Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
ajā2.9.77FeminineSingularstabha, chāgaḥ, bastaḥ, chagalakaḥ
Monier-Williams Search
3 results for stabha
Devanagari
BrahmiEXPERIMENTAL
stabham. a goat or ram (see stubha-) View this entry on the original dictionary page scan.
stabhamānamfn. making one's self stiff, behaving arrogantly, assuming an air of authority View this entry on the original dictionary page scan.
astabhavanan. the seventh lunar mansion View this entry on the original dictionary page scan.
Apte Search
1 result
stabha स्तभः A goat, ram.
Bloomfield Vedic
Concordance
0 results0 results21 results
bṛhati stabhāya śG.3.3.1. See antarikṣe bṛhati.
dyāṃ stabhāna KS.25.10. See under divaṃ skabhāna.
upa stabhāyad upamin na rodhaḥ RV.4.5.1d.
antarikṣe bṛhati śrayasva svāhā # TB.3.7.10.1; Apś.14.31.5. See bṛhati stabhāya.
avaṃśe dyām astabhāyad bṛhantam # RV.2.15.2a.
indreṇa yujā paṇim astabhāyat # RV.6.44.22b.
ud divaṃ (KS. dyāṃ) stabhāna # VS.5.27; TS.1.3.1.2; 6.1; 6.2.10.4; 3.4.3; KS.2.12; JB.1.72; śB.3.6.1.15; PB.6.4.2; Apś.7.10.7; 11.9.13. P: ud divam Kś.8.5.34. See divam agreṇo-.
ud dyāṃ stabhāna # see ud divaṃ etc.
upa dyām ṛṣvo bṛhad indra stabhāyaḥ # RV.6.17.7b.
upa yo namo namasi stabhāyan # RV.4.21.5a.
ūrdhvaṃ bhānuṃ sūryasya stabhāyan # RV.10.3.2c; SV.2.897c.
jagatā sindhuṃ divy astabhāyat (AVś. askabhāyat) # RV.1.164.25a; AVś.9.10.3a.
tvaṃ sindhūṃr asṛjas tastabhānān # RV.8.96.18c.
divaṃ skabhāna # KS.2.9. See divaṃ dṛṃha, and dyāṃ stabhāna.
divam agreṇottabhāna # MS.1.2.14: 23.14; 3.9.3: 117.15; Mś.1.8.2.17. See ud divaṃ stabhāna.
divo raja uparam astabhāyaḥ # RV.1.62.5d.
mahān mahitve tastabhānaḥ (KS. mahitvā saṃstambhe) # KS.40.9c; TB.2.7.6.3c; Apś.22.12.20c.
mahān mahī astabhāyad (AVś.AVP.KS. aska-) vi jātaḥ # AVś.4.1.4c; AVP.5.2.4a; TS.2.3.14.6a; KS.10.13a; AB.1.19.3; Aś.4.6.3a.
meteva dhūmaṃ stabhayad upa dyām # RV.4.6.2d.
ya ime dyāvāpṛthivī tastabhāne (AVP. tastabhāna) # AVP.4.1.5a; MS.2.13.23a: 168.16; KS.40.1a. P: ya ime dyāvā KA.1.198.37.
yaṃ krandasī avasā tastabhāne # RV.10.121.6a; VS.32.7a; VSK.29.34a; TS.4.1.8.5a; KA.1.198.39a. See prec.
Wordnet Search
"stabha" has 1 results.

stabha

ajaḥ, vastaḥ, chagalakaḥ, stubhaḥ, chagaḥ, chagalaḥ, chāgalaḥ, tabhaḥ, stabhaḥ, śubhaḥ, laghukāmaḥ, krayasadaḥ, varkaraḥ, parṇabhojanaḥ, lambakarṇaḥ, menādaḥ, vukkaḥ, alpāyuḥ, śivāpriyaḥ, avukaḥ, medhyaḥ, paśuḥ, payasvalaḥ   

paśuviśeṣaḥ, yaḥ apraśastaḥ, kharatulyanādaḥ, pradīptapucchaḥ kunakhaḥ vivarṇaḥ nikṛttakarṇaḥ dvipamastakaśca।

ajaḥ parvataṃ gacchati।

Parse Time: 1.705s Search Word: stabha Input Encoding: IAST: stabha