Word | Reference | Gender | Number | Synonyms | Definition |
---|---|---|---|---|---|
![]() | |||||
ajā | 2.9.77 | Feminine | Singular | stabhaḥ, chāgaḥ, bastaḥ, chagalakaḥ |
|
|||||||
![]() | |||||||
stabha | m. a goat or ram (see stubha-) ![]() ![]() | ||||||
![]() | |||||||
stabhamāna | mfn. making one's self stiff, behaving arrogantly, assuming an air of authority ![]() ![]() | ||||||
![]() | |||||||
astabhavana | n. the seventh lunar mansion ![]() ![]() |
![]() | |
stabhaḥ | स्तभः A goat, ram. |
![]() | |
bṛhati | stabhāya śG.3.3.1. See antarikṣe bṛhati. |
![]() | |
dyāṃ | stabhāna KS.25.10. See under divaṃ skabhāna. |
![]() | |
upa | stabhāyad upamin na rodhaḥ RV.4.5.1d. |
![]() | |
antarikṣe | bṛhati śrayasva svāhā # TB.3.7.10.1; Apś.14.31.5. See bṛhati stabhāya. |
![]() | |
avaṃśe | dyām astabhāyad bṛhantam # RV.2.15.2a. |
![]() | |
indreṇa | yujā paṇim astabhāyat # RV.6.44.22b. |
![]() | |
ud | divaṃ (KS. dyāṃ) stabhāna # VS.5.27; TS.1.3.1.2; 6.1; 6.2.10.4; 3.4.3; KS.2.12; JB.1.72; śB.3.6.1.15; PB.6.4.2; Apś.7.10.7; 11.9.13. P: ud divam Kś.8.5.34. See divam agreṇo-. |
![]() | |
ud | dyāṃ stabhāna # see ud divaṃ etc. |
![]() | |
upa | dyām ṛṣvo bṛhad indra stabhāyaḥ # RV.6.17.7b. |
![]() | |
upa | yo namo namasi stabhāyan # RV.4.21.5a. |
![]() | |
ūrdhvaṃ | bhānuṃ sūryasya stabhāyan # RV.10.3.2c; SV.2.897c. |
![]() | |
jagatā | sindhuṃ divy astabhāyat (AVś. askabhāyat) # RV.1.164.25a; AVś.9.10.3a. |
![]() | |
tvaṃ | sindhūṃr asṛjas tastabhānān # RV.8.96.18c. |
![]() | |
divaṃ | skabhāna # KS.2.9. See divaṃ dṛṃha, and dyāṃ stabhāna. |
![]() | |
divam | agreṇottabhāna # MS.1.2.14: 23.14; 3.9.3: 117.15; Mś.1.8.2.17. See ud divaṃ stabhāna. |
![]() | |
divo | raja uparam astabhāyaḥ # RV.1.62.5d. |
![]() | |
mahān | mahitve tastabhānaḥ (KS. mahitvā saṃstambhe) # KS.40.9c; TB.2.7.6.3c; Apś.22.12.20c. |
![]() | |
mahān | mahī astabhāyad (AVś.AVP.KS. aska-) vi jātaḥ # AVś.4.1.4c; AVP.5.2.4a; TS.2.3.14.6a; KS.10.13a; AB.1.19.3; Aś.4.6.3a. |
![]() | |
meteva | dhūmaṃ stabhayad upa dyām # RV.4.6.2d. |
![]() | |
ya | ime dyāvāpṛthivī tastabhāne (AVP. tastabhāna) # AVP.4.1.5a; MS.2.13.23a: 168.16; KS.40.1a. P: ya ime dyāvā KA.1.198.37. |
![]() | |
yaṃ | krandasī avasā tastabhāne # RV.10.121.6a; VS.32.7a; VSK.29.34a; TS.4.1.8.5a; KA.1.198.39a. See prec. |
|