante। gayā iti ekaṃ dharmasthalam।
|
sthala | gaṇḍamaṇḍala, gaṇḍasthala  karṇanetrayoḥ madhyagataṃ sthānam। tena gaṇḍamaṇḍalaṃ gullikāyāḥ lakṣyaṃ kṛtam।
|
sthala | sthalacaraḥ  saḥ jīvaḥ yaḥ sthale nivasati। go iti sthalacaraḥ paśuḥ asti।
|
sthala | yuddharaṅgaḥ, yuddhabhūmiḥ, yuddhakṣetram, yuddhasthalam, raṇabhūmiḥ, raṇakṣetram, samarāṅgam  yuddhasya kṣetram। saḥ antimakālaparyantaṃ yuddharaṅge eva āsīt।
|
sthala | sthalapadmam  kṣupaviśeṣaḥ yasya puṣpaṃ sugandhitaṃ tathā ca kṣupaḥ kaṇṭakayuktaḥ। puṣpavāṭikāyāṃ naikāni sthalapadmāni dṛśyante।
|
sthala | marmasthalam  śarīrasya saḥ bhāgaḥ yatra jātena āghātena atyādhikā pīḍā utpadyate। śarīre hṛdayādīni marmasthalāni santi।
|
sthala | sthalacara  yaḥ sthale nivasati। manuṣyaḥ sthalacaraḥ prāṇī asti।
|
sthala | marusthalam, marubhūmiḥ, saikatam  nirjalabhūmiḥ। uṣṭraṃ marusthalasya naukā iti manyate।
|
sthala | samabhūmiḥ, samabhūḥ, samasthalam, samasthalī, samasthānam, sapāṭabhūḥ, pāṭaḥ, samam, ājiḥ  bṛhat samatalabhūmiḥ। bālakāḥ samabhūmau krīḍanti।
|
sthala | samabhūmiḥ, samasthalam, samasthānam  sā bhūmiḥ yasyāḥ staraḥ samānaḥ asti। samabhūmau kṛṣikāryaṃ saralam asti।
|
sthala | ghaṭanāsthalam, ghaṭanāsthānam  ghaṭanāyāḥ sthānam; ārakṣikāḥ ghaṭanāsthale upasthitāḥ āsīt
|
sthala | paryaṭanasthalam  tad sthānaṃ yatra janāḥ bhramituṃ gacchanti। vārāṇasīnagaraṃ tīrthakṣetraṃ tathā ca ekaṃ paryaṭanasthalam api asti।
|
sthala | tīrthasthalam, sthānam  devatāvāsena pavitrībhūtaḥ pradeśaḥ; tryambakeśvara iti tīrthasthalam mahārāṣṭre vartate
|
sthala | śaraṇasthalam, śaraṇasthalī  tat sthānaṃ yatra śaraṇaṃ prāpnoti। yātrikāḥ śaraṇasthale viśramaṃ kurvanti।
|
sthala | karavīraḥ, pratihāsaḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ, pratīhāsaḥ, aśvaghnaḥ, hayāriḥ, aśvamārakaḥ, śītakumbhaḥ, turaṅgāriḥ, aśvahā, vīraḥ, hayamāraḥ, hayaghnaḥ, śatakundaḥ, aśvarodhakaḥ, vīrakaḥ, kundaḥ, śakundaḥ, śvetapuṣpakaḥ, aśvāntakaḥ, nakharāhvaḥ, aśvanāśanaḥ, sthalakumudaḥ, divyapuṣpaḥ, haripriyaḥ, gaurīpuṣpaḥ, siddhapuṣpaḥ  ekaḥ madhyāmākāraḥ vṛkṣaḥ। karavīre pītaraktaśuklāni puṣpāṇi bhavanti।
|
sthala | sthalakamalajalam  sthalakamalāt prāptaḥ sāraḥ। mohanaḥ samārohe janaṃ janam abhi sthalakamalajalam abhisiñcati।
|
sthala | marusthalavāsī  yaḥ marusthale nivāsati; saḥ marusthalavāsī asti।
|
sthala | saṅketasthalaṃ, abhisārasthānam, samāgamasthānam  (yugalasya)melanasya pūrvaniścitaṃ sthānam। nāyikā saṅketasthale nāyakasya pratīkṣāṃ karoti।
|
sthala | vṛjanasthalam  śibirāsthānārthaṃ vyāvṛttā bhūmiḥ। taiḥ janaiḥ vṛjanasthalaṃ mārjyate।
|
sthala | sthalam, sthānam  sthīyate atra; svasya sthānaṃ na parityajeta।
|
sthala | salilasthalacaraḥ  prāṇiviśeṣaḥ yaḥ jale sthale ca nivasituṃ śaknoti। maṇḍūkaḥ salilasthalacaraḥ asti।
|
sthala | thāra-marusthalam  uttarapaścimabhārate tathā ca dakṣiṇapūrvapākistāne vartamānaṃ vistṛtam marusthalam। thāra-marusthale ekaṃ grāmam anyad grāmāt atidūraṃ vartate।
|
sthala | jāladeśaḥ, jālasthalam  antarjāle vartamānānāṃ jālapṛṣṭhānāṃ samūhaḥ। idānīntanakāle jāladeśāt sarvaviṣayakaṃ jñānaṃ labhyate।
|
sthala | parīkṣaṇasthalam  tat sthānaṃ yatra kasyāpi vastunaḥ parīkṣaṇaṃ kriyate। kṣepaṇāstrāṇi parīkṣaṇasthale nīyante।
|
sthala | sāmājika-jālaka-saṅketasthalam  tad saṅketasthalaṃ yad samājena sambaddham asti। phesabuka iti ekaṃ sāmājika-jālaka-saṅketasthalam asti।
|
sthala | sthalam  kasyāpi niścitaṃ sthānam। bhavān asmin sthale sthitvā nagaraṃ draṣṭuṃ śaknoti।
|
sthala | vāraṇasthalam  sthānaviśeṣaḥ । rāmāyaṇe vāraṇasthalasya varṇanaṃ prāpyate
|
sthala | śivasthalamahimavarṇanam  kṛtiviśeṣaḥ । śivasthalamahimavarṇanam nāmakāḥ naikāḥ kṛtayaḥ santi
|
sthala | brahmasthalam  ekaṃ nagaram । brahmasthalaṃ kośeṣu nirdiṣṭaḥ vartate
|
sthala | brahmasthalam  ekaḥ grāmaḥ । brahmasthalaṃ kathāsaritsāgare ullikhitam
|
sthala | sthalavarmā  ekaḥ rājā । sthalavarmaṇaḥ ullekhaḥ harṣacarite asti
|
sthala | utsthalam  ekaḥ dvīpaḥ । utsthalasya ullekhaḥ katāsaritsāgare asti
|
sthala | candrasthalanagaram  ekaṃ nagaram । candrasthalanagarasya varṇanaṃ campaka-śreṣṭhi-kathānake vartate
|
sthala | vṛkasthalam  ekaḥ grāmaḥ । vṛkasthalasya ullekhaḥ mahābhārate asti
|
sthala | jaṭilasthalam  ekaṃ sthānam । jaṭilasthalasya ullekhaḥ rāmāyaṇe asti
|