| Full Root | Marker | Sense | Class | Sutra |
√ṣṭhā | ṣṭhā | gatinivṛttau | 1 | 650 |
Root Word | IAST | Meaning | Monier Williams Page | Class |
---|---|---|---|---|
√स्था | sthā | resorting or going to / gati | 347/3 | Cl.1 |
√स्था | sthā | stopping, being restrained / nivṛtti | 560/2 | Cl.1 |
|
|||||||
![]() | |||||||
stha | See . ![]() | ||||||
![]() | |||||||
stha | mf(ā-)n. (or ṣṭha-) (only in fine compositi or 'at the end of a compound') standing, staying, abiding, being situated in, existing or being in or on or among (See agni--, garbha--, jala--, naraka--, rājya-stha-etc.) ![]() | ||||||
![]() | |||||||
stha | mf(ā-)n. occupied with, engaged in, devoted to performing, practising (See dhyāna--, yajña--, yoga--, savana-stha-etc.) ![]() | ||||||
![]() | |||||||
stha | mf(ā-)n. a place, ground (in the beginning of a compound equals sthala-) ![]() ![]() | ||||||
![]() | |||||||
sthaḍu | m. See sthagu- above. ![]() | ||||||
![]() | |||||||
sthag | cl.1 P. sthagati-, to cover, hide, conceal ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthaga | mfn. cunning, sly, fraudulent, dishonest ![]() ![]() | ||||||
![]() | |||||||
sthagala | prob. equals sthagara-. See sthāgala-. ![]() | ||||||
![]() | |||||||
sthagana | n. the act of covering or hiding, concealment ![]() ![]() | ||||||
![]() | |||||||
sthagaṇā | f. the earth ![]() ![]() | ||||||
![]() | |||||||
sthagara | n. (also written sthakara- see tagara-, tagaraka-) a particular fragrant substance or powder ![]() ![]() ![]() | ||||||
![]() | |||||||
sthagayitavya | mfn. (fr. Causal) to be hidden or concealed ![]() ![]() | ||||||
![]() | |||||||
sthagī | f. a box (for holding betel and areca-nut) ![]() ![]() | ||||||
![]() | |||||||
sthagikā | f. a kind of bandage ![]() ![]() | ||||||
![]() | |||||||
sthagikā | f. a box (for betel etc.) ![]() ![]() | ||||||
![]() | |||||||
sthagikā | f. a courtezan (?) ![]() ![]() | ||||||
![]() | |||||||
sthagita | mfn. covered, concealed, hidden (sthagitā sarasvatī-,"S has hidden herself"="I cannot express myself") ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthagita | mfn. closed, shut (as a door) ![]() ![]() | ||||||
![]() | |||||||
sthagita | mfn. stopped, interrupted ![]() ![]() | ||||||
![]() | |||||||
sthagu | m. a hump on the back (varia lectio sthaḍu-) ![]() ![]() | ||||||
![]() | |||||||
sthairabrahmaṇa | m. (prob.) Name of a man ![]() ![]() | ||||||
![]() | |||||||
sthairakāyaṇa | m. patronymic fr. sthiraka- gaRa naḍā![]() | ||||||
![]() | |||||||
sthairakāyaṇa | m. (yana-), metron. of mitra-varcas-. ![]() ![]() | ||||||
![]() | |||||||
sthairya | n. firmness, hardness, solidity ![]() ![]() ![]() | ||||||
![]() | |||||||
sthairya | n. fixedness, stability, immobility ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthairya | n. calmness, tranquillity ![]() ![]() | ||||||
![]() | |||||||
sthairya | n. continuance, permanence ![]() ![]() ![]() | ||||||
![]() | |||||||
sthairya | n. steadfastness, constancy, perseverance, patience ![]() ![]() ![]() | ||||||
![]() | |||||||
sthairya | n. firm attachment to, constant delight in (locative case) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthairyakara | mfn. causing firmness or hardness ![]() ![]() | ||||||
![]() | |||||||
sthairyakṛt | mfn. causing firmness or hardness ![]() ![]() | ||||||
![]() | |||||||
sthairyavat | mfn. having stability, standing still, fixed, immovable ![]() ![]() | ||||||
![]() | |||||||
sthairyavat | mfn. standing firm, not yielding, resolute ![]() ![]() | ||||||
![]() | |||||||
sthairyavattva | n. fixedness, firmness, concentration (of mind) ![]() ![]() | ||||||
![]() | |||||||
sthairyavicāraṇa | n. Name of work by harṣa-. ![]() | ||||||
![]() | |||||||
sthakara | equals sthagara- below ![]() ![]() | ||||||
![]() | |||||||
sthal | (connected with![]() ![]() | ||||||
![]() | |||||||
sthala | m. a chapter, section (of a book) ![]() ![]() | ||||||
![]() | |||||||
sthala | m. Name of a son of bala- ![]() ![]() | ||||||
![]() | |||||||
sthala | m. (sth/alā-), a heap of artificially raised earth, mound ![]() ![]() | ||||||
![]() | |||||||
sthala | n. equals sthalī- above ![]() | ||||||
![]() | |||||||
sthala | n. dry land (opp. to damp low-land), firm earth (opp. to water) ![]() ![]() | ||||||
![]() | |||||||
sthala | n. ground, soil, place, spot ![]() ![]() ![]() | ||||||
![]() | |||||||
sthala | n. a flat surface, roof (of a palace) ![]() ![]() | ||||||
![]() | |||||||
sthala | n. situation, circumstance, case (tathāvidha-sthale-,"in such a case") ![]() ![]() ![]() | ||||||
![]() | |||||||
sthala | n. a topic, subject ![]() ![]() | ||||||
![]() | |||||||
sthala | n. a text ![]() ![]() | ||||||
![]() | |||||||
sthalacara | mfn. equals -ga- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalacārin | mfn. idem or 'mfn. idem or 'mfn. equals -ga- ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalacāritā | f. sthalacārin | ||||||
![]() | |||||||
sthalacyuta | mfn. fallen or removed from any place or position ![]() ![]() | ||||||
![]() | |||||||
sthaladevatā | f. a local or rural deity, tutelary god presiding over some particular spot ![]() ![]() | ||||||
![]() | |||||||
sthalaga | mfn. living on dry land ![]() ![]() | ||||||
![]() | |||||||
sthalagāmin | mfn. idem or 'mfn. equals -ga- ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalagata | mfn. gone or left on dry land ![]() ![]() | ||||||
![]() | |||||||
sthalaja | mfn. growing or living on dry land ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalaja | mfn. accruing from land-transport (said of certain taxes or duties) ![]() ![]() | ||||||
![]() | |||||||
sthalajā | f. licorice-root ![]() ![]() | ||||||
![]() | |||||||
sthalakālī | f. Name of a being attending on durgā- ![]() ![]() | ||||||
![]() | |||||||
sthalakamala | n. the flower of Hibiscus Mutabilis ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalakamalinī | f. Hibiscus Mutabilis ![]() ![]() | ||||||
![]() | |||||||
sthalakanda | m. a kind of plant ![]() ![]() | ||||||
![]() | |||||||
sthalakumuda | m. Nerium Odorum ![]() ![]() | ||||||
![]() | |||||||
sthalamañjarī | f. Achyranthes Aspera ![]() ![]() | ||||||
![]() | |||||||
sthalamārga | m. a way by land ![]() ![]() | ||||||
![]() | |||||||
sthalanalinī | f. Hibiscus Mutabilis (in fine compositi or 'at the end of a compound' (nīka-) mfn.) ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalanīraja | n. the flower of Hibiscus Mutabilis ![]() ![]() | ||||||
![]() | |||||||
sthalāntara | n. another place ![]() ![]() | ||||||
![]() | |||||||
sthalapadma | m. Arum Indicum ![]() ![]() | ||||||
![]() | |||||||
sthalapadma | m. the flower of Hibiscus Mutabilis ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalapadma | m. another plant (equals chattra-pattra-, tamālaka-) ![]() ![]() | ||||||
![]() | |||||||
sthalapadminī | f. Hibiscus Mutabilis ![]() ![]() | ||||||
![]() | |||||||
sthalapatha | m. a road by land (ena-,"by land") ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalapatha | m. commerce by land ![]() ![]() | ||||||
![]() | |||||||
sthalapathīkṛ | P. -karoti-, to make into dry land or road by land ![]() ![]() | ||||||
![]() | |||||||
sthalapattana | n. a town situated on dry land (opp. to jala-p-), ![]() ![]() | ||||||
![]() | |||||||
sthalapiṇḍā | f. a kind of date ![]() ![]() | ||||||
![]() | |||||||
sthalapurāṇa | n. Name of work ![]() | ||||||
![]() | |||||||
sthalāravinda | n. the flower of Hibiscus Mutabilis ![]() ![]() | ||||||
![]() | |||||||
sthalārūḍha | mfn. standing on the ground (as opp. to one seated in a chariot) ![]() ![]() | ||||||
![]() | |||||||
sthalaruhā | f. Hibiscus Mutabilis ![]() ![]() | ||||||
![]() | |||||||
sthalasambhavauṣadhi | f. plural plants growing on dry land ![]() ![]() | ||||||
![]() | |||||||
sthalasīman | m. equals sthaṇḍila- m. (?) ![]() ![]() | ||||||
![]() | |||||||
sthalasīman | m. a land-mark, boundary ![]() ![]() | ||||||
![]() | |||||||
sthalaśṛṅgāṭa | m. Tribulus Lanuginosus or a similar plant ![]() ![]() | ||||||
![]() | |||||||
sthalaśṛṅgāṭaka | m. Tribulus Lanuginosus or a similar plant ![]() ![]() | ||||||
![]() | |||||||
sthalastha | mfn. standing on dry ground ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalaśuddhi | f. the cleansing of any place from impurity ![]() ![]() | ||||||
![]() | |||||||
sthalatā | f. the state of being dry ground ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalatara | n. a higher place ![]() ![]() | ||||||
![]() | |||||||
sthalatas | ind. from dry land ![]() ![]() | ||||||
![]() | |||||||
sthalaukas | m. an animal dwelling on dry land ![]() ![]() | ||||||
![]() | |||||||
sthalavarman | m. Name of a king ![]() ![]() | ||||||
![]() | |||||||
sthalavartman | n. a road by land (nā-,"by land") ![]() ![]() | ||||||
![]() | |||||||
sthalavetasa | m. Calamus Rotang ![]() ![]() | ||||||
![]() | |||||||
sthalavigraha | m. a land-fight ![]() ![]() | ||||||
![]() | |||||||
sthalavihaṃga | m. a land bird ![]() ![]() | ||||||
![]() | |||||||
sthalavihaṃgama | m. a land bird ![]() ![]() | ||||||
![]() | |||||||
sthalaya | Nom. P. yati-, to make into dry land ![]() ![]() | ||||||
![]() | |||||||
sthalāya | Nom. A1. yate-, to become dry land ![]() ![]() | ||||||
![]() | |||||||
sthale | (locative case of sthala-), in compound ![]() | ||||||
![]() | |||||||
sthalejāta | mf(ā-)n. growing on dry land (with padminī- f."Hibiscus Mutabilis") ![]() ![]() | ||||||
![]() | |||||||
sthalejāta | n. licorice root ![]() ![]() | ||||||
![]() | |||||||
sthaleruhā | f. "growing on dry land", Name of two plants (equals gṛha-kumārī-and equals dagdhā-) ![]() ![]() | ||||||
![]() | |||||||
sthaleśaya | m. "sleeping on dry land", a particular (or any) amphibious animal ![]() ![]() | ||||||
![]() | |||||||
sthaleśvara | n. Name of a locality ![]() ![]() | ||||||
![]() | |||||||
sthaleyu | m. Name of a son of raudrāśva- ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalī | f. an eminence, tableland (also applied to prominent parts of the body) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalī | f. soil, ground ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalī | f. place, spot ![]() ![]() ![]() | ||||||
![]() | |||||||
sthalī | f. See under sthala- above. ![]() | ||||||
![]() | |||||||
sthalī | in compound for sthala-. ![]() | ||||||
![]() | |||||||
sthalībhū | P. -bhavati-, to become dry land ![]() ![]() | ||||||
![]() | |||||||
sthalībhūta | mfn. high-lying (as a country) ![]() ![]() | ||||||
![]() | |||||||
sthalīdevatā | f. a local deity ![]() ![]() | ||||||
![]() | |||||||
sthalīśāyin | mfn. lying or sleeping on the bare ground ![]() ![]() | ||||||
![]() | |||||||
sthalīya | Nom. P. yati-, to regard as dry land ![]() ![]() | ||||||
![]() | |||||||
sthalīya | mfn. relating or belonging to dry land, terrestrial ![]() ![]() | ||||||
![]() | |||||||
sthalīya | mfn. belonging to a place, local ![]() ![]() | ||||||
![]() | |||||||
sthalīya | mfn. relating or belonging to a situation or case (in uddeśyavidheyabodhasthalīyavicāra uddeśya-vidheya-bodha-sthalīya-vicāra- m.Name of work ) ![]() | ||||||
![]() | |||||||
sthalotpalinī | f. Hibiscus Mutabilis ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍila | n. (of unknown derivation;accord, to some connected with![]() ![]() | ||||||
![]() | |||||||
sthaṇḍila | n. a piece of open ground (levelled, squared, and prepared for a sacrifice), ![]() ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍila | n. a boundary, limit, landmark ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍila | n. a heap of clods ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍila | m. Name of a ṛṣi- ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍilaka | See sa-sth-. ![]() | ||||||
![]() | |||||||
sthaṇḍilaśa | mfn. (see giri-śa-etc.) lying on the bare ground ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍilasaṃveśana | n. equals -śayyā- ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍilaśāyikā | f. id. ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍilaśāyin | mfn. equals -śa- ![]() | ||||||
![]() | |||||||
sthaṇḍilaśāyin | m. a devotee who steeps on the bare ground or on the sacrificial ground (on account of a vow) ![]() ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍilaśayyā | f. the act of lying on the bare ground (as a penance) ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍilasitaka | n. an altar (equals vedi-) ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍile | (locative case of sthaṇḍila-), in compound ![]() | ||||||
![]() | |||||||
sthaṇḍileśaya | m. equals sthaṇḍila-śāyin- ![]() ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍileśaya | m. Name of a ṛṣi- ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍileśayana | n. equals sthaṇḍila-śayyā- ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍileya | m. Name of a son of raudrāśva- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthaṇḍilya | wrong reading for sthaṇḍila- ![]() ![]() | ||||||
![]() | |||||||
sthapanī | f. the space between the eye-brows (varia lectio sthapaṇī-) ![]() ![]() | ||||||
![]() | |||||||
sthapati | See . ![]() | ||||||
![]() | |||||||
sthapati | m. (according to to some sthapati-,fr. caus. of![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthapati | m. an architect, master builder, carpenter, wheelwright ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthapati | m. one who sacrifices to bṛhas-pati- ![]() ![]() | ||||||
![]() | |||||||
sthapati | m. a guard or attendant on the women's apartments, chamberlain ![]() ![]() | ||||||
![]() | |||||||
sthapati | m. a charioteer ![]() ![]() | ||||||
![]() | |||||||
sthapati | m. Name of bṛhas-pati- ![]() ![]() | ||||||
![]() | |||||||
sthapati | m. of kubera- ![]() ![]() | ||||||
![]() | |||||||
sthapati | mfn. chief, best, principal ![]() ![]() | ||||||
![]() | |||||||
sthapati | See stha-pati- above. ![]() | ||||||
![]() | |||||||
sthapuṭa | mf(ā-)n. (of unknown derivation; see sthagu-, sthaḍu-) hunchbacked, unevenly raised, rugged, rough ![]() ![]() ![]() | ||||||
![]() | |||||||
sthapuṭa | mf(ā-)n. being in difficult or distressed circumstances ![]() ![]() | ||||||
![]() | |||||||
sthapuṭa | mf(ā-)n. bent with pain ![]() ![]() | ||||||
![]() | |||||||
sthapuṭa | m. a hump, protuberance, an unevenly raised place ![]() ![]() | ||||||
![]() | |||||||
sthapuṭagata | mfn. being or belonging to a hump (as flesh) ![]() ![]() | ||||||
![]() | |||||||
sthapuṭagata | mfn. being on raised places and in hollows ![]() ![]() | ||||||
![]() | |||||||
sthapuṭaya | Nom. P. yati-, to make rough or uneven, dig or root up ![]() ![]() ![]() | ||||||
![]() | |||||||
sthapuṭī | in compound for sthapuṭa-. ![]() | ||||||
![]() | |||||||
sthapuṭīkṛ | P. -karoti-, to make uneven, raise by strewing or heaping up ![]() ![]() | ||||||
![]() | |||||||
sthapuṭīkṛta | mfn. made uneven etc. ![]() ![]() | ||||||
![]() | |||||||
sthapuṭita | mfn. made uneven etc. gaRa tārakā![]() | ||||||
![]() | |||||||
sthaśas | ind. according to (its) place ![]() ![]() | ||||||
![]() | |||||||
sthaula | mf(/ā-)n. (= or for sthūla-,of which it is also the vṛddhi- form in compound) stout, robust ![]() ![]() | ||||||
![]() | |||||||
sthaulaka | mfn. (fr. sthūla-) gaRa ṛśyā![]() | ||||||
![]() | |||||||
sthaulalakṣya | n. (fr. sthūla-l-) munificence, liberality ![]() ![]() | ||||||
![]() | |||||||
sthaulapiṇḍi | m. (fr. sthūla-piṇḍa-) a patronymic ![]() ![]() | ||||||
![]() | |||||||
sthaulaśīrṣa | (fr. sthūla-śiras-) ![]() ![]() | ||||||
![]() | |||||||
sthaulāṣṭīvi | m. (fr. sthūlā![]() ![]() | ||||||
![]() | |||||||
sthaulya | n. (fr. idem or 'mfn. (fr. sthūla-) gaRa ṛśyā![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthaulya | n. excessive size or length ![]() ![]() | ||||||
![]() | |||||||
sthaulya | n. doltishness, density of intellect ![]() ![]() | ||||||
![]() | |||||||
sthauṇābhārika | mfn. (fr. sthūṇā-bhāra-) gaRa vaṃśā![]() | ||||||
![]() | |||||||
sthauṇābhārika | sthauṇika- etc. See . | ||||||
![]() | |||||||
sthauṇeya | n. a kind of perfume ![]() ![]() ![]() | ||||||
![]() | |||||||
sthauṇeya | n. a carrot ![]() ![]() | ||||||
![]() | |||||||
sthauṇeyaka | n. a kind of perfume ![]() ![]() ![]() | ||||||
![]() | |||||||
sthauṇeyaka | n. a carrot ![]() ![]() | ||||||
![]() | |||||||
sthauṇika | mfn. dragging beams of wood ![]() ![]() | ||||||
![]() | |||||||
sthaura | m. patronymic of the ṛṣi- agni-yuta- or agni-yūpa- (author of ![]() ![]() ![]() | ||||||
![]() | |||||||
sthaura | n. firmness, strength, power ![]() ![]() | ||||||
![]() | |||||||
sthaura | n. a sufficient load for a horse or ass ![]() ![]() | ||||||
![]() | |||||||
sthaura | rin- See . ![]() | ||||||
![]() | |||||||
sthaurin | m. a pack-horse, draught-ox ![]() | ||||||
![]() | |||||||
sthaurya | m. metr. fr. sthūrā- gaRa gargā![]() | ||||||
![]() | |||||||
sthava | m. a he-goat (?) ![]() ![]() | ||||||
![]() | |||||||
sthavi | See . ![]() | ||||||
![]() | |||||||
sthavi | m. (only ![]() ![]() | ||||||
![]() | |||||||
sthavi | m. heaven ![]() | ||||||
![]() | |||||||
sthavi | m. a weaver ![]() | ||||||
![]() | |||||||
sthavi | m. fire ![]() | ||||||
![]() | |||||||
sthavi | m. a leper or the flesh of a leper ![]() | ||||||
![]() | |||||||
sthavi | m. fruit. ![]() | ||||||
![]() | |||||||
sthaviman | m. the thick end, broad part, breadth ( sthavimatas ma-t/as- ind."on the broad side") ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthavimat | n. the thick end, broad part, breadth ( sthavimatas ma-t/as- ind."on the broad side") ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthavimatas | ind. sthavimat | ||||||
![]() | |||||||
sthavimatas | ind. sthaviman | ||||||
![]() | |||||||
sthavira | viṣṭha- See p.1265. ![]() | ||||||
![]() | |||||||
sthavira | See . ![]() | ||||||
![]() | |||||||
sthavira | mf(ā-or ī-)n. (see sthāvara-,p.1264) broad, thick, compact, solid, strong, powerful ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sthavira | mf(ā-or ī-)n. old, ancient, venerable (re kāle-or bhāve-,"in old age") ![]() | ||||||
![]() | |||||||
sthavira | m. an old man ![]() ![]() | ||||||
![]() | |||||||
sthavira | m. (with Buddhists) an"Elder"(Name of the oldest and most venerable bhikṣu-s) ![]() ![]() | ||||||
![]() | |||||||
sthavira | m. Name of brahmā- ![]() ![]() | ||||||
![]() | |||||||
sthavira | m. (plural) Name of a school (also ārya-sth-) ![]() ![]() | ||||||
![]() | |||||||
sthavirā | f. an old woman ![]() ![]() | ||||||
![]() | |||||||
sthavira | m. a kind of plant ![]() ![]() | ||||||
![]() | |||||||
sthavira | n. benzoin ![]() ![]() | ||||||
![]() | |||||||
sthaviradāru | n. a kind of wood ![]() ![]() | ||||||
![]() | |||||||
sthaviradyuti | mfn. having the dignity of an"Elder" (see above) ![]() ![]() | ||||||
![]() | |||||||
sthaviragāthā | f. a particular section of Buddhist writings ![]() ![]() | ||||||
![]() | |||||||
sthavirasthavira | m. plural (prob.) the most venerable of the"Elders" ![]() ![]() | ||||||
![]() | |||||||
sthavirāvalīcarita | n. Name of a jaina- work ![]() | ||||||
![]() | |||||||
sthavirāya | Nom. A1. yate-, to grow old, become old (said of time) ![]() ![]() | ||||||
![]() | |||||||
sthavirāyus | mfn. one who has attained to old age ![]() ![]() | ||||||
![]() | |||||||
sthaviṣṭha | mfn. (superl. of sthūra-) very broad or thick or solid or strong ![]() ![]() ![]() | ||||||
![]() | |||||||
sthavīyas | mfn. (Comparative degree of idem or 'mfn. (superl. of sthūra-) very broad or thick or solid or strong ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
abhisaṃstham | ind. in regular order ![]() ![]() | ||||||
![]() | |||||||
abuddhistha | mfn. not being in the conscience of commentator or commentary on ![]() ![]() | ||||||
![]() | |||||||
acyutasthala | n. Name of a place in the Panjab ![]() ![]() | ||||||
![]() | |||||||
adeśastha | mfn. out of place, in the wrong place ![]() | ||||||
![]() | |||||||
adeśastha | mfn. one absent from his country, an absentee. ![]() | ||||||
![]() | |||||||
adhaḥstha | mfn. placed low or below ![]() | ||||||
![]() | |||||||
adhaḥstha | mfn. inferior. ![]() | ||||||
![]() | |||||||
adhikārastha | mfn. established in an office. ![]() | ||||||
![]() | |||||||
adhvarastha | ([ ![]() ![]() | ||||||
![]() | |||||||
adhyastha | n. the upper part of a bone ![]() ![]() | ||||||
![]() | |||||||
adrikṛtasthalī | f. Name of an apsaras-. ![]() | ||||||
![]() | |||||||
āgatāstha | mfn. full of interest, ibidem or 'in the same place or book or text' as the preceding ![]() | ||||||
![]() | |||||||
agnisthala | n. the fire-place, ![]() ![]() | ||||||
![]() | |||||||
ākāśastha | mfn. abiding in the sky, aerial. ![]() | ||||||
![]() | |||||||
amadhyastha | mfn. not indifferent. ![]() | ||||||
![]() | |||||||
ambarasthalī | f. the earth ![]() ![]() | ||||||
![]() | |||||||
ambhaḥstha | mfn. standing in water ![]() ![]() | ||||||
![]() | |||||||
ambujastha | mfn. sitting on a lotus. ![]() | ||||||
![]() | |||||||
ānakasthalaka | mfn. belonging to ānaka-sthalī-. ![]() | ||||||
![]() | |||||||
ānakasthalī | f. Name of a country. ![]() | ||||||
![]() | |||||||
anastha | ([ ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
anāstha | mfn. indifferent, ![]() ![]() ![]() | ||||||
![]() | |||||||
anavastha | mfn. unsettled, unstable ![]() | ||||||
![]() | |||||||
anīkastha | m. a warrior or combatant ![]() | ||||||
![]() | |||||||
anīkastha | m. an armed or royal guard, a sentinel ![]() ![]() | ||||||
![]() | |||||||
anīkastha | m. the trainer of an elephant, an elephant-driver ![]() ![]() | ||||||
![]() | |||||||
anīkastha | m. a mark, a sign, signal ![]() ![]() | ||||||
![]() | |||||||
anīkastha | m. a military drum ![]() ![]() | ||||||
![]() | |||||||
antaḥsalilastha | mfn. (standing in water, ![]() ![]() | ||||||
![]() | |||||||
antaḥstha | mfn. (generally written antasth/a-) being in the midst or between ![]() ![]() | ||||||
![]() | |||||||
antaḥstha | mf. a term applied to the semivowels, as standing between the consonants and vowels ![]() ![]() | ||||||
![]() | |||||||
antaḥsthamudgara | m. (in anatomy) the malleus of the ear. ![]() | ||||||
![]() | |||||||
antarantaḥstha | mfn. containing a semivowel, ![]() ![]() | ||||||
![]() | |||||||
antarastha | mfn. interposed, internal, situated inside, inward ![]() | ||||||
![]() | |||||||
antarastha | mfn. separate, apart. ![]() | ||||||
![]() | |||||||
antarmadāvastha | mfn. having latent or unmanifested ruttish desires, ![]() ![]() | ||||||
![]() | |||||||
antastha | mfn. standing at the end ![]() | ||||||
![]() | |||||||
antastha | mfn. See also antaḥ-sth/a-. ![]() | ||||||
![]() | |||||||
anuprastha | mfn. latitudinal ![]() | ||||||
![]() | |||||||
anuprastha | mfn. according to width, following the breadth or latitude. ![]() | ||||||
![]() | |||||||
anyaśākhāstha | mfn. one who studies in another śākhā-, ![]() ![]() | ||||||
![]() | |||||||
apadāntastha | mfn. not standing at the end of a word, not final, ibidem or 'in the same place or book or text' as the preceding, Scholiast or Commentator ![]() | ||||||
![]() | |||||||
apadastha | mfn. not being in its place ![]() | ||||||
![]() | |||||||
apadastha | mfn. out of office. ![]() | ||||||
![]() | |||||||
āpākestha | mfn. standing in an oven ![]() ![]() | ||||||
![]() | |||||||
apavādasthala | n. case for a special rule or exception ![]() ![]() | ||||||
![]() | |||||||
apavyavastha | mfn. unsettled, changing, ![]() ![]() | ||||||
![]() | |||||||
apnaḥstha | m. possessor ![]() ![]() | ||||||
![]() | |||||||
apratyayastha | mfn. (in grammar) not pertaining to an affix. ![]() | ||||||
![]() | |||||||
āryasthavira | m. plural a particular Buddhist sect, ![]() ![]() | ||||||
![]() | |||||||
āsanastha | mfn. abiding on a seat, sitting ![]() ![]() ![]() | ||||||
![]() | |||||||
astha | only in fine compositi or 'at the end of a compound' for /asthi- q.v exempli gratia, 'for example' an-asth/a-, ūru-asth/a-, puruṣā![]() | ||||||
![]() | |||||||
asthairya | n. instability, unsteadiness ![]() ![]() ![]() | ||||||
![]() | |||||||
asthan | the base of the weak cases of /asthi- q.v , exempli gratia, 'for example' instrumental case asthnā-, etc. (Ved. also instrumental case plural asth/abhis- ![]() ![]() ![]() | ||||||
![]() | |||||||
asthānasthapada | mfn. having a word in the wrong place ![]() ![]() | ||||||
![]() | |||||||
asthānasthasamāsa | mfn. having a compound in the wrong place ![]() ![]() | ||||||
![]() | |||||||
asthanvat | mfn. having bones, bony ![]() ![]() ![]() | ||||||
![]() | |||||||
asthanvat | mfn. vertebrated (as an animal) ![]() ![]() | ||||||
![]() | |||||||
asustha | mfn. unwell, indisposed, uncomfortable ![]() ![]() | ||||||
![]() | |||||||
asusthatā | f. indisposition, sickness. ![]() | ||||||
![]() | |||||||
asvastha | mf(ā-)n. not in good health, sick, feeling uneasy ![]() ![]() ![]() | ||||||
![]() | |||||||
asvastha | mf(ā-)n. not being firm in itself. ![]() ![]() ![]() | ||||||
![]() | |||||||
asvastha | See a-sva-. ![]() | ||||||
![]() | |||||||
asvasthaśarīra | mfn. ill ![]() ![]() | ||||||
![]() | |||||||
asvasthatā | f. illness, ![]() ![]() | ||||||
![]() | |||||||
atisvastha | mfn. enjoying excellent health. ![]() | ||||||
![]() | |||||||
ātmasaṃstha | mf(ā-)n. based on or connected with the person ![]() ![]() | ||||||
![]() | |||||||
aṭṭasthalī | f. site of an aṭṭa- (?), (gaRa dhūmā![]() | ||||||
![]() | |||||||
āṭṭasthalīka | mfn. fr. aṭṭa-sthalī-, (gaRa dhūmā![]() ![]() | ||||||
![]() | |||||||
aupavastha | n. equals aupavasta- above. ![]() | ||||||
![]() | |||||||
avastha | m. membrum virile ![]() ![]() | ||||||
![]() | |||||||
avīraghnastha | mfn. not standing out heroes, cowardly, ![]() ![]() | ||||||
![]() | |||||||
avisthala | n. "sheep-place", Name of a town ![]() ![]() | ||||||
![]() | |||||||
avyavastha | mfn. irregular, without rule ![]() | ||||||
![]() | |||||||
avyavastha | not lasting or enduring, ![]() ![]() | ||||||
![]() | |||||||
badarīprastha | m. Name of a city gaRa karky-ādi-. ![]() | ||||||
![]() | |||||||
bahiḥsaṃstha | mfn. lying or situated outside (the town) ![]() ![]() | ||||||
![]() | |||||||
bahiḥstha | mfn. being outside, external, outer ![]() ![]() | ||||||
![]() | |||||||
bahirmaṇḍalastha | mf(ā-)n. standing outside a circle ![]() ![]() | ||||||
![]() | |||||||
balastha | mfn. "being in strength or power", strong, powerful, vigorous ![]() ![]() | ||||||
![]() | |||||||
balastha | m. "being or belonging to an army", a warrior, soldier ![]() ![]() ![]() | ||||||
![]() | |||||||
balasthala | m. Name of a son of parijātra- ![]() ![]() | ||||||
![]() | |||||||
balāvastha | mfn. powerful, strong ![]() ![]() | ||||||
![]() | |||||||
bālāvastha | mfn. being, in childhood, still young ![]() ![]() | ||||||
![]() | |||||||
bandhanastha | mfn. being in prison or captivity, a captive, prisoner ![]() ![]() ![]() | ||||||
![]() | |||||||
bhāvastha | mfn. being in love, enamoured ![]() ![]() | ||||||
![]() | |||||||
bhayastha | (bhay/a--), w. or n. (?) a perilous situation ![]() ![]() | ||||||
![]() | |||||||
bhogaprastha | m. plural Name of a people ![]() ![]() ![]() | ||||||
![]() | |||||||
bhūstha | mfn. living on the earth ![]() ![]() | ||||||
![]() | |||||||
bhūstha | m. a man ![]() ![]() | ||||||
![]() | |||||||
bhūtalastha | mfn. standing or being on the face of the earth ![]() ![]() | ||||||
![]() | |||||||
bhūtastha | mfn. being in living creatures, residing in the elements ![]() ![]() | ||||||
![]() | |||||||
brāhmaṇasaṃstha | mfn. belonging to or abiding with a brāhmaṇa- ![]() ![]() | ||||||
![]() | |||||||
brahmasaṃstha | mfn. wholly devoted to brahma![]() ![]() | ||||||
![]() | |||||||
brahmasthala | n. Name of a city ![]() ![]() | ||||||
![]() | |||||||
brahmasthala | n. of a village ![]() ![]() | ||||||
![]() | |||||||
brahmayonistha | mfn. brahmayoni | ||||||
![]() | |||||||
buddhistha | mfn. fixed in or present to the mind ( buddhisthatva -tva- n.) ![]() ![]() | ||||||
![]() | |||||||
buddhisthatva | n. buddhistha | ||||||
![]() | |||||||
candragolastha | m. plural "dwelling in the lunar sphere", the manes ![]() ![]() | ||||||
![]() | |||||||
candrasthalanagara | n. Name of a town ![]() ![]() | ||||||
![]() | |||||||
catuḥsaṃstha | mfn. consisting of 4 saṃsthā-s or kinds of soma- oblation ![]() ![]() | ||||||
![]() | |||||||
chadmastha | m. (Prakritchauma-ttha),"remaining in error", a common man or ascetic (not possessing the knowledge of a kevalin-) ![]() ![]() | ||||||
![]() | |||||||
cidambarasthala | n. equals -pura- ![]() ![]() | ||||||
![]() | |||||||
cirastha | mfn. long continuing ![]() ![]() | ||||||
![]() | |||||||
cirastha | mfn. equals -sthāyin- ![]() ![]() | ||||||
![]() | |||||||
cirastha | mfn. equals nāyaka- ![]() ![]() | ||||||
![]() | |||||||
citrasaṃstha | mfn. equals -ga- ![]() ![]() | ||||||
![]() | |||||||
citrastha | mfn. equals -ga- ![]() ![]() ![]() | ||||||
![]() | |||||||
citrasthala | n. Name of a garden ![]() ![]() | ||||||
![]() | |||||||
cittastha | mfn. being in the heart ![]() ![]() | ||||||
![]() | |||||||
dāhasthala | n. a place where dead bodies are burnt ![]() ![]() | ||||||
![]() | |||||||
dakṣastha | mf(ā-)n. being (on the right id est) south ![]() ![]() | ||||||
![]() | |||||||
dakṣiṇastha | m. "standing on the right of his master", a charioteer ![]() ![]() | ||||||
![]() | |||||||
dāṇḍāyanasthalaka | mf(ī-)n. relating to sthalī- (gaRa dhūmā![]() | ||||||
![]() | |||||||
dāṇḍāyanasthalī | f. Name of a village ![]() ![]() ![]() | ||||||
![]() | |||||||
dantistha | mfn. seated on an elephant ![]() ![]() | ||||||
![]() | |||||||
daśamīstha | mfn. between 90 and 100 years old, ![]() ![]() | ||||||
![]() | |||||||
dehasthavarodaya | m. Name of work ![]() | ||||||
![]() | |||||||
deśāntarastha | mfn. being in a foreign country, ![]() ![]() | ||||||
![]() | |||||||
deśastha | mfn. situated or living in a country ![]() ![]() | ||||||
![]() | |||||||
devaprastha | m. Name of the city of senā-bindu- ![]() ![]() | ||||||
![]() | |||||||
devasthali | m. Name of an author ![]() ![]() | ||||||
![]() | |||||||
dhanastha | mfn. "living in wealth", wealthy, rich ![]() ![]() | ||||||
![]() | |||||||
dhanuḥsaṃstha | mfn. shaped like a bow ![]() ![]() | ||||||
![]() | |||||||
dharaṇistha | mfn. being or staying on earth ![]() ![]() | ||||||
![]() | |||||||
dharasaṃstha | mfn. mountain-like ![]() ![]() | ||||||
![]() | |||||||
dharmaprastha | m. "habitation of the god dharma-", Name of a place of pilgrimage ![]() ![]() | ||||||
![]() | |||||||
dharmastha | m. "abiding in the law", a judge ![]() ![]() | ||||||
![]() | |||||||
dharmasthala | n. "place of justice", Name of a town ![]() ![]() | ||||||
![]() | |||||||
dharmasthavira | m. "firm in law", Name of a man ![]() ![]() | ||||||
![]() | |||||||
dharopastha | m. the surface of the earth ![]() ![]() | ||||||
![]() | |||||||
dhyānastha | (![]() ![]() | ||||||
![]() | |||||||
digvakrasaṃstha | mfn. standing apart from the right direction ![]() ![]() | ||||||
![]() | |||||||
digvidikstha | mfn. situated towards the cardinal and intermediate points, encompassing ![]() ![]() | ||||||
![]() | |||||||
dostha | mfn. (for doḥ--) placed on the arm ![]() ![]() | ||||||
![]() | |||||||
dostha | m. servant (see pārśva-stha-), service ![]() ![]() | ||||||
![]() | |||||||
dostha | m. player, play ![]() ![]() | ||||||
![]() | |||||||
drākṣāprastha | n. Name of a city gaRa mālā![]() | ||||||
![]() | |||||||
duḥstha | mfn. "standing badly", unsteady, disquieted (literally and figuratively) ![]() | ||||||
![]() | |||||||
duḥstha | mfn. uneasy, unhappy, poor, miserable ![]() ![]() ![]() | ||||||
![]() | |||||||
duḥstha | mfn. ignorant, unwise, a fool ![]() ![]() | ||||||
![]() | |||||||
duḥstha | mfn. covetous ![]() ![]() | ||||||
![]() | |||||||
duḥstha | mfn. with ![]() ![]() | ||||||
![]() | |||||||
duḥstham | ind. badly, ill ![]() | ||||||
![]() | |||||||
dūrasaṃstha | mfn. being in the distance, remote ![]() ![]() | ||||||
![]() | |||||||
dūrastha | mfn. equals saṃstha- ![]() ![]() ![]() | ||||||
![]() | |||||||
dūrasthatva | n. ![]() ![]() | ||||||
![]() | |||||||
duravastha | mfn. badly situated ![]() | ||||||
![]() | |||||||
duṣkāyasthakula | n. "the miserable writer-caste", ![]() ![]() | ||||||
![]() | |||||||
dustha | See duḥstha- etc. under duḥ-. ![]() | ||||||
![]() | |||||||
dvāḥstha | mfn. (![]() ![]() ![]() | ||||||
![]() | |||||||
dvāḥstha | m. door-keeper, porter, warder (written also dvā-sth-). ![]() | ||||||
![]() | |||||||
dvārastha | mfn. standing at the door ![]() | ||||||
![]() | |||||||
dvārastha | m. door-keeper, porter ![]() ![]() ![]() | ||||||
![]() | |||||||
dveṣastha | mfn. betraying dislike or aversion ![]() ![]() | ||||||
![]() | |||||||
dvisaṃstha | mfn. standing on 2 fields ![]() ![]() | ||||||
![]() | |||||||
dyustha | mfn. dwelling in heaven, ![]() ![]() | ||||||
![]() | |||||||
ekadeśastha | mfn. situated in the same place ![]() | ||||||
![]() | |||||||
ekadeśastha | mfn. standing or occurring in a certain place or passage. ![]() | ||||||
![]() | |||||||
ekapadastha | mfn. being in the same word. ![]() | ||||||
![]() | |||||||
ekaprastha | m. "having one table-land", Name of a mountain ([ ![]() ![]() ![]() | ||||||
![]() | |||||||
ekastha | mfn. standing together, remaining in the same place, conjoined, combined, assembled ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
ekastha | mfn. standing in or occupying only one panel ![]() ![]() | ||||||
![]() | |||||||
etadavastha | mfn. of such a state or condition ![]() ![]() ![]() | ||||||
![]() | |||||||
evamavastha | mfn. so situated ![]() ![]() | ||||||
![]() | |||||||
gaganastha | mfn. situated or being in the sky ![]() ![]() | ||||||
![]() | |||||||
gaṇḍasthala | n. (in fine compositi or 'at the end of a compound' f(ā-or ī-).) equals -deśa- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
gaṇḍasthalī | f. idem or 'n. (in fine compositi or 'at the end of a compound' f(ā-or ī-).) equals -deśa- ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
gaṇistharāja | m. Name of a tree ![]() ![]() | ||||||
![]() | |||||||
garbhastha | mfn. situated in the womb ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
garbhastha | mfn. being in the interior of (genitive case) ![]() ![]() | ||||||
![]() | |||||||
ghauṣasthalaka | mfn. coming from ghoṣasthalī- ![]() ![]() ![]() | ||||||
![]() | |||||||
ghoṣasthalī | f. Name of a locality gaRa dhūmā![]() ![]() | ||||||
![]() | |||||||
ghṛtasthalā | f. "abiding in ghee", Name of an apsaras- ![]() ![]() | ||||||
![]() | |||||||
giriprastha | m. the table-land of a mountain ![]() ![]() | ||||||
![]() | |||||||
gokulastha | m. plural Name of a vaiṣṇava- sect ![]() | ||||||
![]() | |||||||
grāmastha | mfn. equals -sad- ![]() ![]() | ||||||
![]() | |||||||
grāmastha | mfn. belonging to a village, rustic ![]() ![]() | ||||||
![]() | |||||||
grāmastha | m. a village ![]() ![]() | ||||||
![]() | |||||||
gṛhasaṃstha | mfn. equals -vāsin- ![]() ![]() | ||||||
![]() | |||||||
gṛhastha | mfn. in fine compositi or 'at the end of a compound' living or staying in any one's house ![]() ![]() | ||||||
![]() | |||||||
gṛhastha | m. a householder, Brahman in the 2nd period of his religious life (performing the duties of the master of a house and father of a family after having finished his studies and after investiture with the sacred thread; see ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
gṛhasthadharma | m. a householder's duty ![]() ![]() | ||||||
![]() | |||||||
gṛhasthatā | f. the office of a householder ![]() ![]() | ||||||
![]() | |||||||
harmyastha | mfn. being in a house or palace ![]() ![]() | ||||||
![]() | |||||||
harmyasthala | n. equals -tala- ![]() ![]() | ||||||
![]() | |||||||
hastastha | mfn. being in or held with the hand, ![]() ![]() | ||||||
![]() | |||||||
hastasthayuga | mfn. holding a yoke in the hand ![]() ![]() | ||||||
![]() | |||||||
himaprastha | m. "having snowy table-land", the himā![]() ![]() | ||||||
![]() | |||||||
hṛdayastha | mfn. being in the heart (as wishes) ![]() ![]() | ||||||
![]() | |||||||
hṛdayastha | mfn. being in the body (as worms) ![]() ![]() | ||||||
![]() | |||||||
hṛdayasthalī | f. "heart-region", the breast ![]() ![]() | ||||||
![]() | |||||||
hṛdistha | mfn. being in the heart ![]() ![]() ![]() | ||||||
![]() | |||||||
hṛdistha | mfn. beloved, dear ![]() ![]() ![]() | ||||||
![]() | |||||||
īdṛgavastha | mfn. being in such a situation, ![]() ![]() | ||||||
![]() | |||||||
ihastha | mfn. standing here, ![]() ![]() ![]() | ||||||
![]() | |||||||
indraprastha | n. " indra-'s place", Name of a city (now called Delhi, the residence of the pāṇḍava-s) ![]() ![]() | ||||||
![]() | |||||||
īśasaṃstha | mfn. appearing as lord ![]() ![]() | ||||||
![]() | |||||||
jalastha | mfn. standing or situated in water ![]() ![]() ![]() | ||||||
![]() | |||||||
jalastha | m. ![]() ![]() | ||||||
![]() | |||||||
jambuprastha | m. Name of a village ![]() ![]() | ||||||
![]() | |||||||
jambūprastha | See bu-p-. ![]() | ||||||
![]() | |||||||
janastha | mfn. abiding among men ![]() ![]() | ||||||
![]() | |||||||
janastha | mfn. See also sub voce, i.e. the word in the Sanskrit order janas-. ![]() | ||||||
![]() | |||||||
janastha | (fr. naḥ--) mfn. abiding in the janas- (or jana-loka-) ![]() ![]() | ||||||
![]() | |||||||
jātāstha | mfn. taking into consideration ![]() ![]() | ||||||
![]() | |||||||
jaṭharastha | mfn. being in the belly or in the womb, W ![]() | ||||||
![]() | |||||||
jaṭilasthala | n. Name of a locality ![]() ![]() | ||||||
![]() | |||||||
jayasthala | Name of a village, ![]() ![]() | ||||||
![]() | |||||||
kakṣastha | mfn. situated on the side, seated on the heap or flank. ![]() | ||||||
![]() | |||||||
kakutstha | See below. ![]() | ||||||
![]() | |||||||
kakutstha | m. "standing on a hump", Name of a son of śaśāda- and grandson of ikṣvāku- ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
kākutstha | m. (gaRa śivā![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
kākutstha | m. Name of anenas- ![]() ![]() | ||||||
![]() | |||||||
kākutstha | m. of aja- ![]() ![]() | ||||||
![]() | |||||||
kākutstha | m. of daśa-ratha- ![]() ![]() | ||||||
![]() | |||||||
kākutstha | m. of rāma-, i, 24, 18 ![]() ![]() | ||||||
![]() | |||||||
kākutstha | m. of lakṣmaṇa- ![]() ![]() | ||||||
![]() | |||||||
kākutstha | m. Name of a sovereign (also puraṃjaya-) ![]() ![]() | ||||||
![]() | |||||||
kākutsthau | m. dual number rāma- and lakṣmaṇa- ![]() ![]() ![]() | ||||||
![]() | |||||||
kamalāsanastha | m. idem or 'm. "having a lotus as seat", Name of brahmā- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
kāmaprastha | m. Name of a town gaRa mālā![]() | ||||||
![]() | |||||||
kanakasthalī | f. a gold mine, golden soil ![]() ![]() | ||||||
![]() | |||||||
kāñcīprastha | m. Name of a town gaRa mālā![]() | ||||||
![]() | |||||||
kandukaprastha | n. Name of a town gaRa karkyādi- ![]() ![]() ![]() | ||||||
![]() | |||||||
kaṇṭakasthalī | f. Name of a country ![]() ![]() | ||||||
![]() | |||||||
kaṇṭhastha | mfn. staying or sticking in the throat ![]() | ||||||
![]() | |||||||
kaṇṭhastha | mfn. being in or upon the throat ![]() | ||||||
![]() | |||||||
kaṇṭhastha | mfn. guttural ![]() | ||||||
![]() | |||||||
kaṇṭhastha | mfn. being in the mouth ready to be repeated by rote, learnt by heart and ready to be recited ![]() ![]() | ||||||
![]() | |||||||
kaṇṭhasthalī | f. throat. ![]() | ||||||
![]() | |||||||
kapisthala | n. the abode of an ape ![]() ![]() ![]() | ||||||
![]() | |||||||
karastha | mfn. lying in the hand ![]() ![]() | ||||||
![]() | |||||||
kārāstha | mfn. imprisoned ![]() ![]() | ||||||
![]() | |||||||
karatalastha | mfn. resting in the palm of the hand ![]() ![]() | ||||||
![]() | |||||||
karīraprastha | m. Name of a town ![]() | ||||||
![]() | |||||||
karīraprastha | m. (varia lectio karīriprastha-.) ![]() | ||||||
![]() | |||||||
karkandhuprastha | m. Name of a town gaRa karky-ādi- ![]() ![]() | ||||||
![]() | |||||||
karkiprastha | m. Name of a town ![]() ![]() | ||||||
![]() | |||||||
karkīprastha | m. Name of a town ![]() ![]() | ||||||
![]() | |||||||
karmastha | mfn. contained or being in the object. ![]() | ||||||
![]() | |||||||
kartṛstha | mfn. standing or being or contained in the agent of an action ![]() ![]() | ||||||
![]() | |||||||
kartṛsthabhāvaka | mfn. (any root etc.) whose state stands within the agent. ![]() | ||||||
![]() | |||||||
kartṛsthakriyaka | mfn. (any root etc.) whose action is confined to the agent ![]() | ||||||
![]() | |||||||
kaṭasthala | n. the hip and loins ![]() | ||||||
![]() | |||||||
kaṭasthala | n. an elephant's temples. ![]() | ||||||
![]() | |||||||
kaṭistha | mfn. borne on the hip or in arms, ![]() ![]() | ||||||
![]() | |||||||
kavalaprastha | m. Name of a town gaRa karkyādi-. ![]() | ||||||
![]() | |||||||
kāyastha | m. "dwelling in the body", the Supreme Spirit ![]() ![]() | ||||||
![]() | |||||||
kāyastha | m. a particular caste or man of that caste, the Kayath or writer caste (born from a kṣatriya- father and śūdra- mother) ![]() ![]() ![]() | ||||||
![]() | |||||||
kedāreśvarasthalī | f. Name of a locality ![]() ![]() | ||||||
![]() | |||||||
kelisthalī | f. a place of pleasure, play-ground, ![]() ![]() | ||||||
![]() | |||||||
khāṇḍavaprastha | m. (equals indra-pr-) Name of a town situated in the khāṇḍava- forest (founded by the pāṇḍava-s) ![]() ![]() ![]() | ||||||
![]() | |||||||
khastha | mfn. standing in the air, ![]() ![]() | ||||||
![]() | |||||||
kimavastha | mfn. being in what condition (of health)? ![]() ![]() ![]() | ||||||
![]() | |||||||
kiṃstha | mfn. occupied with what?, ![]() ![]() | ||||||
![]() | |||||||
kośastha | m. "incased", any shelled insect or animal (as a snail etc.) ![]() ![]() | ||||||
![]() | |||||||
kośastha | m. a chrysalis or pupa, silk-worm in its cocoon ![]() ![]() | ||||||
![]() | |||||||
kratusthalā | f. Name of an apsaras- (equals kṛta-sth-, q.v) ![]() ![]() | ||||||
![]() | |||||||
kṛtasthalā | f. Name of an apsaras- ![]() ![]() ![]() | ||||||
![]() | |||||||
kṛtasthalā | f. (lī-) ![]() ![]() | ||||||
![]() | |||||||
kṛtāvastha | mfn. settled, received (as a guest) ![]() ![]() ![]() | ||||||
![]() | |||||||
kṣāmāprastha | m. Name of a town gaRa mālā![]() | ||||||
![]() | |||||||
kṣetrastha | mfn. residing at a sacred place ![]() ![]() | ||||||
![]() | |||||||
kulāyastha | m. "nest-dweller", a bird ![]() ![]() | ||||||
![]() | |||||||
kuṇḍaprastha | m. Name of a town ![]() ![]() | ||||||
![]() | |||||||
kuralaprastha | m. Name of a town gaRa karcyādi- ![]() ![]() | ||||||
![]() | |||||||
kuśasthala | n. Name of the town kānyakubja- ![]() ![]() | ||||||
![]() | |||||||
kuśasthalī | f. Name of the town dvārakā- ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
kusthalapura | n. Name (also title or epithet) of a town, ![]() ![]() | ||||||
![]() | |||||||
kūṭastha | mfn. standing at the top, keeping the highest position commentator or commentary on ![]() ![]() | ||||||
![]() | |||||||
kūṭastha | mfn. standing in a multitude of or in the midst of (in compound) ![]() ![]() | ||||||
![]() | |||||||
kūṭastha | mfn. (in philosophy) immovable, uniform, unchangeable (as the soul, spirit, space, ether, sound, etc.) ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
kūṭastha | mn. a kind of perfume (a species of dried shell-fish, commonly Nathi) ![]() ![]() | ||||||
![]() | |||||||
kūṭastha | n. the soul ![]() ![]() | ||||||
![]() | |||||||
kūṭasthadīpa | m. Name of a treatise forming part of the pañcadaśī-. ![]() | ||||||
![]() | |||||||
kūṭasthatā | f. unchangeableness, uniformity ![]() | ||||||
![]() | |||||||
kūṭasthatva | n. idem or 'f. unchangeableness, uniformity' commentator or commentary on ![]() ![]() | ||||||
![]() | |||||||
kuvalaprastha | m. Name of a town gaRa karky-ādi- (varia lectio for kurala-pr-). ![]() | ||||||
![]() | |||||||
kvadhaḥstha | mfn. (fr. 2. ku-),"standing below on the earth" ![]() ![]() | ||||||
![]() | |||||||
kvadhastha | according to to some read sadhastham-. ![]() | ||||||
![]() | |||||||
kvastha | mfn. where being? ![]() ![]() ![]() | ||||||
![]() | |||||||
labdhapraśamanasvastha | mfn. at ease by (reason of) the securing or secure possession of acquisitions ![]() ![]() | ||||||
![]() | |||||||
lekhāsthavṛtta | mfn. conforming to prescription ![]() ![]() | ||||||
![]() | |||||||
liṅgastha | m. a religious student ![]() ![]() | ||||||
![]() | |||||||
lohastha | mfn. being in iron ![]() ![]() | ||||||
![]() | |||||||
lokāntarastha | mfn. gone to another world, deceased, dead. (![]() ![]() | ||||||
![]() | |||||||
lokasthala | n. an incident of ordinary life, common or ordinary occurrence ![]() ![]() | ||||||
![]() | |||||||
madanāvastha | mfn. being in a state of love, enamoured ![]() ![]() | ||||||
![]() | |||||||
madasthala | n. "place of intoxication", a drinking-house, tavern ![]() ![]() | ||||||
![]() | |||||||
madhyamastha | mfn. standing or being in the middle gaRa brāhmaṇā![]() | ||||||
![]() | |||||||
madhyastha | mf(ā-)n. being in the middle, being between or among (genitive case or compound) ![]() ![]() ![]() | ||||||
![]() | |||||||
madhyastha | mf(ā-)n. being in the middle space id est in the air ![]() ![]() | ||||||
![]() | |||||||
madhyastha | mf(ā-)n. standing between two persons or parties mediating, a mediator ![]() ![]() | ||||||
![]() | |||||||
madhyastha | mf(ā-)n. belonging to neither or both parties, (only) a witness, impartial, neutral, indifferent ![]() ![]() ![]() | ||||||
![]() | |||||||
madhyastha | mf(ā-)n. being of a middle condition or kind, middling ![]() ![]() ![]() | ||||||
![]() | |||||||
madhyastha | m. "arbitrator, umpire", Name of śiva- ![]() ![]() | ||||||
![]() | |||||||
mādhyastha | mfn. (fr. madhya-stha-) being in a middle state indifferent, impartial ![]() ![]() | ||||||
![]() | |||||||
mādhyastha | n. indifference, impartiality ![]() ![]() | ||||||
![]() | |||||||
madhyasthala | n. (in fine compositi or 'at the end of a compound' f(ī-).) a middle place or region, (especially) the middle of the body, the waist or hip ![]() ![]() | ||||||
![]() | |||||||
madhyasthatā | f. intermediate situation, indifference, impartiality ![]() ![]() ![]() | ||||||
![]() | |||||||
mādrukasthalaka | mfn. (fr. madruka-sthalī-) gaRa dhūmā![]() | ||||||
![]() | |||||||
madrukasthalī | f. gaRa dhūmā![]() | ||||||
![]() | |||||||
maghīprastha | m. Name of a town gaRa karky-ādi- (![]() ![]() | ||||||
![]() | |||||||
maghnīprastha | See maghī-pr-. ![]() | ||||||
![]() | |||||||
māhakasthalaka | mfn. (fr. prec.) ![]() ![]() | ||||||
![]() | |||||||
māhakasthalī | f. Name of a place gaRa dhūmā![]() | ||||||
![]() | |||||||
māhakīprastha | mf(ī-)n. ![]() ![]() ![]() | ||||||
![]() | |||||||
mahāsthalī | f. "great ground", the earth ![]() ![]() | ||||||
![]() | |||||||
mahāsthavira | m. "great elder", Name of a class of monks among Buddhists ![]() ![]() | ||||||
![]() | |||||||
mahāvailastha | (mah/ā--) mfn. (perhaps) abiding in a very remote hiding-place ![]() ![]() | ||||||
![]() | |||||||
māhikīprastha | See māhakī-pr-. ![]() | ||||||
![]() | |||||||
māhiṣasthalaka | mfn. māhiṣasthalī | ||||||
![]() | |||||||
māhiṣasthalī | f. Name of a place gaRa dhūmā![]() ![]() | ||||||
![]() | |||||||
maithilakāyastha | m. Name of a poet ![]() ![]() | ||||||
![]() | |||||||
makarīprastha | m. Name of a town gaRa karky-ādi-. ![]() | ||||||
![]() | |||||||
mālāprastha | m. Name of a city ![]() ![]() | ||||||
![]() | |||||||
mālāprasthaka | mfn. ![]() ![]() | ||||||
![]() | |||||||
manaḥstha | mf(ā-)n. abiding or dwelling in the heart ![]() ![]() | ||||||
![]() | |||||||
manaḥsthairya | n. firmness of mind ![]() ![]() | ||||||
![]() | |||||||
mānasthalaka | mfn. (fr. māna-sthalī-) gaRa dhūmā![]() | ||||||
![]() | |||||||
mañcastha | mfn. standing on a platform ![]() ![]() | ||||||
![]() | |||||||
maṅgalaprastha | m. "auspicious-peak", Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
maṇiprastha | (prob.) wrong reading for -prabhā- (q.v) ![]() ![]() | ||||||
![]() | |||||||
mārgastha | mfn. being on the road, a traveller ![]() ![]() | ||||||
![]() | |||||||
mārgastha | mfn. staying on the right way (literally and figuratively) ![]() ![]() ![]() | ||||||
![]() | |||||||
marmasthala | n. a vital part, vulnerable place ![]() ![]() | ||||||
![]() | |||||||
marusthala | n. ![]() | ||||||
![]() | |||||||
marusthalī | f. a desert spot, wilderness ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
māṣasthalaka | mfn. ![]() | ||||||
![]() | |||||||
māṣasthalī | f. gaRa dhūmā![]() ![]() | ||||||
![]() | |||||||
mātṛgarbhastha | mfn. mātṛgarbha | ||||||
![]() | |||||||
maunisthalika | mfn. (fr. muni-sthala-) gaRa kumudā![]() | ||||||
![]() | |||||||
mayūrasthalamāhātmya | n. Name of work ![]() | ||||||
![]() | |||||||
miñjāstha | n. the marrow of a bone, ![]() ![]() | ||||||
![]() | |||||||
mūlasthala | n. Name of a place ![]() ![]() | ||||||
![]() | |||||||
munisthala | gaRa kumudā![]() | ||||||
![]() | |||||||
mūṣikasthala | n. (prob.) a mole-hill ![]() ![]() | ||||||
![]() | |||||||
muṣṭistha | m. or n. (?) a kind of game ![]() ![]() | ||||||
![]() | |||||||
nabhaḥstha | mfn. "sky-staying", aerial, celestial ![]() ![]() | ||||||
![]() | |||||||
nabhaḥsthala | mfn. "sky-residing"(said of śiva-) ![]() ![]() | ||||||
![]() | |||||||
nabhaḥsthala | n. (![]() ![]() ![]() | ||||||
![]() | |||||||
nabhyastha | mfn. nabhya | ||||||
![]() | |||||||
nadītarasthala | n. landing-place, ferry ![]() ![]() | ||||||
![]() | |||||||
nagarastha | m. equals -vāsin- ![]() ![]() | ||||||
![]() | |||||||
nāgasthala | n. Name of a village near mathurā- ![]() ![]() | ||||||
![]() | |||||||
nānāvastha | mfn. differently conditioned, ![]() ![]() | ||||||
![]() | |||||||
narakastha | mfn. living or being in hell ![]() ![]() | ||||||
![]() | |||||||
nātaṅkovilsthalamāhātmya | n. Name of chapter of ![]() ![]() | ||||||
![]() | |||||||
nātisvastha | mfn. not very well ![]() ![]() | ||||||
![]() | |||||||
nikaṭastha | (![]() ![]() | ||||||
![]() | |||||||
nirāstha | mf(ā-)n. not interested in anything, not intent upon (compound) ![]() ![]() | ||||||
![]() | |||||||
nirmādhyastha | n. absence of impartiality, interest, sympathy ![]() ![]() | ||||||
![]() | |||||||
nirvātastha | mfn. standing sheltered from the wind ![]() ![]() ![]() | ||||||
![]() | |||||||
nirvyavastha | mfn. not staying in a certain place, moving hither and thither ![]() ![]() | ||||||
![]() | |||||||
niṣādasthapati | m. chief of the Ni-shad ![]() | ||||||
![]() | |||||||
nitambasthala | n. (![]() ![]() | ||||||
![]() | |||||||
nitambasthalī | f. (![]() ![]() | ||||||
![]() | |||||||
nityastha | mfn. always abiding in (locative case) ![]() ![]() | ||||||
![]() | |||||||
niyogastha | mfn. being under another's command, obedient to (genitive case) ![]() ![]() | ||||||
![]() | |||||||
oṣadhiprastha | n. Name of the city of himālaya- ![]() ![]() | ||||||
![]() | |||||||
padastha | mfn. standing on one's feet, going on foot ![]() ![]() | ||||||
![]() | |||||||
padastha | mfn. equals -sthita- ![]() ![]() ![]() | ||||||
![]() | |||||||
pañcaprastha | mfn. having 5 elevations or rising grounds (said of a forest) ![]() ![]() | ||||||
![]() | |||||||
pañcāvastha | m. a corpse (resolved into the 5 elements) ![]() ![]() | ||||||
![]() | |||||||
pāṇistha | mfn. being or held in the hand ![]() ![]() | ||||||
![]() | |||||||
paṅkajāsanastha | mfn. sitting on a lotus-throne (brahmā-) ![]() ![]() | ||||||
![]() | |||||||
paridhistha | mfn. being on the horizon (as the sun) ![]() ![]() | ||||||
![]() | |||||||
paridhistha | m. a guard posted in a circle ![]() ![]() | ||||||
![]() | |||||||
pārśvasaṃstha | mfn. lying on the side ![]() ![]() | ||||||
![]() | |||||||
pārśvastha | mf(ā-)n. standing at the side, being near or close to, adjacent, proximate ![]() ![]() ![]() | ||||||
![]() | |||||||
pārśvastha | m. an associate, companion ![]() | ||||||
![]() | |||||||
pārśvastha | m. (especially) a stage manager's assistant (said to serve as a sort of chorus, sometimes an actor in the prelude who explains the plot) ![]() ![]() | ||||||
![]() | |||||||
parvatastha | mfn. situated on a mountains or hill ![]() ![]() | ||||||
![]() | |||||||
paryaṅkastha | mfn. sitting on a sofa ![]() ![]() | ||||||
![]() | |||||||
paryantastha | (![]() ![]() | ||||||
![]() | |||||||
pāṣaṇḍastha | mfn. addicted to heresy, belonging to an heretical sect ![]() ![]() | ||||||
![]() | |||||||
pātālaprastha | n. Name of a village of the bāhīka-s ( pātālaprasthika thika- mfn.) ![]() ![]() | ||||||
![]() | |||||||
pātānaprastha | Name (also title or epithet) of a village, ![]() ![]() ![]() | ||||||
![]() | |||||||
pathistha | (![]() ![]() | ||||||
![]() | |||||||
pātrastha | mfn. being in a receptacle or dish ![]() ![]() | ||||||
![]() | |||||||
paṭṭastha | mfn. "standing on cloth", painted ![]() ![]() | ||||||
![]() | |||||||
pāyūpastha | n. the anus and the organs of generation ![]() ![]() | ||||||
![]() | |||||||
peralasthalamāhātmya | n. Name of chapter of ![]() ![]() | ||||||
![]() | |||||||
phalasaṃstha | mfn. bearing fruit ![]() ![]() | ||||||
![]() | |||||||
phalastha | mfn. useful (confer, compare - saṃstha-), ibidem or 'in the same place or book or text' as the preceding ![]() | ||||||
![]() | |||||||
phaṇastha | mfn. being in a snake's hood (as a gem) ![]() ![]() | ||||||
![]() | |||||||
piṇḍastha | mfn. "mingled in a lump", mixed together ![]() ![]() | ||||||
![]() | |||||||
ponnūrusthalamāhātmya | n. Name of work ![]() | ||||||
![]() | |||||||
pradeśastha | mfn. equals -bhāj- ![]() ![]() | ||||||
![]() | |||||||
pradeśastha | mfn. being or situated in a district ![]() ![]() | ||||||
![]() | |||||||
prājāpatyasthalīpākaprayoga | m. Name of work ![]() | ||||||
![]() | |||||||
prākārastha | mfn. one who stands or is stationed upon a rampart ![]() ![]() | ||||||
![]() | |||||||
prakṛtistha | mfn. being in the original or natural state, genuine, unaltered, unimpaired, normal, well, healthy ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
prakṛtistha | mfn. inherent, innate, incidental to nature ![]() ![]() | ||||||
![]() | |||||||
prakṛtistha | mfn. bare, stripped of everything ![]() ![]() | ||||||
![]() | |||||||
prakṛtisthadarśana | mfn. one who has recovered the faculty of sight ![]() ![]() | ||||||
![]() | |||||||
prāksaṃstha | mfn. ( prāksaṃsthatva -tva- n.) ending in the east ![]() ![]() | ||||||
![]() | |||||||
prāksaṃsthatva | n. prāksaṃstha | ||||||
![]() | |||||||
pramāṇastha | mfn. of normal size ![]() ![]() | ||||||
![]() | |||||||
pramāṇastha | mfn. being in a normal state or condition, imperturbed ![]() ![]() | ||||||
![]() | |||||||
prāntastha | mfn. inhabiting the borders ![]() ![]() | ||||||
![]() | |||||||
prasādastha | mfn. abiding in serenity, kind, propitious ![]() | ||||||
![]() | |||||||
prasādastha | mfn. happy ![]() ![]() | ||||||
![]() | |||||||
prāsādastha | mfn. standing on (the roof of) a palace ![]() ![]() | ||||||
![]() | |||||||
prasavasthalī | f. "birthplace", a mother ![]() ![]() | ||||||
![]() | |||||||
prastha | mfn. going on a march or journey, going to or abiding in (see vana-pr-) ![]() | ||||||
![]() | |||||||
prastha | mfn. stable, firm, solid ![]() ![]() | ||||||
![]() | |||||||
prastha | mfn. expanding, spread ![]() ![]() | ||||||
![]() | |||||||
prastha | m. n. table-land on the top of a mountain ![]() ![]() ![]() | ||||||
![]() | |||||||
prastha | m. a level expanse, plain (especially at the end of names of towns and villages; see indra--, oṣadhi--, karīra-pr-andSee ![]() ![]() | ||||||
![]() | |||||||
prastha | m. a particular weight and measure of capacity (= 32 pala-s or = 1/4 of an āḍhaka-;or = 16 pala-s = 4 kuḍava-s = 1/4 of an āḍhaka-;or = 2 śarāva-s;or = 6 pala-s;or = 1/16 of a droṇa-) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
prastha | m. Name of a monkey ![]() ![]() | ||||||
![]() | |||||||
prasthakusuma | m. "flowering on mountain-tops", a species of plant, a variety of tulasi- or basil ![]() ![]() | ||||||
![]() | |||||||
prasthampaca | mf(ā-)n. cooking the amount of a prastha- (said of a cooking utensil capable of containing one Prastha) ![]() ![]() | ||||||
![]() | |||||||
prasthapuṣpa | m. "flowering on mountain-tops", a species of plant, a variety of tulasi- or basil ![]() ![]() | ||||||
![]() | |||||||
prasthavat | m. a mountain ![]() ![]() | ||||||
![]() | |||||||
pratyaksaṃstham | ind. so as to end in the west, ![]() ![]() | ||||||
![]() | |||||||
pratyaksthalī | f. Name of a vedī- ![]() ![]() | ||||||
![]() | |||||||
pravāsastha | mfn. being absent from home (![]() ![]() | ||||||
![]() | |||||||
pretabhāvastha | mfn. dead ![]() ![]() | ||||||
![]() | |||||||
puñjikasthalā | (![]() ![]() | ||||||
![]() | |||||||
puñjikāsthalā | (![]() ![]() | ||||||
![]() | |||||||
puñjikasthalī | (![]() ![]() | ||||||
![]() | |||||||
puraḥstha | mfn. standing before one's eyes, clearly visible, ![]() ![]() | ||||||
![]() | |||||||
puruṣāstha | n. a human bone ![]() ![]() | ||||||
![]() | |||||||
pūrvastha | mfn. standing first, most excellent ![]() ![]() | ||||||
![]() | |||||||
puṣkarasthapati | m. Name of śiva- ![]() ![]() ![]() | ||||||
![]() | |||||||
rahaḥstha | mf(ā-)n. standing or being in a lonely place or in private, being apart or alone ![]() ![]() ![]() | ||||||
![]() | |||||||
rahaḥstha | mf(ā-)n. being in the enjoyment of love ![]() ![]() | ||||||
![]() | |||||||
rahastha | mfn. = (and varia lectio for) rahaḥ-stha- q.v ![]() | ||||||
![]() | |||||||
rājasabhāstha | mfn. being at a kind's court, a courtier ![]() ![]() | ||||||
![]() | |||||||
rājasthalaka | mfn. (fr. next) gaRa dhūmā![]() | ||||||
![]() | |||||||
rājasthalī | f. Name of a place ![]() ![]() | ||||||
![]() | |||||||
rajataprastha | m. Name of kailāsa- ![]() ![]() | ||||||
![]() | |||||||
rājyastha | (![]() ![]() ![]() | ||||||
![]() | |||||||
raṇastha | mfn. engaged in war or battle, fighting ![]() ![]() | ||||||
![]() | |||||||
rāśistha | mfn. standing in a heap, heaped up, accumulated ![]() ![]() | ||||||
![]() | |||||||
rathamadhyastha | mfn. standing in the centre of a car ![]() ![]() | ||||||
![]() | |||||||
rathastha | mfn. being on a chariots, mounted on a car ![]() ![]() ![]() | ||||||
![]() | |||||||
rathopastha | m. the seat of a chariot, driving-box (as lower than the main body of the car), the hinder part of a car ![]() ![]() ![]() | ||||||
![]() | |||||||
ratnasthalanagara | n. Name of a town ![]() ![]() | ||||||
![]() | |||||||
rītiprastha | m. n. a prastha- weight of brass ![]() ![]() | ||||||
![]() | |||||||
rodhaḥstha | varia lectio for rodha-stha- ![]() ![]() | ||||||
![]() | |||||||
rodhastha | mfn. standing on the bank of a river ![]() ![]() | ||||||
![]() | |||||||
ṛtasadhastha | mfn. standing in the right manner, ibidem or 'in the same place or book or text' as the preceding ![]() | ||||||
![]() | |||||||
ṛtusthalā | f. Name of an apsaras-. ![]() | ||||||
![]() | |||||||
rucistha | mfn. wrong reading for ruciṣya-,"causing an appetite" ![]() ![]() | ||||||
![]() | |||||||
rudropastha | m. " rudra-'s generative organ", Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
rūpastha | mfn. possessed of form or shape ![]() ![]() | ||||||
![]() | |||||||
sabhāstha | mfn. being at an assembly or court ![]() | ||||||
![]() | |||||||
sabhāstha | m. one who sits in an assembly, a courtier ![]() ![]() | ||||||
![]() | |||||||
sabhāsthānastha | mfn. being in the audience-hall (said of a king) ![]() ![]() | ||||||
![]() | |||||||
sadaḥstha | mfn. present at an assembly ![]() ![]() | ||||||
![]() | |||||||
sadhastha | mfn. (sadh/a--) "standing together", present ![]() ![]() ![]() | ||||||
![]() | |||||||
sadhastha | n. "place where people stand together", place of meeting, any place, spot, abode, home, region, world ![]() ![]() ![]() | ||||||
![]() | |||||||
śādvalasthalī | f. a grassy spot, grass-plot ![]() ![]() | ||||||
![]() | |||||||
sadvṛttastha | mfn. sadvṛtta | ||||||
![]() | |||||||
sāhaikasthana | n. the standing or being alone with (any one) ![]() ![]() | ||||||
![]() | |||||||
sahastha | mfn. being together with, being present ![]() | ||||||
![]() | |||||||
sahastha | m. a companion. ![]() ![]() | ||||||
![]() | |||||||
śailaprastha | m. n. a mountain-plain plateau ![]() ![]() | ||||||
![]() | |||||||
śailedrastha | m. a birch tree ![]() ![]() | ||||||
![]() | |||||||
śākhāstha | mfn. standing or being on branches (of trees) ![]() ![]() | ||||||
![]() | |||||||
śakraprastha | n. Name of ancient Delhi (= indra-prastha-) ![]() ![]() ![]() | ||||||
![]() | |||||||
śalākāstha | mfn. being at or on a peg ![]() ![]() | ||||||
![]() | |||||||
śālāstha | mfn. standing in a stable (as elephants) ![]() ![]() | ||||||
![]() | |||||||
śālāsthali | m. a patronymic gaRa krauḍyādi-. ![]() | ||||||
![]() | |||||||
śālāsthalyā | f. ![]() ![]() | ||||||
![]() | |||||||
salilasthalacara | m. "living in water and on land", an amphibious animal ![]() ![]() | ||||||
![]() | |||||||
śālmalistha | m. "abiding in the śālmali-", a vulture ![]() ![]() | ||||||
![]() | |||||||
śālmalistha | m. Name of garuḍa- ![]() ![]() | ||||||
![]() | |||||||
samādhistha | mfn. absorbed in meditation ![]() ![]() | ||||||
![]() | |||||||
samādhisthala | n. Name of a place in brahmā-'s world ![]() ![]() | ||||||
![]() | |||||||
śamastha | mfn. engaged in quietism ![]() ![]() | ||||||
![]() | |||||||
samastha | mf(ā-)n. occurring with an even number ![]() ![]() | ||||||
![]() | |||||||
samastha | mf(ā-)n. being in flourishing circumstances ![]() ![]() ![]() | ||||||
![]() | |||||||
samastha | mf(ā-)n. being level or even, equal, level, uniform ![]() ![]() | ||||||
![]() | |||||||
samastha | mf(ā-)n. like, similar ![]() ![]() | ||||||
![]() | |||||||
samastha | etc. See . ![]() | ||||||
![]() | |||||||
samāstha | wrong reading for sama-stha- ![]() ![]() | ||||||
![]() | |||||||
samasthala | n. even or level ground ![]() ![]() | ||||||
![]() | |||||||
śamasthalī | f. equals antarvedī- ![]() ![]() | ||||||
![]() | |||||||
samasthalī | f. idem or 'n. even or level ground ![]() ![]() | ||||||
![]() | |||||||
samasthalī | f. the Doab or country between the Ganges and Jumna rivers (see antarvedī-) ![]() ![]() | ||||||
![]() | |||||||
samasthalīkṛ | to turn into level ground, make level with the ground ![]() ![]() | ||||||
![]() | |||||||
samasthalīkṛta | mfn. made into level ground, levelled, filled up ![]() ![]() | ||||||
![]() | |||||||
samasūtrastha | mfn. situated on the same diameter (id est situated on two opposite points of the globe) , living at the antipodes ![]() ![]() | ||||||
![]() | |||||||
saṃdehadolāstha | mfn. "one who is in a state of suspense" ![]() ![]() | ||||||
![]() | |||||||
saṃdhivigrahakāyastha | m. a secretary for managing (foreign) affairs in making peace and war ![]() ![]() | ||||||
![]() | |||||||
saṃgarastha | mfn. engaged in combat or war ![]() ![]() | ||||||
![]() | |||||||
samīpastha | mfn. equals -vartin- ![]() ![]() ![]() | ||||||
![]() | |||||||
samīpastha | mfn. approaching, imminent (as death) ![]() ![]() | ||||||
![]() | |||||||
śamīprastha | n. gaRa karky-ādi-. ![]() | ||||||
![]() | |||||||
saṃkaṭastha | mfn. being in difficulties ![]() ![]() | ||||||
![]() | |||||||
saṃketastha | mf(ā-)n. appearing by appointment, ![]() ![]() | ||||||
![]() | |||||||
śāṃśapāsthala | mfn. (fr. śiṃśapā-sthata-) ![]() ![]() | ||||||
![]() | |||||||
saṃśayastha | mfn. being in uncertainty, doubtful ![]() ![]() | ||||||
![]() | |||||||
śaṃstha | mfn. being in prosperity, happy, prosperous ![]() ![]() | ||||||
![]() | |||||||
saṃstha | mf(ā-)n. standing together, standing or staying or resting or being in or on, contained in (locative case or compound) ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃstha | mf(ā-)n. being in or with, belonging to (locative case or compound) ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃstha | mf(ā-)n. based or resting or dependent on (locative case) ![]() ![]() | ||||||
![]() | |||||||
saṃstha | mf(ā-)n. partaking or possessed of (compound) ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃstha | mf(ā-)n. existing, lasting for a time (compound) ![]() ![]() | ||||||
![]() | |||||||
saṃstha | mf(ā-)n. ended, perished, dead ![]() ![]() | ||||||
![]() | |||||||
saṃstha | m. presence (only locative case"in the presence or midst of."with cid-,"by one's mere presence") ![]() ![]() | ||||||
![]() | |||||||
saṃstha | m. a spy, secret emissary (see saṃsthā-below) ![]() ![]() | ||||||
![]() | |||||||
saṃstha | m. a dweller, resident, inhabitant ![]() ![]() | ||||||
![]() | |||||||
saṃstha | m. a fellow-countryman, neighbour ![]() ![]() | ||||||
![]() | |||||||
sāmudrasthalaka | mfn. (fr samudra-sthalī-), gaRa dhūmā![]() | ||||||
![]() | |||||||
samudrasthalī | f. gaRa dhūmā![]() | ||||||
![]() | |||||||
sanmārgastha | mfn. walking in the right path, ![]() ![]() | ||||||
![]() | |||||||
sāntaḥstha | mfn. having (or along with) semivowels ![]() ![]() | ||||||
![]() | |||||||
sānuprastha | m. Name of a monkey ![]() ![]() | ||||||
![]() | |||||||
saptasthalamāhātmya | n. Name of work ![]() | ||||||
![]() | |||||||
śarīrastha | mfn. existing in the body ![]() ![]() | ||||||
![]() | |||||||
sarvabhūtastha | mfn. present in all elements or beings ![]() ![]() | ||||||
![]() | |||||||
sarvāntarastha | (![]() ![]() | ||||||
![]() | |||||||
sarvasaṃstha | mfn. omnipresent ![]() ![]() | ||||||
![]() | |||||||
sarvasaṃstha | mfn. all-destroying ![]() ![]() | ||||||
![]() | |||||||
śaśasthalī | f. the Doab or country between the Ganges and Jumna rivers ![]() ![]() | ||||||
![]() | |||||||
śaśasthalī | f. wrong reading for kuśa-sth- ![]() ![]() | ||||||
![]() | |||||||
sasthaṇḍilaka | mfn. with the sacrificial places ![]() ![]() ![]() | ||||||
![]() | |||||||
śatakratuprastha | n. Name of the residence of the yādava-s ![]() ![]() | ||||||
![]() | |||||||
ṣaṭsthalamahiman | m. Name of work ![]() | ||||||
![]() | |||||||
ṣaṭsthalanirṇaya | m. Name of work ![]() | ||||||
![]() | |||||||
ṣaṭsthalānubhava | m. Name of work ![]() | ||||||
![]() | |||||||
sattvastha | mf(ā-)n. being in the nature (of anything) ![]() ![]() | ||||||
![]() | |||||||
sattvastha | mf(ā-)n. adherent in firmness of character, resolute, energetic ![]() ![]() ![]() | ||||||
![]() | |||||||
sattvastha | mf(ā-)n. clinging to or adherent in the quality of goodness ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sattvastha | mf(ā-)n. inherent in animals ![]() ![]() | ||||||
![]() | |||||||
sattvastha | mf(ā-)n. animate ![]() ![]() | ||||||
![]() | |||||||
satyastha | mfn. holding fast to the truth, keeping one's word ![]() ![]() | ||||||
![]() | |||||||
savanastha | mfn. engaged in a a libation or sacrifice ![]() ![]() | ||||||
![]() | |||||||
śayanastha | mfn. being or reclining on a couch ![]() ![]() | ||||||
![]() | |||||||
śayyāsanastha | mfn. śayyāsana | ||||||
![]() | |||||||
senāstha | m. "being in an army", a soldier ![]() ![]() | ||||||
![]() | |||||||
siddhasthala | (![]() ![]() | ||||||
![]() | |||||||
siddhavaṭasthalakalpa | m. Name of a chapter of the skanda-purāṇa- (also called śrī-śaila-dakṣiṇa-dvāra-sthala-kalpa-). ![]() | ||||||
![]() | |||||||
śikhaṇḍāstha | n. dual number Name of particular bones ![]() ![]() | ||||||
![]() | |||||||
śilaprastha | n. a N. ![]() ![]() ![]() | ||||||
![]() | |||||||
siṃhalastha | mfn. being or dwelling in Ceylon ![]() ![]() | ||||||
![]() | |||||||
siṃhāsanastha | mfn. sitting on a throne ![]() ![]() | ||||||
![]() | |||||||
siṃhastha | m. "being in the constellation Leo", the planet Jupiter when so situated, (also) the festival celebrated at that time (called Sinhasth) ![]() ![]() | ||||||
![]() | |||||||
siṃhasthamāhātmya | n. Name of work ![]() | ||||||
![]() | |||||||
siṃhasthamakarasthagurunirṇaya | m. Name of work ![]() | ||||||
![]() | |||||||
siṃhasthasnānapaddhati | f. Name of work ![]() | ||||||
![]() | |||||||
śiṃśapāsthala | See śāṃśapāsthala-. ![]() | ||||||
![]() | |||||||
śiraḥstha | mfn. being or borne on the head ![]() | ||||||
![]() | |||||||
śiraḥstha | mfn. hanging over one's head, imminent ![]() ![]() | ||||||
![]() | |||||||
śiraḥstha | m. a chief, leader ![]() ![]() | ||||||
![]() | |||||||
śiraḥstha | m. a plaintiff ![]() ![]() | ||||||
![]() | |||||||
śirasstha | See śiraḥ-stha-. ![]() | ||||||
![]() | |||||||
śīrṣakastha | mfn. being in or on the head ![]() ![]() | ||||||
![]() | |||||||
śīrṣakastha | mfn. abiding by a verdict, submitting to punishment (if an accused person clears himself in an ordeal) ![]() ![]() | ||||||
![]() | |||||||
śivasthalamahimavarṇana | n. Name of works. ![]() | ||||||
![]() | |||||||
śoṇaprastha | varia lectio for śoṇā-pr-. ![]() | ||||||
![]() | |||||||
śoṇāprastha | gaRa mālā![]() | ||||||
![]() | |||||||
śrīsthala | n. Name of a temple of śiva- ![]() | ||||||
![]() | |||||||
śrīsthalamāhātmya | n. Name of work ![]() | ||||||
![]() | |||||||
śrīsthalaprakāśa | m. Name of work ![]() | ||||||
![]() | |||||||
sthānastha | mfn. abiding in one place, immovable ![]() ![]() | ||||||
![]() | |||||||
sthānastha | mfn. staying at home ![]() ![]() | ||||||
![]() | |||||||
śubhasthalī | f. "auspicious place", a room or hall in which sacrifices are offered ![]() ![]() | ||||||
![]() | |||||||
sukhasaṃstha | (![]() ![]() ![]() | ||||||
![]() | |||||||
sukhastha | mfn. equals -saṃstha- ![]() ![]() ![]() | ||||||
![]() | |||||||
śūlastha | mfn. fixed on a stake, impaled ![]() ![]() | ||||||
![]() | |||||||
sūnāstha | mfn. being in a slaughter-house or in any place where animals are destroyed ![]() ![]() | ||||||
![]() | |||||||
suptastha | mfn. being in sleep, sleeping ![]() ![]() | ||||||
![]() | |||||||
suratastha | mfn. engaged in sexual intercourse ![]() ![]() | ||||||
![]() | |||||||
śuṣkanitambhasthalī | f. shrunk or shrivelled hip-region. ![]() ![]() | ||||||
![]() | |||||||
sustha | mf(ā-)n. well situated, faring well, healthy, comfortable, prosperous, happy (Comparative degree -tara-) ![]() ![]() ![]() | ||||||
![]() | |||||||
susthacitta | mfn. easy at heart, feeling happy or comfortable ![]() ![]() | ||||||
![]() | |||||||
susthakalpa | mfn. almost well or at ease ![]() ![]() | ||||||
![]() | |||||||
susthala | m. plural Name of a people (see su-sthāla-in gaRa bhargā![]() ![]() | ||||||
![]() | |||||||
susthamānasa | mfn. (equals -citta-) ![]() ![]() | ||||||
![]() | |||||||
susthaṇḍila | n. a beautiful place ![]() ![]() ![]() | ||||||
![]() | |||||||
susthatā | f. health, welfare, happiness ![]() ![]() | ||||||
![]() | |||||||
susthatva | n. idem or 'f. health, welfare, happiness ![]() ![]() ![]() | ||||||
![]() | |||||||
susthaya | Nom. P. yati- (fr. su-stha-), to establish or settle well, make comfortable ![]() ![]() | ||||||
![]() | |||||||
svadharmastha | mfn. abiding in one's own duty ![]() ![]() | ||||||
![]() | |||||||
svairastha | mfn. remaining indifferent or unconcerned ![]() ![]() | ||||||
![]() | |||||||
svakarmastha | mfn. minding one's own business or duty ![]() ![]() | ||||||
![]() | |||||||
svāntastha | mfn. being in the heart (perhaps wrong reading for svā![]() ![]() | ||||||
![]() | |||||||
svargastha | mfn. "dwelling in heaven", dead ![]() ![]() | ||||||
![]() | |||||||
svarṇaprastha | m. Name of an upadvīpa- in jambu-dvīpa- ![]() ![]() | ||||||
![]() | |||||||
svarṇastha | mfn. set in gold ![]() ![]() | ||||||
![]() | |||||||
svāsastha | mf(/ā-)n. sitting on a good seat ![]() ![]() ![]() | ||||||
![]() | |||||||
svāsastha | mf(/ā-)n. offering or supplying a good seat ![]() ![]() ![]() | ||||||
![]() | |||||||
svastha | mf(ā-)n. self-abiding, being in one's self (or"in the self"![]() ![]() ![]() | ||||||
![]() | |||||||
svastha | mf(ā-)n. relying upon one's self, confident, resolute, composed ![]() ![]() | ||||||
![]() | |||||||
svastha | mf(ā-)n. self-sufficient, independent ![]() ![]() | ||||||
![]() | |||||||
svastha | etc. See . ![]() | ||||||
![]() | |||||||
svasthacitta | mfn. sound in mind ![]() ![]() | ||||||
![]() | |||||||
svastham | ind. composedly ![]() ![]() | ||||||
![]() | |||||||
svasthānastha | mfn. standing in or occupying one's own condition ![]() ![]() | ||||||
![]() | |||||||
svasthatā | f. well-being, health, ease ![]() ![]() ![]() | ||||||
![]() | |||||||
svasthavṛtta | n. medical treatment of a healthy person ![]() ![]() | ||||||
![]() | |||||||
svayaṃvarastha | mfn. engaged in a Svayam ![]() ![]() | ||||||
![]() | |||||||
svayaṃvyaktasthalastotra | n. Name of a stotra-. ![]() | ||||||
![]() | |||||||
tadavastha | mfn. so situated, thus circumstanced, in that condition ![]() ![]() ![]() | ||||||
![]() | |||||||
tadavastha | mfn. being in the same condition (as before), undamaged, iv, 19. ![]() | ||||||
![]() | |||||||
talastha | mfn. remaining beneath ![]() ![]() | ||||||
![]() | |||||||
tanmadhyastha | mfn. situated in the midst of that. ![]() | ||||||
![]() | |||||||
tapaḥsthala | n. a place of austerity ![]() ![]() | ||||||
![]() | |||||||
tapaḥsthalī | f. Benares ![]() ![]() | ||||||
![]() | |||||||
taṭastha | mfn. standing on a declivity or bank ![]() ![]() | ||||||
![]() | |||||||
taṭastha | mfn. equals -sthita-, ![]() ![]() ![]() | ||||||
![]() | |||||||
taṭastha | m. an indifferent person (neither friend nor foe) ![]() ![]() | ||||||
![]() | |||||||
taṭastha | n. a property distinct from the nature of the body and yet that by which it is known, spiritual essence, ![]() ![]() | ||||||
![]() | |||||||
tatrastha | mfn. dwelling there, situated there, belonging to that place ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
tatstha | mfn. being on or in that ![]() ![]() | ||||||
![]() | |||||||
tatstha | m. a particular mode of multiplication ![]() ![]() | ||||||
![]() | |||||||
tatsthatadañjanatā | f. assuming the colour of any near object ![]() ![]() | ||||||
![]() | |||||||
tīrastha | mfn. equals -bhāj- ![]() ![]() | ||||||
![]() | |||||||
triṣadhastha | mf(ā-)n. having a triple seat (sadh- equals barh/is-) ![]() ![]() ![]() | ||||||
![]() | |||||||
triṣadhastha | n. a triple seat, ![]() ![]() | ||||||
![]() | |||||||
tristhalī | f. the 3 (sacred) places ![]() | ||||||
![]() | |||||||
tristhalīsetu | m. Name of work ![]() | ||||||
![]() | |||||||
triyavastha | mfn. having 3 conditions ![]() ![]() | ||||||
![]() | |||||||
tulyāvastha | mfn. being in the same condition with (genitive case) ![]() ![]() | ||||||
![]() | |||||||
tuṅgaprastha | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
udaksaṃstha | mfn. ending in the north ![]() ![]() | ||||||
![]() | |||||||
udarastha | m. "being in the stomach", the fire of digestion ![]() ![]() | ||||||
![]() | |||||||
udarastha | (![]() ![]() | ||||||
![]() | |||||||
udayaprastha | m. the plateau of the eastern mountain. ![]() | ||||||
![]() | |||||||
uddeśyavidheyabodhasthalīyavicāra | m. sthalīya | ||||||
![]() | |||||||
uparistha | mfn. standing above ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
upaśayastha | mfn. lying in ambush (as a hunter) ![]() ![]() | ||||||
![]() | |||||||
upastha | m. "the part which is under", lap, middle or inner part of anything, a well-surrounded or sheltered place, secure place ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
upastha | m. (upasthaṃ-![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
upastha | mn. the generative organs (especially of a woman) ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
upastha | mn. the haunch or hip ![]() | ||||||
![]() | |||||||
upastha | mn. the anus ![]() ![]() | ||||||
![]() | |||||||
upastha | mfn. standing upon ![]() ![]() | ||||||
![]() | |||||||
upastha | mfn. standing by the side of, being near at hand, near ![]() ![]() | ||||||
![]() | |||||||
upasthadaghna | mfn. reaching to the lap ![]() ![]() | ||||||
![]() | |||||||
upasthaka | n. membrum virile ![]() ![]() | ||||||
![]() | |||||||
upasthakṛta | mfn. one who has formed a lap by sitting down, seated with the legs bent down ![]() ![]() ![]() | ||||||
![]() | |||||||
upasthanigraha | m. restraint of sexual desire ![]() ![]() | ||||||
![]() | |||||||
upasthapadā | f. a particular artery leading to the generative organs (of a male) ![]() ![]() ![]() | ||||||
![]() | |||||||
upasthapāda | mfn. sitting with the legs bent down (so as to form a lap) ![]() ![]() | ||||||
![]() | |||||||
upasthapattra | m. the Indian fig tree ![]() ![]() | ||||||
![]() | |||||||
upasthasad | mfn. sitting in the lap or in the centre of ![]() ![]() | ||||||
![]() | |||||||
uraḥstha | mfn. being in the chest (as the voice), ![]() ![]() | ||||||
![]() | |||||||
uraḥsthala | n. the breast, bosom. ![]() | ||||||
![]() | |||||||
ūrvastha | n. thigh-bone ![]() ![]() | ||||||
![]() | |||||||
ūrvasthamātra | mf(ī-)n. reaching to the thigh-bone ![]() ![]() | ||||||
![]() | |||||||
ūṣmāntaḥstha | m. plural the ūṣman-s and the antaḥstha-s or semivowels. ![]() | ||||||
![]() | |||||||
utsthala | n. Name of an island ![]() ![]() | ||||||
![]() | |||||||
uttaradikstha | mfn. situated in the north, northern. ![]() | ||||||
![]() | |||||||
vadhasthalī | f. ![]() | ||||||
![]() | |||||||
vāḥstha | mfn. standing in water ![]() ![]() | ||||||
![]() | |||||||
vailastha | See mak/ā-vaila-stha-. ![]() | ||||||
![]() | |||||||
vaitānastha | mfn. occupied in a sacrificial rite ![]() ![]() | ||||||
![]() | |||||||
vakrasaṃstha | mfn. placed transversely ![]() ![]() | ||||||
![]() | |||||||
vakṣaḥstha | mfn. being on or in the breast ![]() ![]() | ||||||
![]() | |||||||
vakṣaḥsthala | n. the place of the breast, bosom, heart ![]() ![]() | ||||||
![]() | |||||||
vākyastha | mfn. (in fine compositi or 'at the end of a compound') attentive to words, obsequious ![]() ![]() | ||||||
![]() | |||||||
vākyastha | mfn. equals next ![]() ![]() | ||||||
![]() | |||||||
vāmakaṭistha | mfn. lying or situated on the left side ![]() ![]() | ||||||
![]() | |||||||
vāmastha | mfn. standing on the left ![]() ![]() | ||||||
![]() | |||||||
vaṃśastha | n. (orf(ā-).?) a particular metre (= vaṃśasthavila-) ![]() ![]() | ||||||
![]() | |||||||
vaṃśasthavila | n. the hollow or cavity of a bamboo cane ![]() | ||||||
![]() | |||||||
vaṃśasthavila | n. Name of a species of jagatī- metre (used in the beginning of the ṛtu-saṃhāra-) ![]() ![]() | ||||||
![]() | |||||||
vanāntastha | mfn. standing or situate in a forest (as a town) ![]() ![]() | ||||||
![]() | |||||||
vanāntasthalī | f. a forest-region ![]() ![]() | ||||||
![]() | |||||||
vanaprastha | m. or n. (?) a forest situated on elevated or table land ![]() ![]() | ||||||
![]() | |||||||
vanaprastha | m. Name of a place ![]() ![]() | ||||||
![]() | |||||||
vanaprastha | mfn. retiring into a forest, living the life of an anchorite ![]() ![]() | ||||||
![]() | |||||||
vānaprastha | m. (fr. vana-prastha-) a Brahman in the third stage of life (who has passed through the stages of student and householder and has abandoned his house and family for an ascetic life in the woods;See āśrama-), hermit, anchorite (mentioned by Megasthenes under the name) ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vānaprastha | m. a class of supernatural beings ![]() ![]() | ||||||
![]() | |||||||
vānaprastha | m. Bassia Latifolia or Butea Frondosa ![]() ![]() | ||||||
![]() | |||||||
vānaprastha | mfn. relating to a vānaprastha- ![]() | ||||||
![]() | |||||||
vānaprastha | m. (scilicet āśrama-) the third stage of a Brahman's life, forest-life ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vānaprasthadharma | mfn. the law or duty of a vānaprastha- ![]() ![]() | ||||||
![]() | |||||||
vanastha | mfn. forest-abiding ![]() | ||||||
![]() | |||||||
vanastha | m. a forest-dweller, hermit, ascetic ![]() ![]() ![]() | ||||||
![]() | |||||||
vanastha | m. a deer, gazelle ![]() ![]() | ||||||
![]() | |||||||
vanastha | m. (with gaja-) a wild elephant ![]() ![]() | ||||||
![]() | |||||||
vanastha | m. the small pippala- tree ![]() ![]() | ||||||
![]() | |||||||
vanastha | m. a kind of creeper ![]() ![]() | ||||||
![]() | |||||||
vanasthalī | f. forest-region, a wood ![]() ![]() ![]() | ||||||
![]() | |||||||
vandanestha | mfn. mindful of praises ![]() ![]() | ||||||
![]() | |||||||
vāraṇasthala | n. Name of a place ![]() ![]() | ||||||
![]() | |||||||
vargastha | mfn. standing by or devoted to a party, partial ![]() ![]() | ||||||
![]() | |||||||
vāristha | mfn. standing in water, reflected in the water ![]() ![]() | ||||||
![]() | |||||||
vāsanastha | mfn. being in a box or casket ![]() ![]() | ||||||
![]() | |||||||
vaśastha | mfn. being under the control (of another) ![]() ![]() | ||||||
![]() | |||||||
vasusthalī | f. the capital of kubera- ![]() ![]() | ||||||
![]() | |||||||
vātāyanastha | mfn. standing or being at the window ![]() ![]() | ||||||
![]() | |||||||
vayaḥstha | mf(ā-)n. being in the bloom of age, grown up, full-grown, strong, vigorous ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vayaḥstha | mf(ā-)n. nourishing (as flesh) ![]() ![]() | ||||||
![]() | |||||||
vayaḥstha | m. a contemporary, associate, friend ![]() ![]() | ||||||
![]() | |||||||
vayaḥstha | m. Name of various plants ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vayaḥstha | m. small cardamoms ![]() ![]() | ||||||
![]() | |||||||
vicakropaskaropastha | mfn. (a chariot) without wheels and implements and seat ![]() ![]() | ||||||
![]() | |||||||
vicārasthala | n. a place for discussion or investigation, tribunal ![]() ![]() | ||||||
![]() | |||||||
vicārasthala | n. a logical disputation ![]() ![]() | ||||||
![]() | |||||||
videśastha | mfn. remaining abroad, living in a foreign country ![]() ![]() ![]() | ||||||
![]() | |||||||
videśastha | mfn. standing apart or in a particular place ![]() ![]() | ||||||
![]() | |||||||
videśastha | mfn. occurring elsewhere ![]() ![]() | ||||||
![]() | |||||||
vidharmastha | mfn. "abiding in wrong", unjust ![]() ![]() | ||||||
![]() | |||||||
vihārasthalī | f. (![]() ![]() | ||||||
![]() | |||||||
vihāyasaḥsthalī | f. vihāyas | ||||||
![]() | |||||||
vikarmastha | mfn. equals ma-kṛt- (![]() ![]() | ||||||
![]() | |||||||
viliṅgastha | mfn. not to be understood ![]() ![]() | ||||||
![]() | |||||||
vilokastha | mfn. viloka | ||||||
![]() | |||||||
vimānastha | mfn. standing on a celestial car ![]() ![]() | ||||||
![]() | |||||||
vimārgastha | mfn. following a wrong road. (![]() ![]() | ||||||
![]() | |||||||
vinayastha | mfn. conforming to discipline, compliant, tractable ![]() ![]() | ||||||
![]() | |||||||
vindhyastha | mfn. residing in the vindhya- ![]() ![]() | ||||||
![]() | |||||||
vindhyastha | m. Name of vyāḍi- ![]() ![]() | ||||||
![]() | |||||||
vipaṇisthapaṇya | mfn. (a town) containing commodities exposed for sale ![]() ![]() | ||||||
![]() | |||||||
vīrastha | mfn. abiding with a man ![]() ![]() | ||||||
![]() | |||||||
viṣamastha | mf(ā-)n. standing unevenly ![]() ![]() | ||||||
![]() | |||||||
viṣamastha | mfn. being in an inaccessible position ![]() ![]() | ||||||
![]() | |||||||
viṣamastha | mfn. standing on a precipice, standing in a dangerous place ![]() ![]() | ||||||
![]() | |||||||
viṣamastha | mfn. being in difficulty or misfortune ![]() ![]() ![]() | ||||||
![]() | |||||||
viṣaprastha | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
viṣṭarastha | mfn. sitting on a seat, reclining on a bed (of leaves etc.) ![]() ![]() | ||||||
![]() | |||||||
viyatstha | mfn. standing or being in the air ![]() ![]() | ||||||
![]() | |||||||
vratastha | mf(ā-)n. engaged in a vow or religious observance etc. ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vṛkaprastha | m. or n. (?) Name of a village ![]() ![]() | ||||||
![]() | |||||||
vṛkasthala | n. Name of a village ![]() ![]() | ||||||
![]() | |||||||
vṛkasthalī | f. Name of the town māhiṣmatī- ![]() ![]() | ||||||
![]() | |||||||
vṛkṣastha | mfn. staying in or on a tree ![]() ![]() ![]() | ||||||
![]() | |||||||
vṛttastha | equals -yukta- ![]() ![]() ![]() | ||||||
![]() | |||||||
vṛttistha | mfn. being in any state or condition or employment ![]() ![]() | ||||||
![]() | |||||||
vṛttistha | m. a lizard, chameleon ![]() ![]() | ||||||
![]() | |||||||
vyāsasthalī | f. Name of a place ![]() ![]() | ||||||
![]() | |||||||
vyasthaka | mfn. boneless ![]() ![]() | ||||||
![]() | |||||||
vyomastha | mfn. being on or in the sky ![]() ![]() | ||||||
![]() | |||||||
vyomasthalī | f. "ground of the sky", the earth (?) ![]() ![]() | ||||||
![]() | |||||||
yajñastha | mfn. engaged in a sacrifice ![]() ![]() | ||||||
![]() | |||||||
yajñasthala | n. equals -bhūmi- ![]() ![]() | ||||||
![]() | |||||||
yajñasthala | n. Name of an agra-hāra- ![]() ![]() | ||||||
![]() | |||||||
yajñasthala | n. of a grāma- ![]() ![]() | ||||||
![]() | |||||||
yajñasthala | n. of a town ![]() ![]() | ||||||
![]() | |||||||
yakṣasthala | m. (!) Name of a place ![]() ![]() | ||||||
![]() | |||||||
yamaprasthapura | n. Name of a town (where yama- was especially worshipped) ![]() ![]() | ||||||
![]() | |||||||
yātānaprastha | thaka- wrong reading for pāt- ![]() ![]() ![]() | ||||||
![]() | |||||||
yathāsaṃstham | ind. according to circumstances ![]() ![]() | ||||||
![]() | |||||||
yathāvastham | (thā![]() ![]() ![]() | ||||||
![]() | |||||||
yatrastha | mfn. where staying, in which place abiding ![]() ![]() | ||||||
![]() | |||||||
yauvanastha | mfn. being in the (bloom of) youth, arrived at puberty, marriageable ![]() ![]() | ||||||
![]() | |||||||
yogastha | mfn. absorbed in Yoga ![]() ![]() | ||||||
![]() | |||||||
yugyastha | mfn. being in a carriage ![]() ![]() |
![]() | |
stha | स्थ a. (At the end of comp.) 1 Standing, staying, abiding, being, existing &.c.; तत्रस्थ, अङ्कस्थ, प्रकृतिस्थ, तटस्थ q. q. v. v. -2 Immovable (स्थावर); सृज्यन्ते जङ्गम- स्थानि Mb.12.232.39. -स्थः A place, spot. |
![]() | |
sthag | स्थग् 1 P. or Caus. (स्थगति, स्थगयति) 1 To cover, conceal, hide, veil; पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति Māl.1.14. -2 To cover, pervade, fill; रवः श्रवणभैरवः स्थगितरोदसीकन्दरः K. P.7. |
![]() | |
sthaga | स्थग a. [स्थग्-अच्] 1 Fraudulent, dishonest. -2 Abandoned, impudent, reckless. -गः A rogue, cheat. |
![]() | |
sthagaṇā | स्थगणा The earth. |
![]() | |
sthaganam | स्थगनम् Concealment, hiding. |
![]() | |
sthagaraḥ | स्थगरः The plant पुत्रजीवक; Rām.2.94.24. |
![]() | |
sthagī | स्थगी A betel-box. |
![]() | |
sthagikā | स्थगिका 1 A courtezan. -2 The office of betelbearer. -3 A kind of bandage. -4 A box (for betel &c.); ततः प्रविशति लेखमलंकरणस्थगिकां मुद्रितां चादाय सिद्धार्थकः Mu.5./1. |
![]() | |
sthagita | स्थगित a. Covered, hidden, concealed. -2 Closed, shut. -3 Stopped, interrupted; विस्मृत्य भोः स्थगितगीरुप- लक्ष्यसे नः Bhāg.1.9.18. |
![]() | |
sthagu | स्थगु n. A hump; तदेव स्थगु यद्दीर्घ रथघोणमिवायतम् Rām. 2.9.46. |
![]() | |
sthairyam | स्थैर्यम् [स्थिरस्य भावः ष्यञ्] 1 Firmness, stability, fixity, steadiness. -2 Continuance. -3 Firmness of mind, resolution, constancy; अमानित्वं ...... स्थैर्यमात्मविनिग्रहः Bg. 13.7. -4 Patience. -5 Hardness, solidity. -6 Subduing the sense (जितेन्द्रियत्व); ततस्तस्य परिज्ञाय महास्थैर्य महामुनेः Rām.7.3.27. -Comp. -ज a. see स्थावर; मानुषाः स्थैर्यजाश्चैव पृथग्भोगा विशेषतः Mb.13.117.18. |
![]() | |
sthaka | स्थक (ग) रम् A betel-nut. |
![]() | |
sthal | स्थल् 1 P. (स्थलति) To stand firm, be firm. |
![]() | |
sthalā | स्थला A spot of dry ground artificially raised and drained (opp. स्थली q. v. below). |
![]() | |
sthalam | स्थलम् [स्थल्-अच्] 1 Firm or dry ground, dry land, terra firma (opp. जल); भो दुरात्मन् (समुद्र) दीयतां टिट्टिभाण्डा- नि नो चेत्स्थलतां त्वां नयामि Pt.1; प्रतस्थे स्थलवर्त्मना R.4.6; so स्थलकमलिनी or स्थलवर्त्मन् q. v. -2 Shore, strand, beach. -3 Ground, land, soil (in general). -4 Place, spot; उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः R.5.52. -5 Field, tract, district. -6 Station. -7 A piece of raised ground, mound; ततः स्थलमुपारुह्य पर्वतस्याविदूरतः । ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ Rām.3.13.22. -8 A topic, case, subject, the point under discussion; विवाद˚, विचार˚ &c. -9 A part (as of a book). -1 A tent. -Comp. -अन्तरम् another place. -आरूढ a. alighted on the ground. -अरविन्दम्, -कमलम्, -कमलिनी a land-growing lotus; साभ्रे$ह्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम् Me.94; Ku. 1.33. -स्थलकमलः m. is also a plant of the lily-family (Gloriosa Superba). It is a red-flowered species traditionally called भूकमल. The plant goes by the name कळलावी in Marathi which seems to have been derived from Sanskrit स्थलकल्लारी. Kālidāsa pointedly refers to the peculiarity that it opens only in response to day-light. -कुमुदः the Karavīra plant. -चर a. land-going, not aquatic. -च्युत a. fallen or removed from a place or position. -ज a. 1 Growing or living on dry land; Ms.1.44. -2 accruing from land-transport (taxes). -देवता a local or rural deity. -पद्मम् a land-lotus; सरोजलक्ष्मीं स्थलपद्महासैः Bk.2.3. -पद्मिनी the shrub Hibiscus Mulabilis. -मार्गः, -वर्त्मन् n. a road by land; स्थलवर्त्मना 'by land'; पारसीकांस्ततो जेतुं प्रतस्ये स्थलवर्त्मना R.4.6. -विग्रहः a battle on level ground, a land fight. -शुद्धिः f. purification or clearance of a place from impurity. -सीमन् f. a landmark, boundary. -स्थ a. standing on dry ground. |
![]() | |
sthaleśaya | स्थलेशय a. Sleeping on dry ground. -यः Any amphibious animal. |
![]() | |
sthalī | स्थली 1 Dry ground, firm land. -2 A natural spot of ground, ground or land (as of a forest); विललाप विकीर्ण- मूर्धजा समदुःखामिव कुर्वती स्थलीम् Ku.4.4; Ki.4.2. -3 A deity of the soil; (= स्थलदेवता q. v.). -Comp. -देवता a deity of the soil, a tutelary deity; पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति Me.18. -भूता a. high-lying (as a country). -शायिन् a. sleeping on the bare ground. |
![]() | |
sthaṇḍilam | स्थण्डिलम् [स्थल्-इलच् नुक् लस्य डः Tv.] 1 A piece of ground (levelled, squared and prepared for a sacrifice), an altar; निषेदुषी स्थण्डिल एव केवले Ku.5.12; Bhāg.11.11.45. -2 A barren field. -3 A heap of clods. -4 A limit, boundary. -5 A land-mark. -6 A place, ground (as before a house); इह तु स्थण्डिले शीघ्रं कुशानास्तर सारथे Rām.2.111.13. -Comp. -शायिन् m., also -स्थण्डिलेशयः an ascetic who sleeps on the bare Sthandila or sacrificial ground; (मुनयः) आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः Rām.3.6.4. -सितकम् an altar. |
![]() | |
sthapati | स्थपति a. [स्था-क तस्य पतिः] Chief, principal. -तिः 1 A king, sovereign; 'स्थपतिरधिपतौ तक्ष्णि बृहस्पतिसचिवयोः' इति वैजयन्ती; जगत्त्रयैकस्थपतिस्त्वमुच्चकैः Śi.1.34. -2 An architect; स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः Mb.1.51.15. -3 A wheel-wright, master-carpenter. -4 A charioteer. -5 One who offers a sacrifice to Bṛihaspati. -6 An attendant on the women's apartments. -7 N. of Kubera. |
![]() | |
sthapatyaḥ | स्थपत्यः A chamberlain; स्थपत्यशुद्धान्तजनैः परीता Jānakīharaṇa.7.1. |
![]() | |
sthapuṭa | स्थपुट a. [तिष्ठति स्था क, स्थं पुटं यत्र] 1 Being in distressed or difficult circumstances. -2 Unevenly raised, elevated and depressed. -m. Protuberance. -Comp. -गत a. being in contracted or uneven parts, being in difficult places; अङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति Māl.5.16. |
![]() | |
sthapuṭīkṛta | स्थपुटीकृत p. p. Made uneven. |
![]() | |
sthaulakṣyam | स्थौलक्ष्यम् Munificence, liberality; Ms.7.211. |
![]() | |
sthaulyam | स्थौल्यम् 1 Bigness, bulkiness, stoutness. -2 Dulness or density of intellect. |
![]() | |
sthauram | स्थौरम् 1 Firmness, strength, power. -2 A load sufficient for a horse or ass. |
![]() | |
sthaurin | स्थौरिन् m. 1 A horse carrying burdens on his back, pack-horse. -2 A strong horse. |
![]() | |
sthaviḥ | स्थविः 1 A weaver. -2 Heaven. -3 A moveable thing. -4 Fire. |
![]() | |
sthavira | स्थविर a. [स्था-किरच् स्थवादेशः] 1 Fixed, firm, steady. -2 Old, aged, ancient; न तेन स्थविरो भवति येनास्य पलितं शिरः । बालो$पि यः प्रजानाति तं देवाः स्थविरं विदुः ॥ Mb.3.133. 11. -रः 1 An old man; ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ Ms.2.12. -2 A beggar. -3 N. of Brahman. -रा An old woman; स्थविरे का त्वं, अयमर्भकः कस्य नयनानन्दकरः Dk. -Comp. -द्युति a. having the dignity of an elder; ऋषेः पुत्रो महातेजा बालो$पि स्थविरद्युतिः Rām.1.5.8. |
![]() | |
sthaviṣṭha | स्थविष्ठ a. Greatest, very strong, largest (superl. of स्थूल q. v.) मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः Bhāg.11.12.17. |
![]() | |
sthavīyas | स्थवीयस् Greater, larger (compar. of स्थूल q. v.); सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे (नमः) Bhāg.4.24.39. |
![]() | |
anavastha | अनवस्थ a. [नास्ति अवस्था यत्र] Unsteady; ˚स्थो निष्क- रुणश्च Dk.135; unsettled, not fixed; अनवस्थौ हि दृश्येते युद्धे जयपराजयौ Rām.5.37.55; ˚स्थो वायुः Śi.11.28. -स्था [न. त.] 1 Instability, unsettled condition, disorder, confusion. -2 Loose or unsteady conduct, incontinence. -3 (In phil.) Absence of finality or conclusion, an endless series of statements or causes and effects, one of the faults of reasoning (उपपाद्योपपादकयोरविश्रान्तिः); एकमप्यन- वस्था स्याद्या मूलक्षतिकारिणी K. P.2; एवं च ˚प्रसङ्गः &Sacute. B. -4 Not being 1 days old (दशाहाभावः). |
![]() | |
anastha | अनस्थ स्थिक [न. ब.] Boneless. -स्थः 1 A boneless limb or member. -2 Without parts, epithet of प्रधान of the Sāṅkhyas or ईश्वरमाया. |
![]() | |
anuprastha | अनुप्रस्थ a. Latitudinal, following the breadth or latitude. |
![]() | |
upastha | उपस्थ a. Near, approximate. -स्थः 1 The lap; उपस्थं कृ to make a lap; ˚स्थे कृ to take on the lap. -2 The middle part in general. तस्मिन्निर्मनुजे$रण्ये पिप्पलोपस्थ आस्थितः Bhāg.1.6.16. -स्थः, -स्थम् 1 The organ of generation (of men and women, particularly of the latter); स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः Y.3.313 (male); स्थूलोपस्थस्थलीषु Bh.1.37 (female); हस्तौ पायु- रुपस्थश्च Y.3.92 (where the word is used in both senses). -2 The anus. -3 The haunch or hip. -4 A sheltered place, seat. एवमुक्त्वा$र्जनः संख्ये रथोपस्थ उपाविशत् Bg.1.47. -5 Surface, ground; तं शयानं धरोपस्थे Bhāg.7.13.12. -Comp. -दघ्न a. reaching to the lap. -निग्रहः restraint of sensual passions, continence; स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः Y.3..313. -पत्रः, -दलः the Indian fig-tree (so called because its leaves resemble in shape the female organ of generation). -पदा f. A particular artery leading to the generative organs (of a male); Sāyaṇa on Ait. Br.3.37.6. -पाद a. Sitting with the legs bent down so as to form a lap; Sāṅkhyāyana Gr. Sūtra 4. -सद् a. sitting in the lap. प्रेष्ठः श्रेष्ठ उपस्थसत् Rv.1.156.5. |
![]() | |
kākutsthaḥ | काकुत्स्थः [ककुत्स्थस्यापत्यं, ककुत्स्थ-अण्] A descendant of ककुत्स्थ, an epithet of the kings of the solar dynasty; काकुत्स्थमालोकयतां नृपाणाम् R.6.2;12.3,46; see ककुत्स्थ. |
![]() | |
prastha | प्रस्थ a. 1 Going to, visiting, abiding in; as in वानप्रस्थ. -2 Going on a journey. -3 Spreading, expanding. -4 Firm, stable. -स्थः, -स्थम् 1 A level expanse, level plain; as in ओषधिप्रस्थ, इन्द्रप्रस्थ &c. -2 Table-land on the top of a mountain; प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किंचित् क्कणत्किन्नरमध्युवास Ku.1.54; Me.6. -3 The top or peak of a mountain; Śi.4.11.(where it has sense 4 also). -4 A particular measure of capacity equal to thirty-two palas. -5 Anything measuring a Prastha (a seer); प्रस्थभुग्देवदत्त इत्युच्यते । यद्यपि सूपशाकादिभिरधिकः प्रस्थो भवति तथापि भुजौ प्रस्थो निर्दिश्यते । व्यञ्जनानि ओदनार्थानि ŚB. on MS.1.8.29; प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु Mb.12.288.3; (com. प्रस्थं पुरुषाहारपरिमितं धान्यम्). -Comp. -पुष्पः a variety of holy basil. |
![]() | |
prasthaṃpaca | प्रस्थंपच a. Cooking a Prastha. |
![]() | |
bhuvistha | भुविस्थ (ष्ठ) a. 1 Standing on the earth (not in a chariot). -2 Dwelling on earth (not in heaven). |
![]() | |
mādhyastha | माध्यस्थ a. Indifferent, impartial, neutral. माध्यस्थम् mādhyastham माध्यस्थ्यम् mādhyasthyam माध्यस्थम् माध्यस्थ्यम् 1 Impartiality; निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः Rām.2.11.11. -2 Indifference. unconcern; अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टे$प्यवलम्बते$र्थे Ku.1.52; कैवल्यं माध्यस्थ्यम् Sāṅ. K.19. -3 Intercession, mediation. |
![]() | |
vasthaḥ | वस्थः A house. |
![]() | |
vānaprasthaḥ | वानप्रस्थः [वाने वनसमूहे प्रतिष्ठते स्था-क] 1 A Brāhmaṇa in the third stage of his religious life; तपसा कर्षितो$त्यर्थं यस्तु ध्यानपरो भवेत् । संन्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ -2 An anchorite, a hermit. -3 The Madhuka tree. -4 The Palāśa tree. |
![]() | |
saṃstha | संस्थ a. 1 Staying, abiding, lasting. -2 Dwelling, being, existing, situated (at the end of comp.); जवेना- त्मनि संस्थेन सो$सौ पूर्ण इवार्णवः Rām.7.36.27; शिष्टा क्रिया कस्यचिदात्मसंस्था M.1.16; Ku.6.6; निसर्गभिन्नास्पदमेकसंस्थम् R.6.29; Māl.5.16. -3 Tame, domesticated. -4 Fixed, stationary. -5 Ended, perished, dead. -6 Come to an end, completed. -7 Manifested (व्यक्त). -स्थः 1 A dweller, an inhabitant. -2 A neighbour, countryman. -3 A spy. |
![]() | |
upastha | upá-stha, m. lap, i. 35, 5. 6; vii. 63, 3; x. 15, 7. |
![]() | |
triṣadhastha | tri-ṣadhasthá, a. (Bv.) occupying three seats, iv. 50, 1; n. threefold abode, v. 11, 2 [sadhá-stha, n.gathering-place]. [235] |
![]() | |
sadhastha | sadhá-stha, n. gathering place, i. 154, 1. 3. |
![]() | |
stha stha, ṣṭha | a. --°ree; [√ sthâ] standing, sitting, situated, staying, abiding, existing (in, on, among); being in (an age or condition); engaged in, occupied with, devoted to, practising. |
![]() | |
sthagana | n. concealment; -ayita vya, fp. to be concealed; -ikâ, f. kind of bandage; betel-box. |
![]() | |
sthairya | n. [sthira] firmness, fixity, stability, steadiness; continuance, perman ence; steadfastness, constancy; patience; firm attachment to, constant delight in (lc.): -vat, a. standing firm. |
![]() | |
sthalā | f. mound (V., rare). |
![]() | |
sthala | m. chapter, section (rare); n. raised ground, elevation; dry land (opp. damp lowland); terra firma, land (opp. water): fig. --°ree; (like tata), region (of prominent parts of the body, breast, etc.); ground, soil; place; case: tathâvidha-sthale, in such a case: -kamala, n. flower of the land lotus (Hibiscus mutabilis); -kamalinî, f. bed of land lotuses (Hibiscus mutabilis); -ga, a. living on dry land; -kara, a. id.; -ga, a.growing or living on dry land; applicable to transport by land (tax); -tâ, f. condition of dry land; -nalinî, f. land lotus (Hibiscus mutabilis); -patha, m. road by land (opp. water way); commerce by land: in. by land (reach a place); -pathî-kri, turn into dry land or a road by land; -padma, n. land lotus (Hibiscus mutabilis); -vartman, n. land-road: in. by land; -varman, m. N. of a prince; -vigraha, m. land-fight. |
![]() | |
sthalāravinda | n. land lotus (Hibiscus mutabilis); -½ârûdha, pp. alighted on the ground (not riding in a chariot) or having ascended an eminence. |
![]() | |
sthalāya | den. Â. become dry land. |
![]() | |
sthalejāta | pp. growing on dry land: w. padminî, f. land lotus (Hibiscus mutabilis). |
![]() | |
sthalī | f. eminence, table-land (also used fig. --°ree; of prominent parts of the body); ground; place, spot: -devatâ, f. local deity. |
![]() | |
sthalīśāyin | a. lying or sleeping on the bare ground. |
![]() | |
sthalotpalinī | f. land lotus (Hibiscus mutabilis); -½okas, m. animal living on dry land. |
![]() | |
sthaṇḍila | n. level space, (piece of) ground: e kevale, on the bare ground: -sayyâ, f. lying on the bare ground (as a penance); -sâyin, a. lying or sleeping on the bare ground; e-saya, a. id. |
![]() | |
sthapanī | f. space between the eyebrows (rare). |
![]() | |
sthapati | m. [lord of the district: √ sthâ] governor, head official, chief (V.; rare in C.); architect (C.). |
![]() | |
sthapuṭa | a. hunch-backed; rugged, rough (road); m. hump. |
![]() | |
sthaśas | ad. according to its respective place (RV.1). |
![]() | |
sthaulalakṣya | n. [sthûla-lak sha] liberality. |
![]() | |
sthaulya | n. [sthûla] stoutness, cor pulence; great size or length. |
![]() | |
sthaviman | m. [√ sthû] broad part, breadth (V.); -ira, a. (î, V.; â, V., C.) broad, thick, stout (V., rarely E.); mighty (V.); (full-grown), old, aged, venerable, respected (V., C., but not in RV.): e kâle or bhâve, in old age; (stháv)-ishtha, spv. (of sthû-ra or sthû-la) thickest, largest, stoutest; very thick or solid; (stháv)-îyas, cpv. thicker, stouter, mightier. |
![]() | |
atrastha | a. being here, staying here. |
![]() | |
adhaḥstha | a. lying below. |
![]() | |
anantikastha | a. not remain ing near. |
![]() | |
anasthan | a. boneless. |
![]() | |
avastha | m. penis. |
![]() | |
avyavastha | a. not enduring: â, f. unsettled state; -sthita-kitta, a. fickle-minded. |
![]() | |
asustha | a. unwell: -sarîra, a. ill. |
![]() | |
asthan | n. (used as weakest base of ás thi) bone; kernel: -vat, a. having bones; n. animal with bones. |
![]() | |
asvastha | a. unwell, indisposed: -ketana, a. troubled in mind; -tâ, f. indis position; -sarîra, a. unwell. |
![]() | |
ihastha | a. being or remaining here. |
![]() | |
upastha | m. lap; driver's seat; m. n. organs of generation: -nigraha, m. control of the sexual passion; -sthâtavya, fp. n. one should appear; one should wait upon; -sthâ tri, a. putting in an appearance (leg.); -sth&asharp; na, n. presence; approach; attendance; ser vice; veneration; assembly; -sthâyika, m. attendant on the sick; -sthâyin, a. putting in an appearance (leg.); -sthita, pp. √ sthâ. |
![]() | |
evamavastha | a. being in such a condition; -âkriti, a. having such a form; -âkâra, a. conducting oneself thus; -âtma ka, a. (ikâ) of such a nature; -âdi, -âdya, a. of the kind or nature mentioned. |
![]() | |
karastha | a. lying in the hand; î-kri, place in the hand. |
![]() | |
kākutstha | m. descendant of Kakut stha (ep. of Aga, Dasaratha, Râma, Laksh mana). |
![]() | |
kvastha | a. where situated or to be found? |
![]() | |
tatrastha | a. being or abiding there. |
![]() | |
triṣadhastha | a. being in three places; n. threefold place; -shavana, a. ac companied by three Soma-pressings; n. the three Soma-pressings during the day; with snâna, n. triple daily ablution: -m,ad. morn ing, noon, and evening, -snâyin, a. perform ing ablutions three times a day; -shash, a. pl. three times six, eighteen; -shtub-anta, a. ending with a trishtubh; -shtúbh, f. (triple praise), a. metre of 4 X 11 syllables. |
![]() | |
dustha du-stha, -˚sthita | v. ݣ°ree; duh-. |
![]() | |
duḥstha | a. faring ill, badly off, wretched, sad; -sthita, pp. id.; -sthiti, f. bad plight; -sparsa, a. hard or unpleasant to touch; -sprisa, a. id.; -smara, a. unpleasant to remember; -svapna, m. bad dream: -dars ana, n. bad vision in sleep. |
![]() | |
dvāḥstha | a. standing at the door; m. janitor. |
![]() | |
dveṣastha | a. cherishing dislike. |
![]() | |
prastha | m. n. [standing forth, promi nent], table-land on a mountain, plateau; level expanse, plain; a measure of capacity (=32 Palas); -sthâna, n. setting out, march ing forth, proceeding, departure; advent; de spatch (of wares), journey to the next world; religious mendicancy; way of thinking, method, system, sect; kind of inferior drama: -dundubhi, m. drum giving the sig nal for marching; -sthânîya, a. relating to departure; -sthâpana, n. sending away, de spatching, dismissing; giving currency to (an expression); -sthâpita, cs. pp. (√ sthâ) sent away, despatched; -sthâpya, cs. fp. to be sent away or dismissed; -sthâyin, a.setting out, departing; -sthita, pp. (√ sthâ) set out, departed; marched forth; gone on a journey; n. departure: -yâgyâ, f. verse pro nounced on offering the Soma vessels called &open;prasthita;&close; -sthiti, f.setting out, depar ture; -stheya, fp. n. imps. one should set out or depart. |
![]() | |
bahiḥsaṃstha | a. lying or situated outside (the town). |
![]() | |
mādhyastha | a. indifferent, im partial; n. indifference; moderation; -sth-ya, n. indifference, unconcern; impartiality, neu trality. |
![]() | |
rahaḥstha | a. standing in a solitary place, -aside or alone; engaged in copulation. |
![]() | |
vakṣaḥsthala | n., î, f. region of the breast, chest. |
![]() | |
vānaprastha | m. (betaking oneself to forest-uplands: vanaprastha), Brâh man of the third order (who has retired from domestic life to the forest), hermit; a. relating to the forest hermit; m. (sc.âsrama) third stage of a Brâhman's life, forest life; -prasth-ya, n. condition of a hermit. |
![]() | |
śiraḥstha | a. borne on the head; hanging over one's head, imminent; -sthâna, n. chief place; -sthita, pp. being in the head, cerebral (sound); -snâta, pp. having bathed one's head. |
![]() | |
saṃstha | a. standing, staying, resting, existing, or contained in (lc., gnly. --°ree;); being in or with=belonging to (lc. or --°ree;); based or dependent on (--°ree;); being in possession of (--°ree;); lasting (--°ree;; rare); á, m. (RV.): only lc. in the midst or presence of (g.); -sth&asharp;, f. remaining or abiding with (--°ree;; E., rare); form, appearance (C.); established order, standard, rule (C.); condition, state, nature (C.); completion, conclusion (V.); end, death (P.); complete liturgical course (being the basis of a sacrifice; the Gyotishtoma, the Haviryagña, and Pâkayagña consist of seven such forms); spy in one's own country (rare): --°ree; a. a, having the form of, appearing as; -sthâna, n. position, situation in a place (--°ree;); standing firm (in battle); existence; life; strict adherence to (--°ree;); abode; public place in a town; form, shape, appearance (ord. mg.; often with rûpa); condition, state, nature (rare); aggregate (rare): -vat, a. ex isting; having various forms; -sthâpaka, a. establishing; -sthâpana, n. fixing, setting up, erecting; establishment, of (g., --°ree;); re gulation of (--°ree;): â, f. cheering up, encourage ment; -sthâpayitavya, fp. to be cheered or consoled; -sth&asharp;pya, fp. C.: to be placed in (subjection) to (g.); -impressed on the mind (lc.) of (g.); V.: to be concluded (sacrifice); (sám)-sthiti, f. C.: union with (in., lc.); standing or resting on (lc., --°ree;); position; abid ing, residence in (lc.); duration, continuance; perseverance (rare); attaching importance to (lc.); existence, possibility, of (g., --°ree;); form; established order; condition, nature; V.: conclusion (rare); P.: end, death (rare). |
![]() | |
samastha | a. being in flourishing circumstances; -sthalî-kri, turn into level ground, make level with the ground. |
![]() | |
sahastha | a. present; m. companion; -sthita, pp. id.; -sthiti, f. abiding together in (--°ree;). |
![]() | |
svastha | a. self-abiding, being oneself or in one's natural state, doing well, sound, healthy (in body and mind); uninjured (bank); unmolested (state); comfortable, at ease: -kitta, a. sound in mind, -tâ,f. well-being, health, ease; -sthâna, n. own place, home. |
![]() | |
sthairakāyaṇa | ‘Descendant of Sthiraka,’ is the patronymic of Mitravarcas in the Vamśa Brāhmaṇa. |
![]() | |
sthapati | Is the name of a royal official mentioned in the Atharvaveda, and often later. Revottaras Cākra was the Sthapati of the exiled Duçtarītu Paumsāyana, a king of the Sp\jayas, and succeeded in restoring him to his royal dignity.8 The exact sense of the term is not certain: ‘governor’ is possible, but perhaps ‘chief judge’ is more likely; as in the case of the early English judges, his functions may have been both executive and judicial. He is inferior in position to the king’s brother. |
![]() | |
sthaulāṣṭhīvi | ‘Descendant of Sthūlāṣthīva,’ is the patronymic of a grammarian in the Nirukta. |
![]() | |
sthavira | Literally ‘elder,’ is used as a sort of epithet of several men; Sthavira śākalya occurs in the Aitareya Araṇ- yaka and the śāñkhāyana Araṇyaka, and Sthavira Jātūkarṇya in the Kausītaki Brāhmaṇa. Cf. the names Hrasva and Dīrgha. |
![]() | |
nigustha | Is a term of unknown meaning applied in the śāñkhāyana śrauta Sūtra to the peoples of Kāśi, Videha, and Kosala. |
![]() | |
madhyamastha | In the later Saiphitās denotes the chief in his relation to his followers (sajāta). Cf. Madhyamaśī. |
![]() | |
mitravarcas sthairakāyaṇa | (‘ Descendant of Sthiraka’) is the name of a teacher, a pupil of Supratīta Auluṇdya, in the Vamśa Brāhmaṇa. |
![]() | |
rathopastha | ‘Lap of the chariot,’ in the Atharvaveda and the Brāhmaṇas seems to denote the ‘bottom’ or lower part on which the driver and the fighter stand. |
![]() | |
acyutā | stha mā mā cyoḍhvam HG.1.18.3. |
![]() | |
adhipati | sthaujasvān Apś.16.33.1. |
![]() | |
aṃśava | stha madhumantaḥ Apś.1.25.5. |
![]() | |
anādhṛṣṭās | sthāpām oṣadhīnāṃ rasaḥ KS.15.6. Cf. viśvabhṛta stha. |
![]() | |
āṇḍau | sthaḥ HG.2.2.3. |
![]() | |
andha | sthāndho vo bhakṣīya VS.3.20; śB.2.3.4.25. P: andha stha Kś.4.12.5. See ambhaḥ sthā-. |
![]() | |
annādā | sthānnadughaḥ TB.3.11.1.19. |
![]() | |
annādāḥ | stha Apś.6.14.6. |
![]() | |
āntrāṇi | sthālīr (KSṭB. sthālī) madhu pinvamānāḥ (KSṭB. pinvamānā) VS.19.86a; MS.3.11.9a: 153.13; KS.38.3a; TB.2.6.4.3a. |
![]() | |
āpa | stha yuṣmābhiḥ sarvān kāmān avāpnavāni PG.1.3.13. Cf. āpaḥ stha. |
![]() | |
āpaḥ | stha samudre śritāḥ, pṛthivyāḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryo viśvasya janayitryaḥ TB.3.11.1.5. Cf. āpa stha. |
![]() | |
āpūryā | sthā mā pūrayata prajayā ca dhanena ca TS.3.2.5.5; Aś.6.12.4. P: āpūryā sthā mā pūrayata Apś.13.17.8. See under āpura stā. |
![]() | |
ardhamāsāḥ | stha māḥsu śritāḥ, ahorātrayoḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ TB.3.11.1.17. |
![]() | |
ārogasya | sthāne svatejasā bhāni TA.1.16.1. |
![]() | |
artheta | stha TS.1.8.11.1; TB.1.7.5.1; Apś.18.13.1. See next two. |
![]() | |
artheta | stha rāṣṭradāḥ VS.10.3 (bis); śB.5.3.4.7 (bis). See prec. and next. |
![]() | |
artheta | sthādhvagataḥ Apś.16.32.5; arthetaḥ sthānvagataḥ KS.39.1. See prec. two. |
![]() | |
asmin | sthāne tiṣṭhatu modamānaḥ (MG. puṣyamāṇaḥ) Kś.25.5.28b; AG.2.9.5b; MG.2.11.7b. |
![]() | |
atho | stha keśadṛṃhaṇīḥ AVP.1.38.3d. See uta stha keśa-. |
![]() | |
āyu | stha Apś.12.22.9. See āyuḥ stha. |
![]() | |
āyuḥ | stha TB.1.1.1.3. See āyu stha. |
![]() | |
bhagas | stha etc. see bhaga stha. |
![]() | |
bhrājasya | sthāne svatejasā bhāni TA.1.16.1. |
![]() | |
bhūtāḥ | stha AG.2.10.8. |
![]() | |
bhūtakṛta | stha JB.1.39 (bis); Apś.6.5.6. |
![]() | |
brahmaṇā | sthāpitaṃ pātram Kauś.6.17c. |
![]() | |
brahmaṇānī | stha RVKh.10.151.5. Cf. brahmaṇaḥ pravacanaṃ. |
![]() | |
brahmapūtā | stha Apś.4.4.4. |
![]() | |
catvāra | sthana devāḥ AVś.1.31.2b; AVP.1.22.2b. |
![]() | |
dānavaḥ | stha MS.4.9.7: 127.9; Mś.4.3.11. See next. |
![]() | |
dānavaḥ | stha peravaḥ TA.4.8.3; 5.7.4; Apś.15.9.8. See prec. |
![]() | |
diśaḥ | stha śrotraṃ me mā hiṃsiṣṭa JUB.1.22.6. |
![]() | |
dṛḍhe | sthaḥ śithire samīcī māṃhaso pātam TS.3.2.4.3. P: dṛḍhe sthaḥ śithire samīcī Apś.12.20.4. See next, and cf. pratiṣṭhe stho. |
![]() | |
dyauḥ | sthānaṃ sāmavedasya GB.1.5.25c. |
![]() | |
eṣṭrīḥ | stha Apś.10.12.5; Mś.2.1.2.25. |
![]() | |
etā | stha keśavardhanīḥ AVP.1.38.3c. See atho ha keśa-. |
![]() | |
etaṃ | sthālīpākaṃ sarvam aśāna Aś.8.14.5. |
![]() | |
ghṛtācī | sthaḥ dhuryau pātam VS.2.19; śB.1.8.3.27. P: ghṛtācī Kś.3.6.19. See ghṛtācyau, and dhuri dhuryau. |
![]() | |
gobrāhmaṇaṃ | sthāvarajaṅgamāni sarvabhūtāni tṛpyantu śG.4.9.3. |
![]() | |
ilāndāḥ | stha pūṣṇo nakṣatraṃ poṣayiṣṇu MS.4.2.7: 28.12; Mś.9.5.5.21. |
![]() | |
indra | sthātar harīṇām RV.8.24.17a; AVś.20.64.5a; SV.2.1035a. |
![]() | |
indrasyauja | stha AVś.10.5.1--6; VS.37.6; śB.14.1.2.12; Kś.26.1.8. P: indrasyaujaḥ Kauś.49.3. |
![]() | |
iyaṃ | sthālī ghṛtasya (Apś.4.11.3a, sthāly amṛtasya) pūrṇā TB.3.7.6.11a; Apś.4.7.2a; 11.3a. |
![]() | |
jagata | sthātar jagad ā kṛṇudhvam RV.6.49.6d. |
![]() | |
jagata | sthātur ubhayasya yo vaśī RV.4.53.6b. |
![]() | |
jīvā | stha jīvayata mā JG.1.12 (bis). Cf. next. |
![]() | |
jīvā | stha jīvyāsam AVś.19.69.1a. P: jīvā stha GB.1.1.39. Designated as jīvāḥ (sc. ṛcaḥ) Vait.1.19; Kauś.3.4; 58.7; 90.22. Cf. prec. |
![]() | |
jīvalā | stha jīvyāsam AVś.19.69.4. |
![]() | |
jyotiṣīmatasya | sthāne svatejasā bhāni TA.1.16.1. |
![]() | |
kaśyapasya | sthāne svatejasā bhāni TA.1.16.1. |
![]() | |
ke | ṣṭhā naraḥ śreṣṭhatamāḥ RV.5.61.1a. P: ke ṣṭhā naraḥ śś.16.11.9. Cf. BṛhD.5.69. |
![]() | |
ku | ṣṭhaḥ ko vām aśvinā SV.1.305a. Cf. kūṣṭho. |
![]() | |
kuha | sthaḥ kuha jagmathuḥ RV.8.73.4a. |
![]() | |
madhumatī | stha AVś.16.2.2. |
![]() | |
māndā | stha rāṣṭradāḥ VS.10.4; śB.5.3.4.14. See prec. |
![]() | |
mandrās | sthā see mandrā sthā-. |
![]() | |
māpa | sthātaṃ mahiṣevāpānāt RV.10.106.2d. |
![]() | |
māsāḥ | sthartuṣu śritāḥ, ardhamāsānāṃ pratiṣṭhāḥ, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ TB.3.11.1.16. |
![]() | |
māva | sthāta parāvataḥ RV.5.53.8c. |
![]() | |
mekṣitās | stha KS.1.11. |
![]() | |
nakṣatrāṇi | stha candramasi śritāni, saṃvatsarasya pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṝṇi viśvasya janayitṝṇi TB.3.11.1.13. |
![]() | |
nārīs | stha KA.1.2. Cf. under nārir asi. |
![]() | |
ojasvatī | stha rāṣṭradāḥ VS.10.3 (bis); śB.5.3.4.8 (bis). See ojasvinīḥ stha. |
![]() | |
padajñā | stha ramatayaḥ AVś.7.75.2a. |
![]() | |
pākatrā | sthana devāḥ RV.8.18.15a. |
![]() | |
pari | ṣṭhā indra māyayā RV.4.30.12c. |
![]() | |
pataṃgasya | sthāne svatejasā bhāni TA.1.16.1. |
![]() | |
paṭarasya | sthāne svatejasā bhāni TA.1.16.1. |
![]() | |
peravaḥ | stha Mś.4.3.11. See preravaḥ, and cf. Apś.15.9.8. |
![]() | |
pitṛbhyaḥ | sthānam asi YDh.1.234; BṛhPDh.5.203. |
![]() | |
prāṇa | sthaḥ see prāṇaḥ sthaḥ. |
![]() | |
prāntarikṣāt | sthāvirīs (JB. sthāvarīs) te asṛkṣata SV.2.236c; JB.3.58. See next. |
![]() | |
praśastāḥ | stha kalyāṇyaḥ MS.4.2.3: 24.15; Mś.9.5.5.11. Cf. next. |
![]() | |
praśastāḥ | stha śobhanāḥ priyāḥ AG.2.10.8. Cf. prec. |
![]() | |
prasvaḥ | stha preyaṃ prajayā bhuvane śoceṣṭa ApMB.1.9.3 (ApG.2.6.11). |
![]() | |
pūṣā | stha TB.3.7.4.15. |
![]() | |
ṛtasthā | sthartāvṛdhaḥ TS.4.4.11.4. See ṛtava stha ṛtāvṛdhaḥ. |
![]() | |
ṛtavaḥ | stha saṃvatsare śritāḥ, māsānāṃ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ TB.3.11.1.15. |
![]() | |
tāsāṃ | sthānād uj jihatām TS.4.1.2.4c. See tāsām āsthānād. |
![]() | |
tilvilā | sthā(and tilvilā syād) etc. see prec. |
![]() | |
tṛptāḥ | stha (Mś.11.9.2.9, stha iti !) Mś.11.9.2.9; 11.9.3.19,20; YDh.1.240; Karmap.1.3.10. See under tṛptā bhavantaḥ. |
![]() | |
tubhyaṃ | sthātar harīṇām RV.8.33.12d. |
![]() | |
uktaṃ | sthānaṃ pramāṇaṃ ca pura ita TA.1.12.5e. |
![]() | |
upahūtaṃ | sthāsnu bhuvanam śś.1.11.1. |
![]() | |
uta | stha keśadṛṃhaṇīḥ AVś.6.21.3c. See atho stha keśa-. |
![]() | |
utaiṣāṃ | sthapatir hataḥ AVś.2.32.4b; 5.23.11b; AVP.2.14.3b. See apy eṣāṃ etc. |
![]() | |
yadā | sthāma jighāṃsati AVś.12.4.29d,30b. |
![]() | |
yadi | stha kṣetriyāṇām AVś.2.14.5a. See yadi vā gha kṣetriyāt. |
![]() | |
yadi | stha tamasāvṛtāḥ AVś.10.1.30a. |
![]() | |
yadi | stha dasyubhyo jātāḥ AVś.2.14.5c; AVP.2.4.2c. |
![]() | |
yāni | sthānāny aśvinā dadhāthe RV.7.70.3a. |
![]() | |
yāni | sthānāny asṛjanta dhīrāḥ RV.8.59 (Vāl.11).6c. |
![]() | |
yaśaḥ | stha yaśasvī bhūyāsam Apś.6.14.6. Cf. yaśo 'si yaśo. |
![]() | |
yasya | stha tam atta AVś.2.24.1--8; AVP.2.42.1--5; 2.91.1--5. |
![]() | |
yat | sthā jagac ca rejate RV.1.80.14b. |
![]() | |
yat | sthāvaraṃ jaṅgamam ābabhūva RVKh.9.67.8b. |
![]() | |
yuktā | stha vahata PB.1.2.5; TB.3.7.9.2; Lś.1.10.5; Apś.12.3.2. |
![]() | |
yuvadbhya | sthavirebhyaḥ AVP.9.6.11b. |
![]() | |
aṃśuṃ | duhanty ukṣaṇaṃ giriṣṭhām # RV.9.95.4b. |
![]() | |
aṃśoḥ | pīyūṣam apibo giriṣṭhām # RV.3.48.2b. |
![]() | |
akṣann | amīmadantātha tvābhiprapadyāmahe (and tvopatiṣṭhāmahe) # TB.1.6.6.9 (ūhas of prec.). |
![]() | |
akṣitam | asi mā pitṝṇāṃ (ApMB. maiṣāṃ; HG.BDh. also, pitāmahānāṃ, prapitāmahānāṃ) kṣeṣṭhā amutrāmuṣmiṃl loke # ApMB.2.20.1 (ApG.8.21.8); HG.2.11.4; BDh.2.8.14.12. Cf. for this and the next three, akṣatam asy, akṣitir asi, and akṣito 'si. |
![]() | |
akṣitam | asi mā me kṣeṣṭhāḥ # TS.1.6.5.1; JG.1.4. Cf. under prec. |
![]() | |
akṣitir | asi mā me kṣeṣṭhā amutrāmuṣmiṃl loka iha ca (Aś. kṣeṣṭhā asmiṃś ca loke 'muṣmiṃś ca) # VSK.2.3.8; Aś.1.13.4; śś.4.9.4; 11.3; Kś.3.4.30. P: akṣitir asi mā me kṣeṣṭhāḥ KS.5.5; Aś.1.11.6. Cf. akṣatam asy, akṣitam asi etc., and akṣito 'si etc. |
![]() | |
akṣito | 'sy akṣityai tvā (Mś. omits [erroneously ?] tvā) mā me kṣeṣṭhā amutrāmuṣmiṃl loke (GB.Vaitṃś. loka iha ca) # TS.1.6.3.3; 7.3.4; GB.2.1.7; Vait.3.20; Mś.1.4.2.12. Cf. prec. |
![]() | |
aganma | mahā (KS. maho) namasā yaviṣṭham # RV.7.12.1a; SV.2.654a; MS.2.13.5a: 154.1; KS.39.13a; AB.5.20.6; JB.3.243; KB.26.14; TB.3.11.6.2a; PB.15.2.1; Apś.16.35.5a. P: aganma mahā Aś.4.15.7; 8.11.1; śś.6.4.5; 10.11.2; 14.56.1. |
![]() | |
agan | sa devaḥ paramaṃ sadhastham # AVś.14.2.36c. |
![]() | |
agna | ojiṣṭham ā bhara # RV.5.10.1a; SV.1.81a; KB.21.3; 24.5. P: agna ojiṣṭham śś.11.8.1; 11.7. |
![]() | |
agnayaḥ | sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # Vait.18.8. P: agnayaḥ sagarā stha Vait.18.13. See next two. |
![]() | |
agnayaḥ | sagarāḥ sagarā agnayaḥ sagarāḥ stha sagareṇa nāmnā pāta māgnayaḥ pipṛta māgnayo namo vo astu mā mā hiṃsiṣṭa # Aś.5.3.15. See prec. and next. |
![]() | |
agnayaḥ | sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # VS.5.34; (omitting gopāyata mā) VSK.5.8.5; (omitting māgnayo gopāyata and writing astu for 'stu) śś.6.13.1. P: agnayaḥ sagarāḥ Kś.9.8.24. See prec. two. |
![]() | |
agnaye | yaviṣṭhāya trayo nakulāḥ # TS.5.6.15.1; KSA.9.5. |
![]() | |
agniḥ | putrasya jyeṣṭhasya # AVś.12.2.35c. |
![]() | |
agniṃ | śreṣṭhaśociṣam # RV.8.19.4b. See agnim u śre-. |
![]() | |
agniṃ | huvema paramāt sadhasthāt # TA.10.2.1b. See ukthair havāmahe, and ugraṃ huvema. |
![]() | |
agnim | īḍe bhujāṃ yaviṣṭham # RV.10.20.2a. |
![]() | |
agnim | u śreṣṭhaśociṣam # SV.2.764b. See agniṃ śre-, and cf. agniṃ pāvakaśociṣam. |
![]() | |
agniṃ | pāvakaśociṣam # RV.8.44.13b; SV.2.1062b. Cf. agniṃ śreṣṭhaśociṣam, and agnim u śreṣṭha-. |
![]() | |
agniṃ | purīṣyam aṅgirasvad achehi # Apś.16.2.5. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
![]() | |
agniṃ | purīṣyam aṅgirasvad ābhara # MS.2.7.2: 75.8; 3.1.3: 4.11; Mś.6.1.1.11. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
![]() | |
agniṃ | bhariṣyad aparāvapiṣṭham # TS.4.1.3.1b. |
![]() | |
agnir | asi pṛthivyāṃ śritaḥ, antarikṣasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.7. |
![]() | |
agnir | iti bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma # śirasU.5. P: agnir iti bhasma KālāgU.1 (stated in full by the comm., with variant vyometi). Cf. agner bhasmāsi. |
![]() | |
agnir | gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam # Mś.1.4.3.1. |
![]() | |
agnir | bhūyiṣṭha ity anyo abravīt # RV.1.161.9b. |
![]() | |
agnir | vīraṃ śrutyaṃ karmaniṣṭhām # RV.10.80.1b. |
![]() | |
agnivāyucandrasūryāḥ | prāyaścittayo yūyaṃ devānāṃ prāyaścittayaḥ stha # SMB.1.4.5. See agne vāyo sūrya candra etc., and cf. GG.2.5.3. |
![]() | |
agniṣ | ṭad āhar nirṛter upasthāt # AVś.7.53.3c. |
![]() | |
agniṣ | ṭe gopā adhipā vasiṣṭhaḥ # AVś.7.53.2d; AVP.1.80.3d; 3.27.6b. |
![]() | |
agniḥ | sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam # Mś.1.4.2.7,15. See agner ahaṃ sviṣṭakṛto, and agneḥ sviṣṭakṛto 'haṃ deva-. |
![]() | |
agnīc | cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ca # śB.3.9.3.16; Kś.9.3.6. |
![]() | |
agnīn | neṣṭur upastham ā sīda # TS.6.5.8.5; śB.4.4.2.17; Kś.10.6.20; Apś.13.14.11; 14.1.7. |
![]() | |
agneḥ | pūrvadiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
![]() | |
agne | 'janiṣṭhā mahate vīryāya # AVś.11.1.3a. P: agne 'janiṣṭhāḥ Kauś.60.23. |
![]() | |
agne | tiṣṭha devatātā yajīyān # RV.4.6.1b. |
![]() | |
agne | tiṣṭha yajatebhiḥ samantam # RV.5.1.11b. |
![]() | |
agne | trī te vājinā trī ṣadhasthā # RV.3.20.2a; TS.2.4.11.2; 3.2.11.1a; MS.2.4.4a: 42.10; 4.12.5: 191.11; KS.9.19a; Apś.19.27.18; Mś.5.2.5.12. P: agne trī te KS.12.14. |
![]() | |
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
![]() | |
agne | prāva jaritāraṃ yaviṣṭha # RV.10.80.7c. |
![]() | |
agne | yaviṣṭha prati taṃ śṛṇīhi # AVś.5.29.4d; AVP.12.18.5d. |
![]() | |
agner | ahaṃ sviṣṭakṛto devayajyayāyuḥ pratiṣṭhāṃ gameyam # KS.5.1; 32.1. See agniḥ sviṣṭa-. |
![]() | |
agne | ruca (MS.KSṃś. rucaḥ) stha prajāpater dhātuḥ somasya (MS. prajāpateḥ somasya dhātuḥ; KS. prajāpateḥ somasya dhātur bhūyāsaṃ prajaniṣīya) # TS.4.4.10.1; MS.2.13.20 (bis): 165.12; 166.10; KS.39.13. P: agne rucaḥ stha Mś.6.2.3.8. |
![]() | |
agner | bhāga stha # AVś.10.5.7. |
![]() | |
agne | vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha # JG.1.22. See agnivāyucandrasūryāḥ etc. |
![]() | |
agne | sadhasthā vida lokam asya # KS.40.13b. See under devāḥ sadhasthā. |
![]() | |
agnes | tejasyā stha # TS.1.8.11.1; TB.1.7.5.4. P: agnes tejasyāḥ Apś.18.13.17. |
![]() | |
agneḥ | sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam # TS.1.6.2.4; 4.1; 11.7; 7.4.1. See under agniḥ sviṣṭa-. |
![]() | |
agnau | pṛthivyāṃ pratitiṣṭha vāyāv antarikṣe sūrye divi # HG.1.6.3. |
![]() | |
agraṃ | jyeṣṭha pary agāmeha deva # AVP.1.51.1b. |
![]() | |
agrato | 'pasthāntike guroḥ # Kauś.141.40d. |
![]() | |
agre | (MS.3.2.1, KS.9.19, and Mś. agne) bṛhann uṣasām ūrdhvo asthāt # RV.10.1.1a; VS.12.13a; TS.4.2.1.4a; 5.2.1.5; MS.2.7.8a: 85.14; 3.2.1: 15.20; KS.16.8a; 19.11; śB.6.7.3.10; Apś.16.10.14. P: agre (MS.KSṃś. agne) bṛhan MS.4.10.2: 146.7; KS.9.19; Aś.4.13.7; śś.6.4.5; Kś.16.5.17; Mś.6.1.4.15; Rvidh.2.31.6; BṛhD.6.147. |
![]() | |
aṅgam-aṅgaṃ | paruṣ-paruḥ # RV.10.97.12b; AVś.4.9.4b; 9.3.10d; AVP.8.3.11b; 9.9.1b; 11.7.2b; VS.12.86b. See āviviśuḥ, yā ātasthuḥ, yā āviviśuḥ paruḥ, and cf. aṅgeṣṭhā. |
![]() | |
aṅgāni | ca me 'sthāni (VS. and var. of MS. 'sthīni) ca me # VS.18.3; TS.4.7.1.2; MS.2.11.2: 140.15; KS.18.7. |
![]() | |
aṅguṣṭhamātraḥ | puruṣaḥ # TA.10.38.1a; MahānU.16.3a; BDh.2.7.12.11a. See Jacob's Concordance to the Upaniṣads, s.v. aṅguṣṭhamātra. Designated as madhūni, GDh.19.12; VāDh.22.9; BDh.3.10.10. |
![]() | |
acyutacyut | (AVP. acyudacyut) samado gamiṣṭhaḥ # AVś.5.20.12a; AVP.9.27.12a. |
![]() | |
ajaras | tasthāv itaūtir ṛṣvaḥ # RV.1.146.2b. |
![]() | |
ajarā | nāma stha # śG.2.6.1. |
![]() | |
ajarebhir | nānadadbhir yaviṣṭhaḥ # RV.6.6.2b; TS.1.3.14.4b. |
![]() | |
ajasrayā | sūrmyā yaviṣṭha # RV.7.1.3b; SV.2.725b; VS.17.76b; TS.4.6.5.4b; MS.2.10.6b: 139.5; KS.18.4b; 35.1b; 39.15b. |
![]() | |
ajāsi | rayiṣṭhā # TS.3.4.2.2; 3.5; KS.13.11,12; Apś.19.17.11. |
![]() | |
ajirāprabhava | upadiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
![]() | |
ajyeṣṭhāso | akaniṣṭhāsa ete # RV.5.60.5a. |
![]() | |
atandrāso | 'vṛkā aśramiṣṭhāḥ # RV.4.4.12b; TS.1.2.14.5b; MS.4.11.5b: 174.1; 6.11b. |
![]() | |
atandro | yāsyan harito yad āsthāt # AVś.13.2.28a. |
![]() | |
atilohitānāṃ | rudrāṇāṃ (also atilohitīnāṃ rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2. |
![]() | |
ati | viśvāḥ pariṣṭhāḥ # RV.10.97.10a; AVP.11.7.1a; VS.12.84a; TS.4.2.6.3a; MS.2.7.13a: 94.3; 4.14.6: 224.4; KS.16.13a; TB.2.8.4.8. P: ati viśvāḥ śś.9.28.7. |
![]() | |
ato | vā devā bhūyāṃsa stha # śś.8.21.1. |
![]() | |
aty | atiṣṭhad daśāṅgulam # RV.10.90.1d; AVś.19.6.1d; AVP.9.5.1d; ArS.4.3d; VS.31.1d; TA.3.12.1d. |
![]() | |
atyā | iva subhvaś cārava sthana # RV.5.59.3c. |
![]() | |
atyo | na pṛṣṭhaṃ pruṣitasya rocate # RV.1.58.2c. |
![]() | |
atra | bhūyiṣṭhabhāja iha te syāma # KA.3.168. See bhūyiṣṭhabhājo adha. |
![]() | |
atriṃ | yaviṣṭham ā rajaḥ # RV.10.143.2d. |
![]() | |
atraivainān | (AVP. -vainam) abhi tiṣṭha # AVś.5.8.9c; AVP.7.18.9c. |
![]() | |
atharvā | cādhi tiṣṭhataḥ # AVś.19.54.5b; AVP.11.9.4d. |
![]() | |
atharvāya | jyeṣṭhaputrāya prāha # MuṇḍU.1.1.1d. |
![]() | |
athā | tvam asi saṃkṛtiḥ # MS.2.7.13b: 93.13. See athā yūyaṃ stha, atho tvam asi niṣkṛtiḥ, and atho yūyaṃ stha. |
![]() | |
athā | yūyaṃ stha saṃkṛtīḥ # TS.4.2.6.2b. See under athā tvam asi. |
![]() | |
athaite | dhiṣṇyāso agnayo yathāsthānaṃ kalpantām ihaiva svāhā # HG.1.17.4. See atho yatheme, ime ye dhiṣṇyāso, and punar agnayo dhiṣṇyā. |
![]() | |
atho | ūrdhvāya tiṣṭhate # AVP.4.21.5d. |
![]() | |
atho | goṣṭhāvacāriṇīm # AVP.10.1.7b. |
![]() | |
athod | asthāt svayam atkaṃ vasānaḥ # RV.4.18.5c. |
![]() | |
atho | yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaiva # MG.1.3.1. See under athaite dhiṣṇyāso. |
![]() | |
atho | yā niṣṭhāyate kṣetre # AVP.6.15.3c. |
![]() | |
atho | yūyaṃ stha niṣkṛtīḥ # RV.10.97.9b; VS.12.83b. See under athā tvam asi. |
![]() | |
atho | ha keśavardhanīḥ # AVś.6.21.3d. See etā stha keśa-. |
![]() | |
adabdhaṃ | cakṣur ariṣṭaṃ manaḥ sūryo jyotiṣāṃ śreṣṭhaḥ # Mś.2.1.2.36. See next but one, and abaddhaṃ mano. |
![]() | |
adabdhaṃ | mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭhaḥ # śG.6.4.1. P: adabdhaṃ manaḥ śG.6.4.9. See under prec. but one. |
![]() | |
adabdhavratapramatir | vasiṣṭhaḥ # RV.2.9.1c; VS.11.36c; TS.3.5.11.2c; 4.1.3.3c; MS.2.7.3c: 77.14; KS.16.3c; AB.1.28.34; śB.6.4.2.7. |
![]() | |
aditiḥ | prāyaṇīyo 'paśusthā nyuptaḥ # KS.34.14. Cf. aditir āsāditaḥ. |
![]() | |
aditir | devā gandharvā manuṣyāḥ pitaro 'surās teṣāṃ sarvabhūtānāṃ mātā medinī (MahānU. medinī pṛthivī) mahatī mahī sāvitrī gāyatrī jagaty urvī pṛthvī bahulā viśvā bhūtā katamā kāyā sā satyety amṛteti vasiṣṭhaḥ # TA.10.21.1; MahānU.13.7. |
![]() | |
adite | 'nu manyasva (ApG.JG. also with ūha, -nv amāṃsthāḥ, -nv amaṃsthāḥ) # TS.2.3.1.2; MS.2.2.1: 15.6; Apś.19.20.6; Mś.5.1.8.11; GG.1.3.1 (cf. 11); KhG.1.2.17; HG.1.2.8; JG.1.3 (with ūha, anv amaṃsthāḥ, 1.4); ApG.1.2.3 (with ūha, anv amāṃsthāḥ, 1.2.8). P: adite 'nu Karmap.1.9.6. |
![]() | |
adityā | ahaṃ devayajyayā pratiṣṭhāṃ gameyam # KS.5.1; 32.1. |
![]() | |
adbhyaḥ | pariprajātā (Mś. -tāḥ) stha # TS.1.1.8.1; TB.3.2.8.2; Mś.1.2.3.14. See adbhiḥ pari prajātāḥ. |
![]() | |
adyā | daṃsiṣṭham ūtaye # RV.8.22.1b. |
![]() | |
adroghavācaṃ | matibhiḥ śaviṣṭham (RV.6.5.1b, -bhir yaviṣṭham) # RV.6.5.1b; 22.2d; AVś.20.36.2d. |
![]() | |
adhi | tiṣṭhan navaṃ ratham # RV.8.69.15b; AVś.20.92.12b. |
![]() | |
adhi | tiṣṭhāti govidam # RV.1.82.4b; SV.1.424b. |
![]() | |
adhi | tripṛṣṭha uṣaso vi rājati (SV. rājasi) # RV.9.75.3d; SV.2.52d. |
![]() | |
adhi | tvā sthāsyati # VS.6.2; MS.1.2.14: 23.12; śB.3.7.1.9. See vanaspatir adhi, and vanaspatis tvādhi-. |
![]() | |
adhi | dyām asthād vṛṣabho vicakṣaṇaḥ # RV.9.85.9a. |
![]() | |
adhipatayo | nāma stha teṣāṃ va upari gṛhā varṣaṃ va iṣavo 'vasvān (ApMB. adds vātanāmam etc.) # TS.5.5.10.4; ApMB.2.17.24. Cf. uttare nāma stha. |
![]() | |
adhi | yas tasthau keśavantā # RV.10.105.5a. |
![]() | |
adhi | vāṃ sthāma vandhure # RV.1.139.4d. |
![]() | |
adhūnot | kāṣṭhā ava śambaraṃ bhet # RV.1.59.6d; N.7.23d. |
![]() | |
adhy | aṣṭhāṃ pṛthivīm aham # AVś.12.1.11f. |
![]() | |
adhy | asthāt sānu pavamāno avyayam # RV.9.86.8c. |
![]() | |
adhvanām | adhvapate śreṣṭhaḥ svastyasyādhvanaḥ (VārG. omits śreṣṭhaḥ; ApMB. śreṣṭhasyādhvanaḥ; MG. śraiṣṭhyasya svastyasyādhvanaḥ) pāram aśīya # Aś.5.3.14; ApMB.2.3.32 (ApG.4.11.4); MG.1.22.11; VārG.5.30. See under prec. |
![]() | |
adhvaryuḥ | pratiprasthātā neṣṭā # GB.1.5.24a. |
![]() | |
anamīvo | modiṣīṣṭhāḥ suvarcāḥ # AVś.2.29.6b. See prec. |
![]() | |
anasthikāya | (KSA. -sthakāya) svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
anāturā | ajarā sthāmaviṣṇavaḥ # RV.10.94.11c. |
![]() | |
aniśitāḥ | (KS. aniśitās stha; Apś. aniśitā stha) sapatnakṣayaṇīḥ # MS.4.1.12: 16.8; KS.1.10; 31.9; Apś.2.4.2. |
![]() | |
anutta | svād āsthānāt # śB.11.5.5.8c. |
![]() | |
anu | nu sthāty avṛkābhir ūtibhiḥ # RV.2.31.3c. |
![]() | |
anupūrvaṃ | yatamānā yati ṣṭha (AVś. yati stha; TA. yatiṣṭa) # RV.10.18.6b; AVś.12.2.24b; TA.6.10.1b. |
![]() | |
anumate | 'nu manyasva (JG.1.4 with ūha, -nv amaṃsthāḥ) # GG.1.3.2 (cf. 11); KhG.1.2.18; HG.1.2.9; ApG.1.2.3; JG.1.3,4. |
![]() | |
anuṣṭhātar | (10.16.11, anuṣṭhātāro; 10.16.2--5, anuṣṭhātry) anu tiṣṭha # AVP.10.15.1--10; 10.16.1--11. |
![]() | |
anūhire | somapīthaṃ vasiṣṭhāḥ # RV.10.15.8b; AVś.18.3.46b; VS.19.51b. |
![]() | |
anena | vidvān haviṣā yaviṣṭha # AVP.12.18.3b. |
![]() | |
antar | asthasu majjasu # AVP.9.28.2d. |
![]() | |
antarā | dyāvāpṛthivī vicṛttāḥ # śś.1.6.3b. Cf. tredhā tiṣṭhanti viṣitā. |
![]() | |
antarikṣaṃ | caturhotā sa viṣṭhāḥ # TA.3.7.2. |
![]() | |
antarikṣam | asy agnau śritaṃ, vāyoḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.8. |
![]() | |
antarikṣān | mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 118.2. |
![]() | |
antar | dadhānā duritāni (AVP. bhuvanāni) viśvā # AVś.5.28.8d; AVP.2.59.6d. Cf. antas tiṣṭhāti, and under atikrāmanto du-. |
![]() | |
antar | yachatu me manaḥ # AG.3.6.8b. Cf. antas tiṣṭhatu me. |
![]() | |
antas | tiṣṭhati tejanam # AVś.1.2.4b. |
![]() | |
antas | tiṣṭhatu muñja it # AVś.1.2.4d. |
![]() | |
antas | tiṣṭhatu (MG. tiṣṭhato) me mano 'mṛtasya ketuḥ # SMB.1.6.34d; HG.1.17.4d; MG.1.3.2d. See next, and cf. antar yachatu. |
![]() | |
antas | tiṣṭhatv amṛtasya gopāḥ # TB.3.10.8.9d; Apś.17.23.11d. See prec. |
![]() | |
antas | tiṣṭhāti duritāni viśvā # AVś.6.53.2d. Cf. antar dadhānā, and under atikrāmanto. |
![]() | |
andhaṃ | rātri tṛṣṭadhūmam (AVP.6.20.9a, tiṣṭhadhūmam) # AVś.19.47.8c; 50.1a; AVP.6.20.9a; 14.9.1a. |
![]() | |
annaṃ | hi bhūtānāṃ jyeṣṭham # TA.8.2.1a (bis); TU.2.2.1a (bis). |
![]() | |
anyam-anyam | upa tiṣṭhanta rāyaḥ # RV.10.117.5d. |
![]() | |
apaśyann | adhi tiṣṭhasi # RV.10.135.3d. |
![]() | |
apahatāḥ | pratiṣṭhāḥ # Kauś.20.7. |
![]() | |
apāṃ | napād ā hy asthād upastham # RV.2.35.9a; TS.2.5.12.1a; MS.4.12.4a: 188.3; Aś.12.6.9; Apś.16.7.4a. P: apāṃ napāt Apś.18.3.2. |
![]() | |
apām | atiṣṭhad dharuṇahvaraṃ tamaḥ # RV.1.54.10a. |
![]() | |
apām | oṣadhīnāṃ rasa stha (MS.KS. -nāṃ rasaḥ) # TS.1.8.11.1; MS.1.2.17: 27.4; 2.6.7: 68.4; KS.2.1; TB.1.7.5.5. P: apām oṣadhīnāṃ rasaḥ Apś.18.13.18; Mś.1.8.5.21; 9.1.2.36. Cf. apāṃ puṣpam asy. |
![]() | |
apāṃ | pṛṣṭham asi yonir agneḥ # VS.11.29a; 13.2a; TS.4.2.8.1a; MS.2.7.3a: 76.16; 3.1.5: 6.1; KS.16.3a,15a; 19.4; 20.5; śB.6.4.1.8; 7.4.1.9. Ps: apāṃ pṛṣṭham asi TS.5.2.6.5; Mś.6.1.1.24; Apś.16.22.2; apāṃ pṛṣṭham Kś.16.2.23. |
![]() | |
apāṃ | pṛṣṭham asi saprathā uru # TS.4.1.3.1a. P: apāṃ pṛṣṭham asi TS.5.1.4.1; Apś.16.3.3. |
![]() | |
apo | māṃsaṃ bibhratī mā vyathiṣṭhāḥ # AVP.14.5.9c. |
![]() | |
apo | vasiṣṭha sukratuḥ # RV.9.2.3c; SV.2.389c. |
![]() | |
apy | eṣāṃ sthapatir hataḥ # TA.4.36.1b; ApMB.2.16.13c. See utaiṣāṃ etc. |
![]() | |
aprahāvarīḥ | (Mś. -varī) stha # MS.2.6.7: 68.2; Mś.9.1.2.36. See prahāvarīs. |
![]() | |
apsarasa | upa sedur vasiṣṭhāḥ # RV.7.33.9d. |
![]() | |
apsarasaḥ | pari jajñe vasiṣṭhaḥ # RV.7.33.12d. |
![]() | |
apsukṣito | mahinaikādaśa stha # RV.1.139.11c; VS.7.19c; MS.1.3.13c: 35.8; 4.6.4c: 84.11; śB.4.2.2.9c. See apsuṣado. |
![]() | |
apsu | te janma divi te sadhastham # AVś.6.80.3a. |
![]() | |
apsu | dakṣo giriṣṭhāḥ # RV.9.62.4b; SV.1.473b; 2.358b; JB.3.119b. |
![]() | |
apsuṣado | mahinaikādaśa stha # TS.1.4.10.1c; KS.4.5c. See apsukṣito. |
![]() | |
abodhi | jāra uṣasām upasthāt # RV.7.9.1a. P: abodhi jāraḥ śś.14.56.11. |
![]() | |
abdaivatam | (sc. sūktam), abliṅgam (sc. sūktam), and abliṅgāḥ (sc. ṛcaḥ) # designations of the three stanzas, āpo hi ṣṭhā mayobhuvaḥ (q.v.) GDh.25.7; ViDh.56.16; BDh.2.4.7.2; 10.17.37; 3.2.7; 4.2.13; VāDh.28.13; MDh.8.106; 11.133; YDh.1.24; LAtDh.3.14; VAtDh.3.14; Karmap.2.1.5. |
![]() | |
abhayā | nāma stha # śG.2.6.1. |
![]() | |
abhavac | ca puraetā vasiṣṭhaḥ # RV.7.33.6c. |
![]() | |
abhi | jrayāṃsi pārthivā vi tiṣṭhase # RV.5.8.7d. See uru jrayāṃsi. |
![]() | |
abhi | tiṣṭha pṛtanyataḥ # VS.11.20d; TS.4.1.2.3d; MS.2.7.2d: 75.16; 3.1.4: 5.6; 4.12.3a: 185.11; KS.16.2d; śB.6.3.3.12; TB.2.4.2.9a; Vait.6.1a (bis); Apś.16.2.10a; AG.1.7.7d; śG.1.13.12c; PG.1.7.1c; ApMB.1.5.1c; 2.2.2c. Cf. under ava bādhe pṛtanyataḥ. |
![]() | |
abhi | tiṣṭha śatrūyataḥ sahasva # TB.2.4.7.9d. |
![]() | |
abhi | tiṣṭha śardhato vādhryaśva # RV.10.69.12d. |
![]() | |
abhi | tiṣṭha sahasva ca # AVP.3.3.3d. |
![]() | |
abhi | tiṣṭhāmi te manyum # AVś.6.42.3a. Cf. Kauś.36.30. |
![]() | |
abhi | tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām # RV.9.90.2a; SV.1.528a; 2.758a. P: abhi tripṛṣṭham Svidh.1.4.20; 5.16. |
![]() | |
abhi | tripṛṣṭhaṃ matayaḥ samasvaran # RV.9.106.11c; SV.2.291c. |
![]() | |
abhi | tripṛṣṭhaiḥ savaneṣu somaiḥ # RV.7.37.1c. |
![]() | |
abhi | dyumnaṃ (RV.VS. sumnaṃ) devabhaktaṃ yaviṣṭha (MS.KS. devahitaṃ yaviṣṭhya) # RV.10.45.9d; VS.12.26d; TS.4.2.2.3d; MS.2.7.9d: 87.2; KS.16.9d; ApMB.2.11.28d. |
![]() | |
abhidhūnvatām | abhighnatāṃ vātavatāṃ marutām ādityānāṃ sthāne svatejasā bhāni # TA.1.15.1. Cf. next. |
![]() | |
abhi | pṛtanyantaṃ tiṣṭha # RV.10.174.2c; AVś.1.29.2c; AVP.1.11.2c. |
![]() | |
abhi | pra sthātāheva yajñam # RV.7.34.5a. |
![]() | |
abhi | prehi madhyato māpa hāsthāḥ # AVś.18.3.73c. |
![]() | |
abhi | yaḥ pūruṃ pṛtanāsu tasthau # RV.7.8.4c; VS.12.34c; TS.2.5.12.4c; 4.2.3.2c; MS.2.7.10c: 88.1; KS.16.10c; śB.6.8.1.14. |
![]() | |
abhi | hi piṣṭatamayā rabhiṣṭhayā raśanayādhita # VS.21.46; MS.4.13.7: 208.12; KS.18.21; TB.3.6.11.3. |
![]() | |
abhī | naraṃ dhījavanaṃ ratheṣṭhām # RV.9.97.49c; SV.2.776c. |
![]() | |
abhy | avasthāḥ pra jāyante # RV.5.19.1a. |
![]() | |
abhy | aṣṭhāṃ (TS.KS.Apś. asthād; MSṃś. asthāṃ) viśvāḥ pṛtanā arātīḥ # AVś.10.5.36b; 16.9.1b; TS.4.2.8.1a; MS.1.5.3a: 69.13; 1.6.2a: 87.1; KS.39.1a. Ps: abhy asthāṃ viśvāḥ pṛtanāḥ Mś.1.5.4.11; 6.1.6.17 (18); abhy asthād viśvāḥ Apś.5.14.14; 16.22.1. |
![]() | |
abhy | aṣṭhāḥ śatror mūrdhānam # AVP.4.10.5c. Cf. mūrdhānaṃ patyur. |
![]() | |
abhy | asthād (and asthāṃ) # see abhy aṣṭhāṃ. |
![]() | |
aminatī | tasthatur ukṣamāṇe # RV.4.56.2b. |
![]() | |
amī | ye devā sthana # RV.1.105.5a; SV.1.368a. |
![]() | |
amī | ye vivratā (MS. -tāḥ; KS. -tās) sthana (MS. stha) # AVś.3.8.5c; 6.94.1c; MS.2.2.6c: 20.9; KS.10.12c. See asau yo vimanā. |
![]() | |
amum | abhitiṣṭha # MS.3.1.4: 5.7; Mś.6.1.1.17. |
![]() | |
amṛtaṃ | ca stha satyaṃ ca stha # KS.39.1. |
![]() | |
amṛtaṃ | mopa tiṣṭhatu # AVś.19.43.7d. |
![]() | |
amṛtā | nāma stha # śG.2.6.1; JG.1.12. |
![]() | |
ambhaḥ | (TS.śś. ambha) sthāmbho vo bhakṣīya # TS.1.5.6.1; 8.1; MS.1.5.2: 68.9; 1.5.9: 77.15; KS.7.1; śś.2.11.6; Apś.6.17.2; Mś.1.6.2.8; MG.2.3.6. P: ambhas stha KS.7.6,7 (bis). See andha sthā-. |
![]() | |
ayaṃ | viśvāni tiṣṭhati # RV.9.54.3a; SV.2.107a. |
![]() | |
ayaṃ | vo goṣṭha iha poṣayiṣṇuḥ (AVP. poṣayāti) # AVś.3.14.6b; AVP.2.13.3b. |
![]() | |
ayaṃ | svādur iha madiṣṭha āsa # RV.6.47.2a. |
![]() | |
ayam | agnir vīratamaḥ # PG.3.2.7a. See ayam agniḥ śreṣṭhatamaḥ, and ayaṃ no agnir adhyakṣaḥ. |
![]() | |
ayam | agniḥ śreṣṭhatamaḥ # TS.1.5.10.2a; KS.7.14a; Svidh.3.4.4. See under ayam agnir vīratamaḥ. |
![]() | |
ayam | u te sarasvati vasiṣṭhaḥ # RV.7.95.6a; MS.4.14.7a: 226.7. |
![]() | |
ayaṃ | pṛṇātu rajaso vimānam (AVP. rajasor upastham) # AVP.4.3.4d; KS.37.9d. |
![]() | |
ayā | viṣṭhā janayan karvarāṇi # AVś.7.3.1a; TS.1.7.12.2a; MS.1.10.3a: 143.10; KS.9.6a; 14.3a; 33.4; 36.13; KSA.5.12a; Aś.2.19.32a; śś.3.17.1a; Kś.25.6.10a; Apś.8.16.5; 18.2.3; śG.5.8.2. P: ayā viṣṭhā MS.1.11.4: 166.6; Vait.9.15; Mś.1.1.2.15; 7.1.1.43; 7.2.5.3; Kauś.15.11. |
![]() | |
ayukta | yad dharito vītapṛṣṭhāḥ # RV.5.45.10b. |
![]() | |
ayukta | sapta haritaḥ sadhasthāt # RV.7.60.3a. |
![]() | |
ariṣṭe | me saṃtiṣṭhasva # VSK.2.6.2. |
![]() | |
arkasya | jyotis sad (comm. tad) id āsa jyeṣṭham # TB.2.5.8.12c. |
![]() | |
arvanto | na kāṣṭhāṃ nakṣamāṇāḥ # RV.7.93.3c; MS.4.11.1c: 159.10; TB.3.6.12.1c. |
![]() | |
arvāg | anyaḥ paro anyo divas pṛṣṭhāt # AVś.11.5.10a. |
![]() | |
arvācīnaiḥ | pathibhir ye rajiṣṭhāḥ # RV.9.97.28c. |
![]() | |
ava | dīkṣām asṛkṣata (ApMB. adāstha) svāhā # AVś.14.2.52c; ApMB.1.4.4b. See under iyam apa. |
![]() | |
ava | drapso aṃśumatīm atiṣṭhat # RV.8.96.13a; AVś.20.137.7a; SV.1.323a; KS.28.4a; AB.6.36.12; GB.2.6.16; TA.1.6.3a; Aś.8.3.33; Vait.32.33. P: ava drapsaḥ śś.12.25.2. Cf. BṛhD.6.115,116. |
![]() | |
avantī | (KSA. -tīs) sthāvantīs tvāvantu # TS.7.4.12.1; KSA.4.1; TB.3.9.6.1. P: avantī stha Apś.20.17.13. |
![]() | |
avapatantānāṃ | rudrāṇāṃ (also avapatantīnāṃ rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.2. |
![]() | |
ava | bādhe pṛtanyataḥ (Apś. pṛtanyatā) # MS.1.3.12b: 34.12; Apś.12.22.5b. See abhi ṣyāma pṛtanyataḥ, sāsahyāma, and cf. avabādhasva etc., and abhi tiṣṭha etc. |
![]() | |
ava | sindhuṃ varuṇo dyaur iva sthāt # RV.7.87.6a; Aś.3.7.15. |
![]() | |
avasthā | nāma stha teṣāṃ va uttarād gṛhā udīcī dik teṣāṃ vo vāta iṣavaḥ # AVP.2.56.4. Cf. next two, and AVś.3.26; AVP.3.11. |
![]() | |
avasthāvāno | nāmā stha teṣāṃ va uttarād gṛhā āpo va iṣavaḥ samudraḥ (ApMB. samudro vātanāmam) # TS.5.5.10.4; ApMB.2.17.23 (ApG.7.18.12). |
![]() | |
avṛddham | aham asau sūryo brahmaṇānī stha # RVKh.10.151.5c. |
![]() | |
avo | vanvānā aditer upasthāt # RV.7.88.7c. |
![]() | |
aśīmahi | gādham (AVP. gātum) uta pratiṣṭhām # RV.5.47.7c; AVś.19.11.6c; AVP.12.17.6c; TB.3.7.9.9d; Apś.21.20.7d. Cf. next but one. |
![]() | |
aśīmahi | vayaṃ pratiṣṭhām # PB.1.6.5. Cf. prec. but one. |
![]() | |
aśvā | iva sajitvarīḥ (AVP. iva stha jitvarīḥ) # RV.10.97.3c; AVP.11.6.3c; VS.12.77c; TS.4.2.6.1c; MS.2.7.13c: 93.6; KS.16.13c. |
![]() | |
aśvān | kāṣṭhāto yathā # JB.2.331b. See hayān kāṣṭhabhṛto yathā. |
![]() | |
aśvāyeva | tiṣṭhate ghāsam asmai (AVś.19.55.7b, agne) # AVś.19.55.1b,7b; VS.11.75b; TS.4.1.10.1b; MS.2.7.7b: 83.11; KS.16.7b; 19.10; śB.6.6.3.8. See next. |
![]() | |
aśvāyeva | tiṣṭhate jātavedaḥ # AVś.3.15.8b. See prec. |
![]() | |
aśvāso | na ye jyeṣṭhāsa āśavaḥ # RV.10.78.5a. |
![]() | |
aśvo | na vājī śunapṛṣṭho asthāt # RV.7.70.1c. |
![]() | |
aśvo | rūpaṃ kṛtvā yad aśvatthe 'tiṣṭhaḥ # TB.1.2.1.5a; Apś.5.2.4a. |
![]() | |
asac | chākhāṃ pratiṣṭhantīm # AVś.10.7.21a. |
![]() | |
asad | yathā na indro vandaneṣṭhāḥ # RV.1.173.9c. |
![]() | |
asarji | vāṃ sthavirā vedhasā gīḥ # RV.1.181.7a. |
![]() | |
asuṃ | gharmaṃ divam (VS. svar) ātiṣṭhatānu # VS.8.19d; MS.1.3.38d: 44.13; KS.4.12d; śB.4.4.4.11. See vasuṃ etc. |
![]() | |
asau | ya āpūryati sa sarveṣāṃ bhūtānāṃ prāṇair āpūryati mā me prajāyā mā paśūnāṃ mā mama prāṇair āpūriṣṭhāḥ # TA.1.14.1,2. |
![]() | |
asau | yo 'pakṣīyati sa sarveṣāṃ bhūtānāṃ prāṇair apakṣīyati mā me prajāyā mā paśūnāṃ mā mama prāṇair apakṣeṣṭhāḥ # TA.1.14.2. |
![]() | |
astāsi | vidhya rakṣasas tapiṣṭhaiḥ # RV.4.4.1d; VS.13.9d; TS.1.2.14.1d; MS.2.7.15d: 97.8; KS.16.15d; N.6.12d. |
![]() | |
asthanvantaṃ | yad anasthā bibharti # RV.1.164.4b; AVś.9.9.4b. |
![]() | |
asthād | dyaur asthāt pṛthivī # AVś.6.44.1a; 77.1a; AVP.3.40.6a; 9.10.11a. P: asthād dyauḥ Kauś.31.6 (to AVś.6.44); 36.5 (to AVś.6.77). |
![]() | |
asthibhyaḥ | svāhā # KSA.3.6. See asthabhyaḥ etc. |
![]() | |
asmākaṃ | smā ratham ā tiṣṭha sātaye # RV.1.102.5c. |
![]() | |
asmākaṃ | pāhi triṣadhastha sūrīn # RV.6.8.7b. |
![]() | |
asmād | āsthānād draviṇodā vājin # VS.11.21b; TS.4.1.2.4b; MS.2.7.2b: 75.17; KS.16.2b; śB.6.3.3.13. |
![]() | |
asmān | vi varjaya sthānam # RVKh.10.142.4c. |
![]() | |
asmin | goṣṭha upa pṛñca naḥ # AVś.9.4.23b. See āsu goṣūpa. |
![]() | |
asmin | tāṃ sthāṇāv adhy ā sajāmi # AVś.14.2.48d. Cf. asmin tā. |
![]() | |
asmin | tā sthāṇāv adhi sādayāmi # AVś.14.2.49d. Cf. asmin tāṃ. |
![]() | |
asmin | tiṣṭhatu yā rayiḥ # AVś.1.15.2e. |
![]() | |
asmin | brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā # AVś.5.24.1--17. See next three, te naḥ pāntv asmin, te māvantv, sa māvatv, and sā māvatv. |
![]() | |
asmin | brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām # śś.4.10.3. See under prec. |
![]() | |
asmin | yajñe vi ca pra ca prathatāṃ svāsasthaṃ devebhyaḥ # MS.4.13.2: 200.8; KS.15.13; TB.3.6.2.1. Cf. ūrṇamradasaṃ. |
![]() | |
asmin | sunvati yajamāna āśiṣaḥ svāhākṛtāḥ samudreṣṭhā gandharvam ā tiṣṭhatānu # TS.3.5.6.3. |
![]() | |
asme | varṣiṣṭhā kṛṇuhi jyeṣṭhā # RV.4.22.9a. |
![]() | |
asme | vājāḥ soma tiṣṭhantu kṛṣṭayaḥ # RV.9.69.7d. |
![]() | |
asme | vām astu sumatiś caniṣṭhā # RV.7.70.5d. Cf. asme vo etc. |
![]() | |
asme | vo astu sumatiś caniṣṭhā # RV.7.57.4d. Cf. asme vām etc. |
![]() | |
asmai | jyaiṣṭhyāya kalpadhvam (śś. tiṣṭhadhvam) # AB.7.17.7d; śś.15.26d. |
![]() | |
asya | made jaritar indra iha śravad upa giri (!) ṣṭhāt # śś.8.25.1. |
![]() | |
asya | śreṣṭhā subhagasya saṃdṛk # RV.4.1.6a. |
![]() | |
asyāṃ | tvā dhruvāyāṃ madhyamāyāṃ pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāya # AB.8.19.1. |
![]() | |
asyai | pratiṣṭhāyai # VS.2.25; śB.1.9.3.12; Kś.3.8.14. |
![]() | |
asyai | pratiṣṭhāyai mā chitsi # śś.1.5.9. |
![]() | |
ahaṃ | nāriṣṭhāv anuyajāmi vidvān # TB.3.7.5.12c; Apś.2.20.6c. |
![]() | |
ahar | vimāya tiṣṭhati # AVP.9.12.12b. |
![]() | |
ahaḥ | saṃsthāś ca sarvaśaḥ # TB.3.12.9.6d. |
![]() | |
ahe | daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataraḥ # TS.3.2.4.4; Aś.1.3.30; Kś.2.1.22; Mś.5.2.15.4; Kauś.3.5; 137.37. P: ahe daidhiṣavya Vait.1.20; Apś.12.20.8; 24.12.11. |
![]() | |
āketunā | suṣamiddho yajiṣṭhaḥ # TB.2.5.4.5c. |
![]() | |
ākramaṇaṃ | sthūrābhyām (MS.3.15.6, kuṣṭhābhyām) # VS.25.3,6; TS.5.7.15.1; MS.3.15.3: 178.9; 3.15.6: 179.9; KSA.13.5. |
![]() | |
āgan | goṣṭhaṃ mahiṣī gobhir aśvaiḥ # ApMB.1.8.3a (ApG.2.6.10). |
![]() | |
āgantana | samanaso yati ṣṭha # RV.7.43.4d. |
![]() | |
āgniḥ | sasāda pitror upastham # RV.7.6.6d. |
![]() | |
ājuhvānā | ghṛtapṛṣṭhaṃ pṛṣadvat # RV.7.2.4c. |
![]() | |
ājuhvāno | ghṛtapṛṣṭhaḥ svañcāḥ # RV.5.37.1b; N.5.7. |
![]() | |
ā | tam agne rathaṃ tiṣṭha # TA.1.11.7a. |
![]() | |
ā | tasthāv (VSKṃS.KS. tasthā) amṛtaṃ divi # RV.8.52 (Vāl.4).7d; VS.8.3d; VSK.8.1.2d; TS.1.4.22.1d; MS.1.3.26d: 39.5; KS.4.10d; śB.4.3.5.12. |
![]() | |
ā | tiṣṭha jiṣṇus tarasā sapatnān # AVP.15.12.9a. |
![]() | |
ā | tiṣṭhataṃ suvṛtaṃ yo ratho vām # RV.1.183.3a. |
![]() | |
ā | tiṣṭhati maghavā sanaśrutaḥ # RV.10.23.3c; AVś.20.73.4c. |
![]() | |
ā | tiṣṭhati ratham indrasya sakhā # RV.9.96.2c. |
![]() | |
ā | tiṣṭhati vṛṣabho goṣu jānan # RV.9.96.7d; SV.2.295d. |
![]() | |
ātiṣṭhantaṃ | pari viśve abhūṣan # RV.3.38.4a; AVś.4.8.3a; AVP.4.2.3a; VS.33.22a; KS.37.9a; TB.2.7.8.1a. P: ātiṣṭhantaṃ pari TB.2.7.16.2. |
![]() | |
ā | tiṣṭha mitravardhana (KSṭB.Apś. -naḥ) # AVś.4.8.2c; AVP.4.2.2c; KS.37.9c; TB.2.7.8.1c; Apś.22.26.16. See ā tiṣṭha vṛtrahantamaḥ. |
![]() | |
ā | tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te # RV.1.177.3a. |
![]() | |
ā | tiṣṭha vṛtrahantamaḥ # TB.2.7.16.1c; Apś.22.28.17. See ā tiṣṭha mitravardhana. |
![]() | |
ā | tiṣṭha vṛtrahan ratham # RV.1.84.3a; SV.2.379a; VS.8.33a; TS.1.4.37.1a; KS.37.9a; JB.1.205; śB.4.5.3.9a; TB.2.7.8.1. Ps: ā tiṣṭha vṛtrahan TB.2.7.16.2; Apś.14.2.12; 22.26.18; 28.22; ā tiṣṭha Kś.12.5.2; Lś.3.10.10. |
![]() | |
ā | tiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatām # AB.8.10.3. |
![]() | |
ā | tiṣṭha haritaṃ ratham # RV.3.44.1d. |
![]() | |
ā | tiṣṭhemam aśmānam # ApMB.1.5.1a,6,11; 2.2.2a (ApG.2.5.7,9; 4.10.9); HG.1.4.1a; 19.8a; VārG.14.15a. P: ā tiṣṭha ApG.2.5.3. See etam aśmānam, ehy aśmānam, imam aśmānam, and ā rohemam. |
![]() | |
ā | tū bhara mākir etat pari ṣṭhāt # RV.3.36.9a; TS.1.7.13.3a; KS.6.10a. P: ā tū bhara TS.2.2.12.7; śś.3.2.5. |
![]() | |
ātmasado | me stha # Apś.6.21.1. See next two. |
![]() | |
ātmasadau | me stha tanve suśevau # AVP.6.12.1. See prec. and next. |
![]() | |
ātmānam | upatiṣṭhati # ApMB.2.9.2b. |
![]() | |
ā | tvā vahantu harayo vahiṣṭhāḥ # RV.6.40.3b. |
![]() | |
ādartā | vajraṃ sthaviraṃ na bhīmaḥ # RV.4.20.6c. |
![]() | |
ādityānāṃ | śarmaṇi sthā bhuraṇyasi # RV.10.35.9c. |
![]() | |
ādityānām | ādityānāṃ sthāne svatejasā bhāni # TA.1.15.1. |
![]() | |
ādityena | nāmnā śaṃbhaviṣṭhāḥ # RV.10.77.8b. |
![]() | |
ādityo | 'si divi śritaḥ, candramasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.11. |
![]() | |
ād | id grasiṣṭha oṣadhīr ajīgaḥ # RV.1.163.7d; VS.29.18d; TS.4.6.7.3d; KSA.6.3d; N.6.8d. |
![]() | |
ā | divas pṛṣṭham aśvayuḥ # RV.9.36.6a. |
![]() | |
ā | no goṣṭhe rayiṣṭhāṃ sthāpayāti # AVś.7.39.1d. |
![]() | |
ā | no diśa mā pari ṣṭhā arāte # AVP.7.9.1a. See ā no bhara mā. |
![]() | |
ā | no bhara mā pari ṣṭhā arāte # AVś.5.7.1a. P: ā no bhara Vait.28.19; Kauś.18.14; 41.8. See ā no diśa mā. |
![]() | |
āpaḥ | parivāhiṇī stha rāṣṭradāḥ # VS.10.3 (bis); śB.5.3.4.9. See parivāhiṇīḥ stha. |
![]() | |
āpataye | tvā paripataye gṛhṇāmi tanūnaptre śākvarāya śakvana (KS. tanūnaptre śakmane śākvarāya śakmann) ojiṣṭhāya # VS.5.5; KS.2.8; śB.3.4.2.10. P: āpataye Kś.8.1.19. See prec. |
![]() | |
āpaspṛta | iva tiṣṭhantam # AVP.8.6.7c. |
![]() | |
āpaḥ | svarāja stha rāṣṭradā rāṣṭram amuṣmai datta # VS.10.4; śB.5.3.4.21. P: āpaḥ svarājaḥ Kś.15.4.45. Cf. devīr āpo apāṃ napād rāṣṭradāḥ. |
![]() | |
āpo | devīḥ śuddhāḥ stha # TB.3.7.4.2a; Apś.1.11.10a. |
![]() | |
āpo | devebhir nivṛtā atiṣṭhan # RV.10.98.6b. |
![]() | |
āpo | nāma stha # śG.2.6.1; JG.1.12. |
![]() | |
āpo | bhūyiṣṭhā ity eko abravīt # RV.1.161.9a. |
![]() | |
āpo | 'mṛtam (Kauś. 'mṛtaṃ stha; PrāṇāgU. 'mṛtam asi) # GB.1.1.39 (ter); Kauś.90.18; PrāṇāgU.1. See amṛtam āpaḥ. |
![]() | |
āpo | hi ṣṭhā mayobhuvaḥ # RV.10.9.1a; AVś.1.5.1a; SV.2.1187a; VS.11.50a; 36.14a; TS.4.1.5.1a; 5.6.1.4a; 7.4.19.4a; MS.2.7.5a: 79.16; 3.1.6: 8.10; 4.9.27a: 139.3; KS.16.4a; 19.5; 35.3a; śB.6.5.1.2; TB.3.9.7.5; TA.4.42.4a; 10.1.11a; KA.1.219a; 3.219; Apś.7.21.6; 9.12.2; 18.8; 13.15.13; 14.18.1; 16.4.1; AG.2.8.12; 9.8; 4.6.14; Kauś.6.17; HG.1.10.2; 21.5; 2.18.9; MG.1.2.11; ApMB.2.7.13a (ApG.5.12.6); BDh.2.5.8.11; LVyāsaDh.2.19; N.9.27a. P: āpo hi ṣṭhā MS.2.13.1: 153.4; KSA.4.8; Aś.5.20.6; śś.4.11.6; 15.3; 8.6.7; 7.12,20; 9.28.6; 14.57.7; Vait.28.11; Kś.16.3.16; Mś.4.3.43; 6.1.2.2; 6.1.6.19 (20); PG.1.8.6; 2.2.14; 6.13; 14.21; 3.5.4; VārG.9.9; ViDh.64.18; 65.3; GDh.26.10; ParDh.11.34; 12.10; LVyāsaDh.1.22; VHDh.8.25; BṛhPDh.2.38,50,56,129; Rvidh.1.3.5; 4.10; 3.4.3,6. Designated as āpo-hi-ṣṭhīyam (sc. sūktam) śG.3.1.4; āpo-hi-ṣṭhāḥ (sc. ṛcaḥ) VāDh.15.20; VHDh.4.30; āpo-hi-ṣṭhīyāḥ (sc. ṛcaḥ) śś.4.11.6; 21.5; 8.6.7; 7.12,20; 14.57.7; Lś.2.10.20; 3.6.6; 4.11.7; Apś.15.11.16; 20.18.7; śG.1.14.8; MG.1.1.24; 6.4; 11.26; 2.2.27; Svidh.1.2.5. This and the next hymn of AVś. (1.6.1) are designated as śaṃbhumayobhū (sc. sūkte) Vait.10.19; Kauś.9.1,4; 18.25; 19.1; 41.14; 43.12; this hymn alone as sindhudvīpasya sūktam Rvidh.3.11.4. Cf. BṛhD.6.153. See abdaivatam. |
![]() | |
āptas | tubhyaṃ sa balihṛtyāya tiṣṭhatu # AVP.4.27.6d. |
![]() | |
ā | bhandiṣṭhasya sumatiṃ cikiddhi # RV.5.1.10c; MS.4.11.4c: 172.6; KS.7.16c; TB.2.4.7.9c. |
![]() | |
āmavatsu | tasthau na rokaḥ # RV.6.66.6d. |
![]() | |
ā | mātarā sthāpayase jigatnū (AVP. -tnu) # RV.10.120.7c; AVś.20.107.10c; AVP.6.1.7c. See āsthāpayata. |
![]() | |
ā | me dvayā proṣṭhapadā suśarma # AVś.19.7.5b; Nakṣ.10.5b. |
![]() | |
āyaṃ | pṛṇaktu rajasī upastham # TB.2.7.8.2d; 15.3d. |
![]() | |
ā | yas tasthau bhuvanāny amartyaḥ # RV.9.84.2a. |
![]() | |
ā | yasmin tasthau suraṇāni bibhratī # RV.5.56.8c; N.11.50c. |
![]() | |
ā | yāhy arvāṅ upa vandhureṣṭhāḥ (GB.ā. bandhu-) # RV.3.43.1a; AB.6.19.10; KB.20.2; GB.2.6.2; ā.5.3.1.2; śś.18.19.6. P: ā yāhy arvāṅ Aś.7.12.1; śś.11.4.9. |
![]() | |
ā | yonim agnir ghṛtavantam asthāt # RV.3.5.7a. |
![]() | |
ā | rathe hiraṇyaye ratheṣṭhāḥ # RV.6.29.2b. |
![]() | |
āre | asya yojanaṃ hariṣṭhāḥ # RV.1.191.10e--12e,13d; AVP.4.19.1e--7e. |
![]() | |
ā | revatī rodasī citram asthāt # RV.3.61.6b. |
![]() | |
āre | viśvaṃ patheṣṭhām # RV.5.50.3c. |
![]() | |
ā | roha pṛṣṭham amṛtasya dhāma # AVP.5.16.3b. See ā sīda etc. |
![]() | |
ā | roha proṣṭhaṃ vi ṣahasva śatrūn # AVP.2.52.5a; TB.2.7.17.1a. P: āroha proṣṭham Apś.22.28.4. |
![]() | |
ārdradānavas | (VārG. -dānava) stha # KS.2.1; VārG.4.8. |
![]() | |
ā | vandhureva tasthatur duroṇe # RV.3.14.3d. |
![]() | |
ā | varṣiṣṭhaṃ dyām aruhac chaviṣṭhā # AVś.19.49.2b. See ud varṣiṣṭham. |
![]() | |
ā | varṣiṣṭhayā na iṣā # RV.1.88.1c; N.11.14c. |
![]() | |
ā | vāṃ yeṣṭhāśvinā huvadhyai # RV.5.41.3a. |
![]() | |
ā | vāṃ rathaṃ yuvatis tiṣṭhad atra # RV.1.118.5a. |
![]() | |
ā | vāṃ vayo 'śvāso vahiṣṭhāḥ # RV.6.63.7a. |
![]() | |
ā | vāṃ vahantu sthavirāso aśvāḥ # RV.7.67.4c. |
![]() | |
ā | vāṃ vahiṣṭhā iha te vahantu # RV.4.14.4a. |
![]() | |
ā | vāṃ vāhiṣṭho aśvinā # RV.8.26.4a. P: ā vāṃ vāhiṣṭhaḥ śś.11.6.2. |
![]() | |
ā | vām upastham adruhā # RV.2.41.21a; MS.3.8.7a: 105.7; KB.9.4; Mś.2.2.2.26; N.9.37a. P: ā vām upastham śś.5.13.8. |
![]() | |
āvir | bhavann ud atiṣṭhat parāvṛk # RV.2.15.7b. |
![]() | |
ā | viśvarūpo amṛtāni tasthau # RV.4.38.4d; AVś.4.8.3d; AVP.4.2.3d; VS.33.22d; KS.37.9d; TB.2.7.8.1d. |
![]() | |
āvṛtās | tatra tiṣṭhanti # AG.4.7.16c. |
![]() | |
ā | vedhasaṃ nīlapṛṣṭhaṃ bṛhantam # RV.5.43.12a; MS.4.14.4a: 219.11; TB.2.5.5.4a. P: ā vedhasam TB.2.8.2.7; śś.6.10.5. |
![]() | |
ā | vo gachāti pratṛdo vasiṣṭhaḥ # RV.7.33.14d. |
![]() | |
āśuḥ | kāṣṭhām ivāsaram # AVś.2.14.6b. See āśur gāṣṭhām. |
![]() | |
āśur | gāṣṭhām ivāsaram # AVP.2.4.3b; 10.1.6b. See āśuḥ kāṣṭhām. |
![]() | |
āśṛṇvatīr | āpo arvāg atiṣṭhan # RV.5.45.10d. |
![]() | |
āśvinaś | ca me pratiprasthānaś ca me # VS.18.19; TS.4.7.7.1; MS.2.11.5: 143.4; KS.18.11. |
![]() | |
āṣṭa | (MS. āṣṭhāḥ; KS. ms. āṣṭāḥ) pratiṣṭhām avidad dhi (MS. avido hi; KS. avido nu) gādham # TS.4.3.11.4b; MS.2.13.10b: 161.1; KS.39.10b; PG.3.3.5b. |
![]() | |
ā | sīda pṛṣṭham amṛtasya dhāma # Kauś.2.37b. See ā roha etc. |
![]() | |
āsu | goṣūpa pṛcyatām # RV.6.28.8b; TB.2.8.8.12b; Lś.3.3.4b. See asmin goṣṭha. |
![]() | |
ā | sutrāvṇe sumatim āvṛṇānaḥ # AVś.19.42.3b. See āśutrāmṇe, oṣiṣṭhadāvne, and bhūyiṣṭhadāvne. |
![]() | |
ā | sūryāyai tasthathuḥ # RV.8.22.1d. |
![]() | |
ā | sūryo bṛhatas tiṣṭhad ajrān # RV.4.1.17c. |
![]() | |
āskandāya | sabhāsthāṇum # VS.30.18. See kalaye etc. |
![]() | |
āsthātā | te jayatu jetvāni # RV.6.47.26d; AVś.6.125.1d; AVP.15.11.8d; VS.29.52d; TS.4.6.6.5d; MS.3.16.3d: 186.8; KSA.6.1d; SMB.1.7.16d; GG.3.4.32; N.9.12d. P: āsthātā te KhG.3.1.30. |
![]() | |
āsthād | udasthād ajaniṣṭa vipraḥ # AVP.14.2.10a; KS.39.1a. |
![]() | |
āsthāpayata | mātaraṃ jigatnum # AVś.5.2.6c. See ā mātarā sthāpayase. |
![]() | |
āsnānaṃ | vā yad abhitaṣṭhātha ghoram # AVP.5.37.1c. |
![]() | |
ā | smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi # RV.1.51.12a. |
![]() | |
ā | smā rathaṃ na pṛtanāsu tiṣṭha # RV.10.29.8c; AVś.20.76.8c. |
![]() | |
āhaṃ | yajñaṃ dadhe nirṛter upasthāt # Aś.1.12.36a; Apś.9.2.10a; Mś.3.1.27a. |
![]() | |
ā | haṃsāso nīlapṛṣṭhā apaptan # RV.7.59.7b. |
![]() | |
ā | haryato yajataḥ sānv asthāt # RV.3.5.3c. |
![]() | |
ā | hi sthātho divispṛśam # RV.4.46.4c; 8.5.28c. |
![]() | |
ā | hotā mandro vidathāny asthāt # RV.3.14.1a. P: ā hotā Aś.4.13.7. |
![]() | |
iḍā | (MS. iḍāḥ; KS. iḍās) stha madhukṛtaḥ # TS.1.5.6.3; MS.1.5.3a: 70.3; 1.5.10: 79.4; KS.7.1,8. Cf. ilāsi. |
![]() | |
ita | indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya # MS.1.1.13: 8.8. See next two. |
![]() | |
idaṃ | śreṣṭhaṃ jyotiṣāṃ jyotir āgāt # RV.1.113.1a; SV.2.1099a; N.2.19a. P: idaṃ śreṣṭham Aś.4.14.2. Cf. BṛhD.3.138. |
![]() | |
idaṃ | śreṣṭhaṃ jyotiṣāṃ jyotir uttamam # RV.10.170.3a; SV.2.805a; AB.7.20.3. |
![]() | |
idaṃ | hi vāṃ pradivi sthānam okaḥ # RV.5.76.4a. |
![]() | |
idaṃ | tam adhitiṣṭhāmi (MG. abhi-) # śś.4.21.2c; AG.1.24.8c; MG.1.9.8c. See imaṃ tam abhi-. |
![]() | |
idaṃ | devāḥ śṛṇuta ye yajñiyā stha # AVś.2.12.2a; AVP.2.5.3a. |
![]() | |
idaṃ | namo rudrāya preṣṭham # RV.7.36.5d. |
![]() | |
idam | ahaṃ rakṣo 'bhi tiṣṭhāmi # VS.6.16; śB.3.8.2.15. P: idam aham Kś.6.6.11. |
![]() | |
idam | ahaṃ trivṛtā stomena rathaṃtareṇa sāmnā vaṣaṭkāreṇa vajreṇāsyai pṛthivyā asyai pratiṣṭhāyā asmād āyatanād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas taṃ hanmi # Apś.24.12.6. |
![]() | |
idam | aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annadyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi # śś.4.12.10. See idam aham amuṃ bhrātṛvyam. |
![]() | |
idam | aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmi # SMB.2.8.2; GG.4.10.2. P: idam aham imām KhG.4.4.5. |
![]() | |
idam | itthā raudraṃ gūrtavacāḥ # RV.10.61.1a; AB.5.13.12; KB.23.8. Ps: idam itthā raudram Aś.8.1.20; idam itthā śś.10.8.14; 12.8.2; 9.6; Rvidh.3.12.2. Cf. BṛhD.7.102. Designated as nābhānediṣṭhaṃ (or -ṣṭhīyaṃ) sūktam AB.6.27.6; PB.20.9.2; śś.16.11.28. |
![]() | |
ino | vasu samajaḥ parvateṣṭhāḥ # ā.5.2.1.11a. |
![]() | |
indra | iva vṛtrahā tiṣṭha # TB.2.4.2.9c; Apś.16.2.10c. See indra iva dasyuhā. |
![]() | |
indra | iveha dhruvas tiṣṭha # RV.10.173.2c; KS.35.7c; TB.2.4.2.9c; Apś.14.27.7c. P: indra iva N.1.4. See indrehaiva. |
![]() | |
indra | ukthebhir mandiṣṭhaḥ (śś. bhand-) # SV.1.226a; śś.7.10.13a. |
![]() | |
indra | eṇaṃ (KS. enaṃ) prathamo adhy atiṣṭhat # RV.1.163.2b; VS.29.13b; TS.4.6.7.1b; KS.40.6b. |
![]() | |
indraṃ | śaviṣṭha satpatim # SV.1.354d; 2.1121d. See indra śaviṣṭha. |
![]() | |
indraṃ | samarye mahayā vasiṣṭha # RV.7.23.1b; AVś.20.12.1b; SV.1.330b. |
![]() | |
indraṃ | stuhi vajriṇaṃ somapṛṣṭham (TB. sto-) # MS.4.14.12a: 235.13; TB.2.8.4.1a. |
![]() | |
indra | jyeṣṭhaṃ na ā bhara # RV.6.46.5a; AVś.20.80.1a; ArS.1.1a; Aś.7.4.3; Vait.33.6. P: indra jyeṣṭham śś.12.9.16; Vait.27.12. |
![]() | |
indra | jyeṣṭhānām adhipate # śś.4.10.1. Cf. indraujasāṃ. |
![]() | |
indravāyū | suṣṭutibhir vasiṣṭhāḥ # RV.7.90.7b; 91.7b. |
![]() | |
indra | śaviṣṭha satpate # RV.8.13.12a; 68.1d. See indraṃ śaviṣṭha. |
![]() | |
indra | śaviṣṭhā bhara # RV.8.46.19b. |
![]() | |
indra | śreṣṭhāni draviṇāni dhehi # RV.2.21.6a; AG.1.15.3; śG.3.1.16; PG.1.18.6a; KBU.2.11. Ps: indra śreṣṭhāni śG.1.4.2; VHDh.8.68; indra śreṣṭhāRvidh.1.29.1. Cf. BṛhD.4.74 (B). |
![]() | |
indra | ṣoḍaśinn ojasviṃs (read ojasvī) tvaṃ (Vait. ṣoḍaśinn ojaḥ saṃsthaṃ, read ṣoḍaśinn ojasvāṃs tvaṃ) deveṣv asi # Aś.6.3.22; Vait.25.14. See the items under indrauj-. |
![]() | |
indrasya | kāmadughā stha # Aś.6.12.4. |
![]() | |
indrasya | goṣṭham api dhāva vidvān # AVP.5.28.3b; Vait.10.17b. |
![]() | |
indrasya | tvā vajreṇābhi tiṣṭhāmi (ApMB. vajreṇa ni dadhāmy asau) # PG.3.15.3; ApMB.2.21.31 (ApG.8.22.1). See next. |
![]() | |
indrasya | nṛmṇaṃ stha # AVś.10.5.1--6. |
![]() | |
indrasya | balaṃ stha # AVś.10.5.1--6. |
![]() | |
indrasya | bāhū sthavirau vṛṣāṇau (SV. yuvānau) # AVś.19.13.1a; AVP.7.4.1a; SV.2.1219a; GB.2.1.18. First stanza of the apratiratha-hymn in the Atharvan version: see under apratiratha, and āśuḥ śiśāno. |
![]() | |
indrasya | bāhvor bhūyiṣṭham ojaḥ # RV.8.96.3b. |
![]() | |
indrasya | bhāga stha # AVś.10.5.8. Cf. next but one. |
![]() | |
indrasya | vīryaṃ stha # AVś.10.5.1--6. |
![]() | |
indrasya | saha stha # AVś.10.5.1--6. |
![]() | |
indra | svādiṣṭhayā girā śacīvaḥ # RV.3.53.2d. |
![]() | |
indraḥ | savyaṣṭhāḥ # AVś.8.8.23. |
![]() | |
indrāgnī | paniṣṭha ā # RV.6.59.2b. |
![]() | |
indrāgnī | vaḥ prasthāpayatām # HG.1.18.1a. |
![]() | |
indrāgnyor | (TS.Apś. indrāgniyor) bhāgadheyī (MSṃś. -yīḥ; KS. -yīs) stha # VS.6.24; TS.1.3.12.1; 6.4.2.6; MS.1.3.1: 29.1; KS.3.9; śB.3.9.2.14,15; Apś.11.21.3; Mś.2.2.5.34 (33). P: indrāgnyoḥ Kś.8.9.18. |
![]() | |
indrāya | jyeṣṭhā madhumad duhānā # TB.3.1.2.2c. |
![]() | |
indrāya | rājñe trayaḥ śitipṛṣṭhāḥ # TS.5.6.17.1; KSA.9.7. |
![]() | |
indrāsomāv | ahim apaḥ pariṣṭhām # RV.6.72.3a. |
![]() | |
indrā | ha ratnaṃ varuṇā dheṣṭhā # RV.4.41.3a. |
![]() | |
indre | śuṣmam adadhātā vasiṣṭhāḥ # RV.7.33.4d; TB.2.4.3.1d. |
![]() | |
indre | saṃ tiṣṭha janayāyudhāni # RV.9.96.12d. |
![]() | |
indrehaiva | dhruvas tiṣṭha # AVś.6.87.2c. See indra iveha. |
![]() | |
indro | jyeṣṭha indriyāya ṛṣibhyaḥ # TA.10.6.1d; MahānU.7.5d. |
![]() | |
indro | jyeṣṭhānām (MS.KS. jyaiṣṭhyānām; VS.śB. jyaiṣṭhyāya) # VS.9.39; TS.1.8.10.2; 3.4.5.1; MS.2.6.6: 67.11; KS.15.5; śB.5.3.3.11; PG.1.5.10. |
![]() | |
indro | jyeṣṭhām anu nakṣatram eti # TB.3.1.2.1a. |
![]() | |
indrotibhir | bahulābhir no adya # RV.3.53.21a; AVś.7.31.1a. P: indrotibhiḥ Kauś.48.37. Designated as vasiṣṭhadveṣiṇyaḥ (sc. ṛcaḥ) Rvidh.2.4.2; as vāsiṣṭhaṃ tṛcam LAtDh.2.4; VAtDh.2.4. |
![]() | |
indro | dadhīco asthabhiḥ # RV.1.84.13a; AVś.20.41.1c; SV.1.179a; 2.263a; TS.5.6.6.3; MS.2.13.6a: 154.9; KS.39.12a; JB.3.63,65a; PB.12.8.5; TB.1.5.8.1a; Aś.7.2.3; Vait.40.14; Apś.17.8.2a; Mś.6.2.2.20. P: indro dadhīcaḥ śś.9.6.11; 12.1.4; 18.2.2. |
![]() | |
indro | na tasthau samare pathīnām (RV.AVś. dhanānām) # RV.10.139.3d; AVś.10.8.42c; VS.12.66d; TS.4.2.5.5d; MS.2.7.12d: 91.8; KS.16.12d; śB.7.2.1.20. |
![]() | |
indro | nediṣṭham avasāgamiṣṭhaḥ # RV.6.52.6a. |
![]() | |
indro | vaṅkū vaṅkutarādhi tiṣṭhati # RV.1.51.11b. |
![]() | |
indro | vājasya sthavirasya dātā # RV.6.37.5a. |
![]() | |
indraujasāṃ | pate # TB.3.11.4.2. Cf. indra jyeṣṭhānām. |
![]() | |
indraujiṣṭhaujiṣṭhas | (VSK. indraujasvann ojasvāṃs) tvaṃ deveṣv asi # VS.8.39; VSK.8.14.1; śB.4.5.4.12. P: indraujiṣṭha Kś.12.3.6. See under prec. but one. |
![]() | |
imaṃ | goṣṭhaṃ sahāruham # AVP.5.16.8d. |
![]() | |
imaṃ | goṣṭham idaṃ sadaḥ # AVś.7.75.2d. |
![]() | |
imaṃ | goṣṭhaṃ paśavaḥ saṃ sravantu # AVś.2.26.2a; AVP.2.12.2a. |
![]() | |
imaṃ | goṣṭhaṃ pra viveśānyokāḥ # AVś.12.2.4b. |
![]() | |
imaṃ | ta upasthaṃ madhunā saṃ sṛjāmi # SMB.1.1.3a. |
![]() | |
imaṃ | tapiṣṭhā ṛtubhis tapantu # AVś.11.1.16d. |
![]() | |
imaṃ | tam abhitiṣṭhāmi # PG.1.3.8c. See idaṃ tam adhi-. |
![]() | |
imam | aśmānam ā roha (AVP. tiṣṭha) # AVP.15.5.7a; AG.1.7.7a; SMB.1.2.1a; GG.2.2.4; JG.1.12a. P: imam aśmānam KhG.1.3.19. See under ā tiṣṭhemam. |
![]() | |
imaṃ | me kuṣṭha pūruṣam # AVś.5.4.6a; AVP.1.31.1a. |
![]() | |
imā | u mām upa tiṣṭhantu rāyaḥ # TB.1.2.1.21a; Apś.5.14.5a. |
![]() | |
imāṃ | śālāṃ śreṣṭhatamāṃ vasūnām # AVP.7.6.5a. |
![]() | |
ime | ye dhiṣṇyāso agnayo yathāsthānam iha kalpatām (read kalpantām) # AG.3.6.8. See under athaite. |
![]() | |
iyaṃ | me nābhir iha me sadhastham # RV.10.61.19a. |
![]() | |
iraṃ | madantīr ghṛtapṛṣṭhā udākuḥ # Apś.1.16.8c. |
![]() | |
ilāvantaḥ | sadam it sthanāśitāḥ # RV.10.94.10b. |
![]() | |
ilāsi | # śś.1.12.5. Cf. iḍā stha. |
![]() | |
iṣaṃ | śaviṣṭha dadiṣe # RV.5.38.2b. |
![]() | |
iṣam | ā vakṣīṣāṃ varṣiṣṭhām # RV.6.47.9c. |
![]() | |
iṣā | maṃhiṣṭhā purubhūtamā narā # RV.8.22.12c. |
![]() | |
iṣitaṃ | ha vi tiṣṭhate # AVś.19.53.5d; AVP.11.8.5d. |
![]() | |
iha | tiṣṭhatu yā rayiḥ # RV.10.19.3d. |
![]() | |
iha | yajñaḥ praty aṣṭhāt # Apś.7.6.7. |
![]() | |
ihādyoṣaḥ | śreṣṭhatamā vy ucha # RV.1.113.12d. |
![]() | |
ihaiva | tiṣṭha nimitā (MG. nitarā) # AG.2.8.16a; śG.3.3.1a; MG.2.11.12a; ApMB.2.15.3a (ApG.7.17.3). Cf. ihaiva dhruvāṃ and foll. |
![]() | |
ihaiva | dhruvāṃ ni minomi śālām # AVś.3.12.1a; AVP.3.20.1a; PG.3.4.4c; HG.1.27.2a. P: ihaiva dhruvām Kauś.8.23; 43.8. Designated as dhruve (sc. ṛcau) Kauś.43.11; 136.7. Cf. ihaiva tiṣṭha. |
![]() | |
ihaiva | dhruvā (śG. sthūṇe) prati tiṣṭha śāle (śG. dhruvā) # AVś.3.12.2a; AVP.3.20.2a; śG.3.3.1a; HG.1.27.3a. Cf. ihaiva tiṣṭha. |
![]() | |
ihaivaidhi | māpa cyoṣṭhāḥ (TB. mā vyathiṣṭhāḥ) # RV.10.173.2a; AVś.6.87.2a; KS.35.7a; TB.2.4.2.8a; Apś.14.27.7a. |
![]() | |
iho | iḍā tiṣṭhatu viśvarūpī # TB.1.2.1.21c; Apś.5.14.5c. |
![]() | |
ihobhayor | yajñiyam ā gamiṣṭhāḥ # TB.1.2.1.2d; Apś.5.1.7d. |
![]() | |
ukthair | havāmahe paramāt sadhasthāt # AVś.7.63.1b. See agniṃ huvema, and ugraṃ huvema. |
![]() | |
ukhāṃ | (MS.KS. ukhā) svasāram adhi vedim asthāt # MS.2.7.16b: 100.14; KS.39.3b; Apś.16.26.6b,12. |
![]() | |
ukhā | kumbhī vedyāṃ mā vyathiṣṭhāḥ # AVś.12.3.23e. |
![]() | |
ugra | ugrebhi sthaviraḥ sahodāḥ # RV.1.171.5d. |
![]() | |
ugram | ojiṣṭhaṃ tavasaṃ (SV. tarasaṃ) tarasvinam # RV.8.97.10d; AVś.20.54.1d; SV.1.370d; 2.280d. |
![]() | |
ugrasya | yūna (MS. yūnaḥ) sthavirasya ghṛṣveḥ # RV.3.46.1b; MS.4.14.14b: 238.7. |
![]() | |
ugrāṇām | inda ojiṣṭhaḥ # RV.9.66.16b. |
![]() | |
ugrā | ta indra sthavirasya bāhū # AVś.19.15.4c; AVP.3.35.4c. See ṛṣvā ta. |
![]() | |
ugrā | nāma stha teṣāṃ vaḥ puro gṛhāḥ prācī dik teṣāṃ vo agnir iṣavaḥ # AVP.2.56.1. Cf. AVś.3.26; AVP.3.11. |
![]() | |
ugrām | ā tiṣṭha # TS.1.8.13.1; MS.2.6.10: 69.14; KS.15.7; TB.1.7.7.2. See dakṣiṇām ā roha. |
![]() | |
ugro | jaitrāya tiṣṭhasi # AVP.6.9.12b. |
![]() | |
uc | ca tiṣṭha mahate saubhagāya # AVś.2.6.2b; AVP.3.33.2b; VS.27.2b; TS.4.1.7.1b; MS.2.12.5b: 148.13; KS.18.16b. |
![]() | |
uc | chāga (sc. tiṣṭha pratitiṣṭha mā riṣaḥ) # Apś.9.18.2a. ūha of ud usra tiṣṭha etc. |
![]() | |
ucchvañcamānā | (TA. ucchmañc-) pṛthivī su tiṣṭhatu (TA. pṛthivī hi tiṣṭhasi) # RV.10.18.12a; AVś.18.3.51a; TA.6.7.1a. P: ucchvañcamānā śś.4.15.8. |
![]() | |
uc | chvaitreyo nṛṣāhyāya tasthau # RV.1.33.14d. |
![]() | |
uta | tvaṃ tiṣṭha madhyame # AVś.1.17.2b. |
![]() | |
uta | stuto maghavā śaṃbhaviṣṭhaḥ # RV.1.171.3b. |
![]() | |
utāsi | maitrāvaruṇo vasiṣṭha # RV.7.33.11a; N.5.14a. |
![]() | |
utaiṣāṃ | jyeṣṭha uta vā kaniṣṭhaḥ # AVś.10.8.28b; JUB.3.10.12a. |
![]() | |
uto | (śś. uta) padyābhir javiṣṭhaḥ (GB.śś. yaviṣṭhaḥ) # AVś.20.135.8b; AB.6.35.13b; GB.2.6.14b; śś.12.19.4b. |
![]() | |
uto | śaviṣṭha vṛṣṇyam # RV.8.6.31c. |
![]() | |
uttamo | nāma kuṣṭhāsi # AVś.5.4.9a. Cf. next but one. |
![]() | |
uttare | nāma stha teṣāṃ va upari gṛhā ūrdhvā dik teṣāṃ vo varṣam iṣavaḥ # AVP.2.56.5. Cf. adhipatayo nāma stha, and AVś.3.26; AVP.3.11. |
![]() | |
uttare | proṣṭhapadā nakṣatram # KS.39.13. |
![]() | |
uttānā | garbham ādadhe # RVKh.10.184.2b; MG.2.18.4b. See tiṣṭhantī garbham, bhūtānāṃ garbham, and vṛddhaiva garbham. |
![]() | |
ut | tiṣṭhata nir dravata # Kauś.116.7a. |
![]() | |
ut | tiṣṭhata pitaraḥ preta śūrāḥ # Apś.1.10.6a. |
![]() | |
ut | tiṣṭhata (AVś.Kauś. tiṣṭhatā) pra taratā sakhāyaḥ # RV.10.53.8b; AVś.12.2.27a; VS.35.10b; śB.13.8.4.3b; TA.6.3.2b; Kauś.71.24; 86.27. See vīrayadhvaṃ pra etc. |
![]() | |
ut | tiṣṭhatam ā rabhethām # AVś.11.9.3a. |
![]() | |
ut | tiṣṭhata mā svapta # TA.1.27.2a. |
![]() | |
ut | tiṣṭhata saṃ nahyadhvam # AVś.11.9.2a,26b; 10.1a. P: ut tiṣṭhata Kauś.16.21 (to AVś.11.10.1a). |
![]() | |
ut | tiṣṭhatā pra etc. # see ut tiṣṭhata pra etc. |
![]() | |
ut | tiṣṭhatāva paśyata # RV.10.179.1a; AVś.7.72.1a; Aś.5.13.4; 8.12.7; śś.7.16.2,3,4; 10.13.6; Vait.14.3; Kauś.2.40. Cf. BṛhD.8.77. |
![]() | |
ut | tiṣṭha tvaṃ devajana # AVś.11.9.5a; 10.5a. |
![]() | |
ut | tiṣṭha nāri tavasaṃ rabhasva # AVś.11.1.14b. P: ut tiṣṭha nāri Kauś.60.27. |
![]() | |
ut | tiṣṭha nūnam eṣām # RV.5.56.5a. |
![]() | |
uttiṣṭhann | ojasā saha # RV.8.76.10a; AVś.20.42.3a; SV.2.338a; VS.8.39a; TS.1.4.30.1a; JB.3.89; PB.13.2.5; śB.4.5.4.10a; Aś.7.2.3; 8.12.7; śś.12.1.4; 18.2.2; 7.15; Vait.41.17. Ps: uttiṣṭhann ojasā śś.10.13.6; uttiṣṭhan Kś.12.3.2; Apś.12.15.10. |
![]() | |
ut | tiṣṭha puruṣa harita piṅgala lohitākṣi (MahānU. puruṣāharitapiṅgala lohitākṣa) dehi dehi dadāpayitā me śudhyantām # TA.10.60.1; Tā.10.65; MahānU.20.24. |
![]() | |
ut | tiṣṭha prehi pra drava # AVś.18.3.8a; TA.6.4.2a. Ps: ut tiṣṭha prehi Kauś.80.35; ut tiṣṭha Kauś.8.31. The stanzas beginning here are designated as utthāpanyaḥ (sc. ṛcaḥ) Vait.37.23; Kauś.82.31; 83.20,23; 84.13. Cf. under ud īrṣva nāry. |
![]() | |
ut | tiṣṭha prehi sam idhāya te paruḥ # AVP.4.15.7a. |
![]() | |
ut | tiṣṭha prehi sūryavat (AVP.2.78.4d, prehy agnivat) te kṛṇomi # AVP.2.78.4d,5d. |
![]() | |
ut | tiṣṭha (VS.śB.Kś. utthāya) bṛhatī (TA.KA. bṛhan) bhava # VS.11.64a; TS.4.1.6.3c; 5.1.7.4c; MS.2.7.6a: 81.21; 3.1.8: 10.17; KS.16.6c; 19.7; śB.6.5.4.13; TA.4.3.2c; 5.3.7c; KA.1.29c; 2.29; Mś.6.1.2.20. P: utthāya Kś.16.4.21. |
![]() | |
ut | tiṣṭha brahmaṇas pate # RV.1.40.1a; AVś.19.63.1a; VS.34.56a; MS.4.9.1a: 120.7; 4.12.1a: 178.11; KS.10.13a; AB.1.22.2; 4.31.7; 5.6.9; 18.10; KB.9.5; 20.3; ā.1.2.1.5; TA.4.2.1a; 5.2.6; KA.1.3a; 2.3; Aś.4.7.4; 7.3.1; śś.4.16.7; 5.10.9; 14.9; 10.3.7; Kś.26.5.10; Apś.15.1.5; 9.10; Mś.5.1.9.23a. P: ut tiṣṭha Mś.4.1.9; --4.3.14. Cf. BṛhD.3.107. |
![]() | |
ut | tiṣṭha mama vā idam # AVP.1.60.4a. |
![]() | |
ut | tiṣṭha rājan parivarmāsy aśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi goptā # Lś.3.10.6. |
![]() | |
ut | tiṣṭha vi carā jaran # AVś.20.127.11b; śś.12.15.1.2b. |
![]() | |
ut | tiṣṭhasi svāhutaḥ # RV.10.118.2a. |
![]() | |
ut | tiṣṭhātas tanuvaṃ saṃ bharasva # TA.6.4.2a. |
![]() | |
ut | tiṣṭhāto etc. # see ut tiṣṭheto etc. |
![]() | |
ut | tiṣṭhādhi devanāt # AVP.1.72.3d. |
![]() | |
ut | tiṣṭhārāte pra pata meha raṃsthāḥ # AVś.14.2.19d. |
![]() | |
ut | tiṣṭhāre palāyasva # AVP.5.34.6a. |
![]() | |
ut | tiṣṭheto (śB. tiṣṭhāto) viśvāvaso # AVś.14.2.33a; śB.14.9.4.18a; BṛhU.6.4.18a. See ud īrṣvāto. |
![]() | |
ut | tiṣṭhaiva parehītaḥ # AVś.10.1.20c. P: ut tiṣṭhaiva Kauś.39.19. |
![]() | |
ut | tvā mātā sthāpayatu # AVP.2.78.2a. |
![]() | |
utthāya | bṛhatī # see ut tiṣṭha bṛhatī. |
![]() | |
utthitas | tretā bhavati # śś.15.19c. See uttiṣṭhaṃs. |
![]() | |
ut | saṃhāyāsthād vy ṛtūṃr adardhaḥ # RV.2.38.4c. |
![]() | |
ud | agne tiṣṭha praty ā tanuṣva # RV.4.4.4a; VS.13.12a; TS.1.2.14.2a; KS.16.15a; MS.2.7.15a: 97.13. |
![]() | |
ud | atiṣṭhat taviṣeṇā raveṇa # RV.10.111.2c. |
![]() | |
ud | asthād gojid aśvajid dhiranyajit (Apś. gojid dhanajid aśvajit; KS. dhanajid gojid aśvajit) # MS.2.7.12a: 92.11; KS.38.14a; Apś.16.18.6a. P: ud asthād gojid aśvajit Mś.6.1.5.38. See next but one. |
![]() | |
ud | asthād devy aditiḥ (Apś. aditir viśvarūpī) # AB.5.27.4a; 7.3.2a; JB.1.58a; TB.1.4.3.1a,1; śB.12.4.1.9; Aś.3.11.2a; śś.3.20.2a; Kś.25.1.14a; Mś.3.2.1a; Apś.9.5.2a. |
![]() | |
ud | asthād rathajid gojid aśvajid dhiraṇyajit # AVP.2.22.6a. See prec. but one. |
![]() | |
ud | asthām amṛtāṃ (MS. amṛtaṃ) anu # VSK.2.7.5c; 4.28d; TS.1.2.8.1d; MS.1.2.6d: 15.5; KS.2.6d; śB.3.3.3.14b; TA.4.42.5d; Aś.1.3.23d; ApMB.2.5.11d. See next. |
![]() | |
ud | asthāmāmṛtā vayam (HG. abhūma) # AVś.3.31.11b; HG.2.17.11. See prec. |
![]() | |
ud | asya śocir asthāt # RV.7.16.3a; 8.23.4a; TS.4.4.4.5a; KS.39.15a. |
![]() | |
ud | ito yanty abhi ṣaṣṭham ahnaḥ # AVś.8.9.6d. |
![]() | |
udīcī | dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ (AVP. rakṣitā vāta iṣavaḥ) # AVś.3.27.4; AVP.3.24.4. Cf. udīcyai tvā, and avasthāvā nāmāsy. |
![]() | |
udīcīṃ | diśam āsthām # AVP.2.86.4. |
![]() | |
udīcīm | ā tiṣṭha (VS.śB. roha) # VS.10.13; TS.1.8.13.1; MS.2.6.10: 69.17; KS.15.7; TB.1.7.7.2; śB.5.4.1.6. |
![]() | |
ud | īḍito vṛṣabha tiṣṭha śuṣmaiḥ # TB.2.4.7.4c. |
![]() | |
ud | īrṣva nāry abhi jīvalokam # RV.10.18.8a; AVś.18.3.2a; TA.6.1.3a; AG.4.2.18. Ps: ud īrṣva nāri śś.16.13.13; Vait.38.3; ud īrṣva Kauś.80.45; Rvidh.3.8.4. Cf. BṛhD.7.13. This and the two stanzas following are designated as utthāpinyaḥ (sc. ṛcaḥ) śś.16.13.13. Cf. under ut tiṣṭha prehi. |
![]() | |
ud | u tiṣṭha dhruvā tvam # VS.11.64b; śB.6.5.4.13. See ūrdhvā tiṣṭha etc. |
![]() | |
ud | u tiṣṭha savitaḥ śrudhy asya # RV.7.38.2a. |
![]() | |
ud | u tiṣṭha svadhvara # RV.8.23.5a; VS.11.41a; TS.4.1.4.1a; 5.1.5.3; MS.2.7.4a: 78.11; 3.1.5: 7.7; 4.9.12: 134.2; KS.16.4a; śB.6.4.3.9; KA.1.198.21a; Apś.16.3.8; Mś.3.5.4; 6.1.1.32. P: ud u tiṣṭha Kś.16.3.7. |
![]() | |
ud | usra tiṣṭha prati tiṣṭha mā riṣaḥ # TB.3.7.8.2a; Apś.9.18.1a. Cf. uc chāga, ud vaśe, and un meṣa. |
![]() | |
udbhavaḥ | (Apś. -va) stha (Mś. stha iti !) # MS.1.8.4: 119.12; KS.6.7 (bis); Apś.6.6.8; Mś.1.6.1.16. |
![]() | |
udyan | bhrājabhṛṣṭibhir (PG. -bhṛṣṭir) indro marudbhir asthāt prātaryāvabhir asthāt # SMB.1.7.6; PG.2.6.16. Ps: udyan bhrājabhṛṣṭibhiḥ GG.3.4.20; udyan KhG.3.1.19. |
![]() | |
udyan | bhrājabhṛṣṭibhir indro marudbhir asthāt sāṃtapanebhir asthāt # SMB.1.7.7. See next but one. |
![]() | |
udyan | bhrājabhṛṣṭibhir (PG. -bhṛṣṭir) indro marudbhir asthāt sāyaṃyāvabhir asthāt # SMB.1.7.8; PG.2.6.16. |
![]() | |
udyan | bhrājabhṛṣṭir indro marudbhir asthād divāyāvabhir asthāt # PG.2.6.16. See prec. but one. |
![]() | |
ud | varṣiṣṭham aruhad aśramiṣṭhā # AVP.14.8.2b. See ā varṣiṣṭhaṃ. |
![]() | |
ud | vaśe (sc. tiṣṭha pratitiṣṭha mā riṣaḥ) # Apś.9.8.12a. ūha of ud usra etc. |
![]() | |
unnataḥ | śitibāhuḥ śitipṛṣṭhas ta aindrābārhaspatyāḥ # VS.24.7; MS.3.13.8: 170.3. Cf. śitikakuc. |
![]() | |
un | meṣa (sc. tiṣṭha pratitiṣṭha mā riṣaḥ) # Apś.9.18.2a. ūha of ud usra etc. |
![]() | |
upa | tiṣṭhatām # śG.4.2.5; YDh.1.251. |
![]() | |
upatiṣṭhanta | upatiṣṭhamāṇām # AVś.8.9.8b. |
![]() | |
upatiṣṭhantu | chandāṃsy upākurmahe 'dhyāyān # VārG.8.4. See upākurmahe 'dhyāyān upatiṣṭhantu chandāṃsi. |
![]() | |
upa | tiṣṭhantu rājānaḥ # AVP.2.55.2b. |
![]() | |
upa | tiṣṭhanty āyatīḥ # AVś.19.58.3e; AVP.1.110.3e. |
![]() | |
upa | tvā tiṣṭhantu puṣkariṇīḥ samantāḥ # AVś.4.34.5e--7e. See upa mā tiṣṭhantu. |
![]() | |
upa | tvā rātiḥ sukṛtasya tiṣṭhāt # RV.10.95.17c. |
![]() | |
upa | pra yātaṃ varam ā vasiṣṭham # RV.7.70.6c. |
![]() | |
upa | prāgāt paramaṃ yat sadhastham # RV.1.163.13a; VS.29.24a; TS.4.6.7.5a; KSA.6.3a; śB.13.5.1.17,18. P: upa prāgāt śś.16.3.23. |
![]() | |
upa | brahmāṇi sasṛje vasiṣṭhaḥ # RV.7.18.4b. |
![]() | |
upa | māṃ sthāsnu bhuvanaṃ hvayatām # śś.1.11.1. |
![]() | |
upa | mā tiṣṭhantu puṣkariṇīḥ samaktāḥ # AVP.6.22.8d. See upa tvā tiṣṭhantu. |
![]() | |
upa | śikṣāmy urvaśīṃ vasiṣṭhaḥ # RV.10.95.17b. |
![]() | |
upa | śreṣṭhā na āśiṣaḥ (MS. āśiraḥ) # AVś.4.25.7a; AVP.4.34.7a; TS.4.7.15.3a; MS.3.16.5a: 191.4; KS.22.15a. |
![]() | |
upastha | (MS. upasthā) indraṃ sthaviraṃ bibharti # MS.3.8.4d: 97.2; KS.8.17d; TB.2.4.2.7d. |
![]() | |
upasthās | te anamīvā ayakṣmāḥ # AVś.12.1.62a. P: upasthās te Kauś.50.10. |
![]() | |
upākurmahe | 'dhyāyān upatiṣṭhantu chandāṃsi # MG.1.4.5. See upatiṣṭhantu chandāṃsy upākurmahe 'dhyāyān. |
![]() | |
upākṛtaṃ | śaśamānaṃ yad asthāt (Mś. sadhasthāt; vḷ. sad asthāt) # AVś.2.34.2c; AVP.3.32.3c; TS.3.1.4.3c; KS.30.8c; Mś.1.8.3.3c. |
![]() | |
upātiṣṭhe | prathamajām (AVP. -jā) ṛtasya # AVś.2.1.4b; AVP.2.6.4b. See under upasthāya prathama-. |
![]() | |
upāyava | (KS. -vas; TB. -vaḥ) stha # TS.1.1.1.1; KS.1.1; 30.10; śB.1.7.1.3; TB.3.2.1.4; Kś.4.2.8; Apś.1.2.2. |
![]() | |
ubhāv | indraś ca tiṣṭhataḥ # AVś.11.10.11b. |
![]() | |
uraś | ca pṛṣṭhaś ca karau ca bāhū # RVKh.6.45.2a. |
![]() | |
uru | jrayāṃsi pārthivā vi tiṣṭhase # TB.1.2.1.12d; Apś.5.6.3d. See abhi jrayāṃsi. |
![]() | |
uru | prathasvorṇamradaṃ svāsasthaṃ devebhyaḥ # MS.1.1.12: 7.9; 4.1.13: 17.17. P: uru prathasva Mś.1.2.3.22; 1.2.6.7. See under ūrṇamradasaṃ, and cf. prec. and next. |
![]() | |
urvī | kāṣṭhā hitaṃ dhanam # RV.8.80.8b. |
![]() | |
urvīm | apaśyaj jagataḥ pratiṣṭhām # TB.1.2.1.4b; Apś.5.2.4b. |
![]() | |
uśmasi | tvā sadhastha ā # RV.8.45.20c. |
![]() | |
uṣaḥ | sujāte matibhir vasiṣṭhāḥ # RV.7.77.6b. |
![]() | |
uṣā | uchantī ribhyate vasiṣṭhaiḥ # RV.7.76.7b. |
![]() | |
ūrja | (MS. ūrjaḥ; KS. ūrjas) sthorjaṃ vo bhakṣīya # VS.3.20; TS.1.5.6.1; 8.1; MS.1.5.2: 68.9; 1.5.9: 77.16; KS.7.1; śB.2.3.4.25; śś.2.11.6. P: ūrjas stha KS.7.7. |
![]() | |
ūrjā | nāma stha # śG.2.6.1. |
![]() | |
ūrjā | me bhagavaḥ saha janiṣṭhāḥ (Mś. bhagavantaḥ sahājaniḍhvam) # MS.4.2.8: 30.4; Mś.9.5.6.5. |
![]() | |
ūrṇamradasaṃ | (TSṭB.Apś. ūrṇā-) tvā stṛṇāmi (KS. ūrṇamradaḥ prathasva; Kauś. ūrṇamradaṃ prathasva) svāsasthaṃ (VS.śB. -sthāṃ) devebhyaḥ # VS.2.2,5; TS.1.1.11.1; KS.1.11; śB.1.3.3.11; 4.11; TB.3.3.6.7; Kauś.2.17. Ps: ūrṇāmradasaṃ tvā stṛṇāmi Apś.2.9.2; ūrṇamradasam Kś.2.7.22; 8.10. See uru prathasvorṇamradaṃ, and cf. asmin yajñe vi. |
![]() | |
ūrdhvayā | tvā diśā bṛhaspatinā devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi # KS.22.5. See next two. |
![]() | |
ūrdhvas | tasthāv ṛbhvā yajñe # RV.10.20.5b. |
![]() | |
ūrdhvas | tasthau nem ava glāpayanti (AVś. -ta) # RV.1.164.10b; AVś.9.9.10b. |
![]() | |
ūrdhvas | tiṣṭhati tiṣṭhataḥ # AB.7.15.3b; śś.15.19b. |
![]() | |
ūrdhvas | tiṣṭha dhruvas etc. # see ūrdhvā tiṣṭha dhruvā. |
![]() | |
ūrdhvas | tiṣṭhan mā divā svāpsīḥ # Kauś.56.12. See divā mā svā-, mā divā, and mā suṣupthāḥ. |
![]() | |
ūrdhvas | tiṣṭhan rakṣāpramādam (AVP. tiṣṭha rakṣann apramādam) astṛtemam # AVś.19.46.2a; AVP.4.23.2a. |
![]() | |
ūrdhvas | tiṣṭhā na ūtaye # RV.1.30.6a; AVś.20.45.3a; SV.2.951a. |
![]() | |
ūrdhvas | sapta ṛṣīn upa tiṣṭhasva # PB.1.5.5. P: ūrdhvaḥ Lś.2.5.6. |
![]() | |
ūrdhvā | tasthau tryaviṃ rerihāṇā # RV.3.55.14b. |
![]() | |
ūrdhvā | (TA.KA. ūrdhvas) tiṣṭha dhruvā (TA.KA. dhruvas) tvam # TS.4.1.6.3d; 5.1.7.4; MS.2.7.6b: 81.21; KS.16.6d; 19.7; TA.4.3.3d; 5.3.7; KA.1.29d; 2.29. See ud u tiṣṭha dhruvā. |
![]() | |
ūrdhvā | tiṣṭhanti na nu jihmā bhavanti # AVP.1.101.4a. |
![]() | |
ūrdhvā | tiṣṭhasy amṛtasya ketuḥ # RV.3.61.3b. |
![]() | |
ūrdhvānāṃ | rudrāṇāṃ (TA.1.17.2, rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2. |
![]() | |
ūrdhvāni | te lomāni tiṣṭhantu # AVP.2.33.3a. |
![]() | |
ūrdhvāntarikṣam | upa tiṣṭhasva # TS.3.4.2.2; KS.13.11c,12. |
![]() | |
ūrdhvāṃ | diśam āsthām # AVP.2.86.6a. |
![]() | |
ūrdhvām | ā tiṣṭha (VS.śB. roha) # VS.10.14; TS.1.8.13.2; MS.2.6.10: 70.1; KS.15.7; TB.1.7.7.2; śB.5.4.1.7. |
![]() | |
ūrdhvās | tiṣṭhanti girayaḥ # AVP.4.5.9a. |
![]() | |
ūrdhveva | snātī dṛśaye no asthāt # RV.5.80.5b. |
![]() | |
ūrdhvo | agniḥ sumanāḥ prātar asthāt # RV.5.1.2b; SV.2.1097b; MS.2.13.7b: 155.18. |
![]() | |
ūrdhvo | adhvaro asthāt (VS.śB. 'dhvara āsthāt; KS. 'dhvare sthāḥ; Apś. adhvare sthāt) # VS.2.8; MS.1.10.2: 141.7; KS.9.5; śB.1.4.5.3; Apś.8.12.4. Cf. next. |
![]() | |
ūrdhvo | adhvaryur jujuṣāṇo asthāt # RV.4.6.4b. |
![]() | |
ūrdhvo | gandharvo (AVś. rohito) adhi nāke asthāt # RV.9.85.12a; 10.123.7a; AVś.13.1.11a; SV.2.1197a. |
![]() | |
ūrdhvo | 'dhvara āsthāt etc. # see ūrdhvo adhvaro asthāt. |
![]() | |
ūrdhvo | vām agnir adhvareṣv asthāt # RV.6.63.4a. |
![]() | |
ūrdhvo | hy asthād adhy antarikṣe # RV.2.30.3a. |
![]() | |
ṛksāmayoḥ | śilpe sthaḥ # VS.4.9; TS.1.2.2.1; 6.1.3.1; MS.1.2.2: 10.17; KS.2.3; 23.3; śB.3.2.1.5; Apś.10.8.16; Mś.2.1.2.4. P: ṛksāmayoḥ Kś.7.3.23. |
![]() | |
ṛgmibhir | ṛgmī gātubhir jyeṣṭhaḥ # RV.1.100.4c. |
![]() | |
ṛgvedasya | pṛthivī sthānam # GB.1.5.25a. |
![]() | |
ṛcaḥ | prāñca ātānā yajūṃṣi tiryañcaḥ sāmāny āstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atīrokā vāravantīyaṃ saṃdhayor ājanam ātmā pratiṣṭhā yajñāyajñīyam # Lś.3.12.7. |
![]() | |
ṛjrāso | mā pṛthiviṣṭhāḥ sudāsaḥ # RV.7.18.23c. |
![]() | |
ṛtaṃ | varṣiṣṭham upa gāva āguḥ # RV.3.56.2b. |
![]() | |
ṛtaṃ | ca stha satyaṃ ca stha # Apś.16.33.1. |
![]() | |
ṛtava | (KS. -vas) stha ṛtāvṛdhaḥ (KS. sthartāvṛdhaḥ) # VS.17.3a; KS.17.10; śB.9.1.2.18. See ṛtasthā sthartāvṛdhaḥ. |
![]() | |
ṛtasya | gopāv (MS. gopā) adhi tiṣṭhato ratham # RV.5.63.1a; MS.4.14.12a: 234.5. |
![]() | |
ṛtasya | dvārau (PBḷś. dvārau stho) mā mā saṃtāptam # VS.5.33; PB.1.5.1; śś.6.12.13; Lś.2.3.9. Ps: ṛtasya dvārau sthaḥ Lś.2.4.1; ṛtasya dvārau Kś.9.8.20. |
![]() | |
ṛtasya | nāvam āruhad rajiṣṭhām # RV.9.89.2b. |
![]() | |
ṛtasya | manye manasā javiṣṭhā # RV.4.2.3b. |
![]() | |
ṛtasya | vakṣi pathibhī rajiṣṭhaiḥ # MS.4.13.7d: 208.11; KS.18.21d; TB.3.6.11.3d; N.8.19d. |
![]() | |
ṛtur | hemanto viṣṭhayā naḥ pipartu (KS. viṣṭhayā pipartu naḥ) # AVP.15.1.9b; TS.4.4.12.3b; MS.3.16.4b: 188.14; KS.22.14b; Aś.4.12.2b. |
![]() | |
ṛtuṣṭhā | (MS. -ṣṭhāḥ; KS. -ṣṭhās) stha ṛtāvṛdhaḥ (KS. sthartuspṛśaḥ) # VS.17.3b; MS.2.8.14: 118.17; 3.3.4: 36.5; KS.17.10; śB.9.1.2.18. |
![]() | |
ṛtenādityās | tiṣṭhanti # RV.10.85.1c; AVś.14.1.1c; ApMB.1.6.1c. |
![]() | |
ṛdhag | ayā (TSṃS.KS. ayāḍ) ṛdhag utāśamiṣṭhāḥ (MS.KS. -śamiṣṭa) # VS.8.20c; TS.1.4.44.2c; MS.1.3.38c: 44.15; KS.4.12c; śB.4.4.4.12c; N.4.25. See under dhruvam ayā. |
![]() | |
ṛbhūṇām | ādityānāṃ sthāne svatejasā bhāni # TA.1.15.1. |
![]() | |
ṛṣiḥ | śreṣṭhaḥ sam idhyase # RV.3.21.3c; MS.4.13.5c: 204.13; KS.16.21c; TB.3.6.7.2c; AB.2.12.13c. |
![]() | |
ṛṣvā | ta indra sthavirasya bāhū # RV.6.47.8c; TB.2.7.13.4c; N.7.6. See ugrā ta. |
![]() | |
ekenāṅgena | divo asya pṛṣṭham # VS.23.50d; Aś.10.9.2d; śś.16.6.2d; Lś.9.10.10e. |
![]() | |
eko | devo apy atiṣṭhat # TS.5.6.1.3a; KS.39.2a. See eko vo deva, and eko vo devo. |
![]() | |
eko | vo deva upātiṣṭhat # AVP.3.4.4a. See next, and eko devo apy. |
![]() | |
eko | vo devo apy (AVś. 'py) atiṣṭhat # AVś.3.13.4a; MS.2.13.1a: 152.13. See prec., and eko devo apy. |
![]() | |
etaṃ | sadhastha (AVś.AVP.KS.Vait.Kauś. sadhasthāḥ) pari te (AVP.AVś.KS. vo) dadāmi # AVś.6.123.1a; AVP.2.60.4a; VS.18.59a; TS.5.7.7.1a; KS.40.13a; śB.9.5.1.46; Mś.2.5.5.21a. P: etaṃ sadhasthāḥ Vait.22.23; 29.22; Kauś.63.29. |
![]() | |
etad | vaco jaritar māpi mṛṣṭhāḥ # RV.3.33.8a. |
![]() | |
etam | aśmānam ātiṣṭhatam # MG.1.10.16a. See under ā tiṣṭhemam. |
![]() | |
etaṃ | piba hariva sthātar ugra # RV.6.41.3c. |
![]() | |
etasya | tvaṃ pratiṣṭhāṃ kalpaya # AB.6.29.5; GB.2.6.8. |
![]() | |
ete | pṛṣṭhāni rodasoḥ # RV.9.22.5a. |
![]() | |
evāgniṃ | sahasyaṃ vasiṣṭhaḥ # RV.7.42.6a. |
![]() | |
evā | vasiṣṭha indram ūtaye nṝn # RV.7.26.5a. |
![]() | |
eṣa | yajñānāṃ (AVP. yajño) vitato vahiṣṭhaḥ # AVś.4.34.5a; AVP.6.22.5c. |
![]() | |
eṣā | tvā pātu nirṛter upasthāt (TA. nirṛtyā upasthe; AVś. prapathe purastāt) # RV.10.18.10d; AVś.18.3.49d; TA.6.7.1d. |
![]() | |
e | 'sthād idam e 'sthād idam # JB.3.255,256. |
![]() | |
eha | śrīś ca hrīś ca dhṛtiś ca tapo medhā pratiṣṭhā śraddhā satyaṃ dharmaś caitāni mottiṣṭhantam anūttiṣṭhantu # TA.4.42.5. |
![]() | |
ehi | svargaṃ lokaṃ gacha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭhan virocamānām ehi yoniṃ praviśa # Svidh.3.8.3. |
![]() | |
ehy | aśmānam ā tiṣṭha # AVś.2.13.4a; śG.1.13.12a; Kauś.54.8; MG.1.22.12a. See under ā tiṣṭhemam. |
![]() | |
aiḍī | me bhagavaty ajaniṣṭhā maitrāvaruṇī # MS.4.2.8: 30.7. See under aiḍā me. |
![]() | |
aiḍo | me bhagavo 'janiṣṭhā maitrāvaruṇaḥ # MS.4.2.8: 30.4. See under aiḍā me. |
![]() | |
aindrāṇi | pṛṣṭhāni # KS.34.16. |
![]() | |
ojasvinīḥ | (Mś. -vinī) stha # MS.2.6.7: 68.2; KS.15.6; Mś.9.1.2.36. See ojasvatī stha. |
![]() | |
odano | 'yaṃ tiṣṭhatv akṣitaḥ sadā # AVP.5.40.7b. |
![]() | |
obhā | pṛṇantī pitror upasthā # RV.1.124.5d. |
![]() | |
oṃ | pratiṣṭha # VS.2.13; Aś.1.13.7; śś.4.7.17; Apś.3.20.8; HG.1.26.8. See pratiṣṭha. |
![]() | |
oṣadhīṣu | prati tiṣṭhā śarīraiḥ # RV.10.16.3d; AVś.18.2.7d; TS.3.1.4.1d; MS.2.5.10d: 61.11; KS.13.9d; 30.8d; TA.6.1.4d; 7.3d; 9.2; Mś.1.8.3.3d. See divaṃ gacha prati, and dyāṃ gacha prati. |
![]() | |
oṣadhyā | (!) vaiṣṇave sthaḥ # Mś.1.1.3.12. See pavitre stho. |
![]() | |
oṣiṣṭhahanaṃ | śiṅgīnikośyābhyām (TA. -kośābhyām) # TS.1.4.36.1; TA.3.21.1. See vasiṣṭhahanuḥ. |
![]() | |
oṣṭhāpidhānā | nakulī # SMB.1.7.15a; GG.3.4.29. P: oṣṭhāpidhānā KhG.3.1.28. |
![]() | |
ka | u jyeṣṭhavaro 'bhavat # AVś.11.8.1d. |
![]() | |
katy | asya viṣṭhāḥ katy akṣarāṇi # VS.23.57a; śB.13.5.2.19. P: katy asya Kś.20.7.13. |
![]() | |
kathaṃ | stomāḥ prati tiṣṭhanti teṣu # AVś.8.9.19c. |
![]() | |
kad | u preṣṭhāv iṣāṃ rayīṇām # RV.1.181.1a. |
![]() | |
kad | dha stha havanaśrutaḥ # RV.8.67.5c; N.6.27c. |
![]() | |
kaniṣṭhikā | ca tiṣṭhati # AVś.1.17.2c. |
![]() | |
kaṃ | te jyeṣṭham upāsata # AVś.11.8.5d. |
![]() | |
kapilānāṃ | rudrāṇāṃ (TA.1.17.2, rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2. |
![]() | |
kayā | tac chṛṇve śacyā śaciṣṭhaḥ # RV.4.20.9a; KS.21.13a. |
![]() | |
kayā | śaciṣṭhayā vṛtā # RV.4.31.1c; AVś.20.124.1c; SV.1.169c; 2.32c; VS.27.39c; 36.4c; TS.4.2.11.2c; MS.2.13.9c: 159.5; 4.9.27c: 139.12; KS.39.12c; TA.4.32.3c; KA.1.219Hc; Apś.17.7.8c. |
![]() | |
kayā | śacīnāṃ bhavathaḥ śaciṣṭhā # RV.4.43.3d. |
![]() | |
karat | payasvantaṃ goṣṭham # AVś.6.59.2c. |
![]() | |
kalaye | sabhāsthāṇum # TB.3.4.1.16. See āskandāya. |
![]() | |
kalā | muhūrtāḥ kāṣṭhāś ca # TA.10.1.2c; MahānU.1.8c. |
![]() | |
kaviṃ | maṃhiṣṭham adhvare puruspṛham # RV.9.102.6c. |
![]() | |
kaśyapo | 'yaṃ jamadagnir vasiṣṭhaḥ # AVP.11.5.13a. |
![]() | |
kasminn | aṅge tapo asyādhi tiṣṭhati # AVś.10.7.1a. Designated as skambha, CūlikāU.11. |
![]() | |
kasminn | aṅge tiṣṭhati bhūmir asya # AVś.10.7.3a. |
![]() | |
kasminn | aṅge tiṣṭhaty antarikṣam # AVś.10.7.3b. |
![]() | |
kasminn | aṅge tiṣṭhaty āhitā dyauḥ # AVś.10.7.3c. |
![]() | |
kasminn | aṅge tiṣṭhaty uttaraṃ divaḥ # AVś.10.7.3d. |
![]() | |
kasyemāṃ | devīm amṛteṣu preṣṭhām # RV.4.43.1c. |
![]() | |
kā | devatā stha # śB.12.1.3.22. |
![]() | |
kāmo | haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi # MS.1.2.3ab: 12.3 (so mss.: the verse properly begins agne tvaṃ, q.v.). P: kāmo haviṣāṃ mandiṣṭhaḥ Mś.2.1.3.11. |
![]() | |
kāle | tapaḥ kāle jyeṣṭham # AVś.19.53.8a; AVP.11.8.8a. |
![]() | |
kāṣṭhā | yajñeṣv etc. # see kāṣṭhā ajmeṣv. |
![]() | |
kiṃ | svid āsīd adhiṣṭhānam ārambhaṇam (KS. āsīd ārambhaṇam adhiṣṭhānam) # RV.10.81.2a; VS.17.18a; TS.4.6.2.4a; MS.2.10.2a: 133.6; KS.18.2a. P: kiṃ svid āsīd adhiṣṭhānam Aś.3.8.1. |
![]() | |
kim | aṅga vāṃ praty avartiṃ gamiṣṭhā # RV.1.118.3c; 3.58.3c. |
![]() | |
kim | āga āsa varuṇa jyeṣṭham # RV.7.86.4a. |
![]() | |
kim | ut patasi kim ut proṣṭhāḥ # Aś.3.14.13a; Apś.9.16.11a. |
![]() | |
kim | u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan # RV.1.161.1a; AB.5.13.11; KB.19.9; 21.4; 23.8; 25.9; śś.18.22.6. P: kim u śreṣṭhaḥ Aś.8.8.8; śś.10.8.14. Cf. BṛhD.4.27. |
![]() | |
kīrtiḥ | pṛṣṭhaṃ girer iva # TA.7.10.1b; TU.1.10.1b. |
![]() | |
kīlālape | somapṛṣṭhāya vedhase # RV.10.91.14c; VS.20.78c; MS.3.11.4c: 146.14; KS.38.9c; TB.1.4.2.2c; Apś.19.3.2c. |
![]() | |
kurvato | me mā kṣeṣṭa (GB.Vait. kṣeṣṭhāḥ) # MS.1.4.12: 62.6; GB.2.1.7; Vait.3.20. See next. |
![]() | |
kuṣṭayā | te krīṇāni # MS.3.7.7: 84.14. See kuṣṭhayā. |
![]() | |
kuhvā | ahaṃ devayajyayā puṣṭimān paśumān (Apś. also puṣṭimatī paśumatī) bhūyāsam (Mś. -yajyayā pratiṣṭhāṃ gameyam) # Apś.4.13.2,3; Mś.1.4.3.1. |
![]() | |
kūṣṭho | (read kū ṣṭho) devāv aśvinā # RV.5.74.1a. Cf. ku ṣṭhaḥ. |
![]() | |
kṛdhi | suṣṭhāne rodasī punānaḥ # RV.9.97.27d. |
![]() | |
kṛdhī | no rāya uśijo yaviṣṭha # RV.3.15.3d. |
![]() | |
kṛpā | ṇāma sthāpaḥ svāhākṛtāḥ pṛthivīm āviśata # Apś.10.14.1. |
![]() | |
kṛśānum | astṝn tiṣyaṃ sadhastha ā # RV.10.64.8c. |
![]() | |
kṛśāḥ | santo vyasthakāḥ # PB.24.18.7b. |
![]() | |
kṛṣṇād | ud asthād aryā vihāyāḥ # RV.1.123.1c. |
![]() | |
kṛṣṇo | 'sy ākhareṣṭhaḥ (MS.KS. and most mss. of Mś. -ṣṭhāḥ) # VS.2.1; TS.1.1.11.1; MS.1.1.11: 7.6; 4.1.13: 17.7; KS.1.11; 31.10; śB.1.3.3.1; TB.3.3.6.2; Mś.1.2.5.23; Apś.1.6.2; 2.8.1. P: kṛṣṇo 'si Kś.2.7.19. |
![]() | |
ketuṃ | divo rocanasthām uṣarbudham # RV.3.2.14b. |
![]() | |
kenochlakhau | madhyataḥ kaḥ pratiṣṭhām # AVś.10.2.1d. |
![]() | |
keśaśmaśrulomanakhāny | udaksaṃsthāni kuru # AG.1.18.6. |
![]() | |
keṣu | viṣṇus triṣu padeṣv asthaḥ (śś. padeṣv iṣṭaḥ; Vait. padeṣu jiṣṇuḥ) # Aś.10.9.2c; śś.16.6.1c; Vait.37.1c. See yeṣu viṣṇus. |
![]() | |
ko | mṛḍāti katama āgamiṣṭhaḥ # RV.4.43.2a. |
![]() | |
ko | vo varṣiṣṭha ā naraḥ # RV.1.37.6a. |
![]() | |
kratuṃ | na nṛmṇaṃ sthaviraṃ ca vājam # ArS.4.11c. |
![]() | |
kratvā | dā astu śreṣṭhaḥ # RV.6.16.26a; KS.26.11a; TB.2.4.6.2a. |
![]() | |
kratvā | variṣṭhaṃ vara āmurim uta # RV.8.97.10c; AVś.20.54.1c. See kratve vare. |
![]() | |
kratvā | sadhastham āsadat # RV.9.16.4c. |
![]() | |
kratve | vare sthemany āmurīm uta # SV.1.370c; 2.280c. See kratvā variṣṭhaṃ. |
![]() | |
kravyā | nāma stha teṣāṃ vo dakṣiṇā gṛhā dakṣiṇā dik teṣāṃ va āpa iṣavaḥ # AVP.2.56.2. Cf. next, and AVś.3.26; AVP.3.11; TS.5.5.10.4. |
![]() | |
kravyā | nāma stha pārthivās teṣāṃ va iha gṛhā annaṃ va iṣavo nimiṣo vātanāmam # TS.5.5.10.4; ApMB.2.17.25 (ApG.7.20.4). Cf. prec. |
![]() | |
krāṇā | yad asya pitarā maṃhaneṣṭhāḥ # RV.10.61.1c; KB.23.8. |
![]() | |
kva | deṣṭrāya tasthathuḥ # RV.10.85.15d; AVś.14.1.14d. |
![]() | |
kva | vrataṃ kva śraddhāsya tiṣṭhati # AVś.10.7.1c. |
![]() | |
kṣatrabhṛta | (KS. -tas) sthaujasvinīḥ # KS.39.1; Apś.16.33.1. |
![]() | |
kṣuttṛṣṇābhyāṃ | taṃ yo gāṃ vikṛntantaṃ māṃsaṃ bhikṣamāṇa upa tiṣṭhate # TB.3.4.1.16. See kṣudhe yo. |
![]() | |
kṣutpipāsāmalā | jyeṣṭhāḥ (Tā. -malaṃ jyeṣṭhām !). # RVKh.5.87.8a; Tā.10.66a. |
![]() | |
kṣudhe | yo gāṃ vikṛntantaṃ bhikṣamāna upatiṣṭhati # VS.30.18. See kṣuttṛṣṇābhyāṃ. |
![]() | |
kṣeme | tiṣṭhāti (śG. tiṣṭha; PG. tiṣṭhatu; HG. tiṣṭhati) ghṛtam ukṣamāṇā # AVś.3.12.1b; AVP.3.20.1b; śG.3.3.1c; PG.3.4.4d; HG.1.27.2b. |
![]() | |
kṣemyas | tiṣṭhan prataraṇaḥ suvīraḥ # AVś.12.2.49b. |
![]() | |
gandharvā | goṣṭhāś ca ye # MG.2.18.2b. |
![]() | |
garbhaś | ca sthātāṃ garbhaś carathām (read caratām) # RV.1.70.3b. |
![]() | |
garbho | janīnāṃ januṣām upastham # AVś.13.1.4b. See prajābhir vṛddhiṃ. |
![]() | |
gavām | aśvānāṃ vayasaś ca viṣṭhāḥ # AVś.12.1.5c. |
![]() | |
gāto | havir janayan tastha indra # AVP.1.51.1a. |
![]() | |
gāyatreṇa | chandasāṅgirasvat (MS.KS. chandasā) pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ā bhara (MS. bharā) # VS.11.9; MS.2.7.1: 74.13; KS.16.1; śB.6.3.1.38. See next but two. |
![]() | |
gāva | iva payasā sthā sujātāḥ # AVP.6.3.12d. |
![]() | |
gāva | uṣṇam iva vrajaṃ yaviṣṭha # RV.10.4.2b. |
![]() | |
gāvo | goṣṭha ivāsate # AVś.11.8.32d. |
![]() | |
gāvo | goṣṭhād iverate # RV.10.97.8b; AVP.11.6.8b; VS.12.82b; TS.4.2.6.3b; MS.2.7.13b: 94.1; KS.16.13b. |
![]() | |
guhā | tiṣṭhantīr anṛtasya setau # RV.10.67.4b; AVś.20.91.4b. |
![]() | |
gṛṣṭiḥ | sasūva sthaviraṃ tavāgām # RV.4.18.10a. |
![]() | |
gṛhaṃ-gṛham | upa tiṣṭhāte agniḥ # RV.1.124.11d. |
![]() | |
gopā | naḥ stha rakṣitāraḥ # KS.37.15. See gopā me stam, and goptryo. |
![]() | |
gopā | nemam āvir asthā kṛṇoti # RV.10.48.10b. |
![]() | |
gopā | me stam (AVP. sthaḥ) # AVś.5.9.8; AVP.6.12.1. See under gopā naḥ stha. |
![]() | |
goptryo | me stha # Apś.6.21.1. See under gopā naḥ stha. |
![]() | |
gomatīm | ava tiṣṭhati # RV.8.24.30d. |
![]() | |
goṣṭhaṃ | yajamānasya rāyas poṣaṃ mā nirdakṣam # KS.1.10. See goṣṭhaṃ mā. |
![]() | |
goṣṭhaṃ | mā nir mṛkṣam # TS.1.1.10.1; Apś.2.4.4. See goṣṭhaṃ yajamānasya. |
![]() | |
grāvacyuto | dhiṣaṇayor upasthāt # VS.7.26b; śB.4.2.5.2. See bāhucyuto. |
![]() | |
grāvāṇaṃ | nāśvapṛṣṭhaṃ maṃhanā # RV.8.26.24c. |
![]() | |
grāvṇām | ic chṛṇvan tiṣṭhasi # RV.10.85.4c; AVś.14.1.5c. |
![]() | |
gharmaṃ | vasānas tapasod atiṣṭhat # AVś.11.5.5b. |
![]() | |
gharmastubhe | diva ā pṛṣṭhayajvane # RV.5.54.1c. |
![]() | |
ghuṇān | āmadyato jyeṣṭhaḥ # AVP.4.16.5a. |
![]() | |
ghṛtapadī | śakvarī somapṛṣṭhā # RVKh.9.86.1c; AVś.7.27.1c. |
![]() | |
ghṛtācyau | stho yajamānasya dhuryau pātam # Mś.1.3.4.28; 1.7.2.12. See under ghṛtācī sthaḥ. |
![]() | |
ghṛtāhutaḥ | somapṛṣṭhaḥ (Mś. stoma-) suvīraḥ # AVś.13.1.12b; Mś.3.1.28b. See stomapṛṣṭho. |
![]() | |
ghoraḥ | san kratvā janiṣṭhā aṣāḍhaḥ # RV.7.28.2d. |
![]() | |
ghoṣo | devānāṃ jayatām ud asthāt # RV.10.103.9d; AVś.19.13.10d; AVP.7.4.10d; SV.2.1207d; VS.17.41d; TS.4.6.4.3d; MS.2.10.4d: 136.10; KS.18.5d. |
![]() | |
cakṣuḥ | śrotraṃ prāṇaḥ satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparaṃ varuṇavāyvitamaṃ tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam # ā.5.3.2.1. |
![]() | |
cakṣuḥ | (Apś. cakṣu) sthaś cakṣur me dhattam # TB.1.1.1.4; Apś.12.22.9. |
![]() | |
catasro | devīr ajarāḥ śraviṣṭhāḥ # TB.3.1.2.6b. |
![]() | |
caniṣṭhad | agne aṅgiraḥ # RV.8.74.11b. See janiṣṭhad. |
![]() | |
candramā | asy āditye śritaḥ, nakṣatrāṇāṃ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.12. |
![]() | |
caratv | āsīno yadi vā svapann api # GB.1.5.5b. See tiṣṭhann āsīno. |
![]() | |
carantaṃ | tvā tiṣṭhantam # AVP.9.29.3a. |
![]() | |
carantam | upatiṣṭhantam # AVP.9.29.2c. |
![]() | |
cita | (MSṭB. citaḥ) stha # TS.1.1.7.2; MS.2.7.11: 90.4; 3.5.3: 58.13; 4.1.8: 10.9; śB.7.1.1.14; TB.3.2.7.6; Apś.1.23.1; Mś.6.1.5.1; 6.1.6.9. |
![]() | |
cita | (KS. citas; TA.4.5.5; 5.4.8; Apś.15.7.9, citaḥ) stha paricitaḥ (KS. paricito yajamānasya sajātāḥ) # VS.12.46; TS.4.2.7.4; KS.1.7; 16.11; 31.6; 38.12; TA.4.5.5; 5.4.8; 6.6.2; Apś.15.7.9; 16.14.4; 20.9; 19.11.9. P: cita stha Kś.17.1.7; 3.9. |
![]() | |
cita | sthordhvacitaḥ # VS.1.18; śB.1.2.1.12; Apś.1.23.5. P: cita stha Kś.2.4.34. |
![]() | |
citra | cetiṣṭha sūnṛta # RV.8.46.20b. |
![]() | |
citrebhir | abhrair upa tiṣṭhatho (MS. -to) ravam # RV.5.63.3c; MS.4.14.12c: 235.1. |
![]() | |
janabhṛta | (KS. -tas) stha (VS.śB. stha rāṣṭradāḥ) # VS.10.4 (bis); TS.1.8.11.1; KS.15.6; śB.5.3.4.19 (bis); TB.1.7.5.4. P: janabhṛtaḥ Apś.18.13.16. |
![]() | |
janiṣṭhad | agne aṅgiraḥ # SV.1.29b. See caniṣṭhad. |
![]() | |
janiṣṭhā | ugraḥ sahase turāya # RV.10.73.1a; VS.33.64a; MS.1.3.20a: 37.9; KS.4.8a; AB.3.19.2; 8.2.1; KB.15.3; 21.2; 24.2; 25.3; 27.2; TB.2.8.3.4a; ā.1.2.2.17; 5.1.1.9; śś.14.31.5; 49.2. P: janiṣṭhā ugraḥ MS.4.14.13: 237.1; Aś.5.14.19; 9.2.5; 8.21 (comm.); śś.7.19.15; 11.13.20; Kś.10.3.8; Mś.2.4.4.11. Cf. BṛhD.7.115. |
![]() | |
jambhāso | yad vitiṣṭhase # RV.8.60.14b. |
![]() | |
jayantī | pratyātiṣṭhantī # AVś.5.5.3c; AVP.6.4.5c; 7.12.6c. |
![]() | |
jahi | jyeṣṭham adṛṣṭānām # AVP.5.3.5a. |
![]() | |
jahī | ny eṣv aśaniṃ tapiṣṭhām # RV.3.30.16b. |
![]() | |
jātavedasa | upadiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
![]() | |
jāte | niṣṭhām adadhur goṣu vīrān # RV.3.31.10d. |
![]() | |
jāto | 'janiṣṭhā yaśasā sahāgne # Kauś.70.1a. |
![]() | |
jiṣṇave | yogāya viśvāni mā bhūtāny upa tiṣṭhantu # AVś.10.5.6. |
![]() | |
jiṣṇuṃ | ratheṣṭhām # śś.8.18.1. Cf. jiṣṇū. |
![]() | |
jiṣṇū | ratheṣṭhāḥ # VS.22.22; TS.7.5.18.1; MS.3.12.6: 162.9; KSA.5.14; śB.13.1.9.7; TB.3.8.13.2. Cf. jiṣṇuṃ. |
![]() | |
jihvāyā | agraṃ patad ā hy asthāt # RV.3.39.3b. |
![]() | |
jīvadānavas | (VārG. -dānava) stha # KS.2.1; VārG.4.8. |
![]() | |
jīvā | nāma stha tā imaṃ (Aśṃś. var. lect. imam amuṃ) jīvayata # MS.4.8.7: 115.5; Aś.6.9.1; Apś.14.20.8; Mś.3.8.3. |
![]() | |
jīvikā | nāma stha tā imaṃ (Aś. imam amuṃ) jīvayata # MS.4.8.7: 115.5; Aś.6.9.1; Apś.14.20.8. |
![]() | |
juṣāṇo | asya samidhaṃ yaviṣṭha # RV.10.69.10c. |
![]() | |
juhota | (AVś. -tā) pra ca tiṣṭhata # RV.1.15.9b; 10.14.14b; AVś.18.2.2b; VS.26.22b; TA.6.5.1b. |
![]() | |
jaitram | indra (KS. jaitrāyaṇo) ratham ā tiṣṭha govit (AVś. -vidam) # RV.10.103.5d; AVś.19.13.5d; SV.2.1203d; VS.17.37d; TS.4.6.4.2d; MS.2.10.4d: 136.3; KS.18.5d. See jaitrāyendra. |
![]() | |
jaitrāyendra | ratham ā tiṣṭha govidam # AVP.7.4.5d. See jaitram indra. |
![]() | |
jyāyān | nimiṣato 'si tiṣṭhataḥ # AVś.9.2.23a. |
![]() | |
jyeṣṭhaḥ | kaniṣṭha uta madhyamo yaḥ # AVP.1.86.1b. |
![]() | |
jyeṣṭhatātiṃ | barhiṣadaṃ svarvidam (TS. suvar-) # RV.5.44.1b; VS.7.12b; TS.1.4.9.1b; KS.4.3b; śB.4.2.1.9b. See jyeṣṭharājaṃ barhi-. |
![]() | |
jyeṣṭharājaṃ | barhiṣadaṃ svardṛśam # MS.1.3.11b: 34.4. See jyeṣṭhatātiṃ. |
![]() | |
jyeṣṭhebhir | yas tejiṣṭhaiḥ krīḍumadbhiḥ # RV.10.3.5c. |
![]() | |
jyeṣṭho | yad apracetāḥ # śś.12.20.2.3c. See jyeṣṭhāya yad. |
![]() | |
jyeṣṭho | yo vṛtrahā gṛṇe # RV.8.70.1d; AVś.20.92.16d; 105.4d. See jyeṣṭhaṃ etc. |
![]() | |
jyog | eva dīrghaṃ tama āśayiṣṭhāḥ # RV.10.124.1d. |
![]() | |
jyotiṣmatīs | tapanā yāś ca rocanā # AVP.12.20.7a. See tejiṣṭhā te tapanā. |
![]() | |
jyotiṣmantaṃ | ratham ṛtasya tiṣṭhasi # RV.2.23.3b; KS.26.11b. |
![]() | |
jyotis | tamaso vayunāvad asthāt # RV.4.51.1b. |
![]() | |
taṃ | vatsā upatiṣṭhantī # AVś.13.4.6a. |
![]() | |
taṃ | vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcaṃ satyenodareṇa tenainaṃ prāśiṣaṃ tayainam ajīgamam # AVś.11.3.42; ... pratyañcaṃ satye pratiṣṭhāya tayainaṃ etc. AVś.11.3.49; ... pratyañcaṃ saptaṛṣibhiḥ prāṇāpānais tair enaṃ etc. AVś.11.3.38; ... pratyañcaṃ samudreṇa vastinā tenainaṃ etc. AVś.11.3.43; ... pratyañcaṃ savituḥ prapadābhyāṃ tābhyām enaṃ etc. AVś.11.3.47; ... pratyañcaṃ sūryācandramasābhyām akṣībhyāṃ tābhyām enaṃ etc. AVś.11.3.34; ... pratyañcaṃ tvaṣṭur aṣṭhīvadbhyāṃ tābhyām enaṃ etc. AVś.11.3.45; ... pratyañcaṃ divā pṛṣṭhena tenainaṃ etc. AVś.11.3.40; ... pratyañcaṃ dyāvāpṛthivībhyāṃ śrotrābhyāṃ tābhyām enaṃ etc. AVś.11.3.33; ... pratyañcam agner jihvayā tayainaṃ etc. AVś.11.3.36; ... pratyañcam antarikṣeṇa vyacasā tenainaṃ etc. AVś.11.3.39; ... pratyañcam aśvinoḥ pādābhyāṃ tābhyām enaṃ etc. AVś.11.3.46; ... pratyañcam ṛtasya hastābhyāṃ tābhyām enaṃ etc. AVś.11.3.48; ... pratyañcam ṛtubhir dantais tair enaṃ etc. AVś.11.3.37; ... pratyañcaṃ pṛthivyorasā tenainaṃ etc. AVś.11.3.41; ... pratyañcaṃ bṛhaspatinā śīrṣṇā tenainaṃ etc. AVś.11.3.32; ... pratyañcaṃ brahmaṇā mukhena tenainaṃ etc. AVś.11.3.35; ... pratyañcaṃ mitrāvaruṇayor ūrubhyāṃ tābhyām enaṃ etc. AVś.11.3.44. |
![]() | |
taṃ | vo dhiyā navyasyā śaviṣṭham # RV.6.22.7a; AVś.20.36.7a. |
![]() | |
tac | chreṣṭham aśvinor avaḥ # RV.8.9.13d; AVś.20.141.3d. |
![]() | |
tataḥ | ṣaṣṭhād āmuto yanti stomāḥ # AVś.8.9.6c. |
![]() | |
tato | jātam ṛṣim āhur vasiṣṭham # RV.7.33.13d. |
![]() | |
tat | te janmotaikaṃ vasiṣṭha # RV.7.33.10c. |
![]() | |
tat | te jyeṣṭham upāsata # AVś.11.8.6d. |
![]() | |
tat | padbhyāṃ prati tiṣṭhatu # AVś.5.30.13d; AVP.9.14.3d. |
![]() | |
tatra | kuṣṭhasya nāmāni # AVś.5.4.8c; AVP.1.31.2c. |
![]() | |
tatra | rayiṣṭhām anu saṃbharaitam (Aś. saṃbhavatām; Mś. saṃbharetām, read -bharaitām) # TB.1.4.4.10c; Aś.3.10.16c; Apś.9.10.17c; Mś.3.4.10c. |
![]() | |
tatraitat | prati tiṣṭhatu # AVś.6.123.5b. |
![]() | |
tad | asya priyam abhi pātho aśyām (TB. asthām) # RV.1.154.5a; MS.4.12.1a: 179.4; AB.1.17.7; TB.2.4.6.2a; Aś.4.5.3. Ps: tad asya priyam TB.2.8.3.2; tad asya MS.4.14.5: 221.4. |
![]() | |
tad | it sadhastham abhi cāru dīdhaya # RV.10.32.4a. |
![]() | |
tad | id āsa bhuvaneṣu jyeṣṭham # RV.10.120.1a; AVś.5.2.1a; 20.107.4a; AVP.6.1.1a; SV.2.833a; VS.33.80a; JB.2.9,12,144; KB.19.9; 25.11; ā.1.3.4.1; 5.1; 5.1.6.1,5; Vait.39.15; śś.15.2.18; 18.1.14; Apś.21.22.3a; Mś.7.2.6.6a; N.14.24a. Ps: tad id āsa ā.5.1.6.9; Aś.7.3.21; 9.8.9; 9.6; 10.3; 10.5.22; Kauś.15.1; 22.1; 59.17; tat ā.1.3.3.1. Designated as tad-id-āsīya (sc. sūkta) Aś.9.8.22; 10.5.22; śś.11.2.6; 14.39.9; 84.5; 15.8.1; 16.21.31; 23.18. Cf. BṛhD.8.40. |
![]() | |
tad | u śreṣṭhaṃ savanaṃ sunotana # RV.10.76.2a. |
![]() | |
tad | eva manye 'haṃ jyeṣṭham # AVś.10.8.16c. |
![]() | |
tad | dhāvato 'nyān aty eti tiṣṭhat # VS.40.4c; īśāU.4c. |
![]() | |
tadbandhuḥ | sūrir divi te dhiyaṃdhāḥ # RV.10.61.18a. Designated as nābhānediṣṭha-hymn śś.12.18.2. |
![]() | |
tad | yonau prati tiṣṭhatu # AVP.11.1.14b. |
![]() | |
tanā | ca ye maghavānaḥ śaviṣṭhāḥ # RV.1.77.4c. |
![]() | |
tanūnaptre | śakmane śākvarāya śakmanā ojiṣṭhāya # MS.1.2.7: 16.12. P: tanūnaptre MS.3.7.10 (bis): 90.15; 91.12. See under prec. |
![]() | |
tanūnaptre | śākvarāya śakmann ojiṣṭhāya # VSK.5.2.1. P: tanūnaptre śākvarāya Kś.8.1.20. See under prec. but one. |
![]() | |
tanūr | varṣiṣṭhā gahaneṣṭhā # MS.1.2.7b: 17.4. P: tanūr varṣiṣṭhā Mś.2.2.1.39. Cf. mahāntaṃ gahva-. |
![]() | |
taṃ | tvā śociṣṭha dīdivaḥ # RV.5.24.4a; SV.2.459a; VS.3.26a; 15.48a; 25.47a; TS.1.5.6.3c; 4.4.4.8a; MS.1.5.3c: 69.10; KS.7.1c; śB.2.3.4.31a; Mś.6.2.2.21; Kauś.68.31c. |
![]() | |
tan | naḥ ṣaṣṭhaḥ pracodayāt # MahānU.3.5c. |
![]() | |
tan | me manasi tiṣṭhatu # PG.3.16.1d. |
![]() | |
tapasyā | nāma sthāpaḥ svāhākṛtāḥ pṛthivīm āviśata # Apś.10.14.1. |
![]() | |
tapā | tapasva tapasā tapiṣṭha # Apś.14.29.3d. See next. |
![]() | |
tapā | tapiṣṭha tapasā tapasvān # RV.6.5.4d; KS.35.14d. See prec. |
![]() | |
tapo | 'tiṣṭhat tapyamānaḥ samudre # AVś.11.5.26b. |
![]() | |
tapo | me pratiṣṭhā # JB.2.66; TB.3.7.7.10; Apś.10.3.8. |
![]() | |
tapo | 'si loke śritam, tejasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.2. |
![]() | |
tam | ā tiṣṭhānumādyā suvarcāḥ # AVś.14.1.47c. P: tam ā tiṣṭha Kauś.76.16; 77.19. |
![]() | |
tam | ā rabhasva samidhā yaviṣṭha # RV.10.87.8c; AVś.8.3.8c. |
![]() | |
tam | ā harāmi nirṛter upasthāt # RV.10.161.2c; AVś.3.11.2c; 20.96.7c; AVP.1.62.2c. |
![]() | |
tam | id doṣā tam uṣasi yaviṣṭham # RV.7.3.5a. |
![]() | |
tam | u jyeṣṭhaṃ namasā havirbhiḥ # RV.7.97.3a. |
![]() | |
taṃ | pṛchantī vajrahastaṃ ratheṣṭhām # RV.6.22.5a; AVś.20.36.5a. |
![]() | |
taṃ | me jagṛbhra āśaso naviṣṭham # RV.5.32.11c. |
![]() | |
tayā | pāhi pra te adhvaryur asthāt # RV.6.41.2c; TB.2.4.3.13c. |
![]() | |
talīdyam | avatiṣṭhati # AVś.7.76.3b. |
![]() | |
tava | vrate soma tiṣṭhantu kṛṣṭayaḥ # RV.9.86.37d; SV.2.307d; JB.3.84. |
![]() | |
tava | śreṣṭhā prajā syāt # AB.7.17.6b; śś.15.25b. |
![]() | |
tava | svādiṣṭha te pito # RV.1.187.5b; AVP.6.16.5b; KS.40.8b. |
![]() | |
tava | svādiṣṭhāgne saṃdṛṣṭiḥ # RV.4.10.5a. |
![]() | |
tavāham | agna ūtibhir nediṣṭhābhiḥ # RV.8.19.28a. |
![]() | |
taviṣyamāṇo | 'nu yo asthāt # AVś.20.34.16c. See next. |
![]() | |
tasmā | indrāya devatā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta # śś.10.16.2. |
![]() | |
tasmāj | jātaṃ brāhmaṇaṃ brahma jyeṣṭham # AVś.11.5.5c,23c. |
![]() | |
tasmād | ā nadyo nāma stha # AVś.3.13.1c; AVP.3.4.1c; TS.5.6.1.2c; MS.2.13.1c: 152.8; KS.39.2c. |
![]() | |
tasmād | āpo anu ṣṭhana (TS. sthana) # AVś.3.13.2d; AVP.3.4.2d; TS.5.6.1.3d; MS.2.13.1d: 152.10; KS.39.2d. |
![]() | |
tasmiṃs | tiṣṭhāmahe vayam # AB.7.18.3b; śś.15.26b. |
![]() | |
tasmin | sarve pratitiṣṭhanti gatvā # JB.3.338d. |
![]() | |
tasmin | sīdāmṛte pratitiṣṭha (Mś. vḷ. sīdāmīte pratitiṣṭhan) # TB.3.7.5.3c; Apś.2.11.1c; Mś.1.2.6.22c. |
![]() | |
tasmai | jyeṣṭhāya brahmaṇe namaḥ # AVś.10.7.32d,33d,34d,36d; 8.1d. |
![]() | |
tasya | goṣṭhaṃ vitāvata # AVP.10.1.5b. |
![]() | |
tasya | jyeṣṭhaṃ mahimānaṃ vahantīḥ # RV.2.35.9c; TS.2.5.12.1c; MS.4.12.4c: 188.4. |
![]() | |
tasya | te vayaṃ bhūyiṣṭhabhājo bhūyāsma # Apś.6.25.10. See under tasya te bhakti-. |
![]() | |
tasyāṃ | tvayy etāṃ dakṣiṇāṃ nidadhe 'kṣitim akṣīyamāṇāṃ śriyaṃ devānāṃ bṛhaj jyotir vasānāṃ prajānāṃ śaciṣṭhām ā vratam (read āvṛtam ?) anugeṣam # JB.2.258. Cf. śabali prajānāṃ. |
![]() | |
tasyāhaṃ | devayajyayā yajñena pratiṣṭhāṃ gameyam # Mś.1.4.2.19. |
![]() | |
tasyai | prajāpatir ajuhot svādhiṣṭhānā ceti svādhicaraṇa ceti # AVP.13.9.1. |
![]() | |
tasyora | iyam abhavad dyauḥ pṛṣṭham # AVś.9.5.20b. |
![]() | |
tā | asya jyeṣṭham indriyaṃ sacante # RV.10.124.8a. |
![]() | |
tā | indro vajreṇādhi tiṣṭhatu # AVś.2.14.4d. See tā vajreṇā-. |
![]() | |
tā | imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt # Kauś.135.9b (bis). |
![]() | |
tāḥ | parvatasya vṛṣabhasya pṛṣṭhe (MS. pṛṣṭhāt) # TS.1.8.14.2c; MS.2.6.11c: 70.13; KS.15.7c. See pra parvatasya. |
![]() | |
tāṃ | ā tiṣṭha tebhir ā yāhy arvāṅ # RV.1.177.2c. |
![]() | |
tā | jīvalā jīvadhanyāḥ pratiṣṭhāḥ # AVś.12.3.25c. |
![]() | |
tān | anv ārohāmi tapasā brahmaṇā ca # JB.2.52d (ter). Cf. tān ā tiṣṭhati. |
![]() | |
tān | anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi # AB.8.12.4. See under tān anv adhi-. |
![]() | |
tān | aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi # AB.8.6.3. See under tān anv adhi-. |
![]() | |
tān | ā tiṣṭhati tapasā brahmacārī # AVś.11.5.11d. Cf. tān anv ārohāmi tapasā. |
![]() | |
tā | vajreṇādhi tiṣṭhatu # AVP.5.1.4d. See tā indro vajreṇā-. |
![]() | |
tā | vājaṃ sadya uśate dheṣṭhā # RV.7.93.1d; TS.1.1.14.2d; MS.4.11.1d: 160.1; KS.13.15d; TB.2.4.8.4d. |
![]() | |
tā | vāṃ nediṣṭham īmahe # RV.1.17.3c. |
![]() | |
tāsām | āsthānād uj jihatām # VS.11.38c; MS.2.7.4c: 78.6; 3.1.5: 6.20; KS.16.4c; śB.6.4.3.2. See tāsāṃ sthānād. |
![]() | |
tāsāṃ | pāpiṣṭhā nir itaḥ pra hiṇmaḥ # AVś.7.115.3c. |
![]() | |
tā | hi śreṣṭhavarcasā # RV.5.65.2a. |
![]() | |
tā | hi śreṣṭhā devatātā # RV.6.68.2a. |
![]() | |
tilavatsā | upa tiṣṭhantu tvātra # AVś.18.4.33d. |
![]() | |
tilvilāstām | irāvatīm (śG. tilvilā sthājirāvatī; MG. tilvalā sthirāvatī; ApMB. tilvilā syād irāvatī) # AG.2.8.16b; śG.3.3.1b; MG.2.11.12b; ApMB.2.15.3b. |
![]() | |
tiṣṭha | devo na savitā # see tiṣṭhā etc. |
![]() | |
tiṣṭhantam | ava gūhati # AVś.20.133.4b. See tiṣṭhann evāva. |
![]() | |
tiṣṭhanti | hatavartmanaḥ # N.3.4d. See tiṣṭhantu. |
![]() | |
tiṣṭhantu | hatavarcasaḥ # AVś.1.17.1d. See tiṣṭhanti hata-. |
![]() | |
tiṣṭhann | evāva gūhasi # śś.12.22.1.4b. See tiṣṭhantam ava. |
![]() | |
tiṣṭhāt | kāmo ayaṃ tava # AVP.3.40.6d. See tiṣṭhād rogo. |
![]() | |
tiṣṭhā | (KA. tiṣṭha) devo na savitā # RV.1.36.13b; SV.1.57b; VS.11.42b; TS.4.1.4.2b; KS.15.12b; 16.4b; MS.2.7.4b: 78.13; AB.2.2.14; śB.6.4.3.10; TB.3.6.1.2b; KA.1.198.22b; MahānU.20.6b. |
![]() | |
tiṣṭhād | rogo ayaṃ tava # AVś.6.44.1d. See tiṣṭhāt kāmo. |
![]() | |
tiṣṭhā | ratham (TB.Apś. rathe) adhi taṃ (VS.śB. yaṃ; TB. yad) vajrahasta (TB. -taḥ) # RV.5.33.3c; VS.10.22c; śB.5.4.3.14c; TB.2.7.16.2a. P: tiṣṭhā rathe Apś.22.28.20. |
![]() | |
tiṣṭhāvare | tiṣṭha pare # AVś.1.17.2a. |
![]() | |
tiṣṭhā | vātasya suyujo vahiṣṭhān # RV.1.121.12b. |
![]() | |
tiṣṭhā | vṛkṣa iva sthāmni (AVP. sthāman) # AVś.4.7.5c; AVP.2.1.4c. |
![]() | |
tiṣṭhā | su kaṃ maghavan mā parā gāḥ # RV.3.53.2a; Aś.6.11.11. P: tiṣṭhā su kam śś.8.8.1. |
![]() | |
tiṣṭhā | harī ratha ā yujyamānā # RV.3.35.1a; AB.5.20.13; KB.20.4; 26.16; TB.2.7.13.1a; Aś.6.4.10. P: tiṣṭhā harī Aś.8.7.23; 9.7.23,30; śś.9.15.4; 10.11.6; 11.6.3; 14.29.7; 57.16; Apś.22.27.15. |
![]() | |
tisraḥ | paṣṭhauhyo viśveṣāṃ devānām # TS.5.6.17.1; KSA.9.7. |
![]() | |
tisro | dyāvaḥ savitur dvā upasthā # RV.1.35.6a. |
![]() | |
tīvraḥ | sadhastham āsadaḥ # RV.9.17.8b. |
![]() | |
tīvrās | tiṣṭhanti pītaye yuvabhyām # Aś.6.5.24b. |
![]() | |
tubhyaṃ | hinvāno vasiṣṭha gā apaḥ # RV.2.36.1a; Aś.8.1.8. P: tubhyaṃ hinvānaḥ śś.10.7.8; VHDh.8.56. Cf. BṛhD.4.91. |
![]() | |
tubhyaṃ | bharanti kṣitayo yaviṣṭha # RV.5.1.10a; MS.4.11.4a: 172.5; KS.7.16a; TB.2.4.7.9a. P: tubhyaṃ bharanti TB.3.12.1.1. |
![]() | |
turīyam | id rohitasya pākasthāmānam # RV.8.3.24c. |
![]() | |
tuvidyumna | varṣiṣṭhasya prajāvataḥ # RV.3.16.3c. |
![]() | |
tṛptā | bhavantaḥ # ViDh.73.25. See tṛptāḥ stha, and tṛpyantu bhavantaḥ. |
![]() | |
tṛṣu | yad annā veviṣad vitiṣṭhase # RV.10.91.7b; SV.2.333b; JB.3.88b; Apś.3.15.5b. See triṣu etc. |
![]() | |
tṛṣv | aviṣyann ataseṣu tiṣṭhati # RV.1.58.2b. |
![]() | |
te | ajyeṣṭhā akaniṣṭhāsa udbhidaḥ # RV.5.59.6a. |
![]() | |
tejo | yaśasvi sthaviraṃ samiddham (śG. samṛddham; VārG. -viraṃ ca dhṛṣṇu) # śG.2.1.30b; PG.2.2.10b (crit. notes; see Speijer, Jātakarma, p. 22); HG.1.4.6b; ApMB.2.2.11b; VārG.5.9b. |
![]() | |
tejo | 'si tapasi śritam, samudrasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.3. |
![]() | |
te | naḥ sarpāso havam āgamiṣṭhāḥ # TB.3.1.1.6d. |
![]() | |
te | no nakṣatre havam āgamiṣṭhāḥ (TB.3.1.3.1d, āgametam) # TB.3.1.1.6c; 3.1d. |
![]() | |
te | vṛkṣāḥ saha tiṣṭhanti # AVś.20.131.14. |
![]() | |
te | 'smin kasmin pratitiṣṭhanti gatvā # JB.3.338d. |
![]() | |
te | harmyeṣṭhāḥ śiśavo na śubhrāḥ # RV.7.56.16c; TS.4.3.13.7c; MS.4.10.5c: 155.7; KS.21.13c. |
![]() | |
te | hi śreṣṭhavarcasas ta u naḥ # RV.6.51.10a. |
![]() | |
tair | devair anvābhūtir anu ca bhūyāsam ati ca bhūyāsaṃ brāhmaṇānāṃ śreṣṭhaś ca bhūyāsam # KS.35.15. |
![]() | |
tailakuṇḍād | ivāṅguṣṭham # AVś.20.136.16c. |
![]() | |
trayas | tiṣṭhanti parigṛhya kumbhīm # AVP.4.40.3c. |
![]() | |
trayas | tiṣṭhanti sukṛtasya loke # AVP.4.40.3a. |
![]() | |
trayastriṃśaṃ | te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam # KS.39.2; Apś.16.33.5. |
![]() | |
trayastriṃśaṃ | te agne pratiṣṭhānaṃ tena mābhi pāhi # KS.39.2. |
![]() | |
trir | ekādaśāḥ # AVP.15.9.6. Cf. ye stha traya ekādaśāḥ. |
![]() | |
trivarūthena | nahuṣā śaviṣṭha # RV.6.26.7d. |
![]() | |
trivṛn | no viṣṭhayā (KS. trivṛd viṣṭhayā) stomo ahnām (MS. ahnā) # TS.4.4.12.1c; MS.3.16.4c: 188.1; KS.22.14c; Aś.4.12.2c. Cf. dvādaśā iṣṭayā. |
![]() | |
triṣu | yad annā veviṣad vitiṣṭhase # MS.4.11.4b: 173.1. See tṛṣu etc. |
![]() | |
triṣ | kuṣṭhāsi vṛtrāj jātaḥ # AVP.1.93.1a. |
![]() | |
trīṇi | te kuṣṭha nāmāni # AVś.19.39.2a; AVP.7.10.2a. |
![]() | |
trī | ṣadhasthā punānaḥ kṛṇute hariḥ # RV.9.103.2c. |
![]() | |
trī | ṣadhasthā sindhavas triḥ kavīnām # RV.3.56.5a. |
![]() | |
tredhā | tiṣṭhanti viṣitā ruśantaḥ # AVś.4.16.6b; AVP.5.32.1b. Cf. antarā dyāvāpṛthivī vicṛttāḥ. |
![]() | |
tvaṃ | yaviṣṭha dāśuṣaḥ # RV.8.84.3a; SV.2.596a; VS.13.52a; 18.77a; MS.2.13.11a: 162.1; KS.7.16a; śB.7.5.2.39; 10.1.3.11. P: tvaṃ yaviṣṭha Kś.17.6.1; Mś.6.1.7.32. |
![]() | |
tvaṃ | rajiṣṭham anu neṣi panthām # RV.1.91.1b; VS.19.52b; TS.2.6.12.1b; MS.4.10.6b: 156.6; KS.21.14b. |
![]() | |
tvaṃ | vasu devayate vaniṣṭhaḥ # RV.7.18.1d. |
![]() | |
tvaṃ | vīrudhāṃ śreṣṭhatamā # AVś.6.138.1a; AVP.1.68.2a. P: tvaṃ vīrudhām Kauś.48.32. |
![]() | |
tvaṃ | hi no vṛṣabha cakṣimeṣṭhāḥ # AVP.15.20.4a. Cf. abhī nu. |
![]() | |
tvaṃ | hotṝṇām asy āyajiṣṭhaḥ # RV.10.2.1d; TS.4.3.13.4d; MS.4.10.1d: 141.3; KS.2.15d; 18.21d; TB.3.5.7.5d; 6.11.4d. |
![]() | |
tvaṃ | devānām asi rudra śreṣṭhaḥ # AVP.15.20.2a. |
![]() | |
tvaṃ | no agne pitror upastha ā # RV.1.31.9a. |
![]() | |
tvam | aṅga jaritāraṃ yaviṣṭha # RV.5.3.11a. |
![]() | |
tvam | imā viśvā bhuvanānu tiṣṭhase # AVś.17.1.16c. |
![]() | |
tvaṃ | mitrāṇāṃ mitrapate dheṣṭhaḥ # RV.1.170.5b. |
![]() | |
tvayāgne | pṛṣṭhaṃ vayam āruhema # MS.2.13.22c: 167.17; KS.40.12c; TB.2.4.2.6c; Apś.9.8.6c. |
![]() | |
tvayā | vayaṃ sadhastha āgniṃ śakema khanituṃ purīṣyam # TS.4.1.1.4. See tvayā vayam agniṃ. |
![]() | |
tvayā | vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat (MS.KS. chandasā) # VS.11.10; MS.2.7.1: 74.14; KS.16.1; śB.6.3.1.39. See tvayā vayaṃ sadhastha. |
![]() | |
tvāṃ | vardhanti matibhir vasiṣṭhāḥ # RV.7.12.3b; SV.2.656b; JB.3.243; TB.3.5.2.3b; 6.1.3b. |
![]() | |
tvāṃ | kāṣṭhāsv arvataḥ # RV.6.46.1d; AVś.20.98.1d; SV.1.234d; 2.159d; VS.27.37d; TS.2.4.14.3d; MS.2.13.9d: 159.1; KS.39.12d (bis); Apś.17.8.7d; 19.23.1d. With variations: tvāṃ kāṣṭhāsv arvatā vā (read arvatā3 vau3ṣat) Mś.5.2.3.9d; in fragments (with variations): tvāṃ kom, ṣṭhāsv arvataḥ Mś.5.2.3.11--12. |
![]() | |
tvām | agne samidhānaṃ yaviṣṭha (RV. -ṣṭhya) # RV.5.8.6a; TB.1.2.1.12a; Apś.5.6.3a. |
![]() | |
tvām | agne samidhāno vasiṣṭhaḥ # RV.7.9.6a. |
![]() | |
tvām | id dhi nediṣṭhaṃ devatātaye # RV.8.60.10c; SV.2.895c. |
![]() | |
tvāṃ | mṛtyur dayatāṃ mā pra meṣṭhāḥ # AVś.8.1.5d. |
![]() | |
tveṣaṃ | hy asya sthavirasya nāma # RV.7.100.3d; MS.4.14.5d: 221.10; TB.2.4.3.5d. |
![]() | |
dakṣiṇato | 'bhiyantu śraviṣṭhāḥ # TB.3.1.2.7b. |
![]() | |
dakṣiṇā | kasya tiṣṭhati # Mś.11.1.5d. |
![]() | |
dakṣiṇāṃ | diśam āsthām # AVP.2.86.2. |
![]() | |
dakṣiṇāvantaḥ | sukṛto ya u stha # AVś.18.3.20c. |
![]() | |
dadhāti | garbham aditer upastha ā # RV.9.74.5c. |
![]() | |
dadhāti | ratnaṃ vidhate yaviṣṭhaḥ # RV.4.12.3c. |
![]() | |
dadhnā | mandiṣṭhaḥ śūrasya # RV.8.2.9c. |
![]() | |
darbhaṃ | bibhrad ātmanā mā vyathiṣṭhāḥ # AVś.19.33.5b; AVP.11.13.5b. |
![]() | |
darśan | nu tā varuṇa yās te viṣṭhāḥ # AVś.5.1.8c. See prec. |
![]() | |
daśa | svasāro aditer upastha ā # RV.9.71.5b. |
![]() | |
dasrā | daṃsiṣṭhā rathyā rathītamā # RV.1.182.2b. |
![]() | |
dāsapatnīr | ahigopā atiṣṭhan # RV.1.32.11a; AVP.12.13.1a; N.2.17a. |
![]() | |
didṛkṣeṇyaḥ | pari kāṣṭhāsu jenyaḥ # RV.1.146.5a. |
![]() | |
dine | tekṣṇiṣṭham ātapat # Apś.21.12.3b. |
![]() | |
divaḥ | pṛṣṭhaṃ svar (TS. suvar) gatvā # TS.4.6.5.1c; MS.2.10.6c: 138.2; 3.3.9: 41.18; KS.18.4c. See divas etc. |
![]() | |
divaḥ | pṛṣṭham adhi etc. # see divas etc. |
![]() | |
divaḥ | pṛṣṭhaṃ bhandamānaḥ etc. # see divas etc. |
![]() | |
divaḥ | pṛṣṭhāny etc. # see divas etc. |
![]() | |
divaḥ | pṛṣṭhe mandamānaḥ etc. # see divas pṛṣṭhaṃ bhandamānaḥ. |
![]() | |
divaṃ | gacha prati tiṣṭhā śarīraiḥ # AVś.2.34.5c. See under oṣadhīṣu prati. |
![]() | |
divaṃ | proṣṭhinīm (Mś. proṣṭhanīm [?]) āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām # Apś.18.6.4; Mś.7.1.3.18. |
![]() | |
divas | pṛṣṭhaṃ svar gatvā # AVś.4.14.2c; AVP.3.38.2c; VS.17.65c; śB.9.2.3.24. See divaḥ etc. |
![]() | |
divas | (SV.JB. divaḥ) pṛṣṭham adhi tiṣṭhanti cetasā (JB. tejasā; SV. rohanti tejasā) # RV.9.83.2d; SV.2.226d; JB.3.54d. |
![]() | |
divas | pṛṣṭham asi # śś.6.12.12. |
![]() | |
divas | pṛṣṭhaṃ barhaṇā nirṇije kṛta # RV.9.69.5c. |
![]() | |
divas | (PBṭA.Apś. divaḥ) pṛṣṭhaṃ (PB. pṛṣṭhe) bhandamānaḥ (PB. manda-) sumanmabhiḥ # RV.3.2.12b; PB.1.7.6b; TA.3.10.4b; Apś.14.11.4b. |
![]() | |
divas | (SV. divaḥ) pṛṣṭhāny āruhan (AVś.12.2.12b, āruhat) # SV.1.92b; AVś.12.2.12b; 18.1.61b. |
![]() | |
divaḥ | sadāṃsi bṛhatī vi tiṣṭhase # RVKh.10.127.1c; AVś.19.47.1c; AVP.6.20.1c; VS.34.32c; N.9.29c. |
![]() | |
divābhipitve | 'vasāgamiṣṭhā # RV.5.76.2c; SV.2.1103c. |
![]() | |
divā | mā svāpsīḥ # AG.1.22.2. See under ūrdhvas tiṣṭhan. |
![]() | |
divo | 'dhi pṛṣṭham asthāt # KS.39.2d; Apś.16.29.1d. |
![]() | |
divo | nākasya pṛṣṭhāt # AVś.4.14.3c; AVP.3.38.8c; VS.17.67c; TS.4.6.5.1c; MS.2.10.6c: 138.7; KS.18.4c; śB.9.2.3.26. |
![]() | |
divo | mā pāhi viśvasmai prāṇāyāpānāya vyānāyopānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 118.6. |
![]() | |
divo | vā pṛṣṭhaṃ naryā acucyavuḥ # RV.1.166.5b. |
![]() | |
divo | vābhiṣṭhām anu yo vicaṣṭe # Mś.1.2.6.25b. See devānāṃ viṣṭhām. |
![]() | |
dudvā | ca dudvatī ca sthaḥ # AVP.1.86.5a. |
![]() | |
durgā | tasmā adhiṣṭhāne # AVś.12.4.23c. |
![]() | |
durgā | durgeṣu sthāneṣu # RV.10.127.13a. |
![]() | |
durgāḥ | srotyā mā kṣaṇiṣṭhāḥ parehi # AVś.10.1.16d. |
![]() | |
dūto | no agnir ut tiṣṭha # AVP.4.4.6c. |
![]() | |
deva | barhiḥ svāsasthaṃ tvādhyāsadeyam # Aś.1.4.7. Cf. māmṛṣad. |
![]() | |
devaḥ | śaviṣṭha martyam # RV.1.84.19b; SV.1.247b; 2.1073b; VS.6.37b; PB.8.1.5b; śB.3.9.4.24b; N.14.28b. |
![]() | |
devasthānam | asṛjanta sāma # JB.2.398c. Both here and in JB.3.255c, tad devasthānam is probably the correct reading. See yad devasthānam etc. |
![]() | |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe (VS.KS.śB. sadhasthād) agniṃ (TS. 'gniṃ) purīṣyam aṅgirasvat khanāmi # VS.11.28; TS.4.1.3.1; MS.2.7.2: 76.12; KS.16.3; śB.6.4.1.1. Ps: devasya tvā savituḥ prasave TS.5.1.4.1; Apś.16.3.2; devasya tvā Kś.16.2.22. |
![]() | |
devasya | savituḥ prasave satyasavaso (KS. -savasya) varṣiṣṭhaṃ nākaṃ ruheyam # MS.1.11.1: 162.5; 1.11.7: 168.11; KS.13.14; Mś.7.1.2.26. P: devasya savituḥ prasave satyasavasya KS.14.7. See under next but three. |
![]() | |
devasya | savitur bhāgo 'si (AVś. bhāga stha) # AVś.10.5.14; VS.14.25; TS.4.3.9.2; 5.3.4.4; KS.17.4; 21.1; śB.8.4.2.10. See savitur bhāgo. |
![]() | |
devasya | savituḥ savaṃ (read save) svargaṃ lokaṃ varṣiṣṭhaṃ nākaṃ roheyam # GB.2.5.8. See prec. but three, next but two, and several items under devasyāhaṃ. |
![]() | |
devasya | savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyaṃ pṛṣṭhāt pṛthivyā aham # Vait.27.6. See under prec. but two. |
![]() | |
devasya | heḍo (VSK.KA. helo) 'va yāsisīṣṭhāḥ # RV.4.1.4b; VS.21.3b; VSK.23.3b; TS.2.5.12.3b; MS.4.10.4b: 153.12; 4.14.17b: 246.9; KS.34.19b; KA.1.198.29b; ApMB.1.4.14b. |
![]() | |
devasyāhaṃ | savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam # TS.1.7.8.1; TB.1.3.6.1; Apś.18.4.12. See under devasya savituḥ savaṃ svargaṃ. |
![]() | |
devasyāhaṃ | savituḥ prasave satyasavaso bṛhaspater vājito (read vājino) vājajito varṣiṣṭham adhi nākaṃ ruheyam # Lś.5.12.13. |
![]() | |
devasyāham | agnes sviṣṭakṛto devayajyayāyuḥ pratiṣṭhāṃ gameyam # KS.5.3; 32.3. |
![]() | |
devā | indrajyeṣṭhāḥ # AVś.3.19.6e; AVP.1.56.3c; 11.2.2c. |
![]() | |
devāḥ | kuṣṭham avanvata # AVś.5.4.3d,4d; 6.95.1d,2d. |
![]() | |
devāṃ | ohāno 'vasāgamiṣṭhaḥ # RV.6.52.5d. |
![]() | |
devānāṃ | vakṣi priyam ā sadhastham # VS.29.1d; TS.5.1.11.1d; MS.3.16.2d: 183.13; KSA.6.2d. |
![]() | |
devānāṃ | viṣṭhām (Apś. niṣṭhām) anu yo vitasthe # VSK.1.10.5b; TB.3.7.5.3b; Kś.2.8.14b; Apś.2.10.5b. See divo vābhiṣṭhām. |
![]() | |
devānāṃ | śreṣṭhaṃ vapuṣām apaśyam # RV.5.62.1d. |
![]() | |
devānāṃ | devatamā śaviṣṭhā (TB. śaciṣṭhā) # MS.4.14.6b: 223.11; TB.2.8.4.6b. |
![]() | |
devānām | āśā upa vītapṛṣṭhaḥ # RV.1.162.7b; VS.25.30b; TS.4.6.8.3b; MS.3.16.1b: 182.4; KSA.6.4b. |
![]() | |
devānām | u katamaḥ śaṃbhaviṣṭhaḥ # RV.4.43.2b. |
![]() | |
devānāṃ | pratiṣṭhe sthaḥ # AG.3.8.19. |
![]() | |
devānāṃ | bhāgadheyīḥ stha # MS.1.3.1: 29.1. |
![]() | |
devānāṃ | māne prathamā atiṣṭhan # RV.10.27.23a; N.2.22a. Cf. BṛhD.7.27. |
![]() | |
devās | tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu # TS.5.5.9.5; Mś.6.2.4.1. |
![]() | |
devāḥ | sadhasthā vida rūpam asya (AVś. vida lokam atra; AVP. vida lokam etam) # AVś.6.123.2b; AVP.2.60.5b; VS.18.60b; TS.5.7.7.1b; śB.9.5.1.47b; Mś.2.5.5.21b. See agne sadhasthā, and vṛkāḥ sadhasthā. |
![]() | |
devīr | ā tasthau madhumad vahantīḥ # RV.3.7.2b. |
![]() | |
devīr | āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā # MS.1.3.1: 29.8. See next. |
![]() | |
devīr | āpo apāṃ napād ya ūrmir (VS.śB. yo va ūr-) haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta (VS.śB. datta; KS. dāta) śukraṃ (VS.KS.śB. omit śukraṃ) śukrapebhyo yeṣāṃ bhāga (KS. bhāgas) stha svāhā # VS.6.27; TS.1.3.13.2; KS.3.9; śB.3.9.3.25. Ps: devīr āpo apāṃ napāt TS.6.4.3.3; devīr āpaḥ Kś.9.3.7; Apś.12.5.8. See prec. |
![]() | |
devīr | āpo apāṃ napād rāṣṭradāḥ stha # MS.2.6.7: 67.18 (bis). P: devīr āpo apāṃ napāt Mś.9.1.2.34,35; MG.1.5.4. Cf. āpaḥ svarāja. |
![]() | |
devo | devī giriṣṭhāḥ # RV.9.98.9c. |
![]() | |
devo | vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe # VS.1.1; TS.1.1.1.1; MS.1.1.1: 1.2; 4.1.1: 1.13,14; KS.1.1; 30.10; GB.1.1.29; śB.1.7.1.4,5; TB.3.2.1.4. Ps: devo vaḥ savitā prārpayatu Apś.1.2.4; Mś.1.1.1.18; devo vaḥ Kś.4.2.9. |
![]() | |
dehaliṃ | mādhiṣṭhāḥ # HG.1.22.6. |
![]() | |
dyāṃ | gacha prati tiṣṭhāḥ śarīraiḥ # AVP.3.32.7c. See under oṣadhīṣu prati. |
![]() | |
dyāvāpṛthivyoḥ | prati tiṣṭhāmi yajñe # MS.3.11.8: 152.13. See prati tiṣṭhāmi dyāvā-, and prati dyāvāpṛthivyoḥ. |
![]() | |
dyauḥ | pṛṣṭhaṃ pṛthivī śarīram # see dyauṣ pṛṣṭham, and dyaus te pṛṣṭhaṃ pṛ-. |
![]() | |
dyaur | asi vāyau śritādityasya pratiṣṭhā tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartrī viśvasya janayitrī # TB.3.11.1.10. |
![]() | |
dyauś | ca bhūmiś ca tiṣṭhataḥ # AVś.10.8.2b. |
![]() | |
dyauṣ | pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ # śB.11.7.2.6; Kś.6.1.36. See under dyauḥ pṛṣṭhaṃ. |
![]() | |
dyaus | te pṛṣṭhaṃ rakṣatu vāyur ūrū # SMB.1.1.12a; HG.1.19.7a; ApMB.1.4.10a (ApG.2.5.2); JG.1.20a. |
![]() | |
dyaus | te pṛṣṭhaṃ pṛthivī sadhastham # VS.11.20a; TS.4.1.2.3a; 5.1.2.6; 7.25.1a; MS.2.7.2a: 75.15; 3.1.4: 5.3; KS.16.2a; 19.3; KSA.5.5a; śB.6.3.3.12; TB.3.9.4.8. Ps: dyaus te pṛṣṭham Apś.16.2.9; 20.16.18; 17.1; 21.6,10; Mś.6.1.1.16; dyaus te Kś.16.2.18. See under dyauḥ pṛṣṭhaṃ. |
![]() | |
dravad | dūto devayāvā vaniṣṭhaḥ # RV.7.10.2d. |
![]() | |
draviṇaṃ | mopa tiṣṭhatu # AVś.10.1.10d. |
![]() | |
druṇā | sadhastham aśnuṣe # RV.9.65.6c. See droṇe etc. |
![]() | |
druṇā | sadhastham āsadat # RV.9.1.2c. See droṇe etc. |
![]() | |
druhas | tasthau bahule baddho antaḥ # RV.10.48.10d. |
![]() | |
droṇe | sadhastham aśnuṣe # SV.2.135c. See druṇā etc. |
![]() | |
droṇe | sadhastham āsadat # SV.2.40c; VS.26.26c. See druṇā etc. |
![]() | |
dvātriṃśataṃ | gṛhasthasya # ApDh.2.4.9.13d. |
![]() | |
dvādaśā | iṣṭayā stomo ahnām # AVP.15.1.2c. Cf. trivṛn no viṣṭhayā. |
![]() | |
dvādaśāre | prati tiṣṭhatīd vṛṣā # TB.2.5.8.12c. |
![]() | |
dvitā | tarati nṛtamaṃ hariṣṭhām # RV.3.49.2b. |
![]() | |
dhanyā | dhaniṣṭhāḥ # śś.8.20.1. |
![]() | |
dhanvany | anyādhi tiṣṭhati # AVP.9.3.4b. |
![]() | |
dharmo | viśvasya jagataḥ pratiṣṭhā # TA.10.63.1a; MahānU.22.1a. |
![]() | |
dhārayanta | ādityāso jagat sthāḥ # RV.2.27.4a; TS.2.1.11.4a; MS.4.12.1a: 177.9; KS.11.12a; Aś.4.2.5. Ps: dhārayanta ādityāsaḥ TB.2.8.1.6; Mś.5.1.8.19; dhārayantaḥ MS.4.14.14: 239.1; śś.9.24.3. |
![]() | |
dhārā | pṛṣṭhasya rocate # SV.1.463d; 2.940d. See dhārā sutasya rocate. |
![]() | |
dhārā | sutasya rocate # RV.9.111.1d. See dhārā pṛṣṭhasya. |
![]() | |
dhiyā | śaviṣṭha ā gamat # RV.8.61.1d; AVś.20.113.1d; SV.1.290d; 2.583d. |
![]() | |
dhiyo | ratheṣṭhām ajaraṃ navīyaḥ # RV.6.21.1c. P: dhiyo ratheṣṭhām AB.5.20.14. |
![]() | |
dhīrāso | hi ṣṭhā kavayo vipaścitaḥ # RV.4.36.7c. |
![]() | |
dhuri | dhuryau pātam # TS.1.1.13.3; TB.3.3.9.9; Apś.3.8.4. See under ghṛtācī sthaḥ. |
![]() | |
dhenur | vātra ya sthāsyati # AVP.5.1.5c. |
![]() | |
dhruvaṃ | tvā dhruvakṣitim amum āsthānāc cyāvayāmi # MS.4.6.6: 87.20; Apś.12.16.8. See prec. |
![]() | |
dhruvam | ayā dhruvam utāśamiṣṭhāḥ # RV.3.29.16c. See next, and ṛdhag ayā. |
![]() | |
dhruvam | ayo dhruvam utā śaviṣṭha # AVś.7.97.1c. See under prec. |
![]() | |
dhruvas | tiṣṭha bhuvanasya gopa # AVP.1.66.1a. |
![]() | |
dhruvas | tiṣṭhādhi saviteva vāryaḥ # see dhruvas tiṣṭhāsi etc. |
![]() | |
dhruvas | tiṣṭhāvicācaliḥ (AVśṃS.KS. -vicācalat) # RV.10.173.1b; AVś.6.87.1b; VS.12.11b; TS.4.2.1.4b; 5.2.1.4; MS.2.7.8b: 85.11; KS.16.8b; 35.7b; śB.6.7.3.7; TB.2.4.2.8b. |
![]() | |
dhruvas | tiṣṭhāsi (AVP. tiṣṭhādhi) saviteva vāryaḥ # AVś.19.45.4c; AVP.15.4.4c. |
![]() | |
dhruvā | dādhāra pṛthivīṃ pratiṣṭhām # AVś.18.4.5b. |
![]() | |
dhruvāṃ | diśam āsthām # AVP.2.86.5. |
![]() | |
dhruvās | tiṣṭhanti viśvahā # AVś.12.1.27b. |
![]() | |
dhruve | pade tasthatur jāgarūke # RV.3.54.7b. |
![]() | |
dhruvo | rāṣṭre prati tiṣṭhāti jiṣṇuḥ # Kauś.98.2d. |
![]() | |
nakṣatrāṇāṃ | śatabhiṣag vasiṣṭhaḥ # TB.3.1.2.7b. |
![]() | |
nakṣaddābhaṃ | taturiṃ parvateṣṭhām # RV.6.22.2c; AVś.20.36.2c; N.6.3. |
![]() | |
naḍā | iva saraso nir atiṣṭhan # RV.8.1.33d. |
![]() | |
na | tiṣṭhanti na ni miṣanty ete # RV.10.10.8a; AVś.18.1.9a. |
![]() | |
na | te dūraṃ na pariṣṭhāsti te bhava # AVś.11.2.25c; AVP.15.20.7d. |
![]() | |
nadībhyaḥ | pauñjiṣṭham (TB. -ṣṭam) # VS.30.8; TB.3.4.1.5. |
![]() | |
na | dūtāya prahye (AVś. praheyā) tastha eṣā # RV.10.109.3c; AVś.5.17.3c; AVP.9.15.3c. |
![]() | |
na | pañcamo na ṣaṣṭhaḥ # AVś.13.4.17a. |
![]() | |
nabhojāḥ | pṛṣṭhaṃ haryatasya darśi # RV.10.123.2b. |
![]() | |
namaḥ | kāṭyāya ca gahvareṣṭhāya (MS. -ṣṭhyāya) ca # VS.16.44; TS.4.5.9.1; MS.2.9.8: 126.12; KS.17.15. |
![]() | |
namas | tiṣṭhadbhyo dhāvadbhyaś ca vo namaḥ # VS.16.23; TS.4.5.3.2; MS.2.9.4: 123.13; KS.17.13. |
![]() | |
namas | te astu divi te sadhastham # AVś.2.2.1d; AVP.1.7.1d; KA.1.98Ad. Fragment: divi te sadhastham KA.2.99. |
![]() | |
namas | te prāṇa tiṣṭhate # AVś.11.4.7c. |
![]() | |
namas | te bhadrāya yat te puchaṃ yā te pratiṣṭhā # ā.5.1.2.5. See namas te yajñā-. |
![]() | |
namas | te yajñāyajñīyāya yat te puchaṃ yā pratiṣṭhā # śś.17.13.5. See under prec. |
![]() | |
namas | te rudra tiṣṭhate # AVś.11.2.15c. |
![]() | |
namasyanto | diva ā pṛṣṭham asthuḥ # RV.1.115.3c; MS.4.10.2c: 147.4; TB.2.8.7.1c. |
![]() | |
na | methete na tasthatuḥ sumeke # RV.1.113.3c; SV.2.1101c. |
![]() | |
na | me dūrād avitave vasiṣṭhāḥ # RV.7.33.1d. |
![]() | |
namo | jyeṣṭhāya ca kaniṣṭhāya ca # VS.16.32; TS.4.5.6.1; KS.17.14. See prec. |
![]() | |
namo | jyeṣṭhāya śreṣṭhāya vṛddhāyendrāya harikeśāyordhvaretase namaḥ # GDh.26.12. |
![]() | |
namo | rohitāya sthapataye # VS.16.19; TS.4.5.2.1; MS.2.9.3: 122.14; KS.17.12. |
![]() | |
nayann | ṛtasya pathibhī rajiṣṭhaiḥ # RV.1.79.3b. |
![]() | |
nayiṣṭhā | no neṣiṇa stha # AVP.5.39.3c. See prec. |
![]() | |
na | yeṣām irī sadhastha īṣṭa ā # RV.5.87.3c. |
![]() | |
naraṃ | nṛṣāhaṃ maṃhiṣṭham # RV.8.10.1c; AVś.20.44.1c; SV.1.144c. |
![]() | |
narā | daṃsiṣṭhāv atraye # RV.10.143.3a. |
![]() | |
naryāpasa | upadiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
![]() | |
na | vandanā śaviṣṭha vedyābhiḥ # RV.7.21.5b. |
![]() | |
navyaṃ | daṃsiṣṭha sanyase # RV.8.24.26b. |
![]() | |
na | saṃskṛtaṃ pra mimīto gamiṣṭhā # RV.5.76.2a; SV.2.1103a. |
![]() | |
na | saṃdṛśe tiṣṭhati rūpam asya # TA.10.1.3a; MahānU.1.11a; KU.6.9a; śvetU.4.20a. |
![]() | |
nākasya | pṛṣṭham abhisaṃvasānaḥ # TA.10.2.1c. |
![]() | |
nākasya | pṛṣṭham āruhya # TA.10.1.13c; MahānU.5.3c. |
![]() | |
nākasya | pṛṣṭhād divam ut patiṣyan # AVś.18.4.14b. |
![]() | |
nākasya | pṛṣṭhāyābhiṣektāram # TB.3.4.1.8. |
![]() | |
nākasya | pṛṣṭhe adhi tiṣṭhati śritaḥ # RV.1.125.5a. |
![]() | |
nākasya | pṛṣṭhe adhi saptaraśmau # AVś.9.5.15d. Cf. nāke tiṣṭhantam. |
![]() | |
nāke | tiṣṭhantam adhi saptaraśmau # AVś.11.1.36d. Cf. nākasya pṛṣṭhe adhi sapta-. |
![]() | |
nāke | rājan prati tiṣṭha # AVś.6.123.5a. |
![]() | |
nāko | 'si bradhnaḥ (Mś. bradhno 'si) pratiṣṭhāsaṃkramaṇaḥ (KS. -kramaṇam; Mś. -kramaṇatamam) # KS.7.13; Apś.5.14.13; Mś.1.5.4.10. |
![]() | |
nāḍyas | tiṣṭhanti prathamāḥ # AVś.10.7.16b. |
![]() | |
nābhyām | upari tiṣṭhati # TA.10.11.2b; MahānU.11.8b. |
![]() | |
nārir | asi # VS.37.1; TS.1.3.1.1; 4.1.1.3,4; 6.2.10.1; MS.1.2.10: 19.15; 2.7.1 (bis): 74.13,14; 3.8.8: 105.19; 4.9.1: 120.6; śB.14.1.2.7; TA.4.2.1; 5.2.5; Mś.1.8.2.2; 2.2.3.2. Cf. nārīs stha, and nāry asi. |
![]() | |
nāsatyeva | sugmyo ratheṣṭhāḥ # RV.1.173.4d. |
![]() | |
nāsatyeva | hava ā śaṃbhaviṣṭhaḥ # RV.9.88.3b. |
![]() | |
nigrābhyā | (MS. -bhyāḥ; KS. -bhyās) stha devaśrutaḥ (KS. -śrutaś śukrāś śukrabhṛtaḥ) # VS.6.30; TS.3.1.8.1; MS.1.3.2: 30.5; KS.3.10; śB.3.9.4.7. P: nigrābhyā (MśṃG. nigrābhyāḥ) stha Kś.9.4.7; Mś.2.3.2.36; 2.4.4.2; MG.1.5.4; BDh.3.8.12. |
![]() | |
ni | tvā vasiṣṭhā ahvanta vājinam # RV.10.122.8a. |
![]() | |
ni | nediṣṭhatamā iṣaḥ # RV.9.98.5c; SV.2.589c; JB.3.227c. |
![]() | |
nir | aṣṭhaviṣam (Vait. aṣṭa-, misprint for aṣṭha-) asmṛtam # GB.1.2.7b; Vait.12.8b; Apś.10.13.11b. |
![]() | |
nir | āstaṃ (read nir āsthaṃ, or nirastaṃ) sarvaṃ jāyānyam # AVś.7.76.3c. |
![]() | |
nirṛtim | asthabhiḥ # TS.5.7.18.1; KSA.13.8. |
![]() | |
nir | vo goṣṭhād ajāmasi # AVś.2.14.2a; AVP.2.4.4a. |
![]() | |
nirhastāḥ | śatrava sthana # AVś.6.66.2c. |
![]() | |
nilimpā | nāma stha teṣāṃ vo dakṣiṇā gṛhāḥ pitaro va iṣavaḥ sagaraḥ (ApMB. sagaro vātanāmam) # TS.5.5.10.3; ApMB.2.17.21 (ApG.7.18.12). |
![]() | |
niḥ | ṣīm adbhyo dhamatho niḥ ṣadhasthāt # RV.5.31.9c. |
![]() | |
nīcād | uccā svadhayābhi (AVP. svadhā abhi) pra tasthau # AVP.5.2.3d; TS.2.3.14.6d; KS.10.13d. See nīcair uccaiḥ. |
![]() | |
nīcā | viśvā abhitiṣṭhābhimātīḥ # TB.2.4.7.3b. |
![]() | |
nīcair | uccaiḥ svadhā abhi pra tasthau # AVś.4.1.3d. See nīcād uccā sva-. |
![]() | |
nū | tvām agna īmahe vasiṣṭhāḥ # RV.7.7.7a; 8.7a. |
![]() | |
nū | rodasī abhiṣṭute vasiṣṭhaiḥ # RV.7.39.7a; 40.7a. |
![]() | |
netryau | (JG. netre) stho nayataṃ mām # SMB.1.7.12; GG.3.4.26; JG.1.19. P: netryau sthaḥ KhG.3.1.25. |
![]() | |
naitat | tava mātaraṃsthāḥ # AVP.8.16.10a. |
![]() | |
paṅktirādhasa | udagdiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
![]() | |
pañcānāṃ | tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmi (KS. dhartrāyāgṛhṇāmi) # MS.1.4.4: 52.2; 1.4.9: 57.9; KS.5.6; Apś.2.7.9. |
![]() | |
patatribhir | arṇaso nir upasthāt # RV.6.62.6d. |
![]() | |
patni | kati te kāntā yadi mithyā vakṣyasi priyatamas te saṃsthāsyati # Mś.1.7.4.11. Cf. next. |
![]() | |
patni | patnīlokopasthānaṃ kuru # Mś.1.2.5.10. |
![]() | |
pathāṃ | visarge dharuṇeṣu tasthau # RV.10.5.6d; AVś.5.1.6d. |
![]() | |
padābhi | tiṣṭha tapuṣim # RV.1.42.4c. |
![]() | |
padā | vatsaṃ bibhratī gaur ud asthāt # RV.1.164.17b; AVś.9.9.17b; 13.1.41b. |
![]() | |
pador | asyā adhiṣṭhānāt # AVś.12.4.5a. |
![]() | |
padbhiś | caturbhiḥ prati tiṣṭha dikṣu # AVś.4.14.9d. |
![]() | |
paramāc | cit sadhasthāt # RV.8.11.7b; SV.1.8b; 2.516b; VS.12.115b. |
![]() | |
parāśaraḥ | śatayātur vasiṣṭhaḥ # RV.7.18.21b; N.6.30. |
![]() | |
paricitaḥ | (śBṃś. -ta) stha # MS.2.7.11: 90.4; 3.5.3: 58.13; 4.1.8: 10.9; śB.7.1.1.14; Mś.6.1.5.1; 6.1.6.9. |
![]() | |
pari | tvā sthāpayāmasi # AVP.2.1.4b. |
![]() | |
parivatsaro | rathopasthaḥ # AVś.8.8.23. |
![]() | |
parivāhiṇīḥ | (Apśṃś. -hiṇī) stha # MS.2.6.7: 68.2; KS.15.6; Apś.18.13.9; Mś.9.1.2.36. See āpaḥ parivāhiṇī. |
![]() | |
parivṛṅdhi | (TSṃS.śB. -vṛṅgdhi) harasā mābhimaṃsthāḥ (TS. mābhi mṛkṣaḥ; MS. mābhiśocīḥ) # VS.13.41c; TS.4.2.10.1c; MS.2.7.17c: 102.1; KS.16.17c; śB.7.5.2.17. |
![]() | |
pari | suvāno (SV.JB.PB. svāno) giriṣṭhāḥ # RV.9.18.1a; SV.1.475a; 2.443a; JB.3.159a; PB.13.11.1. |
![]() | |
paruṣāṇāṃ | rudrāṇāṃ (and rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1. |
![]() | |
parehi | kṛtye mā tiṣṭhaḥ # AVś.10.1.26a. |
![]() | |
paro | yat tvaṃ parama ājaniṣṭhāḥ # RV.5.30.5a. |
![]() | |
parṣiṣṭhā | u naḥ parṣaṇy (AVP. -ṣṭhāḥ parṣiṇaḥ) ati dviṣaḥ # RV.10.126.3d; AVP.5.39.3d. |
![]() | |
palāyiṣṭhāḥ | samajñāsthāḥ # TB.3.7.8.2b. |
![]() | |
pavitre | stho vaiṣṇavyau (TB.Apś. -ṣṇavī; VārG. -ṣṇavye) # VS.1.12; 10.6; śB.1.1.3.1; 5.3.5.15; TB.3.7.4.11; Apś.1.11.7; śG.1.8.14; GG.1.7.22; KhG.1.2.12; JG.1.2; VārG.1.12. P: pavitre sthaḥ Kś.2.3.31. Cf. oṣadhyā. |
![]() | |
paśunehi | # śB.4.2.5.11; Kś.10.1.19. See pratiprasthātaḥ pa-. |
![]() | |
paśūñ | ca sthātṝñ carathaṃ ca pāhi # RV.1.72.6d. |
![]() | |
paṣṭhavāṭ | (TS. -vāc) ca me (MS. omits me) paṣṭhauhī ca me (MS. omits me) # VS.18.27; TS.4.7.10.1; MS.2.11.6: 143.16; KS.18.12. |
![]() | |
paṣṭhavāḍ | gaur vayo dadhuḥ # VS.21.17d; KS.38.10d; TB.2.6.18.3d. See pṛṣṭhavāḍ, and cf. next but one. |
![]() | |
pastyāsu | cakre varuṇaḥ sadhastham # VS.10.7c; TS.1.8.12.1c; MS.2.6.8c: 68.18; KS.15.6c; śB.5.3.5.19. |
![]() | |
pāṅktasya | chandaso 'gneḥ (KS. pāṅktena chandasāgneḥ) pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi # MS.2.8.11: 116.1; KS.22.5. Cf. next. |
![]() | |
pāṅktena | chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upa dadhāmi # TS.5.5.8.3. Cf. prec. |
![]() | |
pādayoḥ | pratiṣṭhā # AVś.19.60.2; Vait.3.14; Mś.5.2.15.20. |
![]() | |
pāvamānāḥ | pāvamānyaḥ, and pāvamānyāḥ # GDh.19.12; 20.12; ViDh.56.8; VāDh.22.9; 28.11; BDh.2.4.7.2; 10.17.37; 4.3.8; 7.5; MDh.5.86; 11.258; LHDh.4.30; VHDh.2.118; 5.334,437,502; 6.71,378,400,412; 7.252,283; SaṃvartaDh.224; BṛhPDh.5.250; LAtDh.2.4; 3.11; VAtDh.2.4; 3.11; Rvidh.1.3.5; 2.35.7; 3.4.1; 4.25.1. Designations of RV.9.1.1 ff. See svādiṣṭhayā. |
![]() | |
pitur | na putra upasi preṣṭhaḥ # RV.5.43.7c; MS.4.9.3c: 123.14; TA.4.5.2c. |
![]() | |
pitṝṇāṃ | bhāgadheyīḥ (AVś. bhāga) stha # AVś.10.5.13; KS.1.11; Mś.1.7.3.30. |
![]() | |
pitṝn | yamaśreṣṭhān brūmaḥ # AVś.11.6.11c; AVP.15.14.4c. |
![]() | |
pinvānaḥ | parjanyas tiṣṭhatu # AVP.11.14.9a. |
![]() | |
piprīhi | devāṃ (MS. devaṃ) uśato yaviṣṭha # RV.10.2.1a; TS.4.3.13.4a; MS.4.10.1a: 141.2; KS.2.15a; 18.21a; śB.1.7.3.16; TB.3.5.7.5a; 6.11.4a; Aś.1.6.2; Apś.24.13.3. P: piprīhi devān MS.4.10.4: 153.5; 4.10.5: 154.6; 4.13.7: 209.3; KS.20.15; śś.1.9.1; 5.19.21; Mś.5.1.1.22; 5.1.3.20; 5.2.8.39. |
![]() | |
pibā | vṛtrāya hantave śaviṣṭha # RV.10.116.1b. |
![]() | |
puṃsaḥ | kuṣṭhāt pra kṣarati # AVP.9.28.4a. |
![]() | |
puñjikasthalā | (KS. puñjiga-) ca kṛtasthalā (VS.śB. kratu-) cāpsarasau # VS.15.15; TS.4.4.3.1; MS.2.8.10: 114.14; KS.17.9; śB.8.6.1.16. |
![]() | |
putram | ivopastha ādhiṣi # AVP.1.55.2d. |
![]() | |
punantu | mā śakvarīḥ somapṛṣṭhāḥ # AVP.10.9.6c. |
![]() | |
pumān | antarvān sthaviraḥ payasvān # AVś.9.4.3a. |
![]() | |
pumān | puṃso 'dhi tiṣṭha carmehi # AVś.12.3.1a. P: pumān puṃsaḥ Kauś.60.31. |
![]() | |
purū | sakhibhya āsutiṃ kariṣṭhaḥ # RV.7.97.7d; MS.4.14.4d: 220.1; KS.17.18d; TB.2.5.5.5d. |
![]() | |
pūrṇā | vāmena (AVP. vāmasya) tiṣṭhantaḥ # AVś.7.60.2c; AVP.3.26.2c. |
![]() | |
pūrtiḥ | śaviṣṭha śasyate # ā.4.8c; Mahānāmnyaḥ 8c. |
![]() | |
pṛṅktaṃ | vājasya sthavirasya ghṛṣveḥ # RV.7.93.2d. |
![]() | |
pṛthivī | trihotā sa pratiṣṭhā # TA.3.7.1. |
![]() | |
pṛthivy | asy apsu śritā, agneḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartrī viśvasya janayitrī # TB.3.11.1.6. |
![]() | |
pṛthivyā | aham ud antarikṣam āruham # VS.17.67a; TS.4.6.5.1a; 5.4.7.1; MS.2.10.6a: 138.6; 3.3.9: 42.1; KS.18.4a; 21.9; śB.9.2.3.26. See pṛṣṭhāt pṛthivyā aham. |
![]() | |
pṛthivyām | adhy ekādaśa stha # RV.1.139.11b; VS.7.19b; TS.1.4.10.1b; MS.1.3.13b: 35.7; 4.6.4b: 84.11; KS.4.5b; śB.4.2.2.9b. |
![]() | |
pṛthivyā | mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 117.18. |
![]() | |
pṛthivyāḥ | sadhasthād agniṃ purīṣyam aṅgirasvad achehi # TS.4.1.2.2; 5.1.2.4. Cf. agniṃ purīṣyam etc. |
![]() | |
pṛthivyāḥ | sadhasthād agniṃ purīṣyam aṅgirasvad ā bhara # VS.11.16; TS.4.1.1.4; KS.16.1; 19.2; śB.6.3.1.38; 2.9. P: pṛthivyāḥ sadhasthāt Kś.16.2.10. Cf. agniṃ purīṣyam etc. |
![]() | |
pṛśneḥ | putrā upamāso rabhiṣṭhāḥ # RV.5.58.5c; MS.4.14.18c: 247.15; TB.2.8.5.7c. |
![]() | |
pṛṣṭhavāḍ | (Padap. paṣṭa-) gaur vayo dadhuḥ # MS.3.11.11d: 158.9. See paṣṭhavāḍ etc. |
![]() | |
paurṇamāsy | aṣṭakāmāvāsyā annādā sthānnadughaḥ, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryo viśvasya janayitryaḥ # TB.3.11.1.19. |
![]() | |
prajananaṃ | vai pratiṣṭhā loke sādhuprajāyās (MahānU. sādhuprajāvāṃs) tantuṃ tanvānaḥ pitṝṇām anṛṇo bhavati tad eva tasyānṛṇam # TA.10.63.1; MahānU.22.1. |
![]() | |
prajāpatiḥ | prathamajā ṛtasya # AVś.12.1.61d; AVP.2.60.2b; MS.4.14.1c: 216.3; TB.2.8.1.4c; TA.1.23.9c; 2.6.1b; 10.1.4c; MahānU.2.7c. See under upasthāya prathama-, and cf. prajāpatiṃ prathamajām. |
![]() | |
prajāpatir | mā prajananavān saha pratiṣṭhayā dhruvāyā diśaḥ pātu # AVś.19.17.9; AVP.7.16.9. |
![]() | |
prajābhir | vṛddhiṃ januṣām upastham # TB.2.5.2.1b. See garbho janīnāṃ. |
![]() | |
prajñātāro | na jyeṣṭhāḥ sunītayaḥ # RV.10.78.2c. |
![]() | |
pra | tat sthānam avāci vāṃ pṛthivyām # RV.7.70.1b; KB.26.15. |
![]() | |
pratikramaṇaṃ | kuṣṭhābhyām (KSA. guṣṭhā-) # TS.5.7.15.1; KSA.13.5. |
![]() | |
prati | kṣatre pratitiṣṭhāmi rāṣṭre # VS.20.10a; KS.38.4c; śB.12.8.3.22; TB.2.6.5.6a; 3.7.10.3a; Apś.9.14.2; 19.10.2; SMB.2.2.2; ApMB.2.18.3 (ApG.7.19.9); HG.2.17.4a. P: prati kṣatre Kś.19.4.23; GG.3.9.11; KhG.3.3.19; PG.1.10.2. |
![]() | |
pratigrahītre | gotamo vasiṣṭhaḥ # AVP.2.28.5c; 5.28.4e. |
![]() | |
prati | tiṣṭhatv āyuṣi # ApMB.2.11.16e. |
![]() | |
pratitiṣṭhantaṃ | tvādityānupratitiṣṭhāsam # SMB.2.5.16; GG.4.6.12. P: pratitiṣṭhantaṃ tvā KhG.4.1.27. |
![]() | |
prati | tiṣṭha virāḍ asi # AVś.14.2.15a. P: prati tiṣṭha Kauś.76.33. |
![]() | |
prati | tiṣṭhāmi dyāvāpṛthivyoḥ # AB.8.9.3. See under dyāvāpṛthivyoḥ prati. |
![]() | |
prati | tiṣṭhāmi prāṇāpānayoḥ # AB.8.9.3. See prati prāṇeṣu. |
![]() | |
prati | tiṣṭhāmy annapānayoḥ # AB.8.9.3. |
![]() | |
prati | tiṣṭhāmy ahorātrayoḥ # AB.8.9.3. |
![]() | |
prati | te te ajarāsas tapiṣṭhāḥ # RV.10.87.20c. See prati tye etc. |
![]() | |
prati | tye te ajarāsas tapiṣṭhāḥ # AVś.8.3.19c. See prati te te. |
![]() | |
prati | tvā stomair īḍate vasiṣṭhāḥ # RV.7.76.6a. |
![]() | |
prati | dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe # VS.20.10e; KS.38.4c; śB.12.8.3.22; TB.2.6.5.6; SMB.2.2.6; HG.2.17.4e. See under dyāvāpṛthivyoḥ prati. |
![]() | |
prati | paśuṣu prati tiṣṭhāmi puṣṭau # śG.4.18.9. |
![]() | |
prati | prajāyāṃ prati tiṣṭhāmi bhavye (MS. pṛṣṭhe; śG. tiṣṭhāmy anne) # MS.3.11.8: 152.13; TB.3.7.10.3c; Apś.9.14.2; śG.4.18.11; ApMB.2.18.5. |
![]() | |
pratiprasthātaḥ | paśuṃ saṃvadasva # see pratiprasthātaḥ paśau. |
![]() | |
prati | prāṇeṣu (SMB. prāṇe) prati tiṣṭhāmi puṣṭe (SMB. puṣṭau; MS. tiṣṭhāmy ātman) # VS.20.10d; MS.3.11.8: 152.13; KS.38.4b; śB.12.8.3.22; TB.2.6.5.6d; SMB.2.2.4; HG.2.17.4d. See prati tiṣṭhāmi prāṇā-. |
![]() | |
prati | prātiṣṭhad adhvare # TB.3.12.9.4d. |
![]() | |
prati | brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmi # AB.8.9.3. Cf. next. |
![]() | |
prati | brahman prati tiṣṭhāmi kṣatre # MS.3.11.8c: 152.12; śG.4.18.7. P: prati brahman Mś.5.2.11.26; MG.1.14.2. Cf. prec. |
![]() | |
pratimāṃ | lokā ghṛtapṛṣṭhāḥ svargāḥ # AVś.18.4.5c. |
![]() | |
prati | śroṇa sthād vy anag acaṣṭa # RV.2.15.7c. |
![]() | |
pratiṣṭha | # TS.2.6.9.2; śB.1.7.4.22; Kś.2.2.22. See oṃ pratiṣṭha. |
![]() | |
pratiṣṭhāṃ | gacha (GB. gachan) pratiṣṭhāṃ mā gamaya (GB. gamayet) # AB.3.8.3; GB.2.3.5. |
![]() | |
pratiṣṭhāsi | sahasrasya # Mś.9.4.1.32a. See sahasrasya pratiṣṭhāsi. |
![]() | |
pratiṣṭhe | stho devate (MG. devate dyāvāpṛthivī; ApMB. devatānāṃ) mā mā saṃtāptam # ApMB.2.9.3 (ApG.5.12.11); HG.1.11.9; MG.1.2.16; VārG.9.13. Cf. next, and under dṛḍhe sthaḥ. |
![]() | |
prati | stomebhir uṣasaṃ vasiṣṭhāḥ # RV.7.80.1a. P: prati VāDh.26.5; MDh.11.250. |
![]() | |
prati | stomair jaramāṇo vasiṣṭhaḥ # RV.7.73.3d. |
![]() | |
pratīcīṃ | diśam āsthām # AVP.2.86.3. |
![]() | |
pratīcī | soma tasthatuḥ # RV.9.66.2c. |
![]() | |
pratītaṃ | devebhyo juṣṭaṃ havyam asthāt # JB.1.14. |
![]() | |
pra | tuvidyumnasya sthavirasya ghṛṣveḥ # RV.6.18.12a. |
![]() | |
pratnaṃ | sadhastham anupaśyamānaḥ # MS.2.13.22c: 167.15; KS.40.12c; TB.2.4.2.6c; Apś.9.8.6c. |
![]() | |
pratnaṃ | sadhastham āsadat # RV.9.107.5b; SV.2.26b; VS.11.48d; TS.4.1.4.4d; 5.1.5.10; MS.2.7.5d: 79.13; KS.16.4d; śB.6.4.4.17. |
![]() | |
praty | aṅgeṣu prati tiṣṭhāmy ātman (SMB. ātmani) # VS.20.10c; KS.38.4a; śB.12.8.3.22; TB.2.6.5.6c; SMB.2.2.5; HG.2.17.4c. |
![]() | |
pratyaṅ | janās tiṣṭhati sarvatomukhaḥ (śvetU.3.2d, and śirasU. once, tiṣṭhati saṃcukocāntakāle) # VS.32.4d; śvetU.2.16d; 3.2d; śirasU.5d (bis). See prec., and pratyaṅmukhas. |
![]() | |
pratyaṅmukhas | tiṣṭhati viśvatomukhaḥ (MahānU. sarvato-) # TA.10.1.3d; MahānU.2.1d. See pratyaṅ janās. |
![]() | |
pratyaṅ | viśvāni bhuvanāny asthāt # RV.2.3.1b. |
![]() | |
praty | avartiṃ dāśuṣe śaṃbhaviṣṭhā # RV.5.76.2d; SV.2.1103d. |
![]() | |
praty | aśveṣu prati tiṣṭhāmi goṣu # VS.20.10b; MS.3.11.8d: 152.12; KS.38.4d; śB.12.8.3.22; TB.2.6.5.6b; 3.7.10.3b; Apś.9.14.2; śG.4.18.8; SMB.2.2.3; ApMB.2.18.4; HG.2.17.4b. |
![]() | |
pratyaṣṭhād | (AVP. praty aṣṭhā) bhūmyām adhi # AVP.14.3.2b; NīlarU.2b. |
![]() | |
prathamāya | januṣe bhūma neṣṭhāḥ (Aś. bhūmaneṣṭhāḥ; AVś. bhuvaneṣṭhāḥ; AVP. bhūmaniṣṭhāḥ) # AVś.4.1.2b; AVP.5.2.1b; Aś.4.6.3b; śś.5.9.6b. |
![]() | |
pra | dāśvāṃ agne asthāt # RV.1.74.8c. |
![]() | |
pra | parvatasya vṛṣabhasya pṛṣṭhāt # VS.10.19a; śB.5.4.2.5. P: pra parvatasya Kś.15.6.8. See tāḥ parvatasya. |
![]() | |
pra | parvatānām uśatī upasthāt # RV.3.33.1a; N.9.39a. Cf. BṛhD.4.105. Designated as viśvāmitrasya saṃvādaḥ Rvidh.2.1.4. |
![]() | |
prabhrājamānānāṃ | rudrāṇāṃ (and prabhrājamānīnāṃ rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2. |
![]() | |
pra | maṃhiṣṭhāya gāyata ṛtāvne # RV.8.103.8a; SV.1.107a; 2.228a. Ps: pra maṃhiṣṭhāya gāyata JB.3.55,225a; PB.12.6.1; Aś.7.8.1; śś.12.10.7; pra maṃhiṣṭhāya Svidh.2.6.14. Fragments: pra, pra JB.1.182. |
![]() | |
pra | maṃhiṣṭhāya bṛhate bṛhadraye # RV.1.57.1a; AVś.20.15.1a; KB.30.9; GB.2.4.16; Vait.25.7. P: pra maṃhiṣṭhāya Aś.6.1.2; 8.6.13; śś.12.25.2,4. |
![]() | |
pra | marṣiṣṭhā abhi viduṣ kaviḥ san # RV.1.71.10b. |
![]() | |
pra | ya āruḥ śitipṛṣṭhasya dhāseḥ # RV.3.7.1a. |
![]() | |
pra | yad divo hariva sthātar ugra # RV.1.33.5c. |
![]() | |
pra | yad bhandiṣṭha eṣām # RV.1.97.3a; AVś.4.33.3a; AVP.4.29.3b; TA.6.11.1a. |
![]() | |
pra | yāhy achośato yaviṣṭha # RV.10.1.7c. |
![]() | |
pra | vaḥ satāṃ jyeṣṭhatamāya suṣṭutim # RV.2.16.1a. Ps: pra vaḥ satāṃ jyeṣṭhatamāya śś.14.31.5; pra vaḥ satām Aś.6.4.10; śś.9.12.3. |
![]() | |
pra | śundhyuvaṃ varuṇāya preṣṭhām # RV.7.88.1a. P: pra śundhyuvam śś.12.10.12. |
![]() | |
pra | su jyeṣṭhaṃ nicirābhyāṃ bṛhan namaḥ # RV.1.136.1a. |
![]() | |
pra | sotā jīro adhvareṣv asthāt # RV.7.92.2a; AB.5.16.11; KB.26.15; Aś.8.9.2. Cf. BṛhD.6.18 (B). |
![]() | |
prasthāvāno | māpa sthātā samanyavaḥ # RV.8.20.1b; SV.1.401b. |
![]() | |
prahāvarīs | (Apś. -rī) stha # KS.15.6; Apś.18.13.8. See aprahāvarīḥ. |
![]() | |
prāgne | tiṣṭha janāṃ ati # RV.8.60.16d. |
![]() | |
prācīṃ | diśam āsthām # AVP.2.86.1. |
![]() | |
prācīm | ā roha (MS.KS. tiṣṭha) # VS.10.10; MS.2.6.10: 69.15; KS.15.7; śB.5.4.1.3; Kś.15.5.23. Cf. prācī dik. |
![]() | |
prāṇaḥ | (Apś. prāṇa) sthaḥ # TB.1.1.1.3; Apś.12.22.9. |
![]() | |
prāṇo | mānu tiṣṭhatu # AVś.11.4.24d. |
![]() | |
prātardaniḥ | kṣatraśrīr astu śreṣṭhaḥ # RV.6.26.8c. |
![]() | |
prātaryujaṃ | nāsatyādhi tiṣṭhathaḥ # RV.10.41.2a. |
![]() | |
prāntar | ṛṣaya sthāvirīr asṛkṣata # RV.9.86.4c. See prec. |
![]() | |
prāvad | indro brahmaṇā vo vasiṣṭhaḥ # RV.7.33.3d. |
![]() | |
priyaṃ | cetiṣṭham aratiṃ svadhvaram (RV.1.128.8b, ny erire) # RV.1.128.8b; 7.16.1c; SV.1.45c; 2.99c; VS.15.32c; TS.4.4.4.4c; MS.2.13.8c: 157.4; KS.39.15c. |
![]() | |
prīted | asad dhotrā sā yaviṣṭha # RV.4.2.10c. |
![]() | |
preravaḥ | (read peravaḥ ?) stha # MS.4.9.7: 127.10. See peravaḥ. |
![]() | |
preṣṭhaṃ | vo atithim # RV.8.84.1a; SV.1.5a; 2.594a; JB.3.232a; PB.14.12.1. P: preṣṭhaṃ vaḥ Aś.4.13.7; 7.8.1; śś.12.11.18. Cf. BṛhD.6.98. |
![]() | |
preṣṭhaḥ | śreṣṭha upasthasat # RV.10.156.5b; SV.2.881b. |
![]() | |
prokṣitā | (MS.KSṃś. -tāḥ; TB. both -tā, and -tāḥ) stha # VS.1.13; TS.1.1.5.1; MS.1.1.4: 2.14; KS.31.10; TB.3.2.5.4; 3.6.1; śB.1.1.3.10; Kś.2.3.36; Mś.1.2.1.16. |
![]() | |
barhis | tasthāv (KS. tasthā) asaṃdinam # RV.8.102.14b; SV.2.921b; KS.40.14b. |
![]() | |
balaṃ | śreṣṭhaṃ jighāṃsati # AVP.10.11.7b. |
![]() | |
balaṃ | kuṣṭhābhyām # VS.25.6; MS.3.15.3: 178.9. |
![]() | |
balavijñāya | (KS. -yas; AVPṣVṃS. -yaḥ) sthaviraḥ pravīraḥ # RV.10.103.5a; AVś.19.13.5a; AVP.7.4.5a; SV.2.1203a; VS.17.37a; TS.4.6.4.2a; MS.2.10.4a: 136.2; KS.18.5a. |
![]() | |
balim | ichanto vitudasya (AG. vi tu tasya) preṣyāḥ (MahānU.AG. preṣṭhāḥ) # Tā.10.67.2b; MahānU.20.1b; AG.1.2.5b (crit. notes). |
![]() | |
bahvīnāṃ | (AVP. vahvīnāṃ) garbho apasām upasthāt # RV.1.95.4c; AVP.8.14.4c. |
![]() | |
bahvīr | bhavantīr upajāyamānāḥ (KSA. upa no goṣṭham āśuḥ) # KSA.4.6c; TB.3.7.4.15c; Apś.1.11.10c; Mś.1.1.3.7c. |
![]() | |
bāhucyuto | dhiṣaṇāyā (TS. -ṣaṇayor) upasthāt (KS. -sthe) # RV.10.17.12b; TS.3.1.10.1b; KS.35.8b; GB.2.2.12; Vait.16.17b; Mś.2.4.3.29b. See grāvacyuto. |
![]() | |
bībhatsā | nāma sthāpaḥ svāhākṛtāḥ pṛthivīm āviśata # Apś.10.14.1. |
![]() | |
bībhatsuvo | apa vṛtrād atiṣṭhan # RV.10.124.8d. |
![]() | |
bṛhad | dha tasthau bhuvaneṣv antaḥ # RV.8.101.14c; ā.2.1.1.4c,7. See next, bṛhan ha, and mahad dha. |
![]() | |
bṛhad | dha (vḷ. bṛhan ha) tasthau rajaso vimāne # JB.2.229c (ter). See under prec. |
![]() | |
bṛhadbhir | vājai (MS. -jaiḥ; KS. -jais) sthavirebhir asme # RV.6.1.11c; MS.4.13.6c: 207.12; KS.18.20c; TB.3.6.10.5c. |
![]() | |
bṛhadrathaṃtare | ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam # śś.6.3.8. |
![]() | |
bṛhanteva | gambhareṣu pratiṣṭhām # RV.10.106.9a. |
![]() | |
bṛhann | eṣām adhiṣṭhātā # AVś.4.16.1a. P: bṛhann eṣām Kauś.48.7. |
![]() | |
bṛhan | ha tasthau rajaso vimānaḥ # AVś.10.8.3c,40c. See under bṛhad dha. |
![]() | |
bṛhaspatinā | devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi # MS.2.8.11: 115.17. |
![]() | |
bṛhaspatiṣ | ṭvā (TS.Apś. -tis tvā) sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya (MS. adds vyānāyodānāya pratiṣṭhāyai caritrāya) # TS.4.4.6.1; MS.2.7.16: 99.7. Ps: bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm Apś.16.24.7; bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe MS.4.9.15: 134.12; bṛhaspatiṣ ṭvā sādayatu Mś.6.1.7.19. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
![]() | |
bodha | pratībodhāsvapnānavadrāṇa gopāyamāna rakṣamāṇa jāgṛve 'rundhati ye devās tanūpāḥ stha te ma iha tanvaṃ pāta # KS.37.10. Cf. next but two and next but three. |
![]() | |
bodhā | me (TS. no) asya vacaso yaviṣṭha # RV.1.147.2a; VS.12.42a; TS.4.2.3.4a; MS.2.7.10a: 88.15; 3.2.2: 17.15; KS.16.10a; 19.12; śB.6.8.2.9. P: bodhā me Kś.16.6.30. |
![]() | |
brahma | kṛṇvanto harivo vasiṣṭhāḥ # RV.7.37.4d. |
![]() | |
brahma | jyeṣṭham upāsate # AVś.10.7.24b; TA.8.5.1d; TU.2.5.1d. |
![]() | |
brahma | jyeṣṭhavaro 'bhavat # AVś.11.8.2d. |
![]() | |
brahmajyeṣṭhā | saṃbhṛtā vīryāṇi (TB. -jyeṣṭhā vīryā saṃbhṛtāni) # AVś.19.22.21a; 23.30a; AVP.8.9.1a; TB.2.4.7.10a. |
![]() | |
brahmaṇa | āṇī sthaḥ # TA.4.42.5; ApMB.2.4.15 (ApG.4.11.14). |
![]() | |
brahmaṇaḥ | pratiṣṭhānam asi # PG.3.16.1. |
![]() | |
brahman | prasthāsyāmaḥ (GB.śB.śś.Kś. -mi) # TS.2.6.9.1; KB.6.12; GB.2.1.4; śB.1.7.4.19,21; 2.5.2.41; 6.1.44; Aś.1.13.6; śś.4.7.16; Kś.3.5.1; 6.9.7; Apś.3.4.5; 20.8; 7.26.8; Mś.1.3.4.1; 1.8.6.1. |
![]() | |
brahma | pratiṣṭhā manaso brahma vācaḥ # TB.3.7.11.1a; Apś.2.21.1a. P: brahma pratiṣṭhā manasaḥ Apś.3.11.2; Apś.9.11.26. |
![]() | |
brahmavarcasena | me saṃtiṣṭhasva # TB.3.7.6.20; Tā.10.77; Apś.4.12.10. |
![]() | |
brahmāgre | jyeṣṭhaṃ divam ā tatāna # AVś.19.22.21b; 23.30b; AVP.8.9.1b; TB.2.4.7.10b. |
![]() | |
brahmāsya | śīrṣaṃ (AVP. śiro) bṛhad asya pṛṣṭham # AVś.4.34.1a; AVP.6.22.1a. P: brahmāsya Kauś.66.6. |
![]() | |
brahmendram | agniṃ jagataḥ pratiṣṭhām # TA.3.11.2a. |
![]() | |
brahmaiva | bhūtānāṃ jyeṣṭham # TB.2.8.8.10c. |
![]() | |
brahmauṣadhayo | ni tiṣṭhanti # AVP.8.9.4a. |
![]() | |
brāhmaṇāḥ | saṃsthāpayata me yajñam # Mś.9.3.3.30. |
![]() | |
bhaga | (KS. -gas) stha bhagasya vo lapsīya # KS.9.7; Apś.8.18.4. See bhago 'si. |
![]() | |
bhago | 'si bhagasya lapsīya # Mś.1.7.7.8. See bhaga stha. |
![]() | |
bhajanta | pitvas ta ihāgamiṣṭhāḥ # RV.10.15.3d; AVś.18.1.45d; VS.19.56d; TS.2.6.12.3d; MS.4.10.6d: 157.1; KS.21.14d. |
![]() | |
bhadrāt | plakṣān nistiṣṭhasi # AVś.5.5.5a. See bhadrā plakṣe. |
![]() | |
bhadrā | plakṣe na tiṣṭhasi # AVP.6.4.4a. See bhadrāt plakṣān. |
![]() | |
bharadvājā | gotamā ye vasiṣṭhāḥ # AVP.8.15.1c. |
![]() | |
bharadvājo | gotamo 'yaṃ vasiṣṭhaḥ # AVP.14.7.3b. |
![]() | |
bhuje | maṃhiṣṭham abhi vipram arcata # RV.1.51.1d; SV.1.376d. |
![]() | |
bhūtaṃ | ca stha bhavyaṃ ca stha # KS.39.1; Apś.16.33.1. Cf. bhūtam asi bhavad. |
![]() | |
bhūtam | asi bhavad asi # Kauś.92.13a. Cf. bhūtaṃ ca stha. |
![]() | |
bhūmānaṃ | pratiṣṭhāṃ gameyam # Apś.4.10.1. |
![]() | |
bhūmis | tvopastha ādhita # TS.1.4.40.1b. |
![]() | |
bhūyiṣṭhabhājo | adha te syāma # TB.3.7.11.5d; TA.4.5.6d; 42.5d; Apś.3.12.1d. See atra bhūyiṣṭhabhāja. |
![]() | |
bhūrīṇi | hi kṛṇavāmā śaviṣṭha # RV.1.165.7c; MS.4.11.3c: 169.4; KS.9.18c. |
![]() | |
bhrātā | no jyeṣṭhaḥ prathamo vi vocati # RV.10.11.2d; AVś.18.1.19d. |
![]() | |
maṃhiṣṭhaṃ | viśvacarṣaṇim # RV.6.44.4d. See śaciṣṭhaṃ viśvavedasam. |
![]() | |
maṃhiṣṭhaṃ | vo maghonām # RV.5.39.4a. Cf. maṃhiṣṭhāso. |
![]() | |
maṃhiṣṭhāso | maghonām # RV.8.1.30b. Cf. maṃhiṣṭhaṃ vo. |
![]() | |
maṃhiṣṭho | vājasātaye # RV.8.4.18d; 88.6d; ā.5.2.2.14b; śś.18.15.5b. Cf. maṃhiṣṭhaṃ etc. |
![]() | |
maghonāṃ | maṃhiṣṭhā tuviśuṣmā # RV.6.68.2c. |
![]() | |
matiṃ | vasiṣṭha mīḍhuṣe bharasva # RV.7.88.1b. |
![]() | |
madaṃ | madiṣṭha vītaye # RV.9.6.9b. |
![]() | |
madaḥ | śaviṣṭha cetati # RV.8.12.1b; AVś.20.63.7b; SV.1.394b. |
![]() | |
madhu | śaviṣṭha somyam # RV.8.33.13b. |
![]() | |
madhya | āpasya tiṣṭhati (JB. madhya āpasyati) # SV.2.1006b; JB.2.145b. |
![]() | |
madhyamasyām | avamasyām uta sthaḥ # RV.1.108.10b; N.12.31b. |
![]() | |
madhyamasyāṃ | paramasyām uta sthaḥ # RV.1.108.9b. |
![]() | |
madhye | tālpyasya tiṣṭhāt # ApMB.2.15.3c. |
![]() | |
madhye | poṣasva tiṣṭhantīm # AG.2.8.16c. See prec. |
![]() | |
madhvaḥ | svādiṣṭham īṃ piba # RV.8.49 (Vāl.1).4b. |
![]() | |
madhvo | rasaṃ sugabhastir giriṣṭhām # RV.5.43.4c. |
![]() | |
manas | tiṣṭhatu jānatī # RV.1.134.1e. |
![]() | |
mano | javiṣṭhaṃ patayatsv antaḥ # RV.6.9.5b. |
![]() | |
manojuvo | vṛṣaṇo vītapṛṣṭhāḥ # RV.1.181.2c. |
![]() | |
manthino | 'dhiṣṭhānam asi # VS.7.18; MS.1.3.12: 35.1; 4.6.3: 82.15; KS.4.4; 27.7; śB.4.2.1.21; Mś.2.4.1.18. P: manthinaḥ Kś.9.10.13. Cf. prec. but one. |
![]() | |
mandraṃ | hotāraṃ dadhire yajiṣṭham # RV.10.46.8d. |
![]() | |
mandraṃ | hotāram uśijo yaviṣṭham # RV.7.10.5a. |
![]() | |
mandrā | (KS. mandrās) sthābhibhuvaḥ # KS.39.1; Apś.16.33.1. |
![]() | |
mandro | hotā sa juhvā yajiṣṭhaḥ # RV.10.6.4c. |
![]() | |
manyor | iyāya harmyeṣu tasthau # RV.10.73.10c; JB.3.364c (bis, once in fragments),365c. |
![]() | |
mamac | cid indraḥ sahasod atiṣṭhat # RV.4.18.8d. |
![]() | |
mamaiṣa | rāya upa tiṣṭhatām iha # AVś.18.2.37d. |
![]() | |
mayā | gāvo gopatinā (AVP. gopatyā) sacadhvam # AVś.3.14.6a; AVP.2.13.3a. Cf. mayi gāvaḥ, and mayi tiṣṭhantu. |
![]() | |
mayi | tiṣṭhatu yo rayiḥ # Mś.9.4.1.22d. |
![]() | |
mayi | tiṣṭhantu gopatau # Mś.9.4.1.22b. Cf. under mayā gāvo. |
![]() | |
marutām | oja (MS. ojaḥ; KS. ojas) stha # TS.1.8.11.1; MS.2.6.7: 68.3; KS.15.6; TB.1.7.5.2; Apś.18.13.7; Mś.9.1.2.36. |
![]() | |
marutāṃ | pṛṣataya stha # TS.1.1.13.1; TB.3.3.9.4; Apś.3.6.6. See next. |
![]() | |
maryaṃ | na yoṣā kṛṇute sadhastha ā # RV.10.40.2d; N.3.15d. |
![]() | |
mahat | tad ulbaṃ sthaviraṃ tad āsīt # RV.10.51.1a; N.6.35. Cf. BṛhD.7.80. |
![]() | |
mahat | sadhasthaṃ mahatī babhūvitha # AVś.12.1.18a. |
![]() | |
mahad | dha tasthau bhuvaneṣv antaḥ # śB.2.5.1.5d. See under bṛhad dha. |
![]() | |
mahas | tasthatur arvateva sādhunā # RV.1.155.1d. |
![]() | |
maha | (MS. -haḥ; KS. -has) stha # VS.3.20; TS.1.5.6.1; 8.1; MS.1.5.2: 68.9; 1.5.9: 77.15; KS.7.1,7; śB.2.3.4.25; śś.2.11.6. |
![]() | |
mahaḥ | (and mahas) stha # see maha stha. |
![]() | |
mahāṃ | asi soma jyeṣṭhaḥ # RV.9.66.16a. |
![]() | |
mahāntaṃ | gahvareṣṭhām # SV.1.353b. Cf. tanūr varṣiṣṭhā. |
![]() | |
mahāntaṃ | pūrvineṣṭhām # SV.1.353c. |
![]() | |
mahi | kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca # RV.1.54.8d. |
![]() | |
mahi | jajñānam abhi tat su tiṣṭha # RV.6.21.7b. |
![]() | |
mahi | śaviṣṭha nas kṛdhi # RV.1.127.11d. |
![]() | |
mahyaṃ | yajamānāya tiṣṭha # TS.3.5.5.3d. See yajamānāya tiṣṭhatu. |
![]() | |
mā | chetthā (var. lect. bhetthā) mā vyathiṣṭhāḥ # KBU.2.11. |
![]() | |
mā | jñātāraṃ mā pratiṣṭhāṃ vidanta (AG. vindantu) # AVś.6.32.3c; 8.8.21c; AVP.1.27.2c; AG.3.10.11c. |
![]() | |
mā | jyeṣṭhaṃ vadhīd ayam agna eṣām # AVś.6.112.1a. P: mā jyeṣṭham Kauś.46.26. |
![]() | |
mātā | yad vīraṃ dadhanad dhaniṣṭhā (MS. vīraṃ jajanaj janiṣṭham) # RV.10.73.1d; VS.33.64d; MS.1.3.20d: 37.10; KS.4.8d; TB.2.8.3.5d. |
![]() | |
mātur | upastha ādadhe # TA.6.6.1b,2b; 7.3b. |
![]() | |
mātur | upastha āvapatu # VS.35.5b; śB.13.8.3.3b. |
![]() | |
mā | te bhayaṃ jaritāraṃ yaviṣṭha # RV.1.189.4c. |
![]() | |
mā | te harī vṛṣaṇā vītapṛṣṭhā # RV.3.35.5a. |
![]() | |
mātra | tiṣṭhaḥ parāṅmanāḥ # AVś.8.1.9d. |
![]() | |
mā | tvaṃ rudaty (ApMBḥG.JG. vikeśy) ura ā vadhiṣṭhāḥ # SMB.1.1.13c; ApMB.1.4.9c; HG.1.19.7c; JG.1.20c. |
![]() | |
mā | divā suṣupthāḥ (SMB.GGḥG.JG. svāpsīḥ) # śG.2.4.5; SMB.1.6.26; GG.2.10.34; PG.2.3.2; HG.1.5.10; JG.1.12. See under ūrdhvas tiṣṭhan. |
![]() | |
mā | naḥ paścān mā purastān nudiṣṭhāḥ # AVś.12.1.32a. |
![]() | |
mā | naḥ purā jaraso 'savo vadhiṣṭha # AVP.1.97.1b. |
![]() | |
mā | naḥ sakhyuḥ kāmam api ṣṭhāt # AVP.8.2.5c. See mā me sakhyuḥ. |
![]() | |
mā | no agniṃ nirṛtir mā na āṣṭān (Padap. āṣṭhāṃ; KA. nirṛtiṃ mo arātiṃ) # MS.4.9.12c: 133.5; KA.1.198.12c. See mā no rudro. |
![]() | |
mā | no martasya durmatiḥ pari ṣṭhāt # RV.3.15.6d. |
![]() | |
mā | no hiṃsīḥ (śG.3.4.2c, hiṃsī) sthaviraṃ mā kumāram # śG.1.7.9c; 3.4.2c. |
![]() | |
māṃ | te kāmena śuṣyantu # AVś.6.9.1d. See oṣṭhau māṃ. |
![]() | |
māndā | (MS. -dāḥ; KS. -dās) stha # TS.1.8.11.1; MS.2.6.7: 68.2; KS.15.6; TB.1.7.5.3; Mś.9.1.2.36. P: māndāḥ Apś.18.13.12. See next. |
![]() | |
mā | pratiṣṭhāyāś chitsmahi # TA.4.42.1. |
![]() | |
mā | māṃ śrīś ca hrīś ca dhṛtiś ca tapo medhā pratiṣṭhā śraddhā satyaṃ dharmaś caitāni mā mā hāsiṣuḥ # TA.4.42.5. |
![]() | |
māmṛṣad | eva (read deva ?) barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam # Kauś.3.7; 137.39. Cf. deva barhiḥ svā-. |
![]() | |
mā | me kṣeṣṭha # ViDh.73.25. Cf. next. |
![]() | |
mā | me kṣeṣṭhā amutrāmuṣmiṃ loka iha ca # VSK.2.3.8; śś.4.9.4; 11.3; Kś.3.4.30. See the sequel. |
![]() | |
mā | me kṣeṣṭhā amutrāmuṣmiṃ loke # TS.1.6.3.3; 7.3.4; GB.2.1.7; Vait.3.20; Mś.1.4.2.12. |
![]() | |
mā | me kṣeṣṭhā asmiṃś ca loke 'muṣmiṃś ca # Aś.1.13.4. |
![]() | |
mā | me kṣeṣṭhāḥ # TS.1.6.5.1; KS.5.5 (bis); 8.13; Aś.1.11.6. |
![]() | |
mā | me sakhyuḥ stāmānam api ṣṭhāta # AVś.5.13.5c. See mā naḥ sakhyuḥ. |
![]() | |
māyuṃ | daśaṃ māruśastāḥ prameṣṭhāḥ # GB.1.5.24a. |
![]() | |
mā | rāyo rājan suyamād ava sthām # RV.2.27.17c; 28.11c; 29.7c. |
![]() | |
mā | vaḥ pari ṣṭhāt sarayuḥ purīṣiṇī # RV.5.53.9c. |
![]() | |
mā | viparyāsta (iti) # Apś.7.22.8. Comm. mā viparyāsthāḥ. |
![]() | |
mā | vyathiṣṭhā mayā saha # AVś.14.1.48d. |
![]() | |
mā | suṣupthāḥ # śB.11.5.4.5; ApMB.2.6.14. See under ūrdhvas tiṣṭhan. |
![]() | |
māsmākaṃ | prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ (KBU.2.9, apakṣeṣṭhāḥ) # KBU.2.8,9. |
![]() | |
mitā | pṛthivyāṃ tiṣṭhasi # AVś.9.3.17c. |
![]() | |
mitraṃ | prathiṣṭham upa yāmi śarma # RV.10.87.1b; AVś.8.3.1b; TS.1.2.14.6b. |
![]() | |
mitrāvaruṇayor | bhāgadheyī (AVś. bhāga; KS. -yīs; MSṃś. -yīḥ) stha # AVś.10.5.11; VS.6.24; TS.1.3.12.1; MS.1.3.1: 29.2; KS.3.9; śB.3.9.2.15; Apś.11.21.4; Mś.2.2.5.34 (33). P: mitrāvaruṇayoḥ Kś.8.9.22. |
![]() | |
mitro | aryamā varuṇo rajiṣṭhāḥ # RV.7.51.2b. |
![]() | |
mukham | ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam # Kauś.90.18. |
![]() | |
muñcantu | mṛtyor nirṛter upasthāt # AVP.6.3.3d. |
![]() | |
mūrdhānaṃ | patyur ā roha # ApMB.1.6.5c. Cf. abhy aṣṭhāḥ śatror. |
![]() | |
mṛgāyāraṇye | tiṣṭhate # AVP.1.99.3c. |
![]() | |
mṛgo | na bhīmaḥ kucaro giriṣṭhāḥ # RV.1.154.2b; 10.180.2a; AVś.7.26.2b; 84.3a; AVP.1.77.2a; SV.2.1223a; VS.5.20b; 18.71a; TS.1.6.12.4a; MS.1.2.9b: 19.12; 4.12.3a: 183.14; KS.2.10b; 8.16a; śB.3.5.3.23b; 9.5.2.5; TB.2.4.3.4b; NṛpU.2.4b; Aś.2.10.14; Apś.11.9.1b; N.1.20. P: mṛgo na bhīmaḥ śś.3.1.3; Vait.29.5; MG.2.15.6. |
![]() | |
mṛtyor | adhiṣṭhānāya svāhā # JG.1.23. |
![]() | |
mṛdho | vy āsthad abhayaṃ no astu # TB.2.5.2.1b. See vy āsthan mṛdho abhayaṃ. |
![]() | |
mṛdho | vyāsthād aśiśīta bāhū # AVP.14.2.10b. See vy āsthan mṛdho aśiśīta. |
![]() | |
mekṣyāmy | ūrdhvas tiṣṭhan # AVś.7.102.1c. |
![]() | |
maivaṃ | māṃstā (read māṃsthāḥ ?) priye 'ham # TA.6.1.2a. |
![]() | |
ya | idaṃ dīrghaṃ prayataṃ sadhastham # RV.1.154.3c. |
![]() | |
ya | iha pitaro jīvā iha vayaṃ sma asmāṃs (Shankar Pandit's edition, avoiding the false saṃdhi, reads smas, asmāṃs) te 'nu vayaṃ teṣāṃ śreṣṭhā bhūyāsma # AVś.18.4.87. See next. |
![]() | |
ya | iha pitaro manuṣyā vayaṃ teṣāṃ śreṣṭhā bhūyāsma # śś.4.5.1. See prec. |
![]() | |
ya | udṛci yajñe adhvareṣṭhāḥ # RV.10.77.7a. |
![]() | |
ya | etasmiṃ loke stha yuṣmāṃs te 'nu # TS.3.2.5.6; TB.1.3.10.8. |
![]() | |
ya | etasmiṃ loke stha yūyaṃ teṣāṃ vasiṣṭhā bhūyāsta # TS.3.2.5.6; TB.1.3.10.9. Cf. ye 'tra pitaraḥ pi-. |
![]() | |
ya | ojiṣṭha indra taṃ su no dāḥ # RV.6.33.1a. P: ya ojiṣṭhaḥ śś.12.5.7. |
![]() | |
ya | ojiṣṭhas tam ā bhara # RV.9.101.9a; SV.2.170a. |
![]() | |
yaṃ | yuñjanti tam v ā sthāpayanti # RV.10.102.10b. |
![]() | |
yaṃ | vā tvā kuṣṭhakāmyaḥ (AVP. kuṣṭha kāśyaḥ) # AVś.19.39.9b; AVP.7.10.9b. |
![]() | |
yac | cid dhi te puruṣatrā yaviṣṭha # RV.4.12.4a; MS.3.16.5a: 192.7; KS.2.15a. Ps: yac cid dhi te MS.4.11.1: 162.8; yac cid dhi śG.1.27.7; VHDh.6.55. See yat te vayaṃ puruṣatrā. |
![]() | |
yac | chociṣā sahasas putra tiṣṭhāḥ # RV.3.14.4c. |
![]() | |
yajamānāya | tiṣṭhatu # Mś.1.8.6.22d. See mahyaṃ yajamānāya. |
![]() | |
yajiṣṭho | havyavāhanaḥ # RV.7.15.6c. Cf. yajiṣṭhaṃ havya-. |
![]() | |
yajurvede | tiṣṭhati madhye ahnaḥ # TB.3.12.9.1b. |
![]() | |
yajñaḥ | pratyaṣṭhāt (var. lect. praty u ṣṭhāt) # KS.2.9. Cf. next. |
![]() | |
yajñaḥ | praty u ṣṭhāt sumatau matīnām # Mś.1.7.3.42a. See yajña pratitiṣṭha, and cf. prec. |
![]() | |
yajña | namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva # VS.2.19; śB.11.2.3.9. P: yajña namaś ca te Kś.3.6.21. See next, yajña śaṃ, yajña śivo, and śaṃ ca ma. |
![]() | |
yajña | pratitiṣṭha sumatau suśevāḥ # TB.2.5.8.12a; Apś.7.6.7a. See yajñaḥ praty u. |
![]() | |
yajña | śivo me saṃtiṣṭhasva # JB.2.41; Apś.4.16.15. See yajña namaś. |
![]() | |
yajñasya | pade sthaḥ # TS.4.1.5.3; 5.1.6.3; MS.4.9.1: 121.7; TA.4.2.6; 5.3.3; KA.1.16; 2.16; Apś.15.2.14; 16.4.4; Mś.4.1.16. |
![]() | |
yajñasyarddhim | anu saṃtiṣṭhasva # TB.3.7.6.20; Tā.10.77; Apś.4.12.10. |
![]() | |
yajñasya | hi stha ṛtvijā (TB.Apś. ṛtviyau; JB. ṛtvijā iti, without saṃdhi) # RV.8.38.1a; SV.2.423a; KS.35.5a; JB.3.142; PB.13.8.5; TB.3.7.8.3a; Aś.7.2.4; śś.12.1.5; Apś.14.30.2a. P: yajñasya hi stha Aś.7.5.17. |
![]() | |
yajña | sviṣṭo me saṃtiṣṭhasva # JB.2.41; Apś.4.16.15. |
![]() | |
yajñāyajñīyaṃ | pratiṣṭhā # śś.6.3.8. |
![]() | |
yajñāriṣṭo | me saṃtiṣṭhasva # JB.2.41; Apś.4.16.15. |
![]() | |
yajñiyā | yajñakṛta stha # TS.3.2.4.1c. |
![]() | |
yataḥ | kuṣṭha prajāyase # AVP.1.31.3c. |
![]() | |
yato | yaviṣṭha jajñiṣe suśevaḥ # RV.7.7.3d. |
![]() | |
yat | kṣetram abhitiṣṭhātha # AVP.9.23.4a. |
![]() | |
yat | tiṣṭhati carati yad u ca viśvam ejati # AVś.7.20.6b. |
![]() | |
yat | tiṣṭhathaḥ kratumantānu pṛkṣe # RV.1.183.2b. |
![]() | |
yat | tiṣṭhanti śuddhā it tad bhavanti # AVP.6.3.10b. |
![]() | |
yat | te balāsa tiṣṭhataḥ # AVP.1.90.2a. See yau te etc. |
![]() | |
yat | te vayaṃ puruṣatrā yaviṣṭha # TS.4.7.15.6a. P: yat te vayam Apś.9.12.10. See yac cid dhi te puruṣatrā. |
![]() | |
yat | te sadhasthaṃ parame vyoman # AVś.13.1.44c. |
![]() | |
yat | te skandhān upatasthau # AVP.1.48.3a. |
![]() | |
yat | puṇḍarīkaṃ puramadhyasaṃstham # TA.10.10.3b; MahānU.10.7b. |
![]() | |
yat | stho dīrghaprasadmani # RV.8.10.1a. P: yat sthaḥ Aś.4.15.2. |
![]() | |
yathā | kuṣṭhaḥ prayasyati # AVP.9.28.3a. |
![]() | |
yathāgamaprajñāśrutismṛtivibhavād | anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃ bhave no astu # śG.6.6.16. |
![]() | |
yathā | tiṣṭhāsi me vaśe # AVP.2.90.1d. |
![]() | |
yathāparu | viśasan māti maṃsthāḥ # AVP.14.5.6a. Cf. next. |
![]() | |
yathāparv | asinā mābhi maṃsthāḥ # AVś.9.5.4b. Cf. prec. |
![]() | |
yathālokaṃ | vi tiṣṭhadhvam # AVś.11.9.26e. |
![]() | |
yathāśva | bandhaneṣṭhaḥ # AVP.4.20.6a. |
![]() | |
yathaitam | etā ūrdhvā upatiṣṭhanty evainam ūrdhvā upa tiṣṭhanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.1. |
![]() | |
yad | atiṣṭha ṛtāvari # AVś.10.10.16b. |
![]() | |
yad | atiṣṭho divas pṛṣṭhe # Kauś.68.26a. P: yad atiṣṭhaḥ Kauś.68.25. See yatas tiṣṭho etc. |
![]() | |
yad | adya sthaḥ parāvati # RV.5.73.1a; śś.6.6.4. |
![]() | |
yad | adhyatiṣṭhad bhuvanāni dhārayan # RV.10.81.4d; VS.17.20d; TS.4.6.2.5d; MS.2.10.2d: 133.5; KS.18.2d; TB.2.8.9.6d. |
![]() | |
yad | anyayā sphigyā kṣām avasthāḥ # RV.3.32.11d; śB.4.5.3.3. |
![]() | |
yadā | mahaḥ saṃvaraṇād (KS. -ṇe) vy asthāt # RV.7.3.2b; SV.2.570b; VS.15.62b; TS.4.4.3.3b; MS.2.8.14b: 118.9; KS.17.10b; KB.26.11; JB.3.207; śB.8.7.3.12b. |
![]() | |
yad | āsthānāt pracyuto venasi tmanā # TB.3.7.13.1b. |
![]() | |
yadi | vā gha kṣetriyāt # AVP.2.4.2a. See yadi stha kṣetriyāṇām. |
![]() | |
yad | ūrdhvas tiṣṭhā (KS. -ṣṭhād) draviṇeha dhattāt # RV.3.8.1c; MS.4.13.1c: 199.3; KS.15.12c; AB.2.2.5; TB.3.6.1.1c; N.8.18c. P: yad ūrdhvaḥ Mś.5.2.8.9. |
![]() | |
yad | ejati patati yac ca tiṣṭhati # AVś.10.8.11a. |
![]() | |
yaded | ayukta haritaḥ sadhasthāt # RV.1.115.4c; AVś.20.123.1c; VS.33.37c; MS.4.10.2c: 147.2; TB.2.8.7.2c; N.4.11c. |
![]() | |
yad | eṣāṃ śreṣṭhaṃ yad aripram āsīt # RV.10.71.1c; ā.1.3.3.6. |
![]() | |
yad | (read tad ?) devasthānam asṛjanta sāma # JB.3.255c. See devasthānam asṛjanta sāma. |
![]() | |
yad | druhyuṣv anuṣu pūruṣu sthaḥ # RV.1.108.8b. |
![]() | |
yad | baṃhiṣṭhaṃ nātividhe (TB. -de) sudānū # RV.5.62.9a; MS.4.14.10a: 231.14; KB.18.13; TB.2.8.6.7a; Aś.2.14.11; 3.8.1. P: yad baṃhiṣṭham śś.8.12.8. |
![]() | |
yad | vātajūto vanā vy asthāt # RV.1.65.8a. |
![]() | |
yad | vāvame subhagāso divi ṣṭha # RV.5.60.6b; TB.2.7.12.4b. |
![]() | |
yad | vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ # RV.8.9.12d; AVś.20.141.2d. |
![]() | |
yad | vā sthānāt (AVP. vāsthānāt) pracyuto yadi vāsuto (AVP. vā suto) 'si # AVP.2.39.3b; Vait.24.1b. |
![]() | |
yad | vā svadhābhir adhitiṣṭhato ratham # RV.8.10.6c. |
![]() | |
yad | vāhiṣṭhaṃ tad agnaye # RV.5.25.7a; SV.1.86a; VS.26.12a; TS.1.1.14.4a; KS.39.14a; JB.3.269a; KB.7.9; 24.1; Aś.10.6.7. P: yad vāhiṣṭham śś.3.15.10; 5.5.6; 11.10.2; 14.3.3. |
![]() | |
yaṃ | te vahanti harito vahiṣṭhāḥ # AVś.13.2.6c,7c. |
![]() | |
yaṃ | tvā śaviṣṭham īmahe # SV.1.437b; ā.5.2.2.13b; śś.18.5.5b. |
![]() | |
yan | marīcyām atiṣṭhatām # AVP.6.7.1b. |
![]() | |
yam | adhyaṣṭhān maghavā jayantam # AVP.15.12.2b. See next but one. |
![]() | |
yam | adhyasthā uṣas tvam # RV.1.49.2b. |
![]() | |
yam | adhyasthān maghavā vājayantam # RV.5.31.1b; KB.26.16. See prec. but one. |
![]() | |
yam | aśvattham upatiṣṭhanta jāyavaḥ # RV.1.135.8b. |
![]() | |
yamasya | bhāga stha # AVś.10.5.12. |
![]() | |
yam | āsthānād anuddhvam # śB.11.5.5.9a. |
![]() | |
yamo | rājābhitiṣṭhati (KSṃś. rājādhi-) # KS.38.12d; TA.6.5.2d; Apś.16.6.4d; Mś.6.1.2.26d. |
![]() | |
yayor | asuryam akṣitaṃ jyeṣṭham # RV.7.65.1c. |
![]() | |
yayor | vāṃ viśvaṃ yad idaṃ vitiṣṭhate # AVP.4.37.1b. Cf. yayor vām idaṃ. |
![]() | |
yayos | tiṣṭhati vṛṣṇyam # AVś.6.138.4b; AVP.1.68.5b. |
![]() | |
yavā | nopa tiṣṭhanti kukṣim # AVś.20.130.7. |
![]() | |
yaśo | mā ut (! without saṃdhi) tiṣṭhatu # śG.6.5.4. |
![]() | |
yaśo | 'si yaśo 'haṃ tvayi bhūyāsam asau (HG. omits asau) # ApMB.2.21.16 (ApG.8.22.13); HG.1.12.7. Cf. yaśaḥ stha. |
![]() | |
yaś | ca tiṣṭhan vipaśyati # AVś.4.5.5b; AVP.4.6.5b. See yaś ca paśyati. |
![]() | |
yaś | ca paṇir abhujiṣṭhaḥ (śś. -ṣyaḥ) # AVś.20.128.4a; śś.12.20.2.4a. |
![]() | |
yaś | ca paśyati no janaḥ # RV.7.55.6b. See yaś ca tiṣṭhan. |
![]() | |
yaḥ | śaṃsate stuvate śaṃbhaviṣṭhaḥ # RV.5.42.7c. |
![]() | |
yaḥ | śaviṣṭhaḥ śūrāṇām # ā.4.4d; Mahānāmnyaḥ 4d. |
![]() | |
yaḥ | śūro maghavā yo ratheṣṭhāḥ # RV.1.173.5b. |
![]() | |
yaṣṭā | devāṃ (MS. devaṃ) āyajiṣṭhaḥ svasti # RV.2.9.6b; TS.4.3.13.2b; 6.1.5b; MS.4.10.5b: 154.4; KS.21.13b. |
![]() | |
yas | ta āsyat pañcāṅguriḥ # AVś.4.6.4a. See yāṃ tvāsthat. |
![]() | |
yas | tiṣṭhati carati (AVP. -ti manasā) yaś ca vañcati # AVś.4.16.2a; AVP.5.32.4a. |
![]() | |
yas | te sādhiṣṭho 'vase # RV.5.35.1a; 8.53 (Vāl.5).7a; KB.24.6; Aś.7.8.3; 8.5.14. P: yas te sādhiṣṭhaḥ śś.11.11.12; 18.18.6. |
![]() | |
yas | te havaṃ vivadat (AVP. paritiṣṭhāt) # AVś.3.3.6a; AVP.2.74.6a. |
![]() | |
yasmād | bhīta udavāśiṣṭa # Mś.3.5.11. See yasmād bhīṣāvāśiṣṭhāḥ. |
![]() | |
yasmād | bhīta udavepiṣṭa # Mś.3.5.10. See yasmād bhīṣāvepiṣṭhāḥ. |
![]() | |
yasmād | bhīṣāpalāyiṣṭhāḥ # śś.13.2.4; Apś.9.18.4. |
![]() | |
yasmād | bhīṣāvāśiṣṭhāḥ # TB.3.7.8.1a; śś.13.2.3; Apś.9.5.1a; 17.6a. See yasmād bhīta udavāśiṣṭa. |
![]() | |
yasmād | bhīṣāvepiṣṭhāḥ # TB.3.7.8.2a; 13.2.2a; Apś.9.18.3. See yasmād bhīta udavepiṣṭa. |
![]() | |
yasmād | bhīṣā saṃjñaptāḥ (Apś. samajñāsthāḥ) # śś.13.2.6; Apś.9.18.6. |
![]() | |
yasmiṃ | jyeṣṭham adhi śritam # AVś.10.8.19d. |
![]() | |
yasya | tvam ūrdhvo adhvarāya tiṣṭhasi # RV.8.19.10a. |
![]() | |
yasya | vratam (AVś. -ta) upatiṣṭhanta (MS. -tā) āpaḥ # RVKh.7.96.1b; AVś.7.40.1b; TS.3.1.11.3b; MS.4.10.1b: 142.13; KS.19.14a; Aś.3.8.1b; śś.6.11.8b. |
![]() | |
yasya | svādiṣṭhā sumatiḥ pitur yathā # RV.8.86.4c. |
![]() | |
yasyā | āśās (KS. imās) tanvo vītapṛṣṭhāḥ # AVś.6.62.2b; KS.38.2b. See yasyā bahvyas, yasyām imā, and yasyai bahvīs. |
![]() | |
yasyā | upastha urv antarikṣam # AVś.7.6.4c; TS.3.3.11.4c. |
![]() | |
yasyā | gṛhṇanti sthālena # AVP.8.12.9a. |
![]() | |
yasyādhvaraḥ | saptahotā madiṣṭhaḥ (AVP. madacyut) # AVś.4.24.3c; AVP.4.39.2c. |
![]() | |
yasyā | bahvyas tanvo vītapṛṣṭhāḥ # MS.3.11.10b: 156.5. See under yasyā āśās. |
![]() | |
yasyām | imā bahvyas tanvo vītapṛṣṭhāḥ # RVKh.9.86.2b; VS.19.44b. See under yasyā āśās. |
![]() | |
yasyai | bahvīs tanuvo vītapṛṣṭhāḥ # TB.1.4.8.2b. See under yasyā āśās. |
![]() | |
yahvaṃ | pṛṣṭhaṃ prayasā saptadhātu # RV.4.5.6d. |
![]() | |
yā | ātasthatur bhuvanāni viśvā # MS.4.12.6b: 194.11. See yāv etc. |
![]() | |
yāḥ | purastād vitiṣṭhante # AVP.9.11.10a. |
![]() | |
yā | co nu navyā kṛṇavaḥ śaviṣṭha # RV.5.29.13c. |
![]() | |
yācchreṣṭhābhir | maghavañ chūra jinva # RV.3.53.21b. See yāvacchreṣṭhābhir. |
![]() | |
yā | te agne 'yaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā # VS.5.8; śB.3.4.4.23. P: yā te Kś.8.2.35. See next two, and cf. ā no vayo-vayaḥ-. |
![]() | |
yā | te agne 'yāśayā tanūr varṣiṣṭhā gahaneṣṭhā (KS. adds varṣiṣṭhā gahvareṣṭhā) # MS.1.2.7: 17.4; KS.2.8. P: yā te agne 'yāśayā Mś.2.2.1.39. See prec. and next. |
![]() | |
yā | te agne 'yāśayā rajāśayā harāśayā tanūr varṣiṣṭhā gahvareṣṭhā # TS.1.2.11.2. P: yā te agne 'yāśayā tanūḥ Apś.11.3.12. See prec. two. |
![]() | |
yā | te agne rajaḥśayā (MSṃś. rajā-) tanūr varṣiṣṭhā gahvareṣṭhā # VS.5.8; śB.3.4.4.24. P: yā te agne rajāśayā MS.1.2.7: 17.6; Mś.2.2.1.39. See next. |
![]() | |
yā | te agne rajāśayā harāśayā tanūr varṣiṣṭhā gahaneṣṭhā varṣiṣṭhā gahvareṣṭhā # KS.2.8. See prec. |
![]() | |
yā | te agne hariśayā (VSK. harīśayā; MSṃś. harāśayā) tanūr varṣiṣṭhā gahvareṣṭhā # VS.5.8; VSK.5.2.8; śB.3.4.4.25. P: yā te agne harāśayā MS.1.2.7: 17.6; Mś.2.2.1.39. |
![]() | |
yā | te kākut sukṛtā yā variṣṭhā # RV.6.41.2a; TB.2.4.3.13a. |
![]() | |
yā | te śaviṣṭha navyā akarma # RV.5.29.15b. |
![]() | |
yātra | pitaras svadhā yatra yūyaṃ stha sā yuṣmāsu tayā yūyaṃ yathābhāgaṃ mādayadhvam # KS.9.6. See prec. |
![]() | |
yā | devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.10. P: yā devy asīṣṭaka āyurdāḥ Mś.6.2.3.4. Fragment: upaśīvarī Mś.6.2.3.4. See prec. |
![]() | |
yā | naḥ sayāvarī sthana # Aś.1.11.8b. |
![]() | |
yān | indro adhitiṣṭhati # AVP.9.6.4b. |
![]() | |
yāṃ | tvāsthat pañcāṅguliḥ # AVP.5.8.3a. See yas ta āsyat. |
![]() | |
yāṃ | devā anutiṣṭhanti # AVś.11.10.27a. |
![]() | |
yābhiḥ | kuṣṭhaṃ nirāvahan # AVś.5.4.5d. |
![]() | |
yābhir | adṛṃhaj jagataḥ pratiṣṭhām # TB.1.2.1.4a; Apś.5.2.1a. |
![]() | |
yāmaṃ | yeṣṭhāḥ śubhā śobhiṣṭhāḥ # RV.7.56.6a. |
![]() | |
yāman-yāmann | upayuktaṃ vahiṣṭham # AVś.4.23.3a; AVP.4.33.4a. |
![]() | |
yām | apītā upatiṣṭhanta āpaḥ # Lś.3.5.15a. See yām āpīnām. |
![]() | |
yāvacchreṣṭhābhir | maghavaṃ chūra jinva # AVś.7.31.1b. See yācchreṣṭhābhir. |
![]() | |
yāv | ātasthatur bhuvanāni viśvā (TB. bhuvanasya madhye) # AVś.7.110.2b; TB.2.4.5.7b. See yā etc. |
![]() | |
yā | śaṃsate stuvate śaṃbhaviṣṭhā # RV.6.62.5c. |
![]() | |
yā | śitipṛṣṭhā tāṃ mandis tāṃ menī tāṃ śabalī tāṃ śitibāhus tāṃ śuddhavālā # MS.4.2.4: 25.17. |
![]() | |
yāś | cāvastād upatiṣṭhanta (MS. -tā) āpaḥ # RV.3.22.3d; VS.12.49d; TS.4.2.4.2d; MS.2.7.11d: 89.12; KB.24.5; śB.7.1.1.24. |
![]() | |
yāś | cid vṛtro mahinā paryatiṣṭhat # RV.1.32.8c; AVP.12.12.8c. |
![]() | |
yā | satye adhitiṣṭhati # AVP.6.7.4b. |
![]() | |
yā | sarasvatī vaiśambhalyā (Apś. -balyā, with variants) tasyāṃ me rāsva tasyās te bhakṣīya tasyās te bhūyiṣṭhabhājo bhūyāsma # TB.2.5.8.6,7; Apś.4.14.4. |
![]() | |
yāsāṃ | samudre saṃsthānam # AVP.8.12.10c. |
![]() | |
yāsām | indra udājata vasu nāma rūpaṃ paśūnām uṣasaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.6. P: yāsām indra udājata Mś.9.5.6.19. |
![]() | |
yāsāṃ | prajāpatir udājatāyur nāma rūpaṃ paśūnām aparāhṇaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.12. |
![]() | |
yāsāṃ | bṛhaspatir udājateḍā nāma rūpaṃ paśūnāṃ saṃgavaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.8. |
![]() | |
yāsāṃ | maruta udājanta jyotir nāma rūpaṃ paśūnāṃ madhyaṃdinaṃ dhāma paśyamānās tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.10. |
![]() | |
yās | tarke tiṣṭhanti yā valīke # AVP.5.9.6a. |
![]() | |
yās | tiṣṭhanti yā dhāvanti (śG. yāḥ sravanti) # śG.3.15.5a; ApMB.2.19.2a (ApG.8.21.3). P: yās tiṣṭhanti ViDh.73.12. |
![]() | |
yās | tvāvastād upatiṣṭhanta āpaḥ # KS.16.11c. |
![]() | |
yuktā | ma āpa stha # AVś.10.5.6. |
![]() | |
yuvaṃ | hi sthaḥ svarpatī (SV.JB.PB. svaḥpatī) # RV.9.19.2a; SV.2.351a; JB.1.94; 2.96; PB.6.10.14. |
![]() | |
yuvaṃ | kavī ṣṭhaḥ pary aśvinā ratham # RV.10.40.6a. |
![]() | |
yuvaṃ | dāśuṣe vi cayiṣṭham aṃhaḥ # RV.6.67.8d. |
![]() | |
yuvā | kaviḥ puruniṣṭha (KS. -ṣṭhā) ṛtāvā # RV.5.1.6c; TS.1.3.14.1c; MS.4.11.1c: 162.5; KS.2.15c. |
![]() | |
yūthe | na niṣṭhā vṛṣabho vi tiṣṭhase # RV.9.110.9c; SV.2.846c. |
![]() | |
yūna | ū ṣu naviṣṭhayā # RV.8.20.19a. |
![]() | |
yūyaṃ | somasya dhenavo madhuṣṭha # AVP.6.3.8b. |
![]() | |
yūyaṃ | hi ṣṭhā namasa id vṛdhāsaḥ # RV.1.171.2d. |
![]() | |
yūyaṃ | hi ṣṭhā bhiṣajo mātṛtamāḥ # RV.6.50.7c. |
![]() | |
yūyaṃ | hi ṣṭhā rathyo nas tanūnām # RV.6.51.6c. |
![]() | |
yūyaṃ | hi ṣṭhā sudānavaḥ # RV.1.15.2c; 6.51.15a; 8.7.12a; 83.9a. P: yūyaṃ hi ṣṭha śś.10.5.4 (RV.6.51.15). |
![]() | |
yūyaṃ | hi soma pitaro mama sthana # RV.9.69.8c. |
![]() | |
yūyam | ugrā maruta īdṛśe stha # AVś.3.1.2a; AVP.3.6.2a. |
![]() | |
ye | antarikṣe ya upa dyavi ṣṭha # RV.6.52.13b; VS.33.53b; TS.2.4.14.5b; MS.4.12.1b: 179.7; TB.2.8.6.5b. |
![]() | |
ye | aśramāsa uravo vahiṣṭhāḥ # RV.6.21.12c. |
![]() | |
ye | asmākaṃ tanvam āviviśuḥ (AVP. tanvaṃ sthāma cakrire) # AVś.2.31.5c; AVP.2.15.5c. |
![]() | |
ye | ke ca bhrātaraḥ sthana (śś. sthāḥ) # AB.7.17.7c; śś.15.26c. |
![]() | |
ye | ke ca stha vyadhvarāḥ # AVś.6.50.3d. |
![]() | ||
stha | placed | SB 10.82.31 |
![]() | ||
stha | you are | SB 4.24.30 |
![]() | ||
SB 5.20.23 | ||
![]() | ||
stha | you are living | SB 10.38.41 |
![]() | ||
sthagita | stunned | SB 10.90.18 |
![]() | ||
sthagita-kuṭilā | stopped and assumed an attitude of crookedness | CC Madhya 14.189 |
![]() | ||
sthagita-kuṭilā | stopped and assumed an attitude of crookedness | CC Madhya 14.189 |
![]() | ||
sthagitam | held stationary | SB 10.21.15 |
![]() | ||
sthaḥ | (the soul) who is situated | SB 11.28.3 |
![]() | ||
sthaḥ | remaining | SB 10.24.18 |
![]() | ||
sthaḥ | remaining firm | SB 11.23.41 |
![]() | ||
sthaḥ | seated | SB 10.51.51 |
![]() | ||
sthaḥ | situated | BG 10.11 |
![]() | ||
CC Adi 4.116 | ||
![]() | ||
SB 10.42.35 | ||
![]() | ||
SB 10.86.47 | ||
![]() | ||
SB 11.11.12-13 | ||
![]() | ||
SB 11.11.14 | ||
![]() | ||
SB 11.11.8 | ||
![]() | ||
sthaḥ | situated | SB 11.11.8 |
![]() | ||
sthaḥ | situated | SB 11.11.8 |
![]() | ||
sthaḥ | situated | SB 11.11.8 |
![]() | ||
SB 11.12.16 | ||
![]() | ||
SB 11.20.10 | ||
![]() | ||
SB 11.20.11 | ||
![]() | ||
SB 11.6.8 | ||
![]() | ||
SB 11.7.51 | ||
![]() | ||
SB 3.30.5 | ||
![]() | ||
SB 4.20.8 | ||
![]() | ||
sthaḥ | standing | SB 10.67.5 |
![]() | ||
SB 10.86.10 | ||
![]() | ||
SB 11.7.29 | ||
![]() | ||
sthaḥ | staying | SB 10.45.4 |
![]() | ||
sthairya-gatāni | fixed | CC Madhya 24.184 |
![]() | ||
sthairya-gatāni | fixed | CC Madhya 24.184 |
![]() | ||
sthairyam | gravity | SB 1.16.35 |
![]() | ||
sthairyam | immovability | SB 1.16.26-30 |
![]() | ||
sthairyam | permanence | SB 10.85.7 |
![]() | ||
sthairyam | steadfastness | BG 13.8-12 |
![]() | ||
sthairyam | steadiness | SB 10.20.17 |
![]() | ||
SB 11.17.17 | ||
![]() | ||
SB 11.19.33-35 | ||
![]() | ||
SB 3.28.5 | ||
![]() | ||
sthairyam | the steadiness | SB 11.16.33 |
![]() | ||
sthala | and dry ground | SB 10.58.27 |
![]() | ||
sthala | and the land | SB 10.20.13 |
![]() | ||
SB 10.33.24 | ||
![]() | ||
sthala | land | SB 2.10.37-40 |
![]() | ||
SB 2.6.13-16 | ||
![]() | ||
sthala | on the land | SB 6.4.19 |
![]() | ||
sthala | or on land | CC Madhya 16.203 |
![]() | ||
sthala | solid ground | SB 10.75.37 |
![]() | ||
sthala-cara | living entities who can move on land | CC Madhya 19.144 |
![]() | ||
sthala-cara | living entities who can move on land | CC Madhya 19.144 |
![]() | ||
sthala-nalinīkam | compared to a red lotus flower | SB 5.8.25 |
![]() | ||
sthala-nalinīkam | compared to a red lotus flower | SB 5.8.25 |
![]() | ||
sthala-sthena | situated on the wall | SB 3.27.12 |
![]() | ||
sthala-sthena | situated on the wall | SB 3.27.12 |
![]() | ||
sthala-vihańgama | of land birds | SB 5.2.4 |
![]() | ||
sthala-vihańgama | of land birds | SB 5.2.4 |
![]() | ||
sthalaiḥ | having floors | SB 10.50.50-53 |
![]() | ||
sthalaiḥ | with floors | SB 9.11.30 |
![]() | ||
sthalam | land | SB 5.26.28 |
![]() | ||
sthalam | place (the chest) | SB 2.1.28 |
![]() | ||
sthalāni | the places of land | SB 10.20.39 |
![]() | ||
sthale | and in another place | SB 10.75.37 |
![]() | ||
sthale | on solid ground | SB 10.75.37 |
![]() | ||
sthaleṣu | on the land | SB 6.8.13 |
![]() | ||
sthalyā | with a floor | SB 3.23.17 |
![]() | ||
stham | present | SB 10.62.4 |
![]() | ||
stham | situated | SB 10.60.1 |
![]() | ||
SB 10.77.27 | ||
![]() | ||
SB 11.10.11 | ||
![]() | ||
SB 11.15.25 | ||
![]() | ||
SB 3.28.25 | ||
![]() | ||
stham | standing | SB 10.66.38 |
![]() | ||
sthaṇḍila-saṃveśana | from lying down on the ground | SB 5.9.9-10 |
![]() | ||
sthaṇḍila-saṃveśana | from lying down on the ground | SB 5.9.9-10 |
![]() | ||
sthaṇḍile | for the Deity drawn upon the ground | SB 11.27.16-17 |
![]() | ||
sthaṇḍile | in the case of the Deity traced upon the ground | SB 11.27.14 |
![]() | ||
sthaṇḍile | in the earth | SB 11.11.43-45 |
![]() | ||
SB 11.27.9 | ||
![]() | ||
sthaṇḍile | on the earth | SB 11.18.3 |
![]() | ||
sthaṇḍile | unto the altar | SB 8.16.28 |
![]() | ||
sthaṇḍile-śayaḥ | lying down on the floor | SB 4.23.6 |
![]() | ||
sthaṇḍile-śayaḥ | lying down on the floor | SB 4.23.6 |
![]() | ||
sthaṇḍile-śayam | lying down on a grass mattress, or kuśāsana | SB 9.10.34 |
![]() | ||
sthaṇḍile-śayam | lying down on a grass mattress, or kuśāsana | SB 9.10.34 |
![]() | ||
sthaṇḍileyuḥ | Sthaṇḍileyu | SB 9.20.3 |
![]() | ||
sthasya | who was seated | SB 10.59.21 |
![]() | ||
sthasya | who was standing | SB 10.33.10 |
![]() | ||
sthaulyam | being very stout and strong | SB 5.10.10 |
![]() | ||
sthaulye | in the gross forms | SB 3.11.3 |
![]() | ||
sthaviraḥ | a very old man | SB 9.7.19 |
![]() | ||
sthavirāḥ | and old people | SB 10.25.27 |
![]() | ||
sthaviraiḥ | by the elders | SB 10.39.27 |
![]() | ||
sthaviraiḥ | invalid | SB 1.11.23 |
![]() | ||
sthaviram | old | SB 10.36.34 |
![]() | ||
sthavirau | elderly | SB 12.3.42 |
![]() | ||
sthaviṣṭhaḥ | abundant | SB 12.2.22 |
![]() | ||
sthaviṣṭhaḥ | grossly material | SB 2.1.24 |
![]() | ||
sthaviṣṭhāḥ | solid | SB 12.9.11 |
![]() | ||
sthaviṣṭhaḥ | the gross form | SB 11.12.17 |
![]() | ||
sthaviṣṭham | gross universal | SB 4.9.13 |
![]() | ||
sthaviṣṭham | the gross | SB 5.26.38 |
![]() | ||
sthaviṣṭhe | in the gross | SB 2.1.38 |
![]() | ||
sthavīyaḥ | the gross materialist | SB 2.2.14 |
![]() | ||
sthavīyasām | of all matter | SB 2.1.24 |
![]() | ||
sthavīyase | unto the material world | SB 4.24.39 |
![]() | ||
agṛha-sthaḥ | a sannyāsī, vānaprastha or brahmacārī | SB 11.17.33 |
![]() | ||
agṛhasthaḥ | a person who has not accepted the gṛhastha-āśrama (a brahmacārī or sannyāsī) | SB 7.12.7 |
![]() | ||
taṭa-stha-ākhya | known as marginal | CC Adi 2.103 |
![]() | ||
aṇḍa-antara-stha | which are scattered throughout the universe | Bs 5.35 |
![]() | ||
anta-stha | and semivowels | SB 11.21.38-40 |
![]() | ||
anta-stha | as the semivowels | SB 12.6.43 |
![]() | ||
hṛdi antaḥ sthaḥ | within one's heart | SB 1.2.17 |
![]() | ||
antaḥ-stham | situated within the body | SB 11.14.36-42 |
![]() | ||
antaḥpura-sthasya | remaining inside the house or palace | SB 7.6.29-30 |
![]() | ||
antaḥsthaḥ | being within | SB 1.8.14 |
![]() | ||
aṇḍa-antara-stha | which are scattered throughout the universe | Bs 5.35 |
![]() | ||
antara-stham | situated within | Bs 5.35 |
![]() | ||
anusaṃsthayā | by following her husband | SB 5.9.7 |
![]() | ||
kamala-āsana-stham | sitting on the lotus flower | BG 11.15 |
![]() | ||
siṃha-āsana-sthau | sitting on a throne | CC Adi 1.16 |
![]() | ||
siṃha-āsana-sthau | sitting on a throne | CC Madhya 1.4 |
![]() | ||
siṃha-āsana-sthau | sitting on a throne | CC Antya 1.6 |
![]() | ||
vānaprastha-āśrama | of the vānaprastha order of life | SB 11.18.25 |
![]() | ||
gṛhastha-āśrame | in household life | CC Antya 14.48 |
![]() | ||
asustha | not in a healthy condition | CC Antya 11.22 |
![]() | ||
asvastham | not in tranquillity | SB 8.16.10 |
![]() | ||
ātma-saṃstham | placed in transcendence | BG 6.25 |
![]() | ||
ātma-stham | situated within myself | SB 1.6.15 |
![]() | ||
sadā ātma-sthaiḥ | by those who are situated in eternity | SB 1.11.38 |
![]() | ||
ātma-deha-stham | situated on the bodily self | SB 3.5.27 |
![]() | ||
ātma-stham | situated in Himself | SB 3.12.32 |
![]() | ||
ātma-stham | situated within his body | SB 4.20.8 |
![]() | ||
ātma-stham | situated in self-realization | SB 4.23.18 |
![]() | ||
ātma-duḥsthayā | giving trouble to oneself | SB 4.24.61 |
![]() | ||
ātma-stham | within your hearts | SB 4.24.70 |
![]() | ||
ātma-stham | situated in the heart | SB 7.1.9 |
![]() | ||
ātma-sthaḥ | situated in his own self | SB 7.15.55 |
![]() | ||
ātma-stham | situated within himself | SB 11.18.40-41 |
![]() | ||
ātma-sthaḥ | self-situated | SB 11.24.22-27 |
![]() | ||
ātma-stham | situated within the heart | SB 11.26.1 |
![]() | ||
ātma-stha | fixed in the true self | SB 11.28.31 |
![]() | ||
ātma-stham | situated within the bodily covering | SB 12.5.9 |
![]() | ||
ātma-sthaiḥ | which are situated in His own energy | CC Adi 2.55 |
![]() | ||
ātma-sthaiḥ | situated in His own energy | CC Adi 5.87 |
![]() | ||
buddhi-avastham | position of mental speculation | SB 4.7.26 |
![]() | ||
tat-avastham | in the same posture | SB 4.9.2 |
![]() | ||
tri-avastham | existing in three conditions (wakeful consciousness, sleep and deep sleep) | SB 11.28.20 |
![]() | ||
balasthalaḥ | Balasthala | SB 9.12.2 |
![]() | ||
sarva-bhūta-stham | situated in all beings | BG 6.29 |
![]() | ||
bhūta-sthaḥ | in the cosmic manifestation | BG 9.5 |
![]() | ||
sarva-bhūta-stham | within the hearts of all living entities | CC Adi 5.77 |
![]() | ||
sarva-bhūta-stham | within the hearts of all living entities | CC Madhya 20.251 |
![]() | ||
gṛhastha-brāhmaṇa | a householder brāhmaṇa | CC Madhya 12.191 |
![]() | ||
buddhi-avastham | position of mental speculation | SB 4.7.26 |
![]() | ||
kāyastha-buddhye | considering a kāyastha | CC Antya 6.23 |
![]() | ||
cakra-sthaḥ | in the orbit | SB 3.11.13 |
![]() | ||
citta-sthaḥ | situated within the heart | SB 12.3.45 |
![]() | ||
ātma-deha-stham | situated on the bodily self | SB 3.5.27 |
![]() | ||
līlā-sthala dekhi' | seeing the places of pastimes | CC Madhya 18.64 |
![]() | ||
rāsa-sthalī dekhi' | visiting the place of the rāsa dance | CC Madhya 18.72 |
![]() | ||
eka-deśa-stham | lying down in one place | SB 6.16.53-54 |
![]() | ||
devaprastha varūthapa | O Devaprastha and Varūthapa | SB 10.22.31-32 |
![]() | ||
sva-dharma-stha | one who is faithful to his prescribed duty | SB 1.17.16 |
![]() | ||
dhātā kṛtasthalī hetiḥ | Dhātā, Kṛtasthalī and Heti | SB 12.11.33 |
![]() | ||
dhiṣṇya-sthaḥ | situated on the altar of sacrifice | SB 8.15.8-9 |
![]() | ||
duḥstham | put into difficulty | SB 1.16.34 |
![]() | ||
duḥsthasya | of the living entities under the laws of karma | SB 4.11.21 |
![]() | ||
ātma-duḥsthayā | giving trouble to oneself | SB 4.24.61 |
![]() | ||
dūra-stham | far away | BG 13.16 |
![]() | ||
dūra-sthaḥ | far away | SB 10.86.47 |
![]() | ||
dvāḥ-sthaḥ | keeping at the door | SB 1.18.34 |
![]() | ||
dvāḥ-sthau | to the doorkeepers | SB 3.16.32 |
![]() | ||
dvāḥ-sthau | the two gate guards, Jaya and Vijaya | SB 7.1.37 |
![]() | ||
eka-stham | in one place | BG 11.7 |
![]() | ||
eka-stham | in one place | BG 11.13 |
![]() | ||
eka-stham | situated in one | BG 13.31 |
![]() | ||
eka-sthayoḥ | with one and the same subject matter, establishing Brahman | SB 6.4.32 |
![]() | ||
eka-deśa-stham | lying down in one place | SB 6.16.53-54 |
![]() | ||
kāyastha-gaṇa | persons engaged in secretarial and clerical work | CC Madhya 19.16 |
![]() | ||
gaṇḍa-sthala | cheeks | SB 3.15.41 |
![]() | ||
gaṇḍa-sthalāni | whose cheeks | SB 5.25.4 |
![]() | ||
gaṇḍa-sthala | having the cheeks | SB 10.29.39 |
![]() | ||
gaṇḍa-sthalam | whose cheeks | SB 10.83.29 |
![]() | ||
gaṇḍa-sthala | falling on Your cheeks | CC Madhya 24.50 |
![]() | ||
gaṇḍa-sthalāyāḥ | whose cheeks | CC Antya 1.171 |
![]() | ||
gaṇḍa-sthala | falling on Your cheeks | CC Antya 15.70 |
![]() | ||
gaṇḍa-sthala | on the cheeks | CC Antya 15.73 |
![]() | ||
goloka-stham | situated in Goloka | Bs 5.26 |
![]() | ||
gosāñira sthane | to the place of Śrī Caitanya Mahāprabhu | CC Madhya 6.110 |
![]() | ||
gṛhastha | householder life | CC Adi 7.34 |
![]() | ||
gṛhastha | a householder | CC Adi 15.20 |
![]() | ||
gṛhastha ha-ilāma | I remained in householder life | CC Adi 15.25 |
![]() | ||
gṛhastha-brāhmaṇa | a householder brāhmaṇa | CC Madhya 12.191 |
![]() | ||
gṛhastha | householder | CC Madhya 15.95 |
![]() | ||
gṛhastha | householder | CC Madhya 15.103 |
![]() | ||
gṛhastha | householder | CC Madhya 18.82 |
![]() | ||
gṛhastha | householder | CC Madhya 18.85 |
![]() | ||
gṛhastha | householder | CC Antya 5.5 |
![]() | ||
gṛhastha hañā | being a householder | CC Antya 5.80 |
![]() | ||
gṛhastha-āśrame | in household life | CC Antya 14.48 |
![]() | ||
gṛhasthaḥ | a person living with his family | SB 7.14.1 |
![]() | ||
gṛhasthaḥ | a person in household life | SB 7.15.74 |
![]() | ||
gṛhasthasya | of a householder | SB 7.12.11 |
![]() | ||
gṛhasthasya | of the householder | SB 7.12.11 |
![]() | ||
gṛhasthasya | for a person situated in householder life | SB 7.15.38-39 |
![]() | ||
gṛhasthasya | of the householder | SB 11.18.43 |
![]() | ||
guṇa-vyavastham | the influence of the modes of material nature | SB 5.19.4 |
![]() | ||
taṭa-stha ha-iyā | becoming impartial | CC Adi 4.44 |
![]() | ||
sustha ha-ibena | will be cured | CC Adi 14.46 |
![]() | ||
gṛhastha ha-ilāma | I remained in householder life | CC Adi 15.25 |
![]() | ||
sustha hañā | being revived | CC Adi 15.17 |
![]() | ||
su-stha hañā | becoming steady | CC Madhya 8.29 |
![]() | ||
madhya-stha hañā | becoming a mediator | CC Madhya 10.167 |
![]() | ||
sustha hañā | becoming patient | CC Madhya 17.196 |
![]() | ||
sustha hañā | coming to consciousness | CC Madhya 24.263 |
![]() | ||
gṛhastha hañā | being a householder | CC Antya 5.80 |
![]() | ||
sustha hao | are you all right | CC Antya 11.21 |
![]() | ||
haridāsa-vāsā-sthale | the place where Haridāsa ṭhākura was residing | CC Antya 1.45 |
![]() | ||
harmya-sthalīm | the floors of the palaces | SB 4.25.15 |
![]() | ||
dhātā kṛtasthalī hetiḥ | Dhātā, Kṛtasthalī and Heti | SB 12.11.33 |
![]() | ||
hṛdi antaḥ sthaḥ | within one's heart | SB 1.2.17 |
![]() | ||
hṛdi-stham | situated in the heart | SB 1.9.10 |
![]() | ||
hṛdi-stham | seated within the heart | SB 11.21.28 |
![]() | ||
hṛdi-stham | within your heart | SB 12.3.49 |
![]() | ||
hṛdi-stha | sitting within their hearts | SB 12.6.47 |
![]() | ||
hṛt-stham | situated in the heart | BG 4.42 |
![]() | ||
hṛt-sthaḥ | seated within their hearts | SB 12.3.46 |
![]() | ||
sustha ha-ibena | will be cured | CC Adi 14.46 |
![]() | ||
gṛhastha ha-ilāma | I remained in householder life | CC Adi 15.25 |
![]() | ||
indraprastha-okasām | of the residents of Indraprastha | SB 10.58.12 |
![]() | ||
indraprastha-nivāsinaḥ | the residents of Indraprastha | SB 10.73.33 |
![]() | ||
indraprastham | to Indraprastha, the Pāṇḍavas' capital | SB 10.58.1 |
![]() | ||
indraprastham | to Indraprastha, the capital of the Pāṇḍavas | SB 10.77.6-7 |
![]() | ||
indraprastham | to Indraprastha | SB 11.30.48 |
![]() | ||
indraprastham | in the capital of the Pāṇḍavas | SB 11.31.25 |
![]() | ||
taṭa-stha ha-iyā | becoming impartial | CC Adi 4.44 |
![]() | ||
jala-sthaḥ | situated on water | SB 3.27.12 |
![]() | ||
jala-sthala-khagaiḥ | animals moving on the water, on land and in the sky | SB 8.10.10-12 |
![]() | ||
jala-stham | situated upon the water | SB 10.14.15 |
![]() | ||
jana-sthaḥ | a person situated in a material body | SB 7.15.56 |
![]() | ||
sustha kaila | pacified | CC Madhya 17.222 |
![]() | ||
sustha kaila | brought to their senses | CC Madhya 24.263 |
![]() | ||
kakutsthaḥ | Kakutstha ('situated on the hump of a bull') | SB 9.6.12 |
![]() | ||
kakutsthaḥ naiṣadhaḥ nṛgaḥ | Kakutstha, Naiṣadha and Nṛga | SB 12.3.9-13 |
![]() | ||
kakutsthasya | of Kakutstha | SB 12.12.23 |
![]() | ||
kamala-āsana-stham | sitting on the lotus flower | BG 11.15 |
![]() | ||
sustha kari | comforting him | CC Madhya 16.107 |
![]() | ||
kariyā sthagita | stopping | CC Madhya 13.55 |
![]() | ||
kāyastha-gaṇa | persons engaged in secretarial and clerical work | CC Madhya 19.16 |
![]() | ||
kāyastha-buddhye | considering a kāyastha | CC Antya 6.23 |
![]() | ||
kāyastha | belonging to the kāyastha class | CC Antya 13.91 |
![]() | ||
kha-sthaḥ | situated in the sky | SB 3.13.19 |
![]() | ||
jala-sthala-khagaiḥ | animals moving on the water, on land and in the sky | SB 8.10.10-12 |
![]() | ||
khāṇḍava-prastham | at Indraprastha | SB 10.73.32 |
![]() | ||
kona sthale | at a particular place | CC Antya 8.38 |
![]() | ||
dhātā kṛtasthalī hetiḥ | Dhātā, Kṛtasthalī and Heti | SB 12.11.33 |
![]() | ||
kumbha-sthale | on the head | SB 6.11.10 |
![]() | ||
kuśa-sthalī | Dvāravatī, or Dvārakā | SB 7.14.30-33 |
![]() | ||
kuśasthalī | Dvārakā | SB 1.10.27 |
![]() | ||
kuśasthalīm | named Kuśasthalī | SB 9.3.28 |
![]() | ||
kuśasthalīm | to Kuśasthalī (Dvārakā) | SB 10.61.40 |
![]() | ||
kuśasthalīm | to Dvārakā | SB 10.75.29 |
![]() | ||
kuśasthalīm | Dvārakā | SB 10.83.36 |
![]() | ||
kuśasthalyāḥ | of Dvārakā | SB 12.12.37 |
![]() | ||
kūṭa-sthaḥ | spiritually situated | BG 6.8 |
![]() | ||
kūṭa-stham | unchanging | BG 12.3-4 |
![]() | ||
kūṭa-sthaḥ | in oneness | BG 15.16 |
![]() | ||
kūṭa-sthaḥ | with concentration of the mind | SB 2.2.34 |
![]() | ||
kūṭa-sthasya | of the one who is over everyone's intelligence | SB 2.5.17 |
![]() | ||
kūṭa-sthaḥ | one who is unchanged | SB 3.5.50 |
![]() | ||
kūṭa-sthasya | of the unchangeable | SB 3.7.19 |
![]() | ||
kūṭa-stham | situated in everyone's heart | SB 3.24.5 |
![]() | ||
kūṭa-sthaḥ | unchangeable | SB 3.26.20 |
![]() | ||
kūṭa-sthaḥ | changeless | SB 4.9.15 |
![]() | ||
kūṭa-sthaḥ | without any change | SB 4.16.19 |
![]() | ||
kūṭa-stham | fixed | SB 4.20.11 |
![]() | ||
kūṭa-sthaḥ | without being affected by anything | SB 7.3.31 |
![]() | ||
kūṭa-stham | within the core of the heart | SB 9.10.14 |
![]() | ||
kūṭa-sthaḥ | unchanging | SB 11.3.39 |
![]() | ||
kūṭa-sthaḥ | fixed in his constitutional position | CC Antya 4.178 |
![]() | ||
kūṭasthaḥ | among | SB 1.11.35 |
![]() | ||
taṭastha-lakṣaṇa | marginal characteristics | CC Madhya 18.126 |
![]() | ||
taṭastha-lakṣaṇa | the marginal characteristics | CC Madhya 20.356 |
![]() | ||
taṭastha-lakṣaṇa | the marginal symptoms | CC Madhya 20.357 |
![]() | ||
taṭastha-lakṣaṇa | marginal characteristics | CC Madhya 20.362 |
![]() | ||
taṭastha-lakṣaṇa | the marginal symptom | CC Madhya 22.151 |
![]() | ||
taṭastha-lakṣaṇe | marginal symptoms | CC Madhya 22.106 |
![]() | ||
līlā-sthala | all the holy places of Lord Kṛṣṇa's pastimes | CC Madhya 1.240 |
![]() | ||
līlā-sthalī | all the places of pastimes | CC Madhya 18.57 |
![]() | ||
līlā-sthala dekhi' | seeing the places of pastimes | CC Madhya 18.64 |
![]() | ||
loka-saṃsthayā | according to the positions of the planetary systems | SB 12.11.9 |
![]() | ||
madhya-stha | mediators between belligerents | BG 6.9 |
![]() | ||
madhya-sthaḥ | neutral | SB 10.78.17 |
![]() | ||
madhya-stha | as mediator | CC Madhya 5.82 |
![]() | ||
madhya-stha hañā | becoming a mediator | CC Madhya 10.167 |
![]() | ||
madhyastha | neutrals | SB 6.16.5 |
![]() | ||
mańgala-prasthaḥ | Mańgala-prastha | SB 5.19.16 |
![]() | ||
nabhaḥ-sthaḥ | in the sky | SB 3.23.38 |
![]() | ||
kakutsthaḥ naiṣadhaḥ nṛgaḥ | Kakutstha, Naiṣadha and Nṛga | SB 12.3.9-13 |
![]() | ||
nitya-sattva-sthaḥ | in a pure state of spiritual existence | BG 2.45 |
![]() | ||
indraprastha-nivāsinaḥ | the residents of Indraprastha | SB 10.73.33 |
![]() | ||
nivāta-sthaḥ | in a place without wind | BG 6.19 |
![]() | ||
kakutsthaḥ naiṣadhaḥ nṛgaḥ | Kakutstha, Naiṣadha and Nṛga | SB 12.3.9-13 |
![]() | ||
indraprastha-okasām | of the residents of Indraprastha | SB 10.58.12 |
![]() | ||
pārśva-stham | another situated beside it | SB 10.15.33 |
![]() | ||
pārśva-stha | standing at her side | SB 10.33.13 |
![]() | ||
prahetiḥ puñjikasthalī | Praheti and Puñjikasthalī | SB 12.11.34 |
![]() | ||
prakṛti-sthaḥ | being situated in the material energy | BG 13.22 |
![]() | ||
prakṛti-sthaḥ | being in contact with material nature | SB 1.11.38 |
![]() | ||
prakṛti-sthaḥ | residing in the material body | SB 3.27.1 |
![]() | ||
prakṛti-sthaḥ | situated in the material nature | CC Adi 2.55 |
![]() | ||
prakṛti-sthaḥ | within this material world | CC Adi 5.87 |
![]() | ||
prastha | measuring one prastha | SB 3.11.9 |
![]() | ||
mańgala-prasthaḥ | Mańgala-prastha | SB 5.19.16 |
![]() | ||
svarṇa-prasthaḥ | Svarṇaprastha | SB 5.19.29-30 |
![]() | ||
prastham | destinations, objectives | SB 4.26.1-3 |
![]() | ||
śakra-prastham | to Indraprastha | SB 10.71.22 |
![]() | ||
khāṇḍava-prastham | at Indraprastha | SB 10.73.32 |
![]() | ||
pravāsa-sthasya | one who is away from home | SB 3.7.34 |
![]() | ||
prahetiḥ puñjikasthalī | Praheti and Puñjikasthalī | SB 12.11.34 |
![]() | ||
puñjikasthalyāḥ | of the Apsarā named Puñjikasthalī | SB 12.8.26-27 |
![]() | ||
puṣpaka-sthaḥ | seated on the airplane made of flowers | SB 9.10.44 |
![]() | ||
rańga-sthale | on the stage | CC Antya 1.184 |
![]() | ||
rāsa-sthalī dekhi' | visiting the place of the rāsa dance | CC Madhya 18.72 |
![]() | ||
rāsa-sthalīra vālu | sand from the place where Lord Kṛṣṇa held His rāsa dance | CC Antya 13.67 |
![]() | ||
rāsa-sthalīra | of the arena of the rāsa dance | CC Antya 13.73 |
![]() | ||
ratha-sthaḥ | from the chariot | SB 1.9.37 |
![]() | ||
ratha-sthau | present on the chariot | SB 10.39.42-43 |
![]() | ||
ratha-sthaḥ | who was on the chariot (Lord Kṛṣṇa) | CC Madhya 16.145 |
![]() | ||
ratna-sthalīṣu | in places bedecked with jewels and gems | SB 7.4.9-12 |
![]() | ||
sadā ātma-sthaiḥ | by those who are situated in eternity | SB 1.11.38 |
![]() | ||
sada-sthaḥ | while situated in the assembly of the Viśvasṛks | SB 4.5.20 |
![]() | ||
śakra-prastham | to Indraprastha | SB 10.71.22 |
![]() | ||
samādhi-sthasya | of one situated in trance | BG 2.54 |
![]() | ||
saṃsthaḥ | situated | SB 11.12.21 |
![]() | ||
ātma-saṃstham | placed in transcendence | BG 6.25 |
![]() | ||
saṃstham | conserved | SB 2.5.2 |
![]() | ||
sva-saṃstham | situated in one's own body | SB 9.8.22 |
![]() | ||
saṃstham | the particular situation | SB 11.15.11 |
![]() | ||
saṃsthayā | situated in the self | SB 3.10.6 |
![]() | ||
saṃsthayā | by intelligence | SB 3.20.17 |
![]() | ||
sva-saṃsthayā | with its arrangements | SB 3.23.43 |
![]() | ||
sva-saṃsthayā | by His internal potency | SB 4.7.39 |
![]() | ||
vaiśasa-saṃsthayā | with complete arrangements for sacrifice | SB 5.9.15 |
![]() | ||
sva-saṃsthayā | His own original form | SB 6.4.26 |
![]() | ||
sva-saṃsthayā | in His original identity | SB 10.37.22 |
![]() | ||
sva-saṃsthayā | by His own nature | SB 10.70.4-5 |
![]() | ||
saṃsthayā | by the position of his limbs | SB 12.11.9 |
![]() | ||
loka-saṃsthayā | according to the positions of the planetary systems | SB 12.11.9 |
![]() | ||
sańkīrṇa-sthala | very narrow place | CC Antya 3.153 |
![]() | ||
śarīra-sthaḥ | dwelling in the body | BG 13.32 |
![]() | ||
śarīra-stham | situated within the body | BG 17.5-6 |
![]() | ||
śarīra-stham | situated in the body | BG 17.5-6 |
![]() | ||
sarva-bhūta-stham | situated in all beings | BG 6.29 |
![]() | ||
sarva-bhūta-stham | within the hearts of all living entities | CC Adi 5.77 |
![]() | ||
sarva-bhūta-stham | within the hearts of all living entities | CC Madhya 20.251 |
![]() | ||
nitya-sattva-sthaḥ | in a pure state of spiritual existence | BG 2.45 |
![]() | ||
saubha-stham | sitting in the Saubha plane | SB 10.77.29 |
![]() | ||
sei sthale | in that place | CC Madhya 13.196 |
![]() | ||
sei sthala | that place | CC Madhya 18.68 |
![]() | ||
siṃha-āsana-sthau | sitting on a throne | CC Adi 1.16 |
![]() | ||
siṃha-āsana-sthau | sitting on a throne | CC Madhya 1.4 |
![]() | ||
siṃha-āsana-sthau | sitting on a throne | CC Antya 1.6 |
![]() | ||
madhya-stha | mediators between belligerents | BG 6.9 |
![]() | ||
sva-dharma-stha | one who is faithful to his prescribed duty | SB 1.17.16 |
![]() | ||
udara-stha | situated within the abdomen | SB 3.9.21 |
![]() | ||
pārśva-stha | standing at her side | SB 10.33.13 |
![]() | ||
anta-stha | and semivowels | SB 11.21.38-40 |
![]() | ||
ātma-stha | fixed in the true self | SB 11.28.31 |
![]() | ||
sva-stha | of those who are fixed in Him | SB 11.31.13 |
![]() | ||
anta-stha | as the semivowels | SB 12.6.43 |
![]() | ||
hṛdi-stha | sitting within their hearts | SB 12.6.47 |
![]() | ||
taṭa-stha-ākhya | known as marginal | CC Adi 2.103 |
![]() | ||
taṭa-stha ha-iyā | becoming impartial | CC Adi 4.44 |
![]() | ||
madhya-stha | as mediator | CC Madhya 5.82 |
![]() | ||
su-stha hañā | becoming steady | CC Madhya 8.29 |
![]() | ||
taṭa-stha | neutral | CC Madhya 8.83 |
![]() | ||
madhya-stha hañā | becoming a mediator | CC Madhya 10.167 |
![]() | ||
aṇḍa-antara-stha | which are scattered throughout the universe | Bs 5.35 |
![]() | ||
kariyā sthagita | stopping | CC Madhya 13.55 |
![]() | ||
nitya-sattva-sthaḥ | in a pure state of spiritual existence | BG 2.45 |
![]() | ||
yoga-sthaḥ | equipoised | BG 2.48 |
![]() | ||
kūṭa-sthaḥ | spiritually situated | BG 6.8 |
![]() | ||
nivāta-sthaḥ | in a place without wind | BG 6.19 |
![]() | ||
bhūta-sthaḥ | in the cosmic manifestation | BG 9.5 |
![]() | ||
prakṛti-sthaḥ | being situated in the material energy | BG 13.22 |
![]() | ||
śarīra-sthaḥ | dwelling in the body | BG 13.32 |
![]() | ||
sva-sthaḥ | being situated in himself | BG 14.22-25 |
![]() | ||
kūṭa-sthaḥ | in oneness | BG 15.16 |
![]() | ||
hṛdi antaḥ sthaḥ | within one's heart | SB 1.2.17 |
![]() | ||
vivikta-sthaḥ | situated in a lonely place | SB 1.4.27 |
![]() | ||
ratha-sthaḥ | from the chariot | SB 1.9.37 |
![]() | ||
prakṛti-sthaḥ | being in contact with material nature | SB 1.11.38 |
![]() | ||
dvāḥ-sthaḥ | keeping at the door | SB 1.18.34 |
![]() | ||
kūṭa-sthaḥ | with concentration of the mind | SB 2.2.34 |
![]() | ||
svabhāva-sthaḥ | according to the modes of nature | SB 2.5.34 |
![]() | ||
kūṭa-sthaḥ | one who is unchanged | SB 3.5.50 |
![]() | ||
cakra-sthaḥ | in the orbit | SB 3.11.13 |
![]() | ||
kha-sthaḥ | situated in the sky | SB 3.13.19 |
![]() | ||
nabhaḥ-sthaḥ | in the sky | SB 3.23.38 |
![]() | ||
kūṭa-sthaḥ | unchangeable | SB 3.26.20 |
![]() | ||
prakṛti-sthaḥ | residing in the material body | SB 3.27.1 |
![]() | ||
jala-sthaḥ | situated on water | SB 3.27.12 |
![]() | ||
sada-sthaḥ | while situated in the assembly of the Viśvasṛks | SB 4.5.20 |
![]() | ||
kūṭa-sthaḥ | changeless | SB 4.9.15 |
![]() | ||
sva-sthaḥ | always situated in His transcendental position | SB 4.11.21 |
![]() | ||
kūṭa-sthaḥ | without any change | SB 4.16.19 |
![]() | ||
svarūpa-sthaḥ | being situated in one's constitutional position | SB 4.23.18 |
![]() | ||
sva-sthaḥ | situated in self-realization | SB 4.28.64 |
![]() | ||
yātanā-sthaḥ | always situated in extremely miserable conditions | SB 5.26.9 |
![]() | ||
vrata-sthaḥ | being situated in a vow | SB 5.26.29 |
![]() | ||
kūṭa-sthaḥ | without being affected by anything | SB 7.3.31 |
![]() | ||
ātma-sthaḥ | situated in his own self | SB 7.15.55 |
![]() | ||
jana-sthaḥ | a person situated in a material body | SB 7.15.56 |
![]() | ||
dhiṣṇya-sthaḥ | situated on the altar of sacrifice | SB 8.15.8-9 |
![]() | ||
puṣpaka-sthaḥ | seated on the airplane made of flowers | SB 9.10.44 |
![]() | ||
su-sthaḥ | being undisturbed and mentally composed | SB 10.3.27 |
![]() | ||
madhya-sthaḥ | neutral | SB 10.78.17 |
![]() | ||
dūra-sthaḥ | far away | SB 10.86.47 |
![]() | ||
kūṭa-sthaḥ | unchanging | SB 11.3.39 |
![]() | ||
agṛha-sthaḥ | a sannyāsī, vānaprastha or brahmacārī | SB 11.17.33 |
![]() | ||
sva-sthaḥ | fixed in the self | SB 11.18.27 |
![]() | ||
ātma-sthaḥ | self-situated | SB 11.24.22-27 |
![]() | ||
citta-sthaḥ | situated within the heart | SB 12.3.45 |
![]() | ||
hṛt-sthaḥ | seated within their hearts | SB 12.3.46 |
![]() | ||
prakṛti-sthaḥ | situated in the material nature | CC Adi 2.55 |
![]() | ||
prakṛti-sthaḥ | within this material world | CC Adi 5.87 |
![]() | ||
vana-sthaḥ | vānaprastha, one who, after retirement from family life, goes to the forest to learn how to be detached from family life | CC Madhya 13.80 |
![]() | ||
ratha-sthaḥ | who was on the chariot (Lord Kṛṣṇa) | CC Madhya 16.145 |
![]() | ||
kūṭa-sthaḥ | fixed in his constitutional position | CC Antya 4.178 |
![]() | ||
sadā ātma-sthaiḥ | by those who are situated in eternity | SB 1.11.38 |
![]() | ||
ātma-sthaiḥ | which are situated in His own energy | CC Adi 2.55 |
![]() | ||
ātma-sthaiḥ | situated in His own energy | CC Adi 5.87 |
![]() | ||
vakṣaḥ-sthala | chest | SB 2.7.25 |
![]() | ||
vakṣaḥ-sthala | on the chest | SB 3.8.28 |
![]() | ||
gaṇḍa-sthala | cheeks | SB 3.15.41 |
![]() | ||
uraḥ-sthala | chest | SB 5.5.31 |
![]() | ||
jala-sthala-khagaiḥ | animals moving on the water, on land and in the sky | SB 8.10.10-12 |
![]() | ||
gaṇḍa-sthala | having the cheeks | SB 10.29.39 |
![]() | ||
uraḥ-sthala | and chest | SB 10.39.46-48 |
![]() | ||
līlā-sthala | all the holy places of Lord Kṛṣṇa's pastimes | CC Madhya 1.240 |
![]() | ||
śūnya-sthala | the vacant place | CC Madhya 9.314 |
![]() | ||
līlā-sthala dekhi' | seeing the places of pastimes | CC Madhya 18.64 |
![]() | ||
sei sthala | that place | CC Madhya 18.68 |
![]() | ||
gaṇḍa-sthala | falling on Your cheeks | CC Madhya 24.50 |
![]() | ||
sańkīrṇa-sthala | very narrow place | CC Antya 3.153 |
![]() | ||
gaṇḍa-sthala | falling on Your cheeks | CC Antya 15.70 |
![]() | ||
gaṇḍa-sthala | on the cheeks | CC Antya 15.73 |
![]() | ||
vakṣaḥ-sthalaḥ | whose chest | CC Antya 15.78 |
![]() | ||
vakṣaḥ-sthalam | chest | SB 7.8.19-22 |
![]() | ||
vakṣaḥ-sthalam | whose chest | SB 10.76.27 |
![]() | ||
gaṇḍa-sthalam | whose cheeks | SB 10.83.29 |
![]() | ||
gaṇḍa-sthalāni | whose cheeks | SB 5.25.4 |
![]() | ||
vakṣaḥ-sthalāt | from the chest | SB 11.17.14 |
![]() | ||
gaṇḍa-sthalāyāḥ | whose cheeks | CC Antya 1.171 |
![]() | ||
kumbha-sthale | on the head | SB 6.11.10 |
![]() | ||
sei sthale | in that place | CC Madhya 13.196 |
![]() | ||
vasati-sthale | for places of residence (the temple or holy places) | CC Madhya 23.18-19 |
![]() | ||
haridāsa-vāsā-sthale | the place where Haridāsa ṭhākura was residing | CC Antya 1.45 |
![]() | ||
rańga-sthale | on the stage | CC Antya 1.184 |
![]() | ||
kona sthale | at a particular place | CC Antya 8.38 |
![]() | ||
kuśa-sthalī | Dvāravatī, or Dvārakā | SB 7.14.30-33 |
![]() | ||
līlā-sthalī | all the places of pastimes | CC Madhya 18.57 |
![]() | ||
rāsa-sthalī dekhi' | visiting the place of the rāsa dance | CC Madhya 18.72 |
![]() | ||
harmya-sthalīm | the floors of the palaces | SB 4.25.15 |
![]() | ||
rāsa-sthalīra vālu | sand from the place where Lord Kṛṣṇa held His rāsa dance | CC Antya 13.67 |
![]() | ||
rāsa-sthalīra | of the arena of the rāsa dance | CC Antya 13.73 |
![]() | ||
ratna-sthalīṣu | in places bedecked with jewels and gems | SB 7.4.9-12 |
![]() | ||
hṛt-stham | situated in the heart | BG 4.42 |
![]() | ||
sarva-bhūta-stham | situated in all beings | BG 6.29 |
![]() | ||
eka-stham | in one place | BG 11.7 |
![]() | ||
eka-stham | in one place | BG 11.13 |
![]() | ||
kamala-āsana-stham | sitting on the lotus flower | BG 11.15 |
![]() | ||
kūṭa-stham | unchanging | BG 12.3-4 |
![]() | ||
dūra-stham | far away | BG 13.16 |
![]() | ||
eka-stham | situated in one | BG 13.31 |
![]() | ||
śarīra-stham | situated within the body | BG 17.5-6 |
![]() | ||
śarīra-stham | situated in the body | BG 17.5-6 |
![]() | ||
ātma-stham | situated within myself | SB 1.6.15 |
![]() | ||
hṛdi-stham | situated in the heart | SB 1.9.10 |
![]() | ||
ātma-deha-stham | situated on the bodily self | SB 3.5.27 |
![]() | ||
ātma-stham | situated in Himself | SB 3.12.32 |
![]() | ||
kūṭa-stham | situated in everyone's heart | SB 3.24.5 |
![]() | ||
ātma-stham | situated within his body | SB 4.20.8 |
![]() | ||
kūṭa-stham | fixed | SB 4.20.11 |
![]() | ||
ātma-stham | situated in self-realization | SB 4.23.18 |
![]() | ||
ātma-stham | within your hearts | SB 4.24.70 |
![]() | ||
eka-deśa-stham | lying down in one place | SB 6.16.53-54 |
![]() | ||
ātma-stham | situated in the heart | SB 7.1.9 |
![]() | ||
kūṭa-stham | within the core of the heart | SB 9.10.14 |
![]() | ||
jala-stham | situated upon the water | SB 10.14.15 |
![]() | ||
pārśva-stham | another situated beside it | SB 10.15.33 |
![]() | ||
svabhāva-stham | based on conditioned propensities | SB 10.24.16 |
![]() | ||
saubha-stham | sitting in the Saubha plane | SB 10.77.29 |
![]() | ||
antaḥ-stham | situated within the body | SB 11.14.36-42 |
![]() | ||
ātma-stham | situated within himself | SB 11.18.40-41 |
![]() | ||
hṛdi-stham | seated within the heart | SB 11.21.28 |
![]() | ||
ātma-stham | situated within the heart | SB 11.26.1 |
![]() | ||
hṛdi-stham | within your heart | SB 12.3.49 |
![]() | ||
ātma-stham | situated within the bodily covering | SB 12.5.9 |
![]() | ||
yat-stham | one who is situated at which | SB 12.8.42 |
![]() | ||
sarva-bhūta-stham | within the hearts of all living entities | CC Adi 5.77 |
![]() | ||
sarva-bhūta-stham | within the hearts of all living entities | CC Madhya 20.251 |
![]() | ||
goloka-stham | situated in Goloka | Bs 5.26 |
![]() | ||
antara-stham | situated within | Bs 5.35 |
![]() | ||
gosāñira sthane | to the place of Śrī Caitanya Mahāprabhu | CC Madhya 6.110 |
![]() | ||
samādhi-sthasya | of one situated in trance | BG 2.54 |
![]() | ||
kūṭa-sthasya | of the one who is over everyone's intelligence | SB 2.5.17 |
![]() | ||
kūṭa-sthasya | of the unchangeable | SB 3.7.19 |
![]() | ||
pravāsa-sthasya | one who is away from home | SB 3.7.34 |
![]() | ||
antaḥpura-sthasya | remaining inside the house or palace | SB 7.6.29-30 |
![]() | ||
taṭa-sthatām | neutrality | CC Antya 1.150 |
![]() | ||
dvāḥ-sthau | to the doorkeepers | SB 3.16.32 |
![]() | ||
dvāḥ-sthau | the two gate guards, Jaya and Vijaya | SB 7.1.37 |
![]() | ||
ratha-sthau | present on the chariot | SB 10.39.42-43 |
![]() | ||
siṃha-āsana-sthau | sitting on a throne | CC Adi 1.16 |
![]() | ||
siṃha-āsana-sthau | sitting on a throne | CC Madhya 1.4 |
![]() | ||
siṃha-āsana-sthau | sitting on a throne | CC Antya 1.6 |
![]() | ||
eka-sthayoḥ | with one and the same subject matter, establishing Brahman | SB 6.4.32 |
![]() | ||
su-sthaḥ | being undisturbed and mentally composed | SB 10.3.27 |
![]() | ||
su-stha hañā | becoming steady | CC Madhya 8.29 |
![]() | ||
śūnya-sthala | the vacant place | CC Madhya 9.314 |
![]() | ||
sustha ha-ibena | will be cured | CC Adi 14.46 |
![]() | ||
sustha hañā | being revived | CC Adi 15.17 |
![]() | ||
sustha kari | comforting him | CC Madhya 16.107 |
![]() | ||
sustha hañā | becoming patient | CC Madhya 17.196 |
![]() | ||
sustha kaila | pacified | CC Madhya 17.222 |
![]() | ||
sustha | completely healthy | CC Madhya 19.20 |
![]() | ||
sustha kaila | brought to their senses | CC Madhya 24.263 |
![]() | ||
sustha hañā | coming to consciousness | CC Madhya 24.263 |
![]() | ||
sustha hao | are you all right | CC Antya 11.21 |
![]() | ||
sustha | all right | CC Antya 11.22 |
![]() | ||
sva-sthaḥ | being situated in himself | BG 14.22-25 |
![]() | ||
sva-dharma-stha | one who is faithful to his prescribed duty | SB 1.17.16 |
![]() | ||
sva-saṃsthayā | with its arrangements | SB 3.23.43 |
![]() | ||
sva-saṃsthayā | by His internal potency | SB 4.7.39 |
![]() | ||
sva-sthaḥ | always situated in His transcendental position | SB 4.11.21 |
![]() | ||
sva-sthaḥ | situated in self-realization | SB 4.28.64 |
![]() | ||
sva-saṃsthayā | His own original form | SB 6.4.26 |
![]() | ||
sva-saṃstham | situated in one's own body | SB 9.8.22 |
![]() | ||
sva-saṃsthayā | in His original identity | SB 10.37.22 |
![]() | ||
sva-saṃsthayā | by His own nature | SB 10.70.4-5 |
![]() | ||
sva-sthaḥ | fixed in the self | SB 11.18.27 |
![]() | ||
sva-stha | of those who are fixed in Him | SB 11.31.13 |
![]() | ||
svabhāva-sthaḥ | according to the modes of nature | SB 2.5.34 |
![]() | ||
svabhāva-stham | based on conditioned propensities | SB 10.24.16 |
![]() | ||
svarṇa-prasthaḥ | Svarṇaprastha | SB 5.19.29-30 |
![]() | ||
svarūpa-sthaḥ | being situated in one's constitutional position | SB 4.23.18 |
![]() | ||
svastha | healthy | SB 6.16.31 |
![]() | ||
svasthaḥ | self-reposed | SB 2.7.10 |
![]() | ||
tasthatuḥ | they stood | SB 3.17.17 |
![]() | ||
tasthau | stood | SB 4.8.76 |
![]() | ||
tasthau | remained standing | SB 4.8.79 |
![]() | ||
tasthau | he remained there | SB 4.19.21 |
![]() | ||
tasthau | situated | SB 8.7.12 |
![]() | ||
tasthau | remained | SB 8.8.24 |
![]() | ||
tasthau | remained | SB 9.7.25-26 |
![]() | ||
tasthau | stood | SB 9.16.4 |
![]() | ||
tasthau | stood still | SB 10.16.24 |
![]() | ||
tasthau | stood | SB 10.34.30 |
![]() | ||
tasthau | stood | SB 10.53.5 |
![]() | ||
tasthau | she stood still | SB 10.60.23 |
![]() | ||
tasthau | he stood | SB 10.68.6 |
![]() | ||
tasthau | He stood | SB 10.83.32 |
![]() | ||
tat-avastham | in the same posture | SB 4.9.2 |
![]() | ||
taṭa-stha-ākhya | known as marginal | CC Adi 2.103 |
![]() | ||
taṭa-stha ha-iyā | becoming impartial | CC Adi 4.44 |
![]() | ||
taṭa-stha | neutral | CC Madhya 8.83 |
![]() | ||
taṭa-sthatām | neutrality | CC Antya 1.150 |
![]() | ||
taṭastha-lakṣaṇa | marginal characteristics | CC Madhya 18.126 |
![]() | ||
taṭastha-lakṣaṇa | the marginal characteristics | CC Madhya 20.356 |
![]() | ||
taṭastha-lakṣaṇa | the marginal symptoms | CC Madhya 20.357 |
![]() | ||
taṭastha-lakṣaṇa | marginal characteristics | CC Madhya 20.362 |
![]() | ||
taṭastha-lakṣaṇe | marginal symptoms | CC Madhya 22.106 |
![]() | ||
taṭastha-lakṣaṇa | the marginal symptom | CC Madhya 22.151 |
![]() | ||
taṭastha | marginal | CC Madhya 23.6 |
![]() | ||
tri-avastham | existing in three conditions (wakeful consciousness, sleep and deep sleep) | SB 11.28.20 |
![]() | ||
upasthaḥ tu | the place where the genitals are situated | SB 2.6.8 |
![]() | ||
udara-stha | situated within the abdomen | SB 3.9.21 |
![]() | ||
udara-upastha | of the belly and genitals | NoI 1 |
![]() | ||
upastha | pubic | SB 11.17.24 |
![]() | ||
upastha | and genitals | SB 11.19.36-39 |
![]() | ||
upastha | the genitals | SB 11.22.15 |
![]() | ||
upastha | and the urge of the genitals | CC Madhya 19.213 |
![]() | ||
udara-upastha | of the belly and genitals | NoI 1 |
![]() | ||
upasthaḥ tu | the place where the genitals are situated | SB 2.6.8 |
![]() | ||
upasthaḥ | the male or female organ | SB 2.10.26 |
![]() | ||
upasthaḥ | the faculty of procreation | SB 4.29.14 |
![]() | ||
upastham | with the genitals | SB 7.12.26-28 |
![]() | ||
upatasthatuḥ | presented themselves | SB 10.79.3-4 |
![]() | ||
uraḥ-sthala | chest | SB 5.5.31 |
![]() | ||
uraḥ-sthala | and chest | SB 10.39.46-48 |
![]() | ||
utpathasthaḥ | anyone who is an upstart | SB 7.8.50 |
![]() | ||
uttasthau | awakened | SB 4.7.9 |
![]() | ||
uttasthau | appeared | SB 4.13.36 |
![]() | ||
uttasthau | stood up | SB 10.59.6 |
![]() | ||
uttasthau | arose | SB 10.62.11 |
![]() | ||
uttasthau | He stood | SB 10.68.40 |
![]() | ||
vaiśasa-saṃsthayā | with complete arrangements for sacrifice | SB 5.9.15 |
![]() | ||
vakṣaḥ-sthala | chest | SB 2.7.25 |
![]() | ||
vakṣaḥ-sthala | on the chest | SB 3.8.28 |
![]() | ||
vakṣaḥ-sthalam | chest | SB 7.8.19-22 |
![]() | ||
vakṣaḥ-sthalam | whose chest | SB 10.76.27 |
![]() | ||
vakṣaḥ-sthalāt | from the chest | SB 11.17.14 |
![]() | ||
vakṣaḥ-sthalaḥ | whose chest | CC Antya 15.78 |
![]() | ||
rāsa-sthalīra vālu | sand from the place where Lord Kṛṣṇa held His rāsa dance | CC Antya 13.67 |
![]() | ||
vana-sthaḥ | vānaprastha, one who, after retirement from family life, goes to the forest to learn how to be detached from family life | CC Madhya 13.80 |
![]() | ||
vānaprastha-āśrama | of the vānaprastha order of life | SB 11.18.25 |
![]() | ||
vānaprasthaḥ | or one is in the vānaprastha-āśrama | SB 7.12.16 |
![]() | ||
vānaprasthasya | of a person in the vānaprastha-āśrama (retired life) | SB 7.12.17 |
![]() | ||
devaprastha varūthapa | O Devaprastha and Varūthapa | SB 10.22.31-32 |
![]() | ||
haridāsa-vāsā-sthale | the place where Haridāsa ṭhākura was residing | CC Antya 1.45 |
![]() | ||
vasati-sthale | for places of residence (the temple or holy places) | CC Madhya 23.18-19 |
![]() | ||
vivikta-sthaḥ | situated in a lonely place | SB 1.4.27 |
![]() | ||
vrata-sthaḥ | being situated in a vow | SB 5.26.29 |
![]() | ||
guṇa-vyavastham | the influence of the modes of material nature | SB 5.19.4 |
![]() | ||
vyavasthayā | by settlement | SB 9.1.38-39 |
![]() | ||
vyavasthayā | by this settlement of Lord Śiva | SB 9.1.40 |
![]() | ||
vyavasthayā | according to the distinction | SB 12.7.9-10 |
![]() | ||
yat-stham | one who is situated at which | SB 12.8.42 |
![]() | ||
yātanā-sthaḥ | always situated in extremely miserable conditions | SB 5.26.9 |
![]() | ||
yoga-sthaḥ | equipoised | BG 2.48 |
![]() | ||
stha | adjective a place (Monier-Williams, Sir M. (1988)) abiding (Monier-Williams, Sir M. (1988)) being situated in (Monier-Williams, Sir M. (1988)) devoted to performing (Monier-Williams, Sir M. (1988)) engaged in (Monier-Williams, Sir M. (1988)) existing or being in or on or among (Monier-Williams, Sir M. (1988)) ground (Monier-Williams, Sir M. (1988)) occupied with (Monier-Williams, Sir M. (1988)) practising (Monier-Williams, Sir M. (1988)) standing (Monier-Williams, Sir M. (1988)) staying (Monier-Williams, Sir M. (1988)) Frequency rank 142/72933 | |
![]() | ||
sthagana | noun (neuter) concealment (Monier-Williams, Sir M. (1988)) the act of covering or hiding (Monier-Williams, Sir M. (1988)) Frequency rank 31155/72933 | |
![]() | ||
sthagay | verb (denominative ātmanepada) to close
to close (a door)
to cover
to hide
verhüllen
img/alchemy.bmp Frequency rank 9998/72933 | |
![]() | ||
sthagikā | noun (feminine) a box (Monier-Williams, Sir M. (1988)) a courtesan (?) (Monier-Williams, Sir M. (1988)) a kind of bandage (Monier-Williams, Sir M. (1988)) Frequency rank 16297/72933 | |
![]() | ||
sthagita | adjective closed (Monier-Williams, Sir M. (1988)) concealed (Monier-Williams, Sir M. (1988)) covered (Monier-Williams, Sir M. (1988)) hidden (Monier-Williams, Sir M. (1988)) interrupted (Monier-Williams, Sir M. (1988)) shut (as a door) (Monier-Williams, Sir M. (1988)) stopped (Monier-Williams, Sir M. (1988)) Frequency rank 31156/72933 | |
![]() | ||
sthagu | noun (masculine neuter) a hump on the back (Monier-Williams, Sir M. (1988)) Frequency rank 41201/72933 | |
![]() | ||
sthairya | noun (neuter) calmness (Monier-Williams, Sir M. (1988)) constancy (Monier-Williams, Sir M. (1988)) constant delight in (Monier-Williams, Sir M. (1988)) continuance (Monier-Williams, Sir M. (1988)) firm attachment to (Monier-Williams, Sir M. (1988)) firmness (Monier-Williams, Sir M. (1988)) fixedness (Monier-Williams, Sir M. (1988)) hardness (Monier-Williams, Sir M. (1988)) immobility (Monier-Williams, Sir M. (1988)) patience (Monier-Williams, Sir M. (1988)) permanence (Monier-Williams, Sir M. (1988)) perseverance (Monier-Williams, Sir M. (1988)) solidity (Monier-Williams, Sir M. (1988)) stability (Monier-Williams, Sir M. (1988)) steadfastness (Monier-Williams, Sir M. (1988)) tranquillity (Monier-Williams, Sir M. (1988)) Frequency rank 3188/72933 | |
![]() | ||
sthairyakara | adjective causing firmness or hardness (Monier-Williams, Sir M. (1988)) Frequency rank 71796/72933 | |
![]() | ||
sthairyavant | adjective fixed (Monier-Williams, Sir M. (1988)) having stability (Monier-Williams, Sir M. (1988)) immovable (Monier-Williams, Sir M. (1988)) not yielding (Monier-Williams, Sir M. (1988)) resolute (Monier-Williams, Sir M. (1988)) standing firm (Monier-Williams, Sir M. (1988)) standing still (Monier-Williams, Sir M. (1988)) Frequency rank 41215/72933 | |
![]() | ||
sthala | noun (neuter) a flat surface (Monier-Williams, Sir M. (1988)) a text (Monier-Williams, Sir M. (1988)) a topic (Monier-Williams, Sir M. (1988)) case (Monier-Williams, Sir M. (1988)) circumstance (Monier-Williams, Sir M. (1988)) dry land (opp. to damp low-land) (Monier-Williams, Sir M. (1988)) firm earth (opp. to water) (Monier-Williams, Sir M. (1988)) ground (Monier-Williams, Sir M. (1988)) place (Monier-Williams, Sir M. (1988)) roof (of a palace) (Monier-Williams, Sir M. (1988)) situation (Monier-Williams, Sir M. (1988)) soil (Monier-Williams, Sir M. (1988)) spot (Monier-Williams, Sir M. (1988)) subject (Monier-Williams, Sir M. (1988)) Frequency rank 2572/72933 | |
![]() | ||
sthalajā | noun (feminine) licorice-root (Monier-Williams, Sir M. (1988)) Frequency rank 41202/72933 | |
![]() | ||
sthalakacchapa | noun (neuter) a kind of kacchapayantra Frequency rank 71737/72933 | |
![]() | ||
sthalakaṇṭā | noun (feminine) Name einer Pflanze Frequency rank 71738/72933 | |
![]() | ||
sthalakumbhī | noun (feminine) a kind of plant Frequency rank 20367/72933 | |
![]() | ||
sthalakūrmayantra | noun (neuter) sthalakacchapayantra Frequency rank 31157/72933 | |
![]() | ||
sthalamīna | noun (masculine) a kind of fish Frequency rank 41203/72933 | |
![]() | ||
sthalapadma | noun (masculine) Arum Indicum (Monier-Williams, Sir M. (1988)) another plant (Monier-Williams, Sir M. (1988)) the flower of Hibiscus Mutabilis (Monier-Williams, Sir M. (1988)) Frequency rank 31158/72933 | |
![]() | ||
sthalapadmaka | noun (neuter) a kind of plant Frequency rank 71741/72933 | |
![]() | ||
sthalapadminikā | noun (feminine) name of a divyauṣadhī Frequency rank 71742/72933 | |
![]() | ||
sthalapadminī | noun (feminine) Hibiscus mutabilis Linn. (Monier-Williams, Sir M. (1988)) Frequency rank 15351/72933 | |
![]() | ||
sthalapadmī | noun (feminine) Hibiscus mutabilis Frequency rank 71740/72933 | |
![]() | ||
sthalaparkeṭa | noun (masculine) a kind of plant Frequency rank 71743/72933 | |
![]() | ||
sthalapiṇḍā | noun (feminine) a kind of date (Monier-Williams, Sir M. (1988)) Frequency rank 71744/72933 | |
![]() | ||
sthalaprasāriṇī | noun (feminine) a kind of plant Frequency rank 71745/72933 | |
![]() | ||
sthalasāriṇī | noun (feminine) a kind of rasaudhī Frequency rank 71749/72933 | |
![]() | ||
sthalatā | noun (feminine) the state of being dry ground (Monier-Williams, Sir M. (1988)) Frequency rank 71739/72933 | |
![]() | ||
sthalaśṛṅgāla | noun (masculine) a kind of plant Frequency rank 71748/72933 | |
![]() | ||
sthalaśṛṅgāṭa | noun (masculine) Tribulus Lanuginosus or a similar plant (Monier-Williams, Sir M. (1988)) Frequency rank 71746/72933 | |
![]() | ||
sthalaśṛṅgāṭaka | noun (masculine) Tribulus Lanuginosus or a similar plant (Monier-Williams, Sir M. (1988)) Frequency rank 71747/72933 | |
![]() | ||
sthalepu | noun (masculine) name of a son of Raudrāśva Frequency rank 71751/72933 | |
![]() | ||
sthaleruhā | noun (feminine) name of two plants (Monier-Williams, Sir M. (1988)) Frequency rank 41204/72933 | |
![]() | ||
sthaleyu | noun (masculine) name of a son of Dhṛtā and Bhadrāśva
name of a son of Raudrāśva (Monier-Williams, Sir M. (1988)) Frequency rank 71752/72933 | |
![]() | ||
sthaleśaya | noun (masculine) a particular (or any) amphibious animal (Monier-Williams, Sir M. (1988)) Frequency rank 71753/72933 | |
![]() | ||
sthalodbhavā | noun (feminine) a kind of plant Frequency rank 71754/72933 | |
![]() | ||
sthalī | noun (feminine) an eminence (Monier-Williams, Sir M. (1988)) ground (Monier-Williams, Sir M. (1988)) place (Monier-Williams, Sir M. (1988)) soil (Monier-Williams, Sir M. (1988)) spot (Monier-Williams, Sir M. (1988)) tableland (Monier-Williams, Sir M. (1988)) Frequency rank 8899/72933 | |
![]() | ||
sthalīdevatā | noun (feminine) a local deity (Monier-Williams, Sir M. (1988)) Frequency rank 71750/72933 | |
![]() | ||
sthapanī | noun (feminine) [medic.] the space between the eye-brows; a marman (Monier-Williams, Sir M. (1988)) Frequency rank 16298/72933 | |
![]() | ||
sthapati | noun (masculine) a charioteer (Monier-Williams, Sir M. (1988)) a guard or attendant on the women's apartments (Monier-Williams, Sir M. (1988)) a king (Monier-Williams, Sir M. (1988)) an architect (Monier-Williams, Sir M. (1988)) carpenter (Monier-Williams, Sir M. (1988)) chamberlain (Monier-Williams, Sir M. (1988)) chief (Monier-Williams, Sir M. (1988)) governor (Monier-Williams, Sir M. (1988)) head official (Monier-Williams, Sir M. (1988)) master builder (Monier-Williams, Sir M. (1988)) name of Kubera (Monier-Williams, Sir M. (1988)) one who sacrifices to (Monier-Williams, Sir M. (1988)) wheelwright (Monier-Williams, Sir M. (1988)) Frequency rank 12740/72933 | |
![]() | ||
sthatara | adjective (ifc.) being (standing) in greater ... Frequency rank 71736/72933 | |
![]() | ||
sthaulalakṣya | noun (neuter) liberality (Monier-Williams, Sir M. (1988)) munificence (Monier-Williams, Sir M. (1988)) Frequency rank 71797/72933 | |
![]() | ||
sthaulya | noun (neuter) bigness (Monier-Williams, Sir M. (1988)) denseness (opp. to saukṣmya) (Monier-Williams, Sir M. (1988)) density of intellect (Monier-Williams, Sir M. (1988)) doltishness (Monier-Williams, Sir M. (1988)) excessive size or length (Monier-Williams, Sir M. (1988)) grossness (Monier-Williams, Sir M. (1988)) largeness (Monier-Williams, Sir M. (1988)) stoutness (Monier-Williams, Sir M. (1988)) thickness (Monier-Williams, Sir M. (1988)) Frequency rank 4879/72933 | |
![]() | ||
sthauṇeya | noun (neuter) a kind of perfume (Monier-Williams, Sir M. (1988)) Frequency rank 14580/72933 | |
![]() | ||
sthauṇeyaka | noun (neuter) a carrot (Monier-Williams, Sir M. (1988)) a kind of perfume (Monier-Williams, Sir M. (1988)) Frequency rank 16300/72933 | |
![]() | ||
sthaviman | noun (masculine) breadth (Monier-Williams, Sir M. (1988)) broad part (Monier-Williams, Sir M. (1988)) the thick end (Monier-Williams, Sir M. (1988)) Frequency rank 71755/72933 | |
![]() | ||
sthavira | noun (masculine) an old man (Monier-Williams, Sir M. (1988)) Frequency rank 12741/72933 | |
![]() | ||
sthavira | adjective ancient (Monier-Williams, Sir M. (1988)) broad (Monier-Williams, Sir M. (1988)) old (Monier-Williams, Sir M. (1988)) solid (Monier-Williams, Sir M. (1988)) strong (Monier-Williams, Sir M. (1988)) thick (Monier-Williams, Sir M. (1988)) venerable (Monier-Williams, Sir M. (1988)) Frequency rank 4409/72933 | |
![]() | ||
sthavira | noun (neuter) benzoin (Monier-Williams, Sir M. (1988)) Frequency rank 25957/72933 | |
![]() | ||
sthaviraka | adjective sthavira Frequency rank 71756/72933 | |
![]() | ||
sthavirā | noun (feminine) a kind of plant (Monier-Williams, Sir M. (1988)) an old woman (Monier-Williams, Sir M. (1988)) Frequency rank 41205/72933 | |
![]() | ||
sthaviṣṭha | adjective (superl. of sthūra) very broad or thick or solid or strong (Monier-Williams, Sir M. (1988)) Frequency rank 17423/72933 | |
![]() | ||
sthavīyas | adjective more (or most) broad or thick (Monier-Williams, Sir M. (1988)) Frequency rank 31159/72933 | |
![]() | ||
sthaṇḍila | noun (neuter) a boundary (Monier-Williams, Sir M. (1988)) a heap of clods (Monier-Williams, Sir M. (1988)) a piece of open ground (Monier-Williams, Sir M. (1988)) an open field (Monier-Williams, Sir M. (1988)) an open unoccupied piece of ground (Monier-Williams, Sir M. (1988)) bare ground (Monier-Williams, Sir M. (1988)) landmark (Monier-Williams, Sir M. (1988)) limit (Monier-Williams, Sir M. (1988)) Frequency rank 5109/72933 | |
![]() | ||
sthaṇḍilaśāyin | noun (masculine) a devotee who steeps on the bare ground or on the sacrificial ground (on account of a vow) (Monier-Williams, Sir M. (1988)) Frequency rank 71733/72933 | |
![]() | ||
sthaṇḍilepu | noun (masculine) name of a son of Raudrāśva Frequency rank 71734/72933 | |
![]() | ||
sthaṇḍileyu | noun (masculine) name of a son of Raudrāśva Frequency rank 71735/72933 | |
![]() | ||
sthaṇḍileśaya | noun (masculine) sthaṇḍila-śāyin (Monier-Williams, Sir M. (1988)) name of a Ṛṣi (Monier-Williams, Sir M. (1988)) Frequency rank 20366/72933 | |
![]() | ||
acyutasthala | noun (neuter) name of a place in the Pañjāb (Monier-Williams, Sir M. (1988)) Frequency rank 41854/72933 | |
![]() | ||
atisthaulya | noun (neuter) extreme body volume Frequency rank 20482/72933 | |
![]() | ||
adehastha | adjective Frequency rank 42408/72933 | |
![]() | ||
adhastha | adjective lower Frequency rank 17485/72933 | |
![]() | ||
adhaḥstha | adjective inferior (Monier-Williams, Sir M. (1988)) placed low or below (Monier-Williams, Sir M. (1988)) Frequency rank 42460/72933 | |
![]() | ||
anavastha | adjective unsettled (Monier-Williams, Sir M. (1988)) unstable (Monier-Williams, Sir M. (1988)) Frequency rank 42791/72933 | |
![]() | ||
anāpadistha | adjective Frequency rank 42860/72933 | |
![]() | ||
anīkastha | noun (masculine) a mark (Monier-Williams, Sir M. (1988)) a military drum (Monier-Williams, Sir M. (1988)) a sentinel (Monier-Williams, Sir M. (1988)) a sign (Monier-Williams, Sir M. (1988)) a warrior or combatant (Monier-Williams, Sir M. (1988)) an armed or royal guard (Monier-Williams, Sir M. (1988)) an elephant-driver (Monier-Williams, Sir M. (1988)) signal (Monier-Williams, Sir M. (1988)) the trainer of an elephant (Monier-Williams, Sir M. (1988)) Frequency rank 31875/72933 | |
![]() | ||
antarastha | adjective apart (Monier-Williams, Sir M. (1988)) internal (Monier-Williams, Sir M. (1988)) interposed (Monier-Williams, Sir M. (1988)) inward (Monier-Williams, Sir M. (1988)) separate (Monier-Williams, Sir M. (1988)) situated inside (Monier-Williams, Sir M. (1988)) Frequency rank 32019/72933 | |
![]() | ||
antastha | noun (masculine) antaḥstha, a Caṇḍāla
the semivowels ya, ra, la, va Frequency rank 26399/72933 | |
![]() | ||
antastha | adjective being inside of (antaḥstha??)
standing at the end (Monier-Williams, Sir M. (1988)) Frequency rank 13309/72933 | |
![]() | ||
antaḥstha | adjective being in the midst or between (Monier-Williams, Sir M. (1988)) Frequency rank 10272/72933 | |
![]() | ||
amadhyastha | adjective not indifferent (Monier-Williams, Sir M. (1988)) Frequency rank 44558/72933 | |
![]() | ||
avasthatva | noun (neuter) Frequency rank 32666/72933 | |
![]() | ||
avyavastha | adjective irregular (Monier-Williams, Sir M. (1988)) without rule (Monier-Williams, Sir M. (1988)) Frequency rank 23269/72933 | |
![]() | ||
asthagita | adjective Frequency rank 46016/72933 | |
![]() | ||
asthanvant | adjective bony (Monier-Williams, Sir M. (1988)) having bones (Monier-Williams, Sir M. (1988)) vertebrated (as an animal) (Monier-Williams, Sir M. (1988)) Frequency rank 26860/72933 | |
![]() | ||
asthairya | noun (neuter) instability (Monier-Williams, Sir M. (1988)) unsteadiness (Monier-Williams, Sir M. (1988)) Frequency rank 32914/72933 | |
![]() | ||
asvastha | adjective feeling uneasy (Monier-Williams, Sir M. (1988)) not being firm in itself (Monier-Williams, Sir M. (1988)) sick (Monier-Williams, Sir M. (1988)) Frequency rank 7387/72933 | |
![]() | ||
indraprastha | noun (neuter) name of a city (now called Delhi) (Monier-Williams, Sir M. (1988)) Frequency rank 7931/72933 | |
![]() | ||
ihastha | adjective standing here (Monier-Williams, Sir M. (1988)) Frequency rank 11548/72933 | |
![]() | ||
udarastha | noun (masculine) the fire of digestion (Monier-Williams, Sir M. (1988)) Frequency rank 47276/72933 | |
![]() | ||
upastha | noun (masculine) a well-surrounded or sheltered place (Monier-Williams, Sir M. (1988)) lap (Monier-Williams, Sir M. (1988)) middle or inner part of anything (Monier-Williams, Sir M. (1988)) secure place (Monier-Williams, Sir M. (1988)) Frequency rank 27222/72933 | |
![]() | ||
upastha | adjective being near at hand (Monier-Williams, Sir M. (1988)) near (Monier-Williams, Sir M. (1988)) standing by the side of (Monier-Williams, Sir M. (1988)) standing upon (Monier-Williams, Sir M. (1988)) Frequency rank 47702/72933 | |
![]() | ||
upastha | noun (masculine neuter) the anus (Monier-Williams, Sir M. (1988)) the generative organs (esp. of a woman) (Monier-Williams, Sir M. (1988)) the haunch or hip (Monier-Williams, Sir M. (1988)) Frequency rank 4215/72933 | |
![]() | ||
urastha | adjective Frequency rank 47798/72933 | |
![]() | ||
urasthala | noun (neuter) Frequency rank 27229/72933 | |
![]() | ||
uraḥsthala | noun (neuter) bosom (Monier-Williams, Sir M. (1988)) the breast (Monier-Williams, Sir M. (1988)) Frequency rank 27231/72933 | |
![]() | ||
ekastha | adjective assembled (Monier-Williams, Sir M. (1988)) combined (Monier-Williams, Sir M. (1988)) conjoined (Monier-Williams, Sir M. (1988)) remaining in the same place (Monier-Williams, Sir M. (1988)) standing in or occupying only one panel (Monier-Williams, Sir M. (1988)) standing together (Monier-Williams, Sir M. (1988)) Frequency rank 8246/72933 | |
![]() | ||
ekasthatā | noun (feminine) Frequency rank 48010/72933 | |
![]() | ||
evamavastha | adjective so situated (Monier-Williams, Sir M. (1988)) Frequency rank 48089/72933 | |
![]() | ||
oṣadhiprastha | noun (neuter) name of the city of Himālaya (Monier-Williams, Sir M. (1988)) Frequency rank 27306/72933 | |
![]() | ||
kakutstha | noun (masculine) name of a son of Śaśāda and grandson of Ikṣvāku (Monier-Williams, Sir M. (1988)) Frequency rank 12428/72933 | |
![]() | ||
kakutsthaka | noun (masculine) kakutstha Frequency rank 48231/72933 | |
![]() | ||
kamalāsanastha | noun (masculine) name of Brahma (Monier-Williams, Sir M. (1988)) Frequency rank 48602/72933 | |
![]() | ||
kākutstha | noun (masculine) a descendant of Kakutstha (Monier-Williams, Sir M. (1988)) name of Aja (Monier-Williams, Sir M. (1988)) name of Anenas (Monier-Williams, Sir M. (1988)) name of a sovereign (also Puraṃjaya) (Monier-Williams, Sir M. (1988)) name of Lakṣmaṇa (Monier-Williams, Sir M. (1988)) name of Rāma Frequency rank 1807/72933 | |
![]() | ||
kāyastha | noun (masculine) a particular caste or man of that caste (Monier-Williams, Sir M. (1988)) the Kāyath or writer caste; born from a Kṣatriya father and Śūdra mother (Monier-Williams, Sir M. (1988)) the Supreme spirit (Monier-Williams, Sir M. (1988)) Frequency rank 19147/72933 | |
![]() | ||
kāśyapasthalaka | noun (neuter) name of a city Frequency rank 49363/72933 | |
![]() | ||
kiṃsaṃstha | adjective having which location or form? Frequency rank 49500/72933 | |
![]() | ||
kutrastha | adjective standing where? Frequency rank 23738/72933 | |
![]() | ||
kuśasthala | noun (neuter) name of the town Kānyakubja (Monier-Williams, Sir M. (1988)) Frequency rank 19177/72933 | |
![]() | ||
kuśasthalī | noun (feminine) name of the town Dvārakā (Monier-Williams, Sir M. (1988)) Frequency rank 19178/72933 | |
![]() | ||
kṛtasthalā | noun (feminine) name of an Apsaras (Monier-Williams, Sir M. (1988)) Frequency rank 21124/72933 | |
![]() | ||
kośastha | noun (masculine) a chrysalis or pupa (Monier-Williams, Sir M. (1988)) any shelled insect or animal (as a snail etc.) (Monier-Williams, Sir M. (1988)) silk-worm in its cocoon (Monier-Williams, Sir M. (1988)) Frequency rank 50224/72933 | |
![]() | ||
kūṭastha | adjective immovable (Monier-Williams, Sir M. (1988)) keeping the highest position (Monier-Williams, Sir M. (1988)) standing at the top (Monier-Williams, Sir M. (1988)) standing in a multitude of or in the midst of (Monier-Williams, Sir M. (1988)) unchangeable (Monier-Williams, Sir M. (1988)) uniform (Monier-Williams, Sir M. (1988)) Frequency rank 7405/72933 | |
![]() | ||
kūṭastha | noun (masculine neuter) a kind of perfume (Monier-Williams, Sir M. (1988)) Frequency rank 21143/72933 | |
![]() | ||
kratusthalā | noun (feminine) name of an Apsaras (Monier-Williams, Sir M. (1988)) Frequency rank 23795/72933 | |
![]() | ||
kvastha | adjective where being? (Monier-Williams, Sir M. (1988)) Frequency rank 34389/72933 | |
![]() | ||
khāṇḍavaprastha | noun (masculine) name of a town situated in the Khāṇḍava forest (Monier-Williams, Sir M. (1988)) Frequency rank 9818/72933 | |
![]() | ||
gaṇḍasthalī | noun (feminine) Frequency rank 51020/72933 | |
![]() | ||
gārhastha | noun (masculine) Frequency rank 34638/72933 | |
![]() | ||
gṛhastha | noun (masculine) a householder (Monier-Williams, Sir M. (1988)) Brāhman in the 2nd period of his religious life (performing the duties of the master of a house and father of a family after having finished his studies and after investiture with the sacred thread) (Monier-Williams, Sir M. (1988)) Frequency rank 2227/72933 | |
![]() | ||
glājistha | adjective Frequency rank 51763/72933 | |
![]() | ||
ghṛtasthalā | noun (feminine) name of an Apsaras (Monier-Williams, Sir M. (1988)) Frequency rank 51859/72933 | |
![]() | ||
catuṣprastha | adjective Frequency rank 52023/72933 | |
![]() | ||
candraprastha | noun (masculine) name of a mountain Frequency rank 52058/72933 | |
![]() | ||
cirastha | adjective nāyaka (Monier-Williams, Sir M. (1988)) long continuing (Monier-Williams, Sir M. (1988)) Frequency rank 52370/72933 | |
![]() | ||
jambūprastha | noun (masculine) name of a town (?) Frequency rank 52704/72933 | |
![]() | ||
jātāstha | adjective taking into consideration (Monier-Williams, Sir M. (1988)) Frequency rank 52885/72933 | |
![]() | ||
taṭastha | noun (neuter) a property distinct from the nature of the body and yet that by which it is known (Monier-Williams, Sir M. (1988)) spiritual essence (Monier-Williams, Sir M. (1988)) Frequency rank 35263/72933 | |
![]() | ||
tatrastha | adjective belonging to that place (Monier-Williams, Sir M. (1988)) dwelling there (Monier-Williams, Sir M. (1988)) situated there (Monier-Williams, Sir M. (1988)) Frequency rank 5083/72933 | |
![]() | ||
tristhalī | noun (feminine) the 3 (sacred) places (Monier-Williams, Sir M. (1988)) Frequency rank 35526/72933 | |
![]() | ||
tristhalānta | noun (masculine) name of a place Frequency rank 35527/72933 | |
![]() | ||
dustha | adjective ? Frequency rank 54824/72933 | |
![]() | ||
duḥstha | adjective a fool (Monier-Williams, Sir M. (1988)) covetous (Monier-Williams, Sir M. (1988)) disquieted (lit. and fig.) (Monier-Williams, Sir M. (1988)) ignorant (Monier-Williams, Sir M. (1988)) miserable (Monier-Williams, Sir M. (1988)) poor (Monier-Williams, Sir M. (1988)) uneasy (Monier-Williams, Sir M. (1988)) unhappy (Monier-Williams, Sir M. (1988)) unsteady (Monier-Williams, Sir M. (1988)) unwise (Monier-Williams, Sir M. (1988)) Frequency rank 21482/72933 | |
![]() | ||
dvārastha | noun (masculine) door-keeper (Monier-Williams, Sir M. (1988)) porter (Monier-Williams, Sir M. (1988)) Frequency rank 55194/72933 | |
![]() | ||
dvāḥstha | noun (masculine) doorkeeper Frequency rank 7693/72933 | |
![]() | ||
dvāḥstha | adjective standing at the gate or door (Monier-Williams, Sir M. (1988)) Frequency rank 21519/72933 | |
![]() | ||
dhanastha | adjective rich (Monier-Williams, Sir M. (1988)) wealthy (Monier-Williams, Sir M. (1988)) Frequency rank 35962/72933 | |
![]() | ||
dharmastha | noun (masculine) a judge (Monier-Williams, Sir M. (1988)) Frequency rank 21530/72933 | |
![]() | ||
nadīstha | noun (masculine) reed Frequency rank 55653/72933 | |
![]() | ||
narakastha | adjective living or being in hell (Monier-Williams, Sir M. (1988)) Frequency rank 55704/72933 | |
![]() | ||
nirāstha | adjective not intent upon (comp.) (Monier-Williams, Sir M. (1988)) not interested in anything (Monier-Williams, Sir M. (1988)) Frequency rank 36286/72933 | |
![]() | ||
nirvyavastha | adjective moving hither and thither (Monier-Williams, Sir M. (1988)) not staying in a certain place (Monier-Williams, Sir M. (1988)) Frequency rank 56347/72933 | |
![]() | ||
naustha | adjective being on a ship Frequency rank 56809/72933 | |
![]() | ||
pañcāvastha | noun (masculine) a corpse (resolved into the 5 elements) (Monier-Williams, Sir M. (1988)) Frequency rank 36569/72933 | |
![]() | ||
puñjikasthalā | noun (feminine) name of an Apsaras Frequency rank 15892/72933 | |
![]() | ||
prakṛtistha | adjective bare (Monier-Williams, Sir M. (1988)) being in the original or natural state (Monier-Williams, Sir M. (1988)) genuine (Monier-Williams, Sir M. (1988)) healthy (Monier-Williams, Sir M. (1988)) incidental to nature (Monier-Williams, Sir M. (1988)) inherent (Monier-Williams, Sir M. (1988)) innate (Monier-Williams, Sir M. (1988)) normal (Monier-Williams, Sir M. (1988)) stripped of everything (Monier-Williams, Sir M. (1988)) unaltered (Monier-Williams, Sir M. (1988)) unimpaired (Monier-Williams, Sir M. (1988)) well (Monier-Williams, Sir M. (1988)) Frequency rank 37099/72933 | |
![]() | ||
pratyaksthalī | noun (feminine) name of a Vedī (Monier-Williams, Sir M. (1988)) Frequency rank 59046/72933 | |
![]() | ||
prastha | noun (masculine neuter) a level expanse (Monier-Williams, Sir M. (1988)) a particular weight and measure of capacity (32 Palas or 1/4 of an Āḍhaka) (Monier-Williams, Sir M. (1988)) plain (esp. at the end of names of towns and villages) (Monier-Williams, Sir M. (1988)) table-land on the top of a mountain (Monier-Williams, Sir M. (1988)) Frequency rank 1647/72933 | |
![]() | ||
prasthakusuma | noun (masculine) a kind of Ocimum Frequency rank 59539/72933 | |
![]() | ||
prasthapuṣpa | noun (masculine) a kind of plant Frequency rank 29266/72933 | |
![]() | ||
prasthala | noun (masculine) name of a people Frequency rank 21871/72933 | |
![]() | ||
balastha | adjective powerful (Monier-Williams, Sir M. (1988)) strong (Monier-Williams, Sir M. (1988)) vigorous (Monier-Williams, Sir M. (1988)) Frequency rank 60042/72933 | |
![]() | ||
balastha | noun (masculine) a warrior (Monier-Williams, Sir M. (1988)) soldier (Monier-Williams, Sir M. (1988)) Frequency rank 15088/72933 | |
![]() | ||
bahiḥstha | adjective being outside (Monier-Williams, Sir M. (1988)) external (Monier-Williams, Sir M. (1988)) outer (Monier-Williams, Sir M. (1988)) Frequency rank 37610/72933 | |
![]() | ||
brahmasthalaka | noun (masculine) name of a village Frequency rank 29426/72933 | |
![]() | ||
bhūstha | noun (masculine) a man (Monier-Williams, Sir M. (1988)) Frequency rank 61097/72933 | |
![]() | ||
madhyastha | adjective a mediator (Monier-Williams, Sir M. (1988)) a witness (Monier-Williams, Sir M. (1988)) being between or among (gen. or comp.) (Monier-Williams, Sir M. (1988)) being in the middle (Monier-Williams, Sir M. (1988)) being in the middle space i.e. in the air (Monier-Williams, Sir M. (1988)) being of a middle condition or kind (Monier-Williams, Sir M. (1988)) belonging to neither or both parties (Monier-Williams, Sir M. (1988)) impartial (Monier-Williams, Sir M. (1988)) indifferent (Monier-Williams, Sir M. (1988)) middling (Monier-Williams, Sir M. (1988)) neutral (Monier-Williams, Sir M. (1988)) standing between two persons or parties mediating (Monier-Williams, Sir M. (1988)) Frequency rank 5566/72933 | |
![]() | ||
madhyastha | noun (masculine) name of Śiva (Monier-Williams, Sir M. (1988)) Frequency rank 61409/72933 | |
![]() | ||
manasistha | adjective Frequency rank 61417/72933 | |
![]() | ||
marusthala | noun (feminine neuter) a desert spot (Monier-Williams, Sir M. (1988)) wilderness (Monier-Williams, Sir M. (1988)) Frequency rank 61559/72933 | |
![]() | ||
yatrastha | adjective in which place abiding (Monier-Williams, Sir M. (1988)) where staying (Monier-Williams, Sir M. (1988)) Frequency rank 38482/72933 | |
![]() | ||
yathāvastham | indeclinable according to state or condition (Monier-Williams, Sir M. (1988)) whenever the same circumstances occur (Monier-Williams, Sir M. (1988)) Frequency rank 13704/72933 | |
![]() | ||
yathāsaṃstham | indeclinable according to circumstances (Monier-Williams, Sir M. (1988)) Frequency rank 62903/72933 | |
![]() | ||
yājñavalkyoktavānaprasthadharmanirūpaṇa | noun (neuter) name of Garuḍapurāṇa, 1.102 Frequency rank 62996/72933 | |
![]() | ||
yājñavalkyoktavānaprasthasaṃnyāsadharmanirūpaṇa | noun (neuter) name of Garuḍapurāna, 1.103 Frequency rank 62997/72933 | |
![]() | ||
rathopastha | noun (masculine) driving-box (as lower than the main body of the car) (Monier-Williams, Sir M. (1988)) the hinder part of a car (Monier-Williams, Sir M. (1988)) the seat of a chariots (Monier-Williams, Sir M. (1988)) Frequency rank 4781/72933 | |
![]() | ||
rahasistha | adjective Frequency rank 63513/72933 | |
![]() | ||
rāsasthalikā | noun (feminine) ? Frequency rank 63669/72933 | |
![]() | ||
liṅgastha | noun (masculine) a religious student (Monier-Williams, Sir M. (1988)) Frequency rank 64190/72933 | |
![]() | ||
lekhāsthavṛtta | adjective conforming to prescription (Monier-Williams, Sir M. (1988)) Frequency rank 64242/72933 | |
![]() | ||
vakṣaḥsthala | noun (neuter) bosom (Monier-Williams, Sir M. (1988)) heart (Monier-Williams, Sir M. (1988)) the place of the breast (Monier-Williams, Sir M. (1988)) Frequency rank 30017/72933 | |
![]() | ||
vanastha | noun (masculine) a deer (Monier-Williams, Sir M. (1988)) a forest-dweller (Monier-Williams, Sir M. (1988)) a wild elephant (Monier-Williams, Sir M. (1988)) ascetic (Monier-Williams, Sir M. (1988)) gazelle (Monier-Williams, Sir M. (1988)) hermit (Monier-Williams, Sir M. (1988)) Frequency rank 11068/72933 | |
![]() | ||
vayastha | adjective Frequency rank 64653/72933 | |
![]() | ||
vayaḥstha | noun (masculine) a young man Frequency rank 25290/72933 | |
![]() | ||
vayaḥstha | adjective aged
young Frequency rank 13152/72933 | |
![]() | ||
vargastha | adjective partial (Monier-Williams, Sir M. (1988)) standing by or devoted to a party (Monier-Williams, Sir M. (1988)) Frequency rank 64716/72933 | |
![]() | ||
vānaprastha | adjective relating to a Vānaprastha (Monier-Williams, Sir M. (1988)) Frequency rank 65122/72933 | |
![]() | ||
vānaprastha | noun (masculine neuter) a Brāhman in the third stage of life (Monier-Williams, Sir M. (1988)) a class of supernatural beings (Monier-Williams, Sir M. (1988)) anchorite (Monier-Williams, Sir M. (1988)) Bassia Latifolia (Monier-Williams, Sir M. (1988)) Butea Frondosa (Monier-Williams, Sir M. (1988)) forest-life (Monier-Williams, Sir M. (1988)) hermit (Monier-Williams, Sir M. (1988)) the third stage of a Brāhman's life (Monier-Williams, Sir M. (1988)) Frequency rank 4361/72933 | |
![]() | ||
vṛkasthala | noun (neuter) name of a village (Monier-Williams, Sir M. (1988)) Frequency rank 18482/72933 | |
![]() | ||
vṛttistha | noun (masculine) a lizard (Monier-Williams, Sir M. (1988)) chameleon (Monier-Williams, Sir M. (1988)) Frequency rank 66441/72933 | |
![]() | ||
vṛṣaprastha | noun (masculine) name of a place (?) Frequency rank 66500/72933 | |
![]() | ||
vyāsasthalī | noun (feminine) name of a place (Monier-Williams, Sir M. (1988)) Frequency rank 66965/72933 | |
![]() | ||
śakraprastha | noun (neuter) name of ancient Delhi (Monier-Williams, Sir M. (1988)) Frequency rank 39865/72933 | |
![]() | ||
śīrṣakastha | adjective abiding by a verdict (Monier-Williams, Sir M. (1988)) being in or on the head (Monier-Williams, Sir M. (1988)) submitting to punishment (if an accused person clears himself in an ordeal) (Monier-Williams, Sir M. (1988)) Frequency rank 67788/72933 | |
![]() | ||
śailendrastha | noun (masculine) Betula Bhojpatra Frequency rank 67997/72933 | |
![]() | ||
sattvastha | adjective adherent in firmness of character (Monier-Williams, Sir M. (1988)) animate (Monier-Williams, Sir M. (1988)) being in the nature (of anything) (Monier-Williams, Sir M. (1988)) clinging to or adherent in the quality of goodness (Monier-Williams, Sir M. (1988)) energetic (Monier-Williams, Sir M. (1988)) inherent in animals (Monier-Williams, Sir M. (1988)) resolute (Monier-Williams, Sir M. (1988)) Frequency rank 40327/72933 | |
![]() | ||
satyastha | adjective holding fast to the truth (Monier-Williams, Sir M. (1988)) keeping one's word (Monier-Williams, Sir M. (1988)) Frequency rank 68685/72933 | |
![]() | ||
sadasistha | adjective Frequency rank 68709/72933 | |
![]() | ||
samastha | adjective being in flourishing circumstances (Monier-Williams, Sir M. (1988)) being level or even (Monier-Williams, Sir M. (1988)) equal (Monier-Williams, Sir M. (1988)) level (Monier-Williams, Sir M. (1988)) like (Monier-Williams, Sir M. (1988)) occurring with an even number (Monier-Williams, Sir M. (1988)) similar (Monier-Williams, Sir M. (1988)) uniform (Monier-Williams, Sir M. (1988)) Frequency rank 40415/72933 | |
![]() | ||
saṃstha | adjective based or resting or dependent on (Monier-Williams, Sir M. (1988)) being in or with (Monier-Williams, Sir M. (1988)) belonging to (Monier-Williams, Sir M. (1988)) contained in (Monier-Williams, Sir M. (1988)) dead (Monier-Williams, Sir M. (1988)) ended (Monier-Williams, Sir M. (1988)) existing (Monier-Williams, Sir M. (1988)) lasting for a time (comp.) (Monier-Williams, Sir M. (1988)) partaking or possessed of (comp.) (Monier-Williams, Sir M. (1988)) perished (Monier-Williams, Sir M. (1988)) standing or staying or resting or being in or on (Monier-Williams, Sir M. (1988)) standing together (Monier-Williams, Sir M. (1988)) Frequency rank 2877/72933 | |
![]() | ||
saṃstha | noun (masculine) a dweller (Monier-Williams, Sir M. (1988)) a fellow-countryman (Monier-Williams, Sir M. (1988)) a spy (Monier-Williams, Sir M. (1988)) inhabitant (Monier-Williams, Sir M. (1988)) neighbour (Monier-Williams, Sir M. (1988)) presence (Monier-Williams, Sir M. (1988)) resident (Monier-Williams, Sir M. (1988)) secret emissary (Monier-Williams, Sir M. (1988)) Frequency rank 70171/72933 | |
![]() | ||
sānuprastha | noun (masculine) name of a monkey (Monier-Williams, Sir M. (1988)) Frequency rank 70299/72933 | |
![]() | ||
sustha | adjective comfortable (Monier-Williams, Sir M. (1988)) happy (Monier-Williams, Sir M. (1988)) healthy (Monier-Williams, Sir M. (1988)) well situated (Monier-Williams, Sir M. (1988)) Frequency rank 11484/72933 | |
![]() | ||
susthara | noun (masculine) name of a people Frequency rank 71366/72933 | |
![]() | ||
sopastha | adjective Frequency rank 71479/72933 | |
![]() | ||
sūpastha | adjective (car) having a nice upastha Frequency rank 71906/72933 | |
![]() | ||
svastha | adjective at ease (Monier-Williams, Sir M. (1988)) being in one's natural state (Monier-Williams, Sir M. (1988)) confident (Monier-Williams, Sir M. (1988)) healthy (Monier-Williams, Sir M. (1988)) independent (Monier-Williams, Sir M. (1988)) self-abiding (Monier-Williams, Sir M. (1988)) sound well (Monier-Williams, Sir M. (1988)) unmolested (Monier-Williams, Sir M. (1988)) Frequency rank 1862/72933 | |
![]() | ||
svasthatara | adjective healthy Frequency rank 41333/72933 | |
![]() | ||
svasthavṛtta | noun (masculine) name of Suśrutasaṃhitā, Utt. 64 Frequency rank 41334/72933 | |
![]() | ||
hṛdistha | adjective being in the heart (Monier-Williams, Sir M. (1988)) beloved (Monier-Williams, Sir M. (1988)) dear (Monier-Williams, Sir M. (1988)) Frequency rank 8722/72933 |
|