 |
ā | somaṃ yātaṃ draviṇo dadhānā RV.6.69.3b; GB.2.4.17b. |
 |
ā | somaṃ madhumattamam RV.8.9.7c; AVś.20.140.2c. |
 |
ā | soma suvāno (SV. svāno) adribhiḥ RV.9.107.10a; SV.1.513a; 2.1039a. |
 |
abhayaṃ | somaḥ savitā naḥ karotu (AVP. savitā kṛṇotu) AVś.6.40.1b; AVP.1.27.1a. |
 |
abhi | somaṃ mṛśāmasi RV.10.173.6b. See ava somaṃ, ā vaḥ somaṃ, and vācā somam avanayāmi. |
 |
abhi | somāsa āyavaḥ RV.9.23.4a; 107.14a; SV.1.518a; 2.206a; JB.2.421; 3.40,213a; PB.12.3.4; 14.9.3. |
 |
ābhūṣantīḥ | soma vedaḥ RV.1.43.9d. |
 |
abhūt | somasya suṣutasya pītiḥ RV.4.35.2b. |
 |
adānyān | somapān manyamānaḥ AVś.2.35.3a; AVP.1.88.2a. See ananyān etc., and ayajñiyān yajñiyān. |
 |
adbhiḥ | soma papṛcānasya te rasaḥ RV.9.74.9a. |
 |
adbhyaḥ | somaṃ vyapibat MS.3.11.6a: 148.15. See somam adbhyo vyapibat, and cf. adbhyaḥ kṣīraṃ. |
 |
adhā | somasya prayatī yuvābhyām KS.4.15c. See athā etc. |
 |
ādityavadgaṇasya | soma deva te matividas tṛtīyasya savanasya jagatīchandasa indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmi (Mś. savanasya jagacchandaso 'gnihuta indrapītasya) TS.3.2.5.3; Mś.2.5.1.33. P: ādityavadgaṇasya (followed by fragments ... narāśaṃsapītasya ... indrapītasya ...) Apś.12.24.7,9. Cf. under tasya ta. |
 |
agnāyīṃ | somapītaye RV.1.22.12c; N.9.34c. |
 |
agniṃ | somaṃ sviṣṭakṛt VS.21.58e; MS.3.11.5e: 148.5; TB.2.6.14.6e. |
 |
agniṃ | somam (āvaha) Aś.1.3.8. Perhaps to be divided into agnim (āvaha), and somam (āvaha). |
 |
agnimukhān | somavato ye ca viśve TS.7.3.11.3d; KSA.3.1d. |
 |
ahaṃ | somam āhanasaṃ bibharmi RV.10.125.2a; AVś.4.30.6a. |
 |
amardhantā | somapeyāya devā RV.3.25.4c; MS.4.12.6c: 194.14. |
 |
aṃśuṃ | somasyaitaṃ manye AVP.5.13.4c. |
 |
āmuṣyā | somam apibac camūṣu RV.3.48.4d. |
 |
āmuṣyā | somam apibaś camū sutam RV.8.4.4c; SV.2.1072c. |
 |
ananyān | somapān manyamānaḥ TS.3.2.8.2a. See under adānyān. |
 |
anūhire | somapīthaṃ vasiṣṭhāḥ RV.10.15.8b; AVś.18.3.46b; VS.19.51b. |
 |
anuṣṭubhā | soma ukthair mahasvān RV.10.130.4c. |
 |
anyatra | somapītaye RV.10.86.2d; AVś.20.126.2d. |
 |
apa | soma mṛdho jahi RV.9.4.3b; SV.2.399b. |
 |
apaghnan | soma rakṣasaḥ RV.9.63.29a. |
 |
apāḥ | somam astam indra pra yāhi RV.3.53.6a; Aś.6.11.9. |
 |
apāma | somam amṛtā abhūma RV.8.48.3a; TS.3.2.5.4a; Aś.5.6.26; Kś.10.9.7a; Mś.2.5.4.40a; śirasU.3a. P: apāma somam AB.8.20.6; Vait.24.5; Apś.13.22.5. Cf. aganma svar. |
 |
ārjīkāt | soma mīḍhvaḥ RV.9.113.2b. |
 |
arṣā | soma dyumattamaḥ RV.9.65.19a; SV.1.503a; 2.344a; JB.3.91; PB.13.3.1. |
 |
arvāñcā | somapītaye RV.1.137.3e. |
 |
asāvi | soma indra te RV.1.84.1a; SV.1.347a; 2.378a; TS.1.4.39.1a; JB.3.133; PB.12.13.17; 13.6.5; Aś.6.2.2; 7.8.3; śś.12.26.8; 18.18.4. |
 |
asāvi | somaḥ puruhūta tubhyam RV.10.104.1a. P: asāvi somaḥ puruhūta śś.7.23.7. Cf. BṛhD.8.16. |
 |
askan | somaḥ see askān somaḥ. |
 |
asmabhyaṃ | soma gātuvit RV.9.46.5c; 65.13c. |
 |
asmabhyaṃ | soma duṣṭaram RV.9.63.11b. |
 |
asmabhyaṃ | soma viśvataḥ RV.9.33.6b; 40.3b; 65.21b; SV.2.221b,276b,346b; JB.3.51,69,91. |
 |
asmabhyaṃ | soma suśriyam RV.9.43.4b. |
 |
asme | soma śriyam adhi RV.1.43.7a. |
 |
aśvāvat | soma etc. see aśvavat etc. |
 |
aśvāvatīṃ | somāvatīm RV.10.97.7a; AVP.11.6.10a; VS.12.81a; TS.4.2.6.4a; MS.2.7.13a: 93.15; KS.16.13a; TB.2.8.4.8. P: aśvāvatīm MS.4.14.6: 224.4. |
 |
aśvinā | somapītaye RV.8.8.5b. |
 |
asya | somasya pītaye RV.1.22.1c; 23.2c; 4.49.5c; 5.71.3c; 6.59.10d; 8.76.6c; 94.10c--12c; TS.1.4.7.1c; TB.2.4.3.13c; N.12.4c. |
 |
āt | soma indriyo rasaḥ RV.9.47.3a. |
 |
athā | soma iva bhakṣaṇam AVP.12.3.9c. |
 |
athā | somaṃ sutaṃ piba RV.1.16.7c. |
 |
athā | somaṃ pibataṃ vājinīvasū RV.2.37.5d; Kś.12.3.14d; Apś.21.7.17d; Mś.7.2.2.30d. |
 |
athā | somasya pibataṃ sutasya RV.1.108.1d,6d--12d; N.12.31d. Cf. tebhiḥ somasya etc. |
 |
athā | somasya prayatī yuvabhyām RV.1.109.2c; TS.1.1.14.1c; N.6.9c. See adhā etc. |
 |
atho | somasya bhrātāsi AVP.2.32.3c; 4.5.5c. See uta somasya. |
 |
ava | somaṃ nayāmasi AVś.7.94.1b; TS.3.2.8.6b; KS.35.7b. See under abhi somaṃ. Kś.10.7.8 has the ūha, ava somaṃ gṛhṇāmi. |
 |
avardhayan | somavatyā vacasyayā RV.10.113.8b. |
 |
āvṛte | somapītaye RV.3.42.3c; AVś.20.24.3c. |
 |
ayā | somaḥ (SV. soma) sukṛtyayā RV.9.47.1a; SV.1.507a. |
 |
ayaṃ | soma indra tubhyaṃ sunve RV.7.29.1a; 9.88.1a; SV.2.821a; KB.26.11. Ps: ayaṃ soma indra tubhyaṃ sunva ā tu (RV.7.29.1) AB.5.20.8; Aś.8.11.1; ayaṃ somaḥ śś.10.10.4; Lś.4.7.1. |
 |
ayaṃ | somaḥ kapardine RV.9.67.11a. |
 |
ayaṃ | somaś camū sutaḥ RV.5.51.4a; śś.10.4.5. Cf. BṛhD.5.46. |
 |
ayaṃ | somaḥ suto (!) iha Apś.21.19.19b. |
 |
ayaṃ | somaḥ sudānavaḥ RV.1.45.10c. Cf. BṛhD.3.111. |
 |
ayāṣṭāṃ | somasya see ayāṭ somasya. |
 |
āyasūyān | somatṛpsuṣu TA.1.10.4d. |
 |
ayāṭ | somasyājyasya haviṣaḥ priyā dhāmāni MS.4.13.7: 209.4. |
 |
bahu | somagiraṃ vaśī TA.1.10.3b. |
 |
bārhataiḥ | soma rakṣitaḥ RV.10.85.4b; AVś.14.1.5b. |
 |
bhadraṃ | somaḥ suvāno adyā kṛṇotu naḥ RV.10.35.2d. |
 |
bhakṣaṃ | somasya jāgṛve RV.8.92.23b; SV.2.1011b. |
 |
bharā | soma sahasriṇam RV.9.67.6c. |
 |
bhavā | soma draviṇovit punānaḥ RV.9.97.25d. |
 |
bhinattu | somaḥ śiro asya dhṛṣṇuḥ AVP.12.18.9d. See chinattu somaḥ. |
 |
brahmā | somapurogavaḥ VS.23.14d; śB.13.2.7.10. |
 |
brahmaṇā | somapāḥ TS.4.4.8.1. |
 |
chinattu | somaḥ śiro asya dhṛṣṇuḥ AVś.5.29.10d. See bhinattu somaḥ. |
 |
dadhānāḥ | somaṃ divi devatāsu VS.19.32c; MS.3.11.7c: 150.17; KS.38.2c; śB.12.8.1.2; TB.2.6.3.1c. |
 |
deva | soma retodhā adyāsmin yajñe yajamānāyaidhi PB.21.10.14; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. |
 |
deva | somaiṣa te lokaḥ VS.8.26; śB.4.4.5.21. |
 |
devānāṃ | soma pavamāna niṣkṛtam RV.9.107.22c; SV.2.430c; JB.3.149c. |
 |
devebhiḥ | somapītaye RV.5.51.3c. |
 |
devebhyaḥ | soma pavamāna pūyase RV.9.86.30b. |
 |
devebhyaḥ | soma matsaraḥ RV.9.107.23d; SV.1.521d. |
 |
dhānāḥ | somānām agne vīhi śś.8.8.4. |
 |
dhānāḥ | somānām indra śś.8.8.2. |
 |
dhārayā | soma viśvataḥ RV.9.41.6b; SV.2.247b; JB.3.60b. |
 |
dhātrā | soma pariṣkṛtaḥ RV.9.113.4d. |
 |
dīkṣā | somasya (GB.Vait. somasya rājñaḥ patnī) MS.1.9.2: 132.6; KS.9.10; GB.2.2.9; TA.3.9.1; Vait.15.3. Cf. dīkṣā patnī. |
 |
dyāvāpṛthivī | somasya matsatām śś.8.19.1. |
 |
etāni | soma pavamāno asmayuḥ RV.9.78.5a. |
 |
ete | somā ati vārāṇy avyā RV.9.88.6a. |
 |
ete | somā abhi gavyā sahasrā RV.9.87.5a. |
 |
ete | somā abhi priyam RV.9.8.1a; SV.2.528a; JB.3.206. |
 |
ete | somā asṛkṣata RV.9.62.22a; SV.2.411a; JB.3.139. |
 |
ete | somāḥ pavamānāsa indram RV.9.69.9a. |
 |
ete | somāsa āśavaḥ RV.9.22.1a. Cf. ete asṛgram āśavaḥ. |
 |
ete | somāsa indavaḥ RV.9.46.3a. Cf. ete asṛgram indavaḥ. |
 |
etebhiḥ | soma nāmabhir vidhema te TS.3.5.5.1. |
 |
gāvaḥ | somasya prathamasya bhakṣaḥ (Mś. mss. somasya prathamabhakṣaḥ) RV.6.28.5b; AVś.4.21.5b; KS.13.16b; TB.2.8.8.12b; Mś.9.3.5.23b. |
 |
gavyā | somāso aśvayā RV.9.64.4b; SV.1.482b; 2.384b; JB.1.94; 3.136b. |
 |
gavyayuḥ | soma rohasi RV.9.36.6b. |
 |
ghṛtāhutaḥ | somapṛṣṭhaḥ (Mś. stoma-) suvīraḥ AVś.13.1.12b; Mś.3.1.28b. See stomapṛṣṭho. |
 |
giraḥ | somaḥ (SV. gira stomān) pavamāno manīṣāḥ RV.9.96.7b; SV.2.295b. |
 |
giraḥ | somā viveśitha RV.9.20.5b; SV.2.322b. |
 |
gojātāḥ | soma jinva tāḥ AVP.2.63.3d. |
 |
grahān | somasya mimate dvādaśa RV.10.114.5d. |
 |
grāvāṇaḥ | soma no hi kam RV.6.51.14a. |
 |
gṛhaṃ | somasya gachatam MS.1.2.9c: 18.16; TB.3.7.7.14c; Apś.11.7.2c. |
 |
gṛṇānaḥ | somapītaye AVś.17.1.10d. |
 |
idaṃ | somāya pitṛmate Kauś.87.8. |
 |
ihādya | somapītaye RV.2.41.21c; MS.3.8.7c: 105.8; N.9.37c. |
 |
ījānān | somasatvanaḥ AVP.14.6.5b. |
 |
ime | somā araṃkṛtāḥ RV.1.2.1b; ā.1.1.4.1b; Mś.2.3.1.16b; N.10.2b. |
 |
ime | somāsa indavaḥ RV.1.16.6a. |
 |
ime | somāsas tiroahnyāsaḥ Aś.6.5.24a; śś.9.20.30. P: ime somāsaḥ śś.15.8.20. |
 |
ime | somāso adhi turvaśe yadau RV.8.9.14c; AVś.20.141.4c. |
 |
ime | somāḥ surāmāṇaḥ VS.21.42b; MS.3.11.4b: 145.15; TB.2.6.11.10b. |
 |
indra | somaṃ śatakrato RV.3.37.8c; AVś.20.20.1c; 57.4c. |
 |
indra | somaṃ somapate pibemam RV.3.32.1a; AB.4.31.10; KB.22.2. Ps: indra somaṃ somapate śś.10.3.8; 14.33.22; VHDh.6.422; indra somam Aś.7.6.4; 9.7.27. |
 |
indra | somam imaṃ piba RV.10.24.1a; śś.12.5.9. P: indra somam Aś.9.8.13,18. Cf. next but one. |
 |
indra | somaṃ piba ṛtunā RV.1.15.1a; śś.7.8.5. Cf. BṛhD.3.34. |
 |
indra | somaṃ pibā imam RV.8.17.1b; AVś.20.3.1b; 38.1b; 47.7b; SV.1.191b; 2.16b; MS.2.13.9b: 158.8. Cf. prec. but one. |
 |
indra | somasya pītaye RV.8.65.3c. Cf. indraṃ etc. |
 |
indra | somasya varam ā sutasya RV.10.116.2b. |
 |
indra | somasya vṛṣabhasya tṛpṇuhi RV.2.16.6d. |
 |
indra | somā asṛkṣata RV.9.16.5b. |
 |
indra | somāsaḥ prathamā uteme RV.3.36.3b. |
 |
indra | somāḥ sutā ime RV.3.40.4a; 42.5a; AVś.20.6.4a; 24.5a. |
 |
indrāgnī | somapītaye RV.6.60.9c; 8.38.7c--9c; SV.2.343c; AB.6.10.6c; JB.3.90c; GB.2.2.20c; 3.15c. |
 |
indrāgnī | somam uśatī sunoti RV.1.109.4b. |
 |
indraḥ | somaṃ pibatu kṣemo astu (TB.Apś. astu naḥ) AVś.13.1.27c; TB.3.7.7.13c; Apś.11.4.14c. |
 |
indraḥ | somasya kāṇukā RV.8.77.4c; N.5.11c. |
 |
indraḥ | somasya pītaye RV.8.12.12b. See next. |
 |
indraḥ | somasya pītaye vṛṣāyate RV.1.55.2c. Cf. prec. |
 |
indraḥ | somasya suṣutasya peyāḥ RV.5.29.3b. |
 |
indrajāḥ | somajāḥ (AVP. somajā asi) AVś.4.3.7c; AVP.2.8.6d. |
 |
indraṃ | soma (RV.9.84.3d, somo) mādayan daivyaṃ janam RV.9.80.5c; 84.3d. |
 |
indraṃ | somasya tarpayāt SV.1.190b. |
 |
indraṃ | somasya pītaye RV.1.16.3c; 3.42.4a; 8.17.15d; 92.5b; 97.11b; 9.12.2c; AVś.20.24.4a; 54.2b; SV.2.282b,547c. Cf. indra etc. |
 |
indraṃ | somāsaḥ pradivi sutāsaḥ RV.3.46.4c. |
 |
indraṃ | somāso akṣaran RV.9.17.2c. |
 |
indraṃ | somair orṇuta jūr na vastraiḥ RV.2.14.3d; MS.4.14.5d: 222.8. |
 |
indraputre | somaputre AVś.3.10.13a. P: indraputre Kauś.138.7. |
 |
indrasya | soma jaṭhare sam akṣaraḥ RV.9.85.5d. |
 |
indrasya | somaṃ jaṭhare yad āduhuḥ RV.9.72.2b. |
 |
indrasya | soma pavamāna ūrmiṇā RV.9.76.3a; SV.2.580a. |
 |
indrasya | soma rādhase RV.9.8.3a; 60.4a; SV.2.530a. |
 |
indrāt | somād bṛhaspateḥ AVP.11.1.13b. |
 |
indrāya | somaṃ yajatāya haryatam RV.2.21.1d; KB.25.7. |
 |
indrāya | somaṃ yajyavo juhota RV.2.14.8d. |
 |
indrāya | somaṃ suṣutaṃ bharantaḥ (RV.10.30.13d, bharantīḥ) RV.3.36.7b; 10.30.13d. |
 |
indrāya | soma kratuvittamo (JB.3.29b, ṛtuvittamo) madaḥ RV.9.108.1b; SV.1.578b; 2.42b; JB.3.29,296b. |
 |
indrāya | soma pariṣicyamānaḥ RV.9.97.14d; SV.2.157d. |
 |
indrāya | soma pariṣicyase nṛbhiḥ RV.9.78.2a. |
 |
indrāya | soma pavase RV.9.23.6a. |
 |
indrāya | soma pavase vṛṣā madaḥ RV.9.80.2d. |
 |
indrāya | soma pātave RV.9.11.8a; 98.10a; 108.15a; SV.2.681a,798a,1029a; JB.3.268. |
 |
indrāya | somapītaye RV.1.8.10c; AVś.20.60.6c; 71.6c. |
 |
indrāya | somam VS.4.20; TS.1.2.4.2; 6.1.7.7; MS.1.2.4: 13.7; 3.7.6: 82.10; KS.2.5; 24.3; śB.3.2.4.20. |
 |
indrāya | somam uśate sunoti RV.4.24.6b. |
 |
indrāya | somam ṛtvijaḥ AVś.6.2.1a; Vait.16.13. |
 |
indrāya | somaṃ madiraṃ juhota RV.2.14.9d. |
 |
indrāya | soma viṣṇave RV.9.100.6c; SV.2.366c; JB.3.129c. |
 |
indrāya | soma vṛtrahā pavasva RV.9.89.7b. |
 |
indrāya | soma suṣutaḥ pari srava RV.9.85.1a; SV.1.561a. |
 |
indrāya | somaḥ sahasradhāraḥ RV.9.109.19b. |
 |
indrāya | somāḥ pra divo vidānāḥ RV.3.36.2a; AB.6.11.12; GB.2.2.21; TB.2.4.3.12a; Aś.5.5.19; śś.7.17.10. |
 |
indrāya | somā harayo dadhanvire RV.10.96.6d; AVś.20.31.1d. |
 |
indre | somaḥ saha invan madāya RV.9.97.10b; SV.1.540b; 2.369b. |
 |
indremaṃ | somaṃ śrīṇīhi RV.8.2.11b. |
 |
indreṇa | somapītaye RV.8.76.4c. |
 |
indreṇa | soma sarathaṃ punānaḥ RV.9.87.9b. |
 |
indriyaṃ | somaṃ dhanasā u īmahe RV.10.65.10d. |
 |
īśānaḥ | soma viśvataḥ RV.9.61.6c; SV.2.139c. |
 |
iyarti | somaḥ pavamāna ūrmim RV.9.88.5d. |
 |
jajñānaḥ | somaṃ sahase papātha RV.7.98.3a; AVś.20.87.3a. |
 |
jaṭhare | somaṃ tanvī saho mahaḥ RV.2.16.2c. |
 |
jayema | soma mīḍhvaḥ RV.9.61.23b. |
 |
juṣāṇaḥ | soma ājyasya menihā valagahā trātā trāyatāṃ svāhā AVP.2.51.3. |
 |
juṣāṇaḥ | soma ājyasya haviṣo vetu TB.3.5.6.1 (bis); Aś.1.5.29; śś.1.8.3. |
 |
kena | somaṃ vicakṣaṇam AVś.10.2.19b. |
 |
kīlālape | somapṛṣṭhāya vedhase RV.10.91.14c; VS.20.78c; MS.3.11.4c: 146.14; KS.38.9c; TB.1.4.2.2c; Apś.19.3.2c. |
 |
kratuvit | soma matsaraḥ RV.9.63.24b; SV.1.492b; 2.587b. |
 |
kuvit | somasyāpām iti RV.10.119.1c--13c. |
 |
mā | somaṃ pātv asomapaḥ Kauś.91.20d. See mā pāt somam. |
 |
madāya | somaṃ parame vyoman RV.3.32.10b. |
 |
made | somasya AVP.2.7.4e. See śatrūn made (AVś.2.5.3d). |
 |
made | somasya dṛṃhitāny airayat RV.2.17.1d. |
 |
made | somasya pipratoḥ RV.1.46.12c. |
 |
made | somasya mūrā amūraḥ RV.4.26.7d; N.11.2d. |
 |
made | somasya raṇyāni cakrire RV.1.85.10d. |
 |
made | somasya rocanā RV.8.14.7b; AVś.20.28.1b; 39.2b; SV.2.990b; AB.6.7.4b; GB.2.5.13b. |
 |
made | somasya vocata RV.8.32.1c. |
 |
made | somasyauśijo huvanyati RV.1.119.9b. |
 |
madhvaḥ | somasya pītaye RV.1.47.9d; 8.85.1c--9c. |
 |
madhvaḥ | somasyāśvinā madāya RV.1.117.1a. |
 |
mahe | soma nṛcakṣase RV.9.66.15b. |
 |
mahe | soma psarasa indrapānaḥ (RV.9.97.27b, psarase devapānaḥ) RV.9.96.3b; 97.27b. |
 |
mahimne | soma tasthire RV.9.62.27b; SV.2.127b; JB.3.20 (bis). |
 |
mamaddhi | somaṃ madhumantam indra RV.10.96.13c; AVś.20.32.3c; AB.4.4.11; KB.17.4; Aś.6.3.16. |
 |
mandānaḥ | somaṃ papivāṃ ṛjīṣin RV.3.50.3c. |
 |
mandrayā | soma dhārayā RV.9.6.1a; SV.1.506a. |
 |
marutaḥ | somapītaye RV.1.23.10b; 8.94.3c,9c; TS.4.7.12.1d. |
 |
matayaḥ | somapām urum RV.3.41.5a; AVś.20.23.5a. |
 |
matsi | soma varuṇaṃ matsi mitram RV.9.90.5a. |
 |
māyāt | somam asomapaḥ Lś.2.12.17d. Corrupted for mā pāt somam asomapaḥ. See mā somaṃ pātv. |
 |
mṛjyase | soma sātaye RV.9.56.3c. |
 |
na | soma indram asuto mamāda RV.7.26.1a; śB.4.6.1.10. |
 |
na | somād rājñaḥ AB.7.23.3. |
 |
namaḥ | somāya ca rudrāya ca VS.16.39; TS.4.5.8.1; MS.2.9.7: 126.1; KS.17.15. |
 |
namaḥ | somāya rājñe Lś.1.1.9. |
 |
namaḥ | somāya saumyebhyaś ca śG.2.14.7. |
 |
naraḥ | somasya harṣyā RV.8.68.14b. |
 |
narāśaṃsapītasya | soma deva te matividaḥ prātaḥsavanasya gāyatrachandasaḥ pitṛpītasya (Mś.2.4.6.15, mativido mādhyaṃdinasya savanasya triṣṭupchandasaḥ; Mś.2.5.1.50, matividas tṛtīyasya savanasya jagacchandasaḥ) Mś.2.4.2.32; 2.4.6.15; 2.5.1.50. P: narāśaṃsapītasya Mś.2.4.2.42. |
 |
narāśaṃse | somapīthaṃ ya āśuḥ (KS. ānaśuḥ) MS.4.10.6b: 157.8; KS.21.14b; TB.2.6.16.1b. See nārāśaṃse. |
 |
nārāśaṃse | somapīthaṃ ya āśuḥ VS.19.61b. See narāśaṃse. |
 |
nāsatyā | somapītaye RV.8.42.4c,5c,6c. |
 |
navaṃ | soma juṣasva naḥ TB.2.4.8.2a. |
 |
navaṃ | somāya vājine TB.2.4.8.2a. |
 |
navasya | soma te vayam TB.2.4.8.2a. |
 |
neṣṭrāt | somaṃ draviṇodaḥ piba ṛtubhiḥ RV.2.37.3d; N.8.3d. |
 |
niḥ | soma indriyo rasaḥ RV.8.3.20b. |
 |
niyutvān | somapītaye RV.2.41.1c; VS.27.32c. |
 |
nṛbhiḥ | soma pracyuto grāvabhiḥ sutaḥ RV.9.80.4c. |
 |
nṛcakṣāḥ | soma uta suśrug (comm. śuśrug) astu TB.3.7.13.2a. See sucakṣāḥ soma. |
 |
oṣadhayaḥ | somarājñīr yaśasvinīḥ Kauś.135.9a. |
 |
oṣadhībhyaḥ | somarājñībhyaḥ svāhā Kauś.135.9. |
 |
pari | soma ṛtaṃ bṛhat RV.9.56.1a. |
 |
pari | soma pra dhanvā svastaye RV.9.75.5a. |
 |
parīmaṃ | soma brahmaṇā JG.1.12a. P: parīmaṃ soma JG.1.12,19. See next three, and parīmaṃ poṣa. |
 |
parīmaṃ | somam āyuṣe AVś.19.24.3a; AVP.15.5.10a. See under parīmaṃ soma. |
 |
pātā | somānām asi RV.8.93.33b; SV.2.1142b. |
 |
pātaṃ | somam aśvinā dīdyagnī RV.8.57 (Vāl.9).2d. |
 |
pātaṃ | somam ṛtāvṛdhā RV.1.47.3b,5d; 3.62.18c; 7.66.19c; 8.87.5d; SV.2.15c. |
 |
pātaṃ | somasya dhṛṣṇuyā RV.1.46.5c. |
 |
pavasva | soma kratuvin na ukthyaḥ RV.9.86.48a. |
 |
pavasva | soma kratve dakṣāya RV.9.109.10a. |
 |
pavasva | soma divyeṣu dhāmasu RV.9.86.22a. |
 |
pavasva | soma devavītaye vṛṣā RV.9.70.9a. |
 |
pavasva | soma dyumnī sudhāraḥ RV.9.109.7a; SV.1.436a. |
 |
pavasva | soma dhārayā RV.9.1.1b; 29.4b; 30.3c; 67.13b; 100.5b; SV.1.468b; 2.39b; VS.26.25b; AB.8.8.9b; 20.3b; PB.8.4.5; N.11.3b. |
 |
pavasva | soma madhumāṃ ṛtāvā RV.9.96.13a; SV.1.532a; Svidh.1.4.14; 7.13. |
 |
pavasva | soma mandayan RV.9.67.16a; SV.2.1160a. |
 |
pavasva | soma mahān samudraḥ RV.9.109.4a; SV.1.429a; 2.591a; JB.3.230; PB.14.11.5. |
 |
pavasva | soma mahe dakṣāya RV.9.109.10a; SV.1.430a; 2.682a; JB.3.273; PB.15.5.5. |
 |
pavasva | soma śaṃ gave RV.9.11.7b; SV.2.797b. |
 |
pavasva | somāndhasā RV.9.55.3b; SV.2.327b. |
 |
pavitraṃ | soma gachasi RV.9.20.7b; 67.19b; SV.2.324b. |
 |
pavitraṃ | soma dhāmabhiḥ RV.9.66.5c. |
 |
pavitraṃ | soma raṃhyā RV.9.2.1b; SV.2.387b; JB.3.137b. |
 |
pavitre | somaṃ devebhya indum RV.9.109.12b; SV.2.684b. |
 |
payaḥ | somaḥ parisrutā ghṛtaṃ madhu VS.21.29--40; MS.3.11.2 (duodecies): 141.3,6,9,12,14; 142.2,4,7,10,14,16; 143.6; TB.2.6.11.1,2 (bis),3,4,5 (bis),6,7,8 (bis),10. |
 |
payaḥ | somaṃ karotv imam TB.3.7.4.2d. |
 |
payaḥ | somaṃ prajāpatiḥ VS.19.75c,79c; MS.3.11.6c: 149.15; KS.38.1c; TB.2.6.2.3c. |
 |
payasā | soma āpyate VS.19.25d. |
 |
pibā | somam enā śatakrato RV.10.112.6b. |
 |
pibā | somaṃ madāya kaṃ śatakrato RV.8.36.1b--6b. |
 |
pibā | somaṃ madāya kam RV.8.95.3a; śś.12.26.7. |
 |
pibā | somaṃ mahata indriyāya RV.10.116.1a. Cf. BṛhD.8.40. |
 |
pibā | somasya vajrivaḥ RV.8.37.1e,2d--6d. |
 |
pibā | somaṃ rarimā te madāya RV.3.32.2b. |
 |
pibā | somaṃ vajrabāho viṣahya MS.4.12.3c: 184.4. |
 |
pibā | somaṃ vaśāṃ anu RV.8.4.10b. |
 |
pibā | somaṃ śatakrato RV.8.76.7b; VS.26.4b,5b. |
 |
pibā | somaṃ śaśvate vīryāya RV.3.32.5b. |
 |
pibā | somam anuṣvadhaṃ madāya RV.3.47.1b; VS.7.38b; VSK.28.10b; TS.1.4.19.1b; MS.1.3.22b: 38.1; KS.4.8b; N.4.8b. |
 |
pibā | somam abhi yam ugra tardaḥ RV.6.17.1a; AB.5.18.13; 6.11.7; KB.24.2; GB.2.2.21; ā.1.2.2.6; 5.1.1.8; Aś.5.5.19; śś.14.11.8; 23.3. Ps: pibā somam abhi yam ugra śś.7.17.5--7; pibā somam abhi Aś.8.7.22; 9.8.6; śś.11.10.10; pibā somam Aś.8.5.4; VHDh.6.46; 8.48. Cf. BṛhD.5.105. |
 |
pibā | somam indra mandatu (Svidh., erroneously, mandantu) tvā RV.7.22.1a; AVś.20.117.1a; SV.1.398a; 2.277a; TS.2.4.14.3a; AB.3.22.11; 5.4.19; KB.15.5; PB.12.10.1a; ā.5.3.1.2; Aś.5.15.23; 7.11.27; śś.7.20.11; 10.5.9; Vait.40.8; 42.9; Svidh.2.1.11. |
 |
pibā | somam indra suvānam adribhiḥ RV.1.130.2a; Aś.8.1.4. P: pibā somam indra suvānam śś.10.7.11. |
 |
pibā | somam ṛtūṃr anu RV.1.15.5b; SV.1.229b. |
 |
pibantu | somam avase no adya RV.7.51.2d. |
 |
pibāt | somaṃ mamadad (Aś.śś. somam amadann) enam iṣṭe (Aś.śś. iṣṭayaḥ) AVś.7.14.4c; Aś.5.18.2c; śś.8.3.4c. |
 |
pibataṃ | somam ātujī RV.7.66.18c. |
 |
pibataṃ | somaṃ madhumantam aśvinā RV.8.87.4a. |
 |
pibataṃ | somaṃ madhumantam asme RV.8.57 (Vāl.9).4c. |
 |
pibatu | somaṃ varuṇo dhṛtavrataḥ RV.1.44.14c. |
 |
pibendra | somaṃ vṛṣabheṇa bhānunā RV.2.16.4d. |
 |
pibendra | somaṃ sagaṇo marudbhiḥ RV.3.47.4d; VS.33.63d; AB.3.20.4d. |
 |
pibendra | somam ava no mṛdho jahi RV.9.85.2d. |
 |
pītāpītasya | somasya KS.35.5c; JB.1.353c; PB.9.9.8c; Kś.25.12.1c; Mś.3.6.13b. |
 |
piteva | soma sūnave suśevaḥ RV.8.48.4b; GB.2.3.6b; Vait.19.18b; Mś.2.4.1.45b. |
 |
pitṛbhyaḥ | somavadbhyaḥ svadhā namaḥ AVś.18.4.73. See svadhā pitṛbhyaḥ soma-. |
 |
pitṛbhyaḥ | somavadbhyo 'nubrūhi śB.2.6.1.26. |
 |
pitṛbhyaḥ | somavadbhyo babhrūn dhūmrānūkāśān Apś.20.14.13. See babhravo dhūmra-. |
 |
pitṝn | somavata āvaha śB.2.6.1.22. |
 |
pitṝn | somavato yaja śB.2.6.1.27. |
 |
pītvī | somasya kratumāṃ avardhata RV.10.113.1d. |
 |
pītvī | somasya diva ā vṛdhānaḥ RV.10.55.8c. |
 |
pītvī | somasya vāvṛdhe RV.3.40.7c; AVś.20.6.7c. |
 |
potrāt | somaṃ draviṇodaḥ piba ṛtubhiḥ RV.2.37.2d; AVś.20.67.7d. |
 |
pra | soma indra sarpatu RV.8.17.7c; AVś.20.5.1c. |
 |
pra | soma indra hūyate RV.8.82.5c. |
 |
pra | soma devavītaye RV.9.107.12a; SV.1.514a; 2.117a; JB.2.421; 3.13; PB.11.3.1; Svidh.1.7.4; 3.4.11. |
 |
pra | somapā apasā santu neme RV.1.54.8b. |
 |
pra | soma madhumattamaḥ RV.9.63.16a. |
 |
pra | soma yāhi dhārayā RV.9.66.7a. |
 |
pra | soma yāhīndrasya kukṣā RV.9.109.18a; SV.2.512a. |
 |
pra | somasya pavamānasyormayaḥ RV.9.81.1a. |
 |
pra | somāya vyaśvavat RV.9.65.7a. |
 |
pra | somāsaḥ svādhyaḥ RV.9.31.1a. |
 |
pra | somāso adhanviṣuḥ RV.9.24.1a; SV.2.311a; JB.3.86a. |
 |
pra | somāso madacyutaḥ RV.9.32.1a; SV.1.477a; 2.119a; JB.3.16; PB.11.5.1. |
 |
pra | somāso vipaścitaḥ RV.9.33.1a; SV.1.478a; 2.114a; JB.3.13; PB.11.3.1. |
 |
prajāpateḥ | somasya dhātuḥ MS.2.13.20: 165.12. See prajāpater dhātuḥ. |
 |
prāṇa | somapīthe me jāgṛhi PB.1.6.16. P: prāṇa somaLś.2.11.22. |
 |
praśiṣaṃ | soma sisrate RV.9.66.6b. |
 |
prasthāyendrāgnibhyāṃ | somaṃ vocato yo (Aś.śś. vocatopo) asmān brāhmaṇān brāhmaṇā hvayadhvam KB.28.6; Aś.5.7.3; śś.7.6.3. |
 |
prasuvānaḥ | soma ṛtayuś ciketa TS.2.2.12.3a. |
 |
prātaḥ | somam uta rudraṃ huvema (AVś. havāmahe) RV.7.41.1d; AVś.3.16.1d; AVP.4.31.1d; VS.34.34d; TB.2.8.9.7d; ApMB.1.14.1d. |
 |
pratīcī | soma tasthatuḥ RV.9.66.2c. |
 |
pratīcī | somam asi (AVP. asy oṣadhe) AVś.7.38.3a; AVP.3.29.1a. |
 |
pratīcī | somaṃ prati sūryam agnim AVP.6.10.6b. |
 |
pratyaṅk | somaḥ etc. see pratyaṅ somaḥ. |
 |
pṛñcanti | somaṃ na minanti bapsataḥ RV.10.94.13d. |
 |
punānaḥ | soma jāgṛviḥ RV.9.107.6a; SV.1.519a. |
 |
punānaḥ | soma dhārayā RV.9.63.28a; 107.4a; SV.1.511a; 2.25a; JB.1.121,322; 2.13,194,421; 3.24,183,286 (bis); PB.11.8.3; 14.3.3; 15.9.2; Svidh.1.4.3. |
 |
punanti | somaṃ mahe dyumnāya RV.9.109.11b; SV.2.683b. |
 |
pūṣā | somakrayaṇyām VS.8.54; TS.4.4.9.1; KS.34.14. |
 |
ṛdhak | soma svastaye RV.9.64.30a; SV.2.6a. |
 |
ṛṣibhiḥ | somapaiḥ śritā RVKh.10.127.6b. |
 |
ṛtubhiḥ | somabhūtamam TB.2.4.8.3b. |
 |
ṛtunā | somaṃ pibatam (Mś.2.4.2.11, -tām) Apś.21.7.16,17; Mś.2.4.2.11; 7.2.2.29. Cf. next. |
 |
ṛtunā | somaṃ pibatu KS.28.2. Cf. prec. |
 |
tā | somaṃ somapātamā RV.1.21.1c. |
 |
tā | somasyeha tṛmpatām RV.3.12.3c; SV.2.21c. |
 |
taṃ | somaḥ praty amuñcata AVś.10.6.8d. |
 |
taṃ | somapītho juṣate AVP.8.15.12a. |
 |
tamāṃsi | soma yodhyā RV.9.9.7b. |
 |
tasmai | somaṃ madhumantaṃ sunota RV.10.30.3d. |
 |
tasmai | somāya haviṣā vidhema RV.8.48.12c. Cf. under tasmai ta indo. |
 |
tasya | soma pra tira dīrgham āyuḥ AVP.1.46.1d,2a. |
 |
tat | somarājāya vidmahe MS.2.9.1a: 120.8. |
 |
tava | soma vrate vayam Lś.3.2.10a. See vayaṃ soma. |
 |
tavāhaṃ | soma rāraṇa RV.9.107.19a; SV.1.516a; 2.272a; JB.3.67a; PB.12.9.3a; Svidh.1.5.8. |
 |
tavāyaṃ | somas tvam ehy arvāṅ RV.3.35.6a; VS.26.23a; AB.6.11.11; GB.2.2.21; Aś.5.5.19. P: tavāyaṃ somaḥ śś.7.17.9. |
 |
te | somādo harī indrasya niṃsate RV.10.94.9a. |
 |
te | somāso vṛtrahatyeṣu satpate RV.1.53.6b; AVś.20.21.6b. |
 |
tebhiḥ | soma nāmabhir vidhema te TS.3.5.5.1. |
 |
tebhiḥ | somasya pibataṃ sutasya RV.1.108.5d. Cf. athā somasya etc. |
 |
tebhiḥ | somābhi (TA. text, -bhī) rakṣa naḥ (TA. ṇaḥ) RV.9.114.3d; TA.1.7.5d. Cf. tena etc. |
 |
tena | somābhi rakṣa naḥ RV.9.114.4b. Cf. tebhiḥ etc. |
 |
tiroahniyān | somān prasthitān preṣya Apś.14.4.8. See aśvibhyāṃ tiro 'hnyān. |
 |
tīvrāḥ | somā bahulāntāsa indram RV.10.42.8b; AVś.20.89.8b. |
 |
tīvrāḥ | somāsa ā gahi RV.1.23.1a; 8.82.2a; Aś.7.6.2; śś.10.3.5. Cf. BṛhD.3.94. |
 |
tīvraiḥ | somaiḥ pariṣiktebhir arvāk RV.1.108.4c. |
 |
tīvraiḥ | somaiḥ saparyataḥ RV.8.62.5c. |
 |
tīvraṃ | somaṃ pibati gosakhāyam RV.5.37.4b. |
 |
tīvrān | somāṃ āsunoti prayasvān RV.10.42.5b. |
 |
triḥ | somāj jajñiṣe tvam AVP.1.93.1c. |
 |
tṛmpat | somam etc. see tṛpat somam apibad. |
 |
tṛpat | somaṃ pāhi drahyad indra RV.2.11.15b. |
 |
tubhyaṃ | somāḥ sutā ime RV.8.93.25a. See tubhyaṃ sutāsaḥ. |
 |
tubhyāyaṃ | somaḥ paripūto adribhiḥ RV.1.135.2a. |
 |
tvaṃ | soma kratubhiḥ sukratur bhūḥ RV.1.91.2a; MS.4.14.1a: 214.6; KB.15.2; TB.2.4.3.8a; ā.1.2.1.8a. Ps: tvaṃ soma kratubhiḥ AB.3.18.7; 4.29.10; 31.8; 5.1.15; 4.12; 6.9; 12.7; 16.12; 18.10; 20.10; TB.2.8.3.1; Aś.5.14.17; śś.5.11.7; 7.19.13; Mś.11.7.1.7; tvaṃ soma Rvidh.1.21.2; VHDh.6.20. |
 |
tvaṃ | soma tanūkṛdbhyaḥ RV.8.79.3a; VS.5.35a; TS.1.3.4.1a; 6.3.2.2; MS.1.2.13a: 22.3; 3.9.1: 112.8; KS.3.1a; śB.3.6.3.7; Mś.2.2.4.24; Apś.11.16.16. P: tvaṃ soma KS.26.2 (bis); Kś.8.7.1. |
 |
tvaṃ | soma divyo nṛcakṣāḥ AVP.1.51.3a; Kauś.4.2a. |
 |
tvaṃ | soma nṛmādanaḥ RV.9.24.4a; SV.2.315a. Cf. tvaṃ suto. |
 |
tvaṃ | soma paṇibhya ā RV.9.22.7a. |
 |
tvaṃ | soma pari srava SV.2.331a. See tvam indo etc. |
 |
tvaṃ | soma pavamānaḥ RV.9.59.3a. |
 |
tvaṃ | soma pitṛbhiḥ (KS. surayā) saṃvidānaḥ RV.8.48.13a; VS.19.54a; TS.2.6.12.2a; MS.4.10.6a: 156.10; KS.17.19a; 21.14a; AB.3.32.1; TB.2.6.16.1; Aś.2.19.22; 5.19.1. P: tvaṃ soma pitṛbhiḥ śś.3.16.4; 8.4.2. |
 |
tvaṃ | soma pra cikito manīṣā RV.1.91.1a; VS.19.52a; TS.2.6.12.1a; MS.4.10.6a: 156.6; KS.21.14a; AB.1.9.7; TB.2.6.16.1; Aś.2.19.22; 3.7.7; 4.3.2. P: tvaṃ soma pra cikitaḥ śś.3.16.4; 5.5.2; 6.10.3; Apś.8.15.15; 19.3.9; Mś.5.2.4.31. Designated as durgā or durgāsāvitrī ViDh.56.9; VāDh.28.11; BDh.4.3.8; LAtDh.3.11; VAtDh.3.11. Cf. BṛhD.3.124. |
 |
tvaṃ | soma mahe bhagam RV.1.91.7a; MS.4.10.6a: 156.4; KS.2.14a; 20.15; TB.2.4.5.3a; 6.16.1; Aś.2.10.3; śś.3.16.24; Apś.8.14.24a; śG.1.25.7. P: tvaṃ soma Mś.5.1.4.16. |
 |
tvaṃ | soma vipaścitam RV.9.16.8a; 64.25a. |
 |
tvaṃ | soma surayā etc. see tvaṃ soma pitṛbhiḥ. |
 |
tvaṃ | soma sūra eṣaḥ RV.9.66.18a. |
 |
tvaṃ | somāsi dhārayuḥ RV.9.67.1a; SV.2.673a; JB.3.265; PB.15.5.1. Designated as saptarṣibhiḥ proktāḥ (sc. ṛcaḥ) Rvidh.3.2.6. |
 |
tvaṃ | somāsi viśvataḥ RV.9.66.3b. |
 |
tvaṃ | somāsi satpatiḥ RV.1.91.5a; TS.4.3.13.1a; MS.4.10.1a: 140.11; 4.10.5: 154.1; 4.11.2: 163.10; 4.13.5: 205.8; KS.2.14a; AB.1.4.6; 25.9; TB.3.5.6.1a; Aś.1.5.29; 4.8.8; śś.1.8.1; Mś.5.1.1.20. |
 |
tvāṃ | soma pavamānaṃ svādhyaḥ RV.9.86.24a. |
 |
tvaṣṭāraṃ | somapītaye RV.1.22.9c; VS.26.20c; AB.6.10.4; GB.2.2.20. |
 |
tvayā | soma kḷptam asmākam etat AVP.2.39.3c; Vait.24.1c. |
 |
tvāyendra | somaṃ suṣumā sudakṣa RV.1.101.9a. |
 |
tve | soma prathamā vṛktabarhiṣaḥ RV.9.110.7a; SV.2.856a. |
 |
ubhe | somāvacākaśan RV.9.32.4a. |
 |
uktha-ukthe | soma indraṃ mamāda RV.7.26.2a; TS.1.4.46.1a; ApMB.2.11.8a (ApG.6.14.2). |
 |
upahūtāḥ | somasya pibata VS.6.34d; TS.1.4.1.1d; MS.1.3.3d: 31.2; KS.3.10; śB.3.9.4.16. |
 |
upasthe | soma āhitaḥ (ApMB. ādhitaḥ) RV.10.85.2d; AVś.14.1.2d; ApMB.1.9.2d; MG.1.14.8d. |
 |
urūcī | somapītaye RV.1.2.3c. |
 |
uta | somasya bhrātāsi AVś.4.4.5c. See atho somasya. |
 |
yābhiḥ | somaṃ madhupṛcaṃ punanti AVP.14.2.5b. |
 |
yaddevatyaḥ | somas taddevatyāḥ paśavaḥ KS.34.16. |
 |
yadi | somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi Kauś.33.7. See next, and yady asi saumī. |
 |
yaḥ | somaḥ kalaśeṣv ā RV.9.12.5a; SV.2.550a. |
 |
yaḥ | somakāmo haryaśva āsuteḥ (AVP. āsu) AVś.20.34.17a; AVP.12.15.8a. |
 |
yaḥ | somaṃ dhṛṣitāpibat RV.8.52 (Vāl.4).3b. |
 |
yaḥ | somapā nicito vajrabāhuḥ RV.2.12.13c; AVś.20.34.14c; AVP.12.15.4c. |
 |
yaḥ | soma sakhye tava RV.1.91.14a. |
 |
yāḥ | soma āpaḥ praṇayanti brahmaṇā AVP.14.2.6c. |
 |
yaṃ | somam indra pṛthivīdyāvā RV.3.46.5a. |
 |
yaṃ | somaṃ papimā vayam KS.17.19b. |
 |
yamāya | somaṃ sunuta (AVś. somaḥ pavate) RV.10.14.13a; AVś.18.2.1a; TA.6.5.1a. P: yamāya somam VHDh.8.68. |
 |
yās | somarājñīr varuṇasya rājñaḥ KS.16.13a. |
 |
yāsāṃ | somaḥ pari rājyaṃ babhūva AVś.12.3.31c. |
 |
yat | soma ā sute naraḥ RV.7.94.10a; AB.6.6.5; GB.2.5.12; Aś.7.2.10. P: yat soma ā sute śś.12.2.19. |
 |
yat | soma citram ukthyam RV.9.19.1a; SV.2.349a; JB.3.101; PB.13.3.4. |
 |
yat | somam indra viṣṇavi (JB. viṣṇave) RV.8.12.16a; AVś.20.111.1a; SV.1.384a; JB.1.352; Vait.40.1,4; 41.22. |
 |
yat | somāso haryaśvam amandan RV.3.36.4d. |
 |
yathā | soma oṣadhīnām AVś.6.15.3a. |
 |
yathā | somaḥ prātaḥsavane AVś.9.1.11a; Vait.21.7; Kauś.139.15. |
 |
yathā | somaṃ daśaśipre daśoṇye RV.8.52 (Vāl.4).2c. |
 |
yathā | somas tṛtīye savane AVś.9.1.13a. |
 |
yathā | somāyauṣadhībhiḥ samanaman AVP.5.35.5b. |
 |
yathaiva | somaḥ (HG. vāyuḥ) pavate ApMB.2.11.16a (ApG.6.14.14); HG.2.3.1a. See under yathāyaṃ vāyur. |
 |
yatra | somasya (MS. somasyājyasya) priyā dhāmāni VS.21.46; MS.4.13.7: 208.13. |
 |
yatra | somaḥ sadam it tatra bhadram AVś.7.18.2d. |
 |
yatra | somaḥ sūyate yatra yajñaḥ RV.4.58.9c; AVP.8.13.9c; VS.17.97c; KS.40.7c; Apś.17.18.1c. |
 |
yatrā | somasya tṛmpasi RV.8.4.12b; 53 (Vāl.5).4d. |
 |
yātudhānasya | somapa AVś.1.8.3a; AVP.4.4.9a. |
 |
yujānaḥ | somapītaye RV.8.13.27b. |
 |
yūyaṃ | somasya dhenavo madhuṣṭha AVP.6.3.8b. |
 |
aṃśur-aṃśuṣ | ṭe (TS.KS.Apś. -aṃśus te) deva somā pyāyatām # VS.5.7a; TS.1.2.11.1a; 6.2.2.4; MS.1.2.7a: 16.17; 3.8.2: 93.16; KS.2.8a; 24.9; AB.1.26.4a; GB.2.2.4a; śB.3.4.3.18; Aś.4.5.6; śś.5.8.3a; Vait.13.23a; Lś.5.6.8a; Apś.11.1.11. Ps: aṃśur-aṃśuṣ ṭe deva soma Mś.2.2.1.12; aṃśur-aṃśuḥ Kś.8.2.6. |
 |
agnaye | kāmāya svāhā # TB.3.12.2.2--8. Cf. kāmāya svāhā, and agnīṣomābhyāṃ kāmāya. |
 |
agnaye | 'gnīṣomābhyām # JG.1.3. |
 |
agnaye | vasumate somāya rudravata indrāya marutvate varuṇāyādityavate 'nubrūhi # Mś.5.1.10.5. |
 |
agnaye | svāhā somāya pavitravate varuṇāya dhanvantaraye manasā prājāpatyaṃ brahmaṇe 'gnaye sviṣṭakṛte # Svidh.1.3.7. |
 |
agnaye | svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛte # GDh.26.16; Svidh.1.2.5. |
 |
agnāviṣṇū | mahi tad vāṃ mahitvam # AVś.7.29.1a; TS.1.8.22.1a; MS.4.11.2a: 165.16; KS.4.16a; śś.2.4.3a. P: agnāviṣṇū TS.2.5.12.1; KS.11.13; TB.3.11.9.9; Apś.19.13.4; Vait.8.1; Kauś.32.3; 59.19. Cf. indrāsomā mahi etc. |
 |
agniṃ | vasumantaṃ somaṃ rudravantam indraṃ marutvantaṃ varuṇam ādityavantaṃ yaja # Mś.5.1.10.6. |
 |
agnipītasya | (soma deva te matividaḥ) # Apś.13.14.14. Vikāra of indrapītasya, or narāśaṃsapītasya Apś.12.24.7 ff. Cf. TS.3.2.5.2. |
 |
agnim | adya hotāram avṛṇītāyaṃ yajamānaḥ pacan paktīḥ pacan puroḍāśaṃ gṛhṇann agnayā ājyaṃ gṛhṇan somāyājyaṃ badhnann indrāgnibhyāṃ chāgam # MS.4.13.9: 211.5. P: agnim adya Mś.5.2.8.44. Cf. sīsena agnim adya. |
 |
agnim | ... puroḍāśān (VSK. purolāśān) badhnann aśvibhyāṃ chāgaṃ sarasvatyai meṣam indrāya ṛṣabhaṃ sunvann aśvibhyāṃ sarasvatyā indrāya sutrāmṇe surāsomān # VS.21.59; VSK.23.58. P: agnim adya Kś.12.6.30; 19.7.11. Cf. sīsena agnim adya. |
 |
agnim | adya hotāram (commentary continues avṛṇītām imau yajamānau pacantau paktīḥ pacantau purolāśaṃ badhnantāv agnīṣomābhyāṃ chāgam [dviyajamānake]; and avṛṇateme yajamānāḥ pacantaḥ paktīḥ pacantaḥ purolāśaṃ badhnanto 'gnīṣomābhyāṃ chāgam [bahuyajamānake]. The version of the formula [comm. sūktavākapraiṣa: cf. Aś.3.6.16] in the singular does not seem to be mentioned) # śś.5.20.5. Cf. the prec. six. |
 |
agnir | agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # śś.4.9.5. Cf. agnīṣomau tam etc. |
 |
agnir | āgnīdhrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.2. See under prec. |
 |
agnir | jāgāra tam ayaṃ soma āha # RV.5.44.15c; SV.2.1177c. |
 |
agnir | jātavedā iha śravad iha somasya matsat # śś.8.24.1. Cf. agnir vaiśvānara iha. |
 |
agnir | jātavedāḥ somasya matsat # śś.8.24.1. Cf. agnir vaiśvānaraḥ somasya. |
 |
agnir | vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu # Kś.10.7.14. Cf. agner vanaspater etc. |
 |
agnir | vaiśvānara iha śravad iha somasya matsat # śś.8.22.1. Cf. next but one, and agnir jātavedā iha. |
 |
agnir | vaiśvānaraḥ somasya matsat # śś.8.22.1. Cf. prec. but one, and agnir jātavedāḥ somasya. |
 |
agniś | ca tat savitā ca # GB.1.2.7c; Vait.12.8c. See agniṣ ṭat somaḥ. |
 |
agniś | ca soma sakratū adhattam # RV.1.93.5b; TS.2.3.14.2b; MS.1.5.1b (only in Padap.: see p. 65, note 6); 4.10.1b: 144.14; KS.4.16b; AB.2.9.5b; TB.3.5.7.2b; Kauś.5.1b. |
 |
agniṣ | ṭat somaḥ pṛthivī # Apś.10.13.11c. See agniś ca tat. |
 |
agniṣ | ṭe puṣṭiṃ pratarāṃ dadhātu # ApMB.2.4.4b; HG.1.7.11b. See somas te puṣṭiṃ, and cf. agniṣ ṭa āyuḥ. |
 |
agniṣ | ṭvā tasmād enasaḥ # AVś.14.2.59d--62d; AVP.2.26.1c. Cf. agnir mā tasmād etc., agnir nas tasmād etc., ayaṃ tasmād, and somas tvā tasmād. |
 |
agnīṣomayor | ayāṭ priyā dhāmāni # KS.32.1. See ayāḍ agnīṣomayoḥ. |
 |
agnīṣomayor | ahaṃ devayajyayā cakṣuṣmān (and vṛtrahā) bhūyāsam # TS.1.6.2.3,4; 11.5,6; Apś.4.9.9. Cf. agner ahaṃ etc., and agnīṣomau vṛtrahaṇāv. |
 |
agnīṣomayor | aham ujjitim anūjjeṣam # TS.1.6.4.1. Cf. next but one, agner agnīṣomayor ujjitim etc., agner aham etc., and agneḥ sviṣṭakṛto 'ham etc. |
 |
agnīṣomayor | ujjitim anūjjeṣam # VS.2.15; śB.1.8.3.1. P: agnīṣomayoḥ Kś.3.5.18. Cf. under prec. but one. |
 |
agnīṣomā | amuñcataṃ etc. # see agnīṣomāv etc. |
 |
agnīṣomā | imaṃ etc. # see agnīṣomāv etc. |
 |
agnīṣomā | pathikṛtā syonam # AVś.18.2.53a. P: agnīṣomā Kauś.80.35. |
 |
agnīṣomā | pipṛtam arvato naḥ # RV.1.93.12a. P: agnīṣomā pipṛtam śś.5.19.8. |
 |
agnīṣomābhyāṃ | yajñaś cakṣuṣmāṃs tayor ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam # KS.5.1. P: agnīṣomābhyāṃ yajñaś cakṣuṣmān KS.32.1. |
 |
agnīṣomābhyāṃ | (tvā) # TS.1.1.8.1; TB.3.2.8.3. Cf. idam agnīṣomayoḥ. |
 |
agnīṣomābhyāṃ | tvā juṣṭaṃ prokṣāmi # VS.1.13; 6.9; śB.3.7.4.5. P: agnīṣomābhyāṃ tvā Kś.2.3.37. |
 |
agnīṣomābhyāṃ | praṇīyamānābhyām anubrūhi # AB.1.30.1; Apś.11.17.2; Mś.2.2.4.20. P: agnīṣomābhyāṃ praṇīyamānābhyām śś.5.14.7. |
 |
agnīṣomā | yo adya vām # RV.1.93.2a; MS.4.14.18a: 248.2; TB.2.8.7.9a; Aś.1.6.1. P: agnīṣomā yo adya śś.5.19.6. |
 |
agnīṣomāv | (agna āvaha) # Aś.1.3.9. See agna āvaha, and cf. agnīṣomāv āvaha. |
 |
agnīṣomāv | (MS.KS. -ṣomā) amuñcataṃ gṛbhītān # RV.1.93.5d; TS.2.3.14.2d; MS.1.5.1d (only in Padap.; see p. 65, note 6); 4.10.1d: 144.15; KS.4.16d; AB.2.9.5d; TB.3.5.7.3d; Kauś.5.1d. |
 |
agnīṣomāv | āvaha # TB.3.5.3.2; śś.1.5.3. See agnīṣomāv (agna āvaha). |
 |
agnīṣomāv | idaṃ havir ajuṣetām # TB.3.5.10.3. See agnīṣomau havir etc., and cf. agnir idaṃ etc. |
 |
agnīṣomāv | (MS.KSṃś. -ṣomā) imaṃ su me # RV.1.93.1a; TS.2.3.14.2a; MS.1.5.1a: 67.3; KS.4.16a; TB.2.8.7.10; Aś.3.8.1; Apś.6.16.5; 22.1; Mś.1.6.2.6. Ps: agnīṣomāv imam MS.4.14.18: 248.1; śś.1.8.6; 5.18.9; agnīṣomā MS.4.11.2: 163.10; VHDh.5.371. Cf. BṛhD.3.124. |
 |
agnīṣomāv | iha su mṛḍataṃ naḥ # AVP.6.11.7b. See somārudrāv etc. |
 |
agnīṣomā | haviṣaḥ prasthitasya # RV.1.93.7a; TS.2.3.14.2a; MS.4.14.18a: 248.8; TB.2.8.7.10; AB.2.10.5. P: agnīṣomā haviṣaḥ śś.5.19.16. |
 |
agnīṣomau | # Aś.1.3.9: see agnīṣomāv (agna āvaha). |
 |
agnīṣomau | tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # VS.2.15; śB.1.8.3.1. P: agnīṣomau tam Kś.3.5.19. Cf. agnir agnīṣomau etc. |
 |
agnīṣomau | vṛtrahaṇau tayor ahaṃ (Mś. vṛtrahaṇāv agnīṣomayor ahaṃ) devayajyayā vṛtrahā bhūyāsam # KS.5.1; Mś.1.4.2.5. P: agnīṣomau vṛtrahaṇau KS.32.1. Cf. agnīṣomayor ahaṃ deva-. |
 |
agnīṣomau | havir ajuṣetām # śś.1.14.9,11. See under agnīṣomāv idaṃ havir etc. |
 |
agneḥ | piba jihvayā somam indra # RV.3.35.9d; śś.14.29.8. |
 |
agnā3i | patnīvan (VSK. agne vākpatni; MS.KS. patnīvā3n; TS. patnīvā3ḥ; Mś. agnā3 patnīvān) sajūr devena (MS.KS. sajūs) tvaṣṭrā somaṃ piba svāhā (omitted in MS.KS.) # VS.8.10; VSK.8.6.3; TS.1.4.27.1; 6.5.8.4 (in fragments, without svāhā); MS.1.3.29: 40.4; 4.4.7: 97.13; KS.4.11; śB.4.4.2.15,16. P: agnā3i patnīvan (Apś. -vā3ḥ; KS. -vā3n; Mś. agnā3 patnīvān) KS.28.8; Kś.10.6.19; Apś.13.14.8; Mś.2.5.2.12. |
 |
agne | pṛthivīpate soma vīrudhāṃ pate tvaṣṭaḥ samidhāṃ pate viṣṇav āśānāṃ pate mitra satyānāṃ pate varuṇa dharmaṇāṃ pate maruto gaṇānāṃ patayo rudra paśūnāṃ pata indraujasāṃ pate bṛhaspate brahmaṇas pata ārucā roce 'haṃ rucā ruruce rocamānaḥ # TB.3.11.4.1. Cf. next, and agnir bhūtānām. |
 |
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
 |
agner | agnīṣomayor ujjitim anūjjeṣam # śś.4.9.5. Cf. agnīṣomayor ujjitim etc., and agner aham ujjitim etc. |
 |
agner | ahaṃ devayajyayā (Mś. -yā cakṣuṣā) cakṣuṣmān bhūyāsam # Apś.4.9.11; Mś.1.4.2.1. Cf. agnīṣomayor ahaṃ etc. |
 |
agner | aham ujjitim anūjjeṣam # TS.1.6.4.1 (bis); 7.4.2; Apś.4.12.4. See agner ujjitim, and cf. agnīṣomayor aham etc., agner agnīṣomayor ujjitim etc., and agneḥ sviṣṭakṛto 'ham etc. |
 |
agner | indrasya somasya # RV.2.8.6a. |
 |
agne | ruca (MS.KSṃś. rucaḥ) stha prajāpater dhātuḥ somasya (MS. prajāpateḥ somasya dhātuḥ; KS. prajāpateḥ somasya dhātur bhūyāsaṃ prajaniṣīya) # TS.4.4.10.1; MS.2.13.20 (bis): 165.12; 166.10; KS.39.13. P: agne rucaḥ stha Mś.6.2.3.8. |
 |
agner | vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # Kś.10.7.14. Cf. agnir vanaspatir etc. |
 |
agneḥ | sviṣṭakṛto 'ham ujjitim anūjjeṣam # TS.1.6.4.2. Cf. agnīṣomayor aham etc., agner agnīṣomayor ujjitim etc., and agner aham etc. |
 |
achā | patiṃ somataṣṭā jigāti # RV.3.39.1b. |
 |
achā | hi somaḥ kalaśāṃ asiṣyadat # RV.9.81.2a. |
 |
achinnasya | te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma # MS.1.3.12: 34.7. P: achinnasya te deva soma Mś.2.4.1.9. See next two. |
 |
achinnasya | te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma # VS.7.14; KS.4.4; śB.4.2.1.22. P: achinnasya N.9.10.14. See prec. and next. |
 |
ajayo | gā ajayaḥ śūra somam # RV.1.32.12c; AVP.12.13.2c. |
 |
ati | trī soma rocanā # RV.9.17.5a. |
 |
athā | na indra somapāḥ # RV.1.10.3c; SV.2.696c; VS.8.34c; śB.4.5.3.10c. |
 |
athā | vaha somapatiṃ haribhyām # RV.1.76.3c. |
 |
athā | hi te mada ā soma manye # RV.8.48.6c. |
 |
adārasṛd | bhavata (AVś. bhavatu) deva soma # AVś.1.20.1a; TB.3.7.5.12a; Apś.2.20.6a. P: adārasṛt Kauś.2.39; 14.7. |
 |
adbhyaḥ | kṣīraṃ vyapibat # VS.19.73a; MS.3.11.6a: 148.12; KS.38.1a; TB.2.6.2.1a. Cf. adbhyaḥ somaṃ etc. |
 |
adyā | naḥ soma mṛḍaya # AVP.1.86.7d. |
 |
adhvaryavaḥ | sunutendrāya somam # RV.10.30.15c. Cf. adhvaryavo bha-. |
 |
adhvaryavo | bharatendrāya somam # RV.2.14.1a; Aś.6.4.10; śś.18.19.5. P: adhvaryavo bharatendrāya śś.9.7.5; 12.4.8. Cf. adhvaryavaḥ sunu-. |
 |
anantaritāḥ | pitaraḥ somyāḥ (omitted in Lś.) somapīthāt # TB.3.7.14.4; Lś.3.2.13; Apś.14.32.4. |
 |
anindyo | vṛjane soma jāgṛhi # RV.9.82.4d. |
 |
anu | manyantāṃ savanāya somam # TS.3.1.8.2d; Mś.2.3.3.7d. |
 |
anu | viśve adaduḥ somapeyam # RV.5.29.5b. |
 |
anuṣvadhaṃ | pavate soma indra te # RV.9.72.5b. |
 |
anu | hi tvā sutaṃ soma madāmasi # RV.9.110.2a; SV.1.432a; 2.716a; AB.8.11.2a. P: anu hi tvā sutaṃ soma Svidh.1.6.9. |
 |
anūjjayatv | ayaṃ yajamānaḥ # Kś.3.5.22. An ūha: see agnīṣomayor (and indrāgnyor) ujjitim anūjjayatv. |
 |
antar | yacha maghavan pāhi somam # VS.7.4; TS.1.4.3.1a; MS.1.3.5a: 32.4; KS.4.1a; śB.4.1.2.15. Ps: antar yacha maghavan Mś.2.3.4.25; antar yacha Apś.12.13.7. |
 |
apatnīko | 'py asomapaḥ # AB.7.9.15b. |
 |
apasedhan | (SV.JB. -dhaṃ) duritā soma mṛḍaya (SV.JB. no mṛḍa) # RV.9.82.2c; SV.2.668c; JB.3.259c. |
 |
apa | stenam avāsayaḥ (AVP. stenaṃ vāsomatham) # AVś.19.50.5a; AVP.14.9.5a. |
 |
apātām | aśvinā sarasvatīndraḥ sutrāmā vṛtrahā somān surāmṇaḥ # TB.2.6.15.2. |
 |
apām | agnīnāṃ varuṇasya soma # AVP.2.40.4b. |
 |
apāṃ | puṣpam asy oṣadhīnāṃ rasa (TB.Apś. rasaḥ somasya priyaṃ dhāma; Lś. raso 'gneḥ priyatamā tanūr) indrasya (TB.Apś. agneḥ, indrasya, and viśveṣāṃ devānāṃ) priyatamaṃ haviḥ svāhā # PB.1.6.8; TB.3.7.14.2,3; Lś.3.2.8; Apś.14.32.1. P: apāṃ puṣpam Lś.2.11.9. Cf. apām oṣadhīnāṃ rasa. |
 |
apāvapad | bharatā somam asmai # RV.2.14.6d. |
 |
apur | aśvinā sarasvatīndraḥ sutrāmā surāsomān # VS.21.60. |
 |
apsu | dhūtasya deva soma te mativido nṛbhi ṣṭutastotrasya śastokthasyeṣṭayajuṣo (śś.8.9.4 omits nṛbhi ... -yajuṣo; Aś. nṛbhiḥ sutasya stuta...) yo 'śvasanir gosanir bhakṣas (Aś. yo bhakṣo gosanir aśvasanis) tasya ta upahūtasyopahūto bhakṣayāmi # Aś.6.12.11; śś.8.8.6; 9.4. See apsu dhautasya, and cf. yas te aśvasanir, and yo bhakṣo gosanir. |
 |
apsu | dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi # MS.1.3.39: 46.1. P: apsu dhautasya te deva soma Mś.2.5.4.10,31. See under apsu dhūtasya deva. |
 |
apsu | dhautasya te deva soma nṛbhiḥ sutasya madhumantaṃ bhakṣaṃ karomi # PB.1.6.11,12. P: apsu dhautaLś.2.11.17. See under apsu dhūtasya deva. |
 |
apsu | dhautasya te deva soma nṛbhis stutasya yo bhakṣo gosanir yo 'śvasanis tasya ta upahūta upahūtasya bhakṣaṃ kṛṇomi # KS.4.13. P: apsu dhautasya te deva soma KS.29.3. See under apsu dhūtasya deva. |
 |
apsu | dhautasya soma deva te nṛbhiḥ sutasyeṣṭayajuṣa stutastomasya śastokthasya yo bhakṣo aśvasanir yo gosanis tasya te pitṛbhir bhakṣaṃ kṛtasyopahūtasyopahūto bhakṣayāmi # TS.3.2.5.7. Ps: apsu dhautasya soma deva te Apś.13.20.11; apsu dhautasya soma deva Apś.13.17.9. See under apsu dhūtasya deva. |
 |
apsu | me somo abravīt # RV.1.23.20a; 10.9.6a; AVś.1.6.2a; AVP.1.1.3a; MS.4.10.4a: 153.7; KS.2.14a; TB.2.5.8.6a; Aś.2.13.4; Apś.8.8.7a. P: apsu me somaḥ śś.8.11.3; Mś.5.1.3.25. |
 |
abhi | tripṛṣṭhaiḥ savaneṣu somaiḥ # RV.7.37.1c. |
 |
abhi | vāyum abhi gā deva soma # RV.9.96.16d. |
 |
abhi | hi satya somapāḥ # RV.8.98.5a; AVś.20.64.2a; SV.2.598a; JB.3.232. |
 |
abhy | aśvān rathino deva soma # RV.9.97.50d; SV.2.777d. |
 |
amuṃ | yaja # Kś.1.9.15; Apś.2.18.3. Comm., agniṃ yaja, somaṃ yaja, and the like. |
 |
amuṣmā | ahaṃ praharāmi na tubhyaṃ soma # Kś.9.4.13. |
 |
ayaṃ | sa soma indra te sutaḥ piba # RV.6.43.1c--4c; SV.1.392c. |
 |
ayaṃ | so agnir yasmin somam indraḥ # RV.3.22.1a; VS.12.47a; TS.4.2.4.2a; MS.2.7.11a: 89.8; KS.16.11a; śB.7.1.1.22. P: ayaṃ so agniḥ TS.5.2.3.3; KS.20.1; Kś.17.1.8; Apś.16.14.5; Mś.6.1.5.4; 6.2.2.13; 6.2.6.31. |
 |
ayaṃ | somo vṛṣṇo aśvasya retaḥ # RV.1.164.35c; AVś.9.10.14b; VS.23.62c; Lś.9.10.14c. See somam āhur. |
 |
ayaṃ | hi te śunahotreṣu somaḥ # RV.2.18.6c. |
 |
ayaṃ | ta indra somaḥ # RV.8.17.11a; AVś.20.5.5a; SV.1.159a; 2.75a; JB.1.218; PB.9.2.8; Aś.6.4.10; śś.9.11.1; Svidh.1.7.6; 2.5.3. |
 |
ayaṃ | tīvras tīvrasud indra somaḥ # śś.14.21.2a. |
 |
ayaṃ | payaḥ somaṃ kṛtvā # TB.3.7.4.17a; Apś.1.13.15a. |
 |
ayāṭ | (Mś. ayāṣṭāṃ) somasya priyā dhāmāni # KS.18.21; śB.1.7.3.10; TB.3.5.7.5; Mś.5.1.3.27. See somasyāyāṭ. |
 |
ayāḍ | agnīṣomayoḥ priyā dhāmāni # TB.3.5.7.6. See agnīṣomayor ayāṭ. |
 |
araṃ | sutebhiḥ kṛṇavāma somaiḥ # RV.3.35.5d. |
 |
araṃ | te somas tanve (TB. tanuve) bhavāti # RV.6.41.5b; TB.2.4.3.12b. |
 |
arko | vā yat turate somacakṣāḥ # TS.2.2.12.4c. |
 |
aryamaṇaṃ | varuṇaṃ somam aśvinā # RV.1.89.3c; AVP.2.30.2c; VS.25.16c. |
 |
arvāṅ | ehi somakāmaṃ tvāhuḥ # RV.1.104.9a; AVś.20.8.2a; AB.6.11.10; GB.2.2.21; Aś.5.5.19. P: arvāṅ ehi śś.7.17.8. |
 |
arvācīno | maghavan somapītaye # RV.8.3.17c; SV.1.301c. |
 |
arṣā | naḥ soma śaṃ gave # RV.9.61.15a; SV.2.687a; JB.3.273a. |
 |
avīrahā | pra carā soma duryān # RV.1.91.19d; VS.4.37d; TS.1.2.10.1d; KS.11.13d; MS.4.12.4d: 188.12; AB.1.13.24; śB.3.3.4.30d. |
 |
avyaye | vāre arṣati # RV.9.103.3b. See somaḥ punāno arṣati. |
 |
aśvavat | (RV. aśvāvat) soma vīravat # RV.9.63.18b; SV.2.245c; VS.8.63b; JB.3.60c. See aśvāvad vājavat. |
 |
aśvāvad | vājavat sutaḥ # RV.9.41.4c; 42.6b. See aśvavat soma. |
 |
aśvibhyāṃ | sarasvatyā indrāya sutrāmṇe 'nubrūhi (Apśṃś. sutrāmṇe somānāṃ surāmṇām anubrūhi; Apś. also with preṣya for anubrūhi) # śB.5.5.4.24; Apś.19.2.18; Mś.5.2.4.26. |
 |
aśvibhyāṃ | sarasvatyā indrāya sutrāmṇe somān surāmṇaḥ prasthitān preṣya # Mś.5.2.4.27. See somān surāmṇaḥ. |
 |
aśvibhyāṃ | tiroahniyānāṃ (Mś. tiro 'hnyānāṃ) somānām anubrūhi # Apś.14.4.7; Mś.2.5.3.23. |
 |
aśvibhyāṃ | tiroahniyānāṃ somānāṃ preṣya # Apś.14.4.7. |
 |
aśvibhyāṃ | tiro 'hnyān somān prasthitān preṣya # Mś.2.5.3.24. See tiroahniyān. |
 |
asāvi | te jujuṣāṇāya somaḥ # RV.5.43.5a. |
 |
askān | (GB. askan) somaḥ # KS.34.17; GB.2.2.10. Cf. brahman somo askan. |
 |
asmatsakhā | tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi # VS.8.50; VSK.8.22.4; śB.11.5.9.12. See next. |
 |
asmatsakhā | deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi (MS. pāthā upehi; KS. pātha upehi) # TS.3.3.3.3; MS.1.3.36: 43.4; KS.30.6. See prec. |
 |
asmin | pātre harite somapṛṣṭhe # SMB.2.5.10d. |
 |
asme | vājāḥ soma tiṣṭhantu kṛṣṭayaḥ # RV.9.69.7d. |
 |
asmai | kṣatram agnīṣomau # AVś.6.54.2a; Kauś.4.19. P: asmai kṣatram Vait.3.4. |
 |
asya | tvaṃ dadataḥ soma rājan # AVP.1.46.1a. |
 |
asya | made jaritar indra iha śravad iha somasya matsat # śś.8.25.1. |
 |
asya | made jaritar indraḥ somasya matsat # śś.8.25.1. |
 |
asya | vrateṣv api soma iṣyate # RV.9.69.1d. |
 |
asyāṃ | ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.4. Cf. ya uttarato juhvati. |
 |
ahaye | vā tān pradadātu somaḥ # RV.7.104.9c; AVś.8.4.9c. |
 |
ā | kalaśaṃ madhumān soma naḥ sadaḥ # RV.9.106.7c; SV.1.571c; 2.676c. |
 |
ā | kṛṣṭayaḥ somapāḥ kāmam avyan # RV.3.49.1b. |
 |
ākhuṃ | cid eva deva soma # RV.9.67.30c. |
 |
ā | te rucaḥ pavamānasya soma # RV.9.96.24a. |
 |
ātmanvān | (VSK. ātmanvāṃt) soma ghṛtavān hi bhūtvā (Mś. -vān ihaihi) # VSK.1.10.5c; TB.3.7.5.3c; Kś.2.8.14c; Apś.2.10.5c; Mś.1.2.6.25c. |
 |
ā | tvā somasya galdayā # SV.1.307a. See mā tvā etc. |
 |
ādāya | śyeno abharat somam # RV.4.26.7a; N.11.2a. |
 |
ā | devān somapītaye # RV.1.14.6c; 6.16.44c; SV.2.734c. |
 |
ā | naḥ soma pavamānaḥ kirā vasu # RV.9.81.3a. |
 |
ā | naḥ somaṃ pavitra ā # RV.9.62.21a. |
 |
ā | naḥ soma saṃyataṃ pipyuṣīm iṣam # RV.9.86.18a; SV.2.504a. |
 |
ā | naḥ soma saho juvaḥ # RV.9.65.18a; SV.2.184a. |
 |
āpyāyamāno | amṛtāya soma # RV.1.91.18c; ArS.3.2c; VS.12.113c; TS.4.2.7.4c; MS.2.7.14c: 96.10; KS.16.14c; 37.5c; śB.7.3.1.46; Kauś.68.10c. |
 |
ā | yātaṃ somapītaye # RV.4.47.3d; 8.22.8c; SV.2.980d. |
 |
ā | yāhi somapītaye # RV.4.47.1c; SV.2.978c; VS.27.30c; JB.2.197,389; PB.4.6.10; TB.2.4.7.7c. |
 |
ā | yoniṃ somaḥ sukṛtaṃ ni ṣīdati # RV.9.70.7c. |
 |
ārjīkīye | śṛṇuhy ā suṣomayā # RV.10.75.5d; TA.10.1.13d; MahānU.5.4d; N.9.26d. |
 |
ārvāṅ | ehi somakāmaṃ tvāhuḥ # GB.2.2.21. Error for arvāṅ etc., q.v. |
 |
ā | vaḥ somaṃ nayāmasi # MS.1.3.15b: 36.6 (text, vaḥ somaṃ nayāmasi, preceded by haviṣā, from which ā must be divided off). See under abhi somaṃ. |
 |
ā | ṣaṣṭyā saptatyā somapeyam # RV.2.18.5d. |
 |
āṣṭābhir | daśabhiḥ somapeyam # RV.2.18.4c. |
 |
āsīnā | antar abhi somam akṣaran # RV.9.78.3b. |
 |
ā | suvānaḥ soma kalaśeṣu sīdasi # RV.9.86.47d. |
 |
itthā | hi soma in made (SV. madaḥ) # RV.1.80.1a; SV.1.410a; AB.5.6.11; KB.23.1; śB.13.5.1.9; ā.5.2.2.3; Aś.7.4.4; 9.5.16; śś.18.6.4. Ps: itthā hi some śś.10.6.9; 12.5.11; itthā hi Aś.7.12.9. Cf. BṛhD.3.121. |
 |
idam | agnīṣomayoḥ # VS.1.22; śB.1.2.2.4; Kś.2.5.15; Apś.1.24.5. Cf. agnīṣomābhyāṃ (tvā). |
 |
idam | aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām # AVP.10.10.4--6. |
 |
idam | ahaṃ manuṣyo manuṣyān somapīthānu mehi saha prajayā saha rāyas poṣeṇa # TA.4.11.8. |
 |
idam | indra śṛṇuhi somapa # AVś.2.12.3a; AVP.2.5.2a. |
 |
idaṃ | barhiḥ somapeyāya yāhi # RV.7.24.3b. |
 |
induṃ | madāya yujyāya somam # RV.9.88.1d; SV.2.821d. |
 |
indra | it somapā ekaḥ # RV.8.2.4a; AB.4.31.6; 5.6.9; 18.10; KB.20.3a; ā.5.2.3.2; Aś.7.6.4; 12.9; śś.18.7.4. P: indra it somapāḥ śś.10.3.6. |
 |
indraṃ | sabādha iha somapītaye # RV.10.101.12d; AVś.20.137.2d. |
 |
indraṃ | somo mādayan # see indraṃ soma etc. |
 |
indraṃ | stuhi vajriṇaṃ somapṛṣṭham (TB. sto-) # MS.4.14.12a: 235.13; TB.2.8.4.1a. |
 |
indra | marutva iha pāhi somam # RV.3.51.7a; VS.7.35a; TS.1.4.18.1a; MS.1.3.19a: 37.5; KS.4.8a; AB.5.12.10; KB.22.7; śB.4.3.3.13a; Aś.5.14.2; śś.14.3.6; Mś.2.4.4.11. Ps: indra marutva iha Aś.9.5.5; indra marutvaḥ Aś.8.1.14; śś.7.19.2; 10.5.8; Kś.10.1.14; Apś.13.2.4. |
 |
indra | mahā manasā somapeyam # RV.6.40.4b. |
 |
indram | ā somapītaye # RV.1.23.7b. |
 |
indraś | ca yā cakrathuḥ soma tāni (JB. soma ca tāni) # RV.1.164.19c; AVś.9.9.19c; JB.1.279c. |
 |
indraś | ca vāyav eṣāṃ (somānām) # RV.4.47.2a; SV.2.979a. P: indraś ca vāyav eṣāṃ somānām AB.5.4.10; Aś.7.11.22; śś.10.5.4. Cf. BṛhD.5.4. |
 |
indraś | ca soma gopatī # RV.9.19.2b; SV.2.351b; JB.1.95. |
 |
indraś | ca soma jāgṛtam # RV.7.104.25b; AVś.8.4.25b. |
 |
indraś | ca somaṃ pibataṃ bṛhaspate # RV.4.50.10a; AVś.20.13.1a; AB.6.12.8; GB.2.2.22; 4.16a; Aś.5.5.19; Vait.22.21. P: indraś ca somam śś.8.2.7. |
 |
indras | te soma sutasya peyāḥ (SV. -yāt) # RV.9.109.2a; SV.2.719. |
 |
indrasya | kukṣir asi somadhānaḥ # AVś.7.111.1a. P: indrasya kukṣiḥ Vait.17.9; Kauś.24.19. |
 |
indrasya | hārdi somadhānam ā viśa # RV.9.70.9b; 108.16a. |
 |
indraḥ | sakhāyaṃ sutasomam ichan # RV.5.31.12b. |
 |
indraḥ | svāhā pibatu yasya somaḥ # RV.3.50.1a; AB.5.20.11. P: indraḥ svāhā Aś.8.7.23. |
 |
indrāgnī | asya somasya # TB.3.7.8.3c; śś.13.12.7d; Apś.14.30.2c. |
 |
indrād | indraḥ somāt somaḥ # AVś.11.8.9a. |
 |
indrāya | vṛṣṇe sam akāri somaḥ # RV.6.41.3b. |
 |
indrāya | harivate 'nubrūhi (Mś. harivate dhānāsomānām anubrūhi) # Apś.13.17.2; Mś.2.5.4.4. |
 |
indrāya | harivate (Mś. harivate dhānāsomān prasthitān) preṣya # Apś.13.17.2; Mś.2.5.4.5. |
 |
indrāviṣṇū | kalaśā somadhānā # RV.6.69.2b. |
 |
indrāsomā | tapataṃ rakṣa ubjatam # RV.7.104.1a; AVś.8.4.1a; KS.23.11a. P: indrāsomā Rvidh.2.30.4. |
 |
indro | deva iha śravad iha somaṃ pibatu # śś.8.17.1. |
 |
indro | devaḥ somaṃ pibatu # śś.8.17.1. |
 |
indro | brahmā brāhmaṇāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.3. See prec. |
 |
indro | marutvāṃ iha śravad iha somasya pibatu # śś.8.16.1. |
 |
indro | marutvān somasya pibatu # śś.8.16.1. |
 |
imaṃ | nu somam antitaḥ # RV.1.179.5a. P: imaṃ nu somam Rvidh.1.26.5. |
 |
imā | giraḥ somapāḥ somavṛddha # RV.3.39.7c. |
 |
imā | brahmāṇy ayam indra somaḥ # RV.1.177.4b. |
 |
imām | u ṣu somasutim upa naḥ # RV.7.93.6a. |
 |
ime | ta indra somāḥ # RV.8.2.10a; SV.1.212a. |
 |
ime | vāṃ somā apsv ā sutā iha # RV.1.135.6a. |
 |
ime | hi vāṃ madhupeyāya somāḥ # RV.4.14.4c. |
 |
iṣṭayajuṣas | te deva soma stutastomasya śastokthasya tiroahnasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi # PB.1.6.4. P: iṣṭayajuṣaḥ Lś.3.1.27. See next. |
 |
iṣṭayajuṣas | te deva soma stutastomasya śastokthasya harivata indrapītasya madhumata upahūtasyopahūto bhakṣayāmi # TS.3.2.5.4. P: iṣṭayajuṣas te deva soma Apś.13.17.4. See prec. |
 |
iha | vāṃ somapītaye # RV.4.46.7c. |
 |
iha | śravad iha somasya matsat # śś.8.18.1. |
 |
ukthaśā | yaja somānām (ā.5.3.3.2; Kś.9.13.33; Apś.12.27.19; Mś.2.4.2.28, somasya) # ā.5.3.3.2,3; Kś.9.13.33; 14.12; Apś.12.27.19; 28.14; 13.16.7; Mś.2.4.2.28; 2.4.3.7; 2.5.2.29. P: ukthaśāḥ TS.3.2.9.1,2; KB.14.3; śś.7.9.7; Apś.12.29.11; Mś.2.4.3.26. See under om uktha-. |
 |
uta | ṛtubhir ṛtupāḥ pāhi somam # RV.3.47.3a. |
 |
uta | vratāni soma te # RV.10.25.3a. |
 |
utāhaṃ | naktam uta soma te divā # RV.9.107.20a. See tavāhaṃ etc. |
 |
uttamena | pavinendrāya somaṃ suṣutaṃ madhumantaṃ payasvantaṃ vṛṣṭivanim # TS.1.4.1.1. See under indrāya tvā suṣuttamam. |
 |
uttarāt | tvā somaḥ saṃ dadātai # AVś.12.3.24d. |
 |
ut | tvā (SV.PBṣvidh. u tvā) mandantu somāḥ # RV.8.64.1a; AVś.20.93.1a; SV.1.194a; 2.704a; PB.15.8.3; śś.18.13.6; Vait.33.23; 39.5; Rvidh.2.34.1; Svidh.3.6.6. |
 |
udīcyai | tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai # AVś.12.3.58. Cf. udīcī dik somo, and ye 'syāṃ sthodīcyāṃ. |
 |
un | ninyathuḥ somam iva sruveṇa # RV.1.116.24d. |
 |
unnetar | hotuś camasam anūnnaya somaṃ mātirīricaḥ # śB.4.4.2.17; Kś.10.6.20. |
 |
upa | naḥ sutam ā gahi # RV.1.16.4a; 3.42.1a; AVś.20.24.1a; Vait.31.22. P: upa naḥ sutam ā gahi somam indra śś.9.18.3 (to RV.3.42.1). |
 |
upa | māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe # KB.12.5; śś.6.8.14. |
 |
upahūtā | devā asya somasya pavamānasya vicakṣaṇasya bhakṣe # KB.12.5; śś.6.8.14. |
 |
upahūto | yuṣmākaṃ somaḥ pibatu # TS.1.4.1.1e. |
 |
upāstāvaḥ | kalaśaḥ (Mś. -vāḥ kalaśāḥ) somo agniḥ (Mś. somadhānāḥ) # TS.3.2.4.1b; Mś.2.3.7.6b; Apś.12.19.7--20.1 (in fragments). |
 |
uruṃ | no gātuṃ kṛṇu soma mīḍhvaḥ # RV.9.85.4d. |
 |
uśann | indra prasthitān pāhi somān # RV.7.98.2d; AVś.20.87.2d. |
 |
uśik | tvaṃ deva soma gāyatreṇa chandasāgneḥ priyaṃ pātho 'pīhi (MS. chandasāgner dhāmopehi; KS. chandasāgneḥ pātha upehi) # TS.3.3.3.2; KS.30.6; MS.1.3.36: 43.2. Ps: uśik tvaṃ deva soma gāyatreṇa chandasā Apś.12.8.4; uśik tvaṃ deva soma Mś.7.1.1.28. See next. |
 |
uśik | tvaṃ deva somāgneḥ priyaṃ pātho 'pīhi # VS.8.50; VSK.8.22.4; śB.11.5.9.12. P: uśik tvam Kś.12.5.18. See prec. |
 |
uṣarbudha | ā vaha somapītaye # RV.1.44.9c. |
 |
uṣarbudho | vahantu somapītaye # RV.1.92.18c; SV.2.1085c. |
 |
ūrdhvo | vivakti somasud yuvabhyām # RV.7.68.4b. |
 |
ṛjuṃ | ca gātuṃ vṛjinaṃ ca soma # RV.9.97.18b. |
 |
ṛbhavo | devā iha śravann iha somasya matsan # śś.8.20.1. |
 |
ṛbhavo | devāḥ somasya matsan # śś.8.20.1. |
 |
ṛbhūn | vājān marutaḥ somapītaye # RV.1.111.4b. |
 |
etat | te agne rādha aiti (MS.KS. eti) somacyutam # TS.1.4.43.2; 6.6.1.2; MS.1.3.37: 43.13; 4.8.2: 108.13; KS.4.9. P: etat te agne rādhaḥ KS.28.4; Apś.13.6.9; Mś.2.4.5.11. |
 |
etat | tvaṃ soma etc. # see etat tvaṃ deva soma etc. |
 |
etat | tvaṃ deva soma devān upāvṛtaḥ # MS.1.2.13: 22.13; 3.9.1: 113.14. P: etat tvaṃ deva soma Mś.2.2.4.36. See next. |
 |
etat | tvaṃ deva soma (TS.Apś. tvaṃ soma) devo (omitted in KS.) devāṃ (TS.KS.Apś. devān) upāgāḥ # VS.5.39; KS.3.1; 26.2; TS.1.3.4.2 (here text, erroneously, etaṃ etc.); 6.3.2.4; śB.3.6.3.19; Apś.11.18.2. P: etat tvam Kś.8.7.18. See prec. |
 |
ete | asṛgram āśavaḥ # RV.9.63.4a. Cf. ete somāsa āśavaḥ. |
 |
ete | asṛgram indavaḥ # RV.9.62.1a; SV.2.180a; JB.1.94; 2.379; 3.35; PB.6.9.13,22; 12.1.3. In fragments: ete, ete, asṛgram, indavaḥ JB.1.94. Cf. ete somāsa indavaḥ. |
 |
ete | vaḥ somakrayaṇāḥ # VS.4.27; TS.1.2.7.1; MS.1.2.5: 14.12; KS.2.6; śB.3.3.3.11. |
 |
ete | śukrāso dhanvanti somāḥ # RV.9.97.20c. |
 |
endo | viśa kalaśaṃ somadhānam # RV.9.97.33c. |
 |
endra | tena somapeyāya yāhi # RV.10.112.2b. |
 |
ebhiḥ | somebhiḥ somasudbhiḥ somapāḥ # RV.8.46.26c. |
 |
evā | naḥ soma pariṣicyamānaḥ # RV.9.68.10a; 97.36a; SV.2.211a. |
 |
eṣa | ta ānuṣṭubho bhāga iti me somāya brūtāt # Mś.2.1.4.6. |
 |
eṣa | te gāyatro bhāga iti me somāya brūtāt # VS.4.24; TS.3.1.2.1; śB.3.3.2.6; Mś.2.1.4.6. Ps: eṣa te gāyatro bhāgaḥ Apś.10.24.15; eṣa te Kś.7.7.8. |
 |
eṣa | te jāgato bhāga iti me somāya brūtāt # VS.4.24; śB.3.3.2.6; Mś.2.1.4.6. Cf. TS.3.1.2.1. |
 |
eṣa | te traiṣṭubho (TS. traiṣṭubho jāgato [cf. eṣa te jāgato]) bhāga iti me somāya brūtāt # VS.4.24; TS.3.1.2.1; śB.3.3.2.6; Mś.2.1.4.6. |
 |
eṣa | te pāṅkto bhāga iti me somāya brūtāt # Mś.2.1.4.6. |
 |
eṣa | vo deva savitaḥ somaḥ # TS.1.3.4.2; 6.3.2.4; Apś.11.18.1. See deva savitar eṣa te somaḥ. |
 |
eṣa | suvānaḥ pari somaḥ pavitre # RV.9.87.7a. |
 |
eṣa | sya te pavata indra somaḥ # RV.9.97.46a. |
 |
eṣa | sya te madhumāṃ indra somaḥ # RV.9.87.4a; SV.1.531a; Svidh.3.3.3. |
 |
eṣa | sya somaḥ pavate sahasrajit # RV.9.84.4a. |
 |
eha | gamann ṛṣayaḥ somaśitāḥ # RV.10.108.8a. |
 |
om | ukthaśā yaja somasya # ā.5.3.2.7. |
 |
kaṇvāsas | tvā sutasomāsa indhate # RV.1.44.8c. |
 |
kaṇvāso | vāṃ sutasomā abhidyavaḥ # RV.1.47.4c. |
 |
kavir | agnir indraḥ somaḥ sūryo vāyur astu me # MG.2.8.6a. |
 |
kāmasyendrasya | varuṇasya rājñaḥ # AVś.9.2.6a. See somasyendrasya. |
 |
kim | aṅga tvā brahmaṇaḥ soma gopām # RV.6.52.3a. |
 |
kuta | indraḥ kutaḥ somaḥ # AVś.11.8.8a. |
 |
kratuṃ | naḥ soma jīvase vi vo made # RV.10.25.4c. |
 |
krayasya | rūpaṃ somasya # VS.19.13c. |
 |
kṣayaṃ | suvīraṃ dhanvantu somāḥ # RV.9.97.26b. |
 |
kṣureṇa | rājño varuṇasya vidvān (AVP. keśān) # AVP.2.52.3b; śG.1.28.15b. See under somasya rājño etc. |
 |
gandhas | te somam (TS. kāmam) avatu # VS.20.27c; TS.1.2.6.1c. |
 |
gavyur | no arṣa pari soma siktaḥ # RV.9.97.15d; SV.2.158d. |
 |
gira | stomān etc. # see giraḥ somaḥ etc. |
 |
gobhir | na somam aśvinā # VS.20.66a; MS.3.11.3a: 144.13; KS.38.8c; TB.2.6.12.4a. |
 |
goman | naḥ soma vīravat # RV.9.42.6a. |
 |
grāvāvādīd | (AVP.Apś. grāvā vaded) abhi somasyāṃśum (AVP.Apś. -śunā) # AVP.1.96.2c; KS.40.5c; Apś.16.34.4c. |
 |
grāvṇāṃśūn | iva somasya # AVP.9.6.9c. |
 |
ghṛtapadī | śakvarī somapṛṣṭhā # RVKh.9.86.1c; AVś.7.27.1c. |
 |
catuṣṭomo | abhavad (MS.KS. catuṣṭomam adadhād) yā turīyā # TS.4.3.11.2a; MS.2.13.10a: 160.7; KS.39.10a. See agnīṣomāv adadhur. |
 |
cano | dadhiṣva pacatota somam # RV.10.116.8b; N.6.16b. |
 |
chandonāmānāṃ | (VSK. chandomānānāṃ; TSṃś. chandomānāṃ) sāmrājyaṃ gacheti (VSK. gachatād iti; Mś. gached iti) me somāya brūtāt # VS.4.24; VSK.4.8.1; TS.3.1.2.1; śB.3.3.2.6; Mś.2.1.4.6 (mss. -nāmānaṃ, and -mānaṃ). |
 |
chṛṇattu | tvā somaḥ # KA.1.44; 2.44. |
 |
jakṣīyād | dhānā uta somaṃ papīyāt # RV.10.28.1c. |
 |
jayantaṃ | tvām anu madema soma # RV.1.91.21d; VS.34.20d; MS.4.14.1d: 214.5; TB.2.4.3.8d; 7.4.1d. |
 |
jātavedase | sunavāma somam # RV.1.99.1a; RVKh.10.127.5d; AB.4.30.12; 32.10; 5.2.16; 8.13; 15.7; 17.15; 19.17; 21.18; ā.1.5.3.13; TA.10.2.1a; MahānU.6.2a; Aś.7.1.14; N.7a (Roth's edition, p. 201); 14.33a. P: jātavedase BṛhPDh.9.327; Rvidh.1.22.4,6. Cf. BṛhD.3.130 (B). |
 |
jiṣṇave | yogāya somayogair vo yunajmi # AVś.10.5.4. |
 |
juṣatāṃ | vetu pibatu somam # Aś.10.9.5. See juṣatāṃ pibatu. |
 |
juṣatāṃ | pibatu somam # VS.23.64. See juṣatāṃ vetu. |
 |
juṣāṇāv | agnīṣomāv ājyasya haviṣo vītām # śś.1.8.7. |
 |
jyotiṣkārāḥ | kavayaḥ somapā ye # AVP.1.86.1c. |
 |
tato | yajñe lokajit somajambhāḥ # GB.1.5.24c. |
 |
tato | harāmi somapīthasyāvaruddhyai # TB.1.2.1.6d; Apś.5.2.4d. |
 |
tathā | tad astu somapāḥ # RV.1.30.12a. |
 |
tad | agnir āha tad u soma āha # AVś.8.5.5a; 16.9.2a; 19.24.8c; AVP.2.24.5c; 15.6.5c; TS.4.2.8.1b; MS.1.5.3b: 69.13; 1.6.2b: 87.1; KS.39.1b. |
 |
tad | ahaṃ vaśmi pavamāna soma # RV.9.96.4d. |
 |
tad | ahaṃ prabravīmīndrāya viśvebhyo devebhyo brāhmaṇebhyaḥ somyebhyaḥ somapebhyaḥ # Lś.8.3.13. Cf. next. |
 |
tad | grāvāṇaḥ somasuto mayobhuvaḥ # RV.1.89.4c; VS.25.17c; TB.2.7.16.4c. |
 |
tad | vāṃ ceti pra vīryam # RV.3.12.9c; SV.2.1043c; TS.4.2.11.1c; MS.4.10.4c: 152.14; KS.4.15c; TB.3.5.7.3c; Kauś.5.2c. Cf. agnīṣomā ceti. |
 |
tam | ā pavasva deva soma # RV.9.67.30b. |
 |
tam | indraṃ somasya bhṛthe hinota # RV.2.14.4d. |
 |
tam | u tvā satya somapāḥ # RV.6.45.10a. |
 |
taṃ | brāhmaṇāḥ somapāḥ somyāsaḥ # TB.3.1.2.9c. |
 |
tava | tye soma pavamāna niṇye # RV.9.92.4a. |
 |
tava | tye soma śaktibhiḥ # RV.10.25.5a. |
 |
tava | rādhaḥ somapīthāya harṣate # RV.1.51.7b. |
 |
tava | vrate soma tiṣṭhantu kṛṣṭayaḥ # RV.9.86.37d; SV.2.307d; JB.3.84. |
 |
tavāhaṃ | naktam uta soma te divā # SV.2.273a; JB.3.67. See utāhaṃ etc. |
 |
taved | anu pradivaḥ somapeyam # RV.3.43.1b. |
 |
tasmai | ta indo haviṣā vidhema # RV.8.48.13c; AVP.2.39.5c; 4.9.1c; VS.19.54c; TS.2.6.12.2c; MS.4.10.6c: 156.11; KS.21.14c; PB.9.9.12; Vait.24.1c. Cf. tasmai te deva haviṣā, tasmai te soma haviṣā, tasmai devāya, tasmai vātāya, tasmai rudrāya, tasmai somāya, tasyai ta enā, tasyai te devi, and tābhyāṃ rudrābhyāṃ. |
 |
tasmai | te soma nama id vaṣaṭ ca # AVP.2.39.6c; TB.3.7.13.3c; Vait.24.1c. |
 |
tasmai | te soma somāya svāhā # VS.8.49; śB.11.5.9.11. P: tasmai te Kś.12.5.17. |
 |
tasmai | te soma haviṣā vidhema # TB.3.1.1.3c. Cf. under tasmai ta indo. |
 |
tā | aśvadā aśnavat somasutvā # RV.1.113.18d. |
 |
tāsv | adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next. |
 |
tāsv | adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec. |
 |
tigmam | apaśyad abhi somam ūdhaḥ # RV.3.48.3b. |
 |
tigmam | ojo varuṇa soma rājan (KSṭA. varuṇa saṃ śiśādhi) # MS.2.3.4b: 31.11; KS.11.7b,8; 36.15b; TA.2.5.1b; śG.1.27.7b. See priyaṃ reto. |
 |
tilo | 'si somadevatyaḥ # AG.4.7.11a. P: tilo 'si AuśDh.5.38; BṛhPDh.5.194. Cf. Stenzler's note in his translation of AG., p. 133. |
 |
tīvraṃ | parisrutā somam # VS.20.63c; MS.3.11.3c: 144.8; KS.38.8c; TB.2.6.12.4c. |
 |
tubhyaṃ | sutāsaḥ somāḥ # SV.1.213a. See tubhyaṃ somāḥ. |
 |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next. |
 |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec. |
 |
tṛtīyasyai | divo gāyatriyā soma ābhṛtaḥ somapīthāya saṃnayituṃ vakalam antaram ādade # TB.3.7.4.1; Apś.1.6.8. |
 |
tṛpat | (SV. tṛmpat) somam apibad viṣṇunā sutaṃ yathāvaśat (SV. -śam) # RV.2.22.1b; AVś.20.95.1b; SV.1.457b; 2.836b; TB.2.5.8.9b. |
 |
tebhir | naḥ soma mṛḍaya # RV.9.61.5c; SV.2.138c. |
 |
tebhyo | asmān varuṇaḥ soma indraḥ # Kauś.97.8c. See under tebhir no adya savitota. |
 |
te | syāma ye raṇayanta somaiḥ # RV.10.148.3c. |
 |
traya | indrasya somāḥ # RV.8.2.7a; AB.5.1.13; 12.7; 20.10; KB.20.4; Aś.7.10.8; 8.1.14; śś.10.4.6. |
 |
trikadrukeṣu | pāhi somam indra # RV.2.11.17b. |
 |
triṣu | pātreṣu taṃ somam # AVś.10.10.12a. |
 |
tvaṃ | yajñas tvam uv evāsi somaḥ # TA.3.14.3a. |
 |
tvaṃ | śraddhābhir mandasānaḥ somaiḥ # RV.6.26.6a. |
 |
tvaṃ | suto nṛmādanaḥ (SV.JB. madintamaḥ) # RV.9.67.2a; SV.2.674a; JB.3.265. Cf. tvaṃ soma nṛmādanaḥ. |
 |
tvaṃ | suvīro asi soma viśvavit # RV.9.86.39c; SV.2.305c; JB.3.84; PB.13.1.4. |
 |
tvaṃ | hi nas tanvaḥ soma gopāḥ # RV.8.48.9a. |
 |
tvaṃ | hi soma vardhayan # RV.9.51.4a. |
 |
tvaṃ | ca soma no vaśaḥ # RV.1.91.6a; TS.3.4.11.1a; MS.4.12.6a: 196.10; KS.23.12a; Aś.4.11.6; śś.9.23.6 (comm.). |
 |
tvaṃ | naḥ soma viśvataḥ # RV.1.91.8a; 10.25.7a; TS.2.3.14.1a; MS.4.10.1a: 141.12; 4.10.3: 149.9; 4.11.5: 174.11; KS.2.14a; Aś.2.10.6. P: tvaṃ naḥ soma TS.4.1.11.1; Mś.5.1.1.28; 5.1.3.7. |
 |
tvaṃ | naḥ soma viśvato vayodhāḥ # RV.8.48.15a; Aś.3.7.7. |
 |
tvaṃ | naḥ soma sukratuḥ # RV.10.25.8a. |
 |
tvaṃ | nṛcakṣā asi soma viśvataḥ # RV.9.86.38a; SV.2.306a; JB.3.84. |
 |
tvaṃ | no jinva somapāḥ # RV.8.32.7c; SV.1.230c. |
 |
tvam | indo pari srava # RV.9.62.9a. See tvaṃ soma etc. |
 |
tvam | imā oṣadhīḥ soma viśvāḥ # RV.1.91.22a; ArS.3.3a; VS.34.22a; MS.4.14.1a: 214.9; KS.13.15a; TB.2.8.3.1a. P: tvam imā oṣadhīḥ śś.6.10.3; Svidh.2.3.10; 8.3. |
 |
tvayā | tat soma guptam astu naḥ # TB.3.7.13.2c. |
 |
tvayā | vayaṃ pavamānena soma # RV.9.97.58a; ArS.1.5a. |
 |
tvayā | vayaṃ brāhmaṇāḥ somapāḥ # AVP.3.39.6c. |
 |
tvayā | hi naḥ pitaraḥ soma pūrve # RV.9.96.11a; VS.19.53a; TS.2.6.12.1a; MS.4.10.6a: 156.8; KS.21.14a; TB.2.6.16.1; Aś.2.19.22. |
 |
tvaṣṭur | gṛhe apibat somam indraḥ # RV.4.18.3c. |
 |
tvādattaḥ | satya somapāḥ # RV.8.92.18b. |
 |
tvā | yujā tava tat soma sakhye # RV.4.28.1a; MS.4.11.2a: 164.7; KS.9.19a. P: tvā yujā tava tat soma Mś.5.1.5.79; 5.1.10.66. Cf. BṛhD.4.136. |
 |
dakṣāyyo | aryamevāsi soma # RV.1.91.3d. |
 |
dakṣiṇā | yajñaḥ pura etu somaḥ # RV.10.103.8b; AVś.19.13.9b; AVP.7.4.9b; SV.2.1206b; VS.17.40b; TS.4.6.4.3b; MS.2.10.4b: 136.6; KS.18.5b. |
 |
dado | vasūni mamadaś ca somaiḥ # RV.7.24.1d; SV.1.314d. |
 |
dadhāma | yajñaṃ (AVP. bhāgaṃ) sunavāma somam # AVP.1.96.1c; KS.40.5c; Apś.16.34.4c. |
 |
dānāya | manaḥ somapāvann astu te # RV.1.55.7a. |
 |
divi | sūryam adadhāt somam adrau # RV.5.85.2d; VS.4.31d; TS.1.2.8.2d; MS.1.2.6d: 15.10; KS.2.6d; 4.9d; śB.3.3.4.7. Fragments: divi sūryam ... somam adrau TS.6.1.11.3,4. |
 |
divyaḥ | suparṇo 'va cakṣi soma # RV.9.97.33a. |
 |
divyā | ca soma dharmabhiḥ # RV.9.107.24b. |
 |
divyā | ca soma puṣyasi # RV.9.100.3d. |
 |
dīkṣā | patnī # TA.3.6.1; Mś.1.8.1.1. Cf. dīkṣā somasya. |
 |
dīrghāyur | astu somakaḥ # RV.4.15.9c. |
 |
duroṇa | ā niśitaṃ somasudbhiḥ # RV.4.24.8d. |
 |
deva | savitar eṣa te somaḥ # VS.5.39; KS.3.1; 26.2; MS.1.2.13: 22.12; 3.9.1: 113.13; śB.3.6.3.18; Mś.2.2.4.36. P: deva savitaḥ Kś.8.7.17. See eṣa vo deva. |
 |
deva | savitaḥ soma rājan # AVś.6.99.3c. |
 |
deva | sūrya somaṃ kreṣyāmaḥ # KS.2.6; 24.3; Apś.10.25.1. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmi # TS.1.1.4.2; KS.1.4 (cf. 31.3); TB.3.2.4.5; Kauś.2.1. Fragmentary: devasya tvā ... agnaye juṣṭaṃ nirvapāmi Apś.1.17.12. Cf. agnīṣomābhyāṃ (juṣṭaṃ nirvapāmi). |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ ni yunajmi (VSK. yunagmi; VS.1.10, juṣṭaṃ gṛhṇāmi) # VS.6.9; 10.1; VSK.6.2.3; śB.3.7.4.3. P: devasya tvā Kś.6.3.28. |
 |
devā | vasavyā agne soma sūrya # TS.2.4.8.1; MS.2.4.7: 44.10; 2.4.8: 45.15; KS.11.9. P: devā vasavyāḥ TS.2.4.10.1; KS.11.10; Apś.19.26.4; Mś.5.2.6.8,17. |
 |
devena | no manasā deva soma # RV.1.91.23a; VS.34.23a. |
 |
devo | devam etu somaḥ somam etv ṛtasya pathā # PB.1.1.2; Apś.10.1.6. P: devo devam etu Lś.1.1.21. |
 |
devo | draviṇodāḥ potrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.4. Cf. Vait.20.1. |
 |
dyāvāpṛthivī | iha śrutām iha somasya matsatām # śś.8.19.1. |
 |
dhānāsomaḥ | parīvāpaḥ karambhaḥ # Vait.16.17b. Cf. dhānāsomān manthina. |
 |
dhānāsomān | manthina indra (Mś. -draḥ, read indra) śukrāt # TS.3.1.10.2c; KS.35.8c; Mś.2.4.6.26c. See dhānāsomaḥ. |
 |
dhūmrā | babhrunīkāśāḥ pitṝṇāṃ somavatām # VS.24.18. See pitṛbhyo barhiṣadbhyo dhūmrān. |
 |
dhṛtavrato | dhanadāḥ somavṛddhaḥ # RV.6.19.5a. |
 |
dhṛṣat | piba kalaśe somam indra # RV.6.47.6a; AVś.7.76.6a. P: dhṛṣat piba Vait.16.14. |
 |
narāśaṃsapītasya | deva soma te matividaḥ (Vait. te nṛbhiḥ ṣṭutasya matividaḥ) # AB.7.34.1; Vait.20.7. |
 |
navagvāsaḥ | sutasomāsa indram # RV.5.29.12a; Aś.9.3.22. |
 |
na | vocāma mā sunoteti somam # RV.2.30.7b. |
 |
ni | barhiṣi sadataṃ somapītaye # RV.5.72.1c--3c. |
 |
ni | rāmaya jaritaḥ soma indram # RV.10.42.1d; AVś.20.89.1d. |
 |
ni | śatroḥ soma vṛṣṇyam # RV.9.19.7a. |
 |
ni | ṣṭyāyatāṃ deva soma (AVP.Vait. -tāṃ soma rājan) # AVP.2.39.1d; TB.3.7.13.1d; Vait.24.1d. |
 |
nū | nas tvaṃ rathiro deva soma # RV.9.97.48a. |
 |
nṛcakṣasaṃ | tvā deva soma sucakṣā ava khyeṣam (Mś. kśeṣam) # TS.3.2.5.1; Mś.2.4.1.34. P: nṛcakṣasaṃ tvā deva soma Apś.12.24.7. See next. |
 |
nṛbhir | jigāya sutasomavadbhiḥ # RV.10.69.11b. |
 |
ny | āvṛṇag bharatā somam asmai # RV.2.14.7d. |
 |
pacan | paktīr apibaḥ somam asya # RV.5.29.11d. |
 |
padvā | nāmāsi srutiḥ somasaraṇī somaṃ gameyam # Apś.10.1.5. |
 |
pari | pra dhanvendrāya soma # RV.9.109.1a; SV.1.427a; 2.717a; JB.3.298. |
 |
pari | pra soma te rasaḥ # RV.9.67.15a; śś.7.15.8. |
 |
parīmam | indra brahmaṇe (JG. -ṇā) # HG.1.4.8a (ter); JG.1.12a. See under parīmaṃ soma. |
 |
parīmam | indram āyuṣe # AVś.19.24.2a; AVP.15.5.9a. See under parīmaṃ soma. |
 |
parīmaṃ | poṣa brahmaṇā # JG.1.12a. See under parīmaṃ soma. |
 |
pavamāna | bādhase soma śatrūn # RV.9.94.5d. |
 |
paśuṃ | naḥ soma rakṣasi # RV.10.25.6a. |
 |
pātā | sutam indro astu somam # RV.6.23.3a; 44.15a. P: pātā sutam indro astu somaṃ hantā vṛtram (RV.6.44.15) Aś.6.4.10; śś.9.8.3. |
 |
pāpmā | hato na somaḥ # VS.6.35; śB.3.9.4.18. |
 |
pāśadyumnasya | vāyatasya somāt # RV.7.33.2c. |
 |
pitaro | madantāṃ somapratīkā madantām # KS.29.2a. See somapratīkāḥ pitaro. |
 |
pibantu | madantu (MS. -tāṃ) vyantu (TB. viyantu somam) # VS.21.42; MS.3.11.4: 146.1; TB.2.6.11.10. |
 |
pibācyud | indra tvaṃ somam # JB.2.13c. |
 |
pibā | tu somaṃ goṛjīkam indra # RV.6.23.7b. |
 |
pibā-pibed | indra śūra somam # RV.2.11.11a; 10.22.15a. |
 |
punantu | mā śakvarīḥ somapṛṣṭhāḥ # AVP.10.9.6c. |
 |
punar | naḥ somas tanvaṃ dadātu # RV.10.59.7c. |
 |
punar | vyānam uta soma dhehi # AVP.2.80.1b. |
 |
pūṣeva | dhījavano 'si soma # RV.9.88.3d. |
 |
potrād | ā somaṃ pibatā divo naraḥ # RV.2.36.2d; AVś.20.67.4d. |
 |
prajānan | vidvāṃ upa yāhi somam # RV.3.29.16d; 35.4d; AVś.20.86.1d. See under prec. but one. |
 |
prajāpater | dhātuḥ somasya # TS.4.4.10.1. See prajāpateḥ somasya. |
 |
pra | (KS. prā) ṇa āyur jīvase soma tārīḥ # RV.8.48.4d; KS.17.19d; AB.7.33.5; GB.2.3.6d; Vait.19.18d; Mś.2.4.1.45d. |
 |
pradakṣiṇid | abhi somāsa indram # RV.3.32.15d; AVś.20.8.3d. |
 |
pra | dhanvā soma jāgṛviḥ # RV.9.106.4a; SV.1.567a. |
 |
pra | manīṣā īrate somam acha # RV.9.95.3b; SV.1.544b. |
 |
pravidvān | yajñam upa yāhi somam # AVś.7.97.1d. See under prajānan yajñam. |
 |
prāṅ | (VSṭB. prāṅk) somo atidrutaḥ # VS.19.3b; VSK.21.3b; śB.12.7.3.10b; TB.2.6.1.2b; Apś.19.1.19; 6.12. Ps: prāṅ somaḥ Vait.30.8; prāṅ Kś.19.2.10. See prāk etc. |
 |
prātaḥ | prātaḥsavasya (Apśṃś. -sāvasya) śukravato (Apśṃś. śukravato manthivato) madhuścuta indrāya somān prasthitān preṣya # śB.4.2.1.23; Kś.9.10.14; Apś.12.23.4; Mś.2.4.1.21. |
 |
priyaṃ | reto varuṇa soma (AVś.AVP. mitra) rājan # AVś.2.28.5b; AVP.15.5.3b; TS.2.3.10.3b; TB.2.7.7.5b; ApMB.2.4.2b. See tigmam ojo. |
 |
badvā | nāmāsi sṛtiḥ somasaraṇī somaṃ gameyam # PB.1.1.4. P: badvā nāmāsi Lś.1.1.23. |
 |
babhravo | dhūmranīkāśāḥ pitṝṇāṃ barhiṣadām # VS.24.18. See pitṛbhyaḥ somavadbhyo babhrūn. |
 |
babhrir | vajraṃ papiḥ somaṃ dadir gāḥ # RV.6.23.4b. |
 |
bibhṛmasi | prasravaṇe na somam # RV.10.148.2d. |
 |
bṛhad | gabhīraṃ tava soma dhāma # RV.1.91.3b. |
 |
bṛhaspatir | maruto brahma somaḥ # AVś.14.1.54c. |
 |
bṛhaspatir | vṛṣabhaḥ somajāmayaḥ # RV.10.92.10b. |
 |
bṛhaspatisutasya | deva soma ta indor (VSK. inda) indriyāvataḥ patnīvato grahāṃ ṛdhyāsam # VS.8.9; VSK.8.6.1; śB.4.4.2.12. P: bṛhaspatisutasya Kś.10.6.16. See prec. |
 |
bṛhaspater | uta somasya rājñaḥ # AVP.13.7.1c. |
 |
brahman | somo 'skan (KS.Apś. 'skān) # KS.34.18; GB.2.2.12; Vait.16.15; Apś.14.28.6. Cf. askān somaḥ. |
 |
brahma | stomaṃ maghavā somam ukthā # RV.4.22.1c. |
 |
bhartā | te somapā nityam # RVKh.10.85.2c. |
 |
bhavā | naḥ soma śaṃ hṛde # RV.8.79.7c. |
 |
matsi | dyāvāpṛthivī deva soma # RV.9.97.42d; SV.2.604d; JB.3.240d. |
 |
madāya | dyukṣa somapāḥ # RV.8.33.15d; 66.6b. |
 |
madhor | madhu śvātryaṃ somam āśiram # RV.10.49.10d. |
 |
manīṣāṇāṃ | prārpaṇaḥ somagopāḥ # RV.10.45.5b; VS.12.22b; TS.4.2.2.3b; MS.2.7.9b: 86.11; KS.16.9b; ApMB.2.11.27b. |
 |
mandrābhibhūtiḥ | ketur yajñānāṃ vāg juṣāṇā somasya tṛpyatu # TS.3.2.5.1. Ps: mandrābhibhūtiḥ ketur yajñānāṃ vāk TB.3.10.8.2; mandrābhibhūtiḥ Apś.12.24.7; 19.13.24. See next. |
 |
mandrā | vibhūtiḥ ketur yajñiyā vāg juṣāṇā somasya pibatu # Mś.2.4.1.36. See prec. |
 |
mandrā | svarvācy aditir anāhataśīrṣṇī vāg juṣāṇā somasya tṛpyatu (Mś. pibatu) # TS.3.2.5.1; Mś.2.4.1.37. |
 |
mamattu | tvā divyaḥ soma indra # RV.10.116.3a. |
 |
mama | viṣṇuś ca somaś ca # AVP.1.40.2a; Kauś.133.3a. |
 |
marutaḥ | potrāt (AVś. potrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibantu) # AVś.20.2.1; Vait.19.23; (20.1); Kś.9.8.12; Apś.11.19.8. See prec. |
 |
maruto | devā iha śravann iha somasya matsan # śś.8.23.1. |
 |
maruto | devāḥ somasya matsan # śś.8.23.1. |
 |
mahāṃ | asi soma jyeṣṭhaḥ # RV.9.66.16a. |
 |
mahi | dhāma dviṣate soma rājan # KS.40.10d. |
 |
mahyaṃ | tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāya # JB.1.84. |
 |
mātur | upasthe vana ā ca somaḥ # RV.9.89.1d. |
 |
mā | tvā somasya galdayā # RV.8.1.20a; N.6.24a. See ā tvā etc. |
 |
mā | tvā somasya barbṛhan # RVKh.7.34.4c. |
 |
mādhyaṃdinasya | savanasya niṣkevalyasya bhāgasya śukravato madhuścuta (Kś.10.2.3, manthīvata) indrāya somān prasthitān preṣya (Apś. śukravato manthivato madhuścuta indrāya somān; Mś. savanasya śukravato manthivato niṣkevalyasya bhāgasyendrāya somān prasthitān preṣya) # Kś.10.2.2,3; Apś.13.4.14; Mś.2.4.4.26. |
 |
mā | naḥ somaparibādhaḥ # RV.1.43.8a. |
 |
mā | naḥ soma saṃ vīvijaḥ # RV.8.79.8a. |
 |
mā | naḥ soma hvarito vihvaras tvam # Mś.2.5.4.24a. Cf. mā no gharma. |
 |
mā | no gharma (KA. gharmo) vyathito vivyadhīt (TA.KA. vivyatho naḥ) # MS.4.9.12a: 133.1; TA.4.20.2a; KA.1.198.11a. P: mā no gharma (KA. gharmo) vyathitaḥ KA.3.235A; Apś.15.17.10. See next, and cf. mā naḥ soma hvarito. |
 |
mā | no gharma hvaritaḥ # Mś.4.4.39. ūha of mā naḥ soma hvarito. |
 |
mā | pāt somam asomapaḥ # Lś.2.12.17d. See mā somaṃ pātv. |
 |
mā | yaḥ somam imaṃ pibāt (Kś. pibā; KS. somaṃ pibād imam) # KS.35.5c; TB.3.7.8.3c; Kś.25.12.5b; Apś.14.30.3c. |
 |
mā | radhāma dviṣate soma rājan # RV.10.128.5d; AVś.5.3.7d; AVP.5.4.6d; TS.4.7.14.2d; ApMB.2.9.6d; HG.1.22.13; ViDh.86.16d. |
 |
mitraś | ca somapītaye # RV.7.66.17c. |
 |
mitrāvaruṇābhyāṃ | vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyo brāhmaṇebhyaḥ saumyebhyaḥ somapebhyaḥ # Aś.6.11.16. |
 |
mimikṣa | indre ny ayāmi somaḥ # RV.6.34.4b. |
 |
mūrdhā | nābhā soma venaḥ # RV.1.43.9c. |
 |
mo | ṣu ṇaḥ soma mṛtyave parā dāḥ # RV.10.59.4a. Cf. BṛhD.7.92. |
 |
ya | indra camaseṣv ā # RV.8.82.7a; SV.1.162a. P: ya indra camaseṣv ā somaḥ Aś.6.4.10. |
 |
ya | indra somapātamaḥ # RV.8.12.1a; AVś.20.63.7a; SV.1.394a; ā.5.2.5.2; Aś.6.4.10; 7.8.2; 8.12.22; śś.18.12.3; Vait.27.15; 31.20. Cf. BṛhD.6.48. |
 |
ya | indrāgnī asanaṃ sakhāyau # KS.40.9d. See yo agnīṣomāv ajuṣe. |
 |
ya | indrāya sunavat somam adya # RV.4.24.7a. |
 |
ya | indrāya sunutha somam adrayaḥ # RV.10.76.8b. |
 |
ya | uśatā manasā somam asmai # RV.10.160.3a; AVś.20.96.3a. |
 |
yaḥ | kukṣiḥ somapātamaḥ # RV.1.8.7a; AVś.20.71.3a. |
 |
yac | cid dhi satya somapāḥ # RV.1.29.1a; AVś.20.74.1a; AB.7.16.9; Aś.7.11.39; śś.15.22; Vait.32.8. P: yac cid dhi satya śś.12.5.12. Cf. BṛhD.3.102. |
 |
yajñaṃ | juṣāṇo abhi somam ūdhaḥ # RV.4.23.1b. |
 |
yat | te grāvṇā cichiduḥ (Mś. vichindat) soma rājan # AVP.2.39.2a; TB.3.7.13.1a; Vait.24.1a; Mś.2.5.4.24a. P: yat te grāvṇā Apś.13.20.8. |
 |
yat | te soma gavāśiraḥ # RV.1.187.9a; AVP.6.16.8a; KS.40.8a. |
 |
yat | te soma divi jyotiḥ # VS.6.33a; TS.1.4.1.2a; 6.4.4.2; MS.1.3.3: 31.3; 4.5.4: 69.3; KS.3.10a; śB.3.9.4.12a; Apś.12.9.10; Mś.2.3.3.5. P: yat te Kś.9.4.9. |
 |
yat | te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā # VS.7.2; TS.1.4.1.2; 3.3.3.2; MS.1.3.4: 31.11; KS.27.1; 30.6; śB.4.1.1.5. Ps: yat te somādābhyaṃ nāma jāgṛvi TS.3.3.4.2; 6.4.4.3; MS.4.5.7: 73.15; Apś.12.8.3; 11.11; yat te somādābhyam Mś.2.3.3.22; yat te Kś.9.4.28. |
 |
yat | te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi # VS.8.49; śB.11.5.9.10. |
 |
yat | tvā deva prapibanti # RV.10.85.5a; N.11.5a. See yat tvā soma. |
 |
yat | tvā soma prapibanti # AVś.14.1.4a. See yat tvā deva. |
 |
yat | some-soma ābhavaḥ (SV. ābhuvaḥ) # RV.8.93.17c; SV.1.188c. |
 |
yathāpibaḥ | pūrvyāṃ indra somān # RV.3.36.3c. |
 |
yathāyaṃ | vāyur ejati # VS.8.28c; śB.4.5.2.5. See yathā vāto yathā vanam, and yathaiva somaḥ. |
 |
yathā | yaśaḥ somapīthe # AVś.10.3.21a. |
 |
yadā | kadā ca sunavāma somam # RV.3.53.4c. |
 |
yadi | saumy asi somāt tvā niṣkrīṇāmi (Rvidh. somāya tvā parikrīṇāmy oṣadhim) # ApG.3.9.5; Rvidh.4.11.4. See under prec. |
 |
yad | īṃ somaḥ pṛṇati dugdho aṃśuḥ # RV.3.36.6d; TB.2.4.3.11d. |
 |
yad | īṃ somā babhrudhūtā amandan # RV.5.30.11a. |
 |
yad | īṃ somāsaḥ suṣutā amandan # RV.5.30.10d. |
 |
yadī | sakhāyā sakhyāya somaiḥ # RV.4.41.3c. |
 |
yady | asi saumī somāya tvā rājñe parikrīṇāmi # GG.2.6.7. See under yadi somasyāsi. |
 |
yan | mā somāsa ukthino amandiṣuḥ # RV.10.48.4d. |
 |
yan | mā somāso mamadan yad ukthā # RV.4.42.6c. |
 |
yaṃ | mitram āhur yam u satyam (AVP. somam) āhuḥ # AVP.2.57.2b; TB.3.7.9.3b; Apś.13.4.2b. |
 |
yas | te aśvasanir (VSK. yas te deva somāśva-) bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutastomasya śastokthasyopahūtasyopahūto (VSK. -kthasyopahūta upahūtasya) bhakṣayāmi # VS.8.12; VSK.8.7.2; śB.4.4.3.11. P: yas te aśvasaniḥ Kś.10.8.5. Cf. under apsu dhūtasya deva. |
 |
yas | te deva somāśvasanir etc. # see yas te aśvasanir etc. |
 |
yas | te soma prajāvat so 'bhi so aham # MahānU.17.6. See yās te etc. |
 |
yas | te somāvidhan manaḥ # RV.9.114.1d. |
 |
yasmai | vedāḥ prasṛtāḥ somabinduḥ # GB.1.5.24c. |
 |
yasya | brahma vardhanaṃ yasya somaḥ # RV.2.12.14c; AVś.20.34.15c; AVP.12.15.5c. |
 |
yā | oṣadhayaḥ somarājñīḥ # AVś.6.96.1a; AVP.11.7.5a; TS.4.2.6.4a; TB.2.8.4.8; PrāṇāgU.1a. P: yā oṣadhayaḥ Kauś.31.22. See yā oṣadhīḥ etc. |
 |
yā | oṣadhīḥ somarājñīḥ # RV.10.97.18a,19a; VS.12.92a,93a; AB.8.27.5a,6a; SMB.2.8.3a,4a. P: yā oṣadhīḥ GG.4.10.6; KhG.4.4.8. See yā oṣadhayaḥ etc. |
 |
yāṃs | (TA. Poona ed. yās) te soma prāṇāṃs tāṃ (TA. Poona ed. tān; MahānU. tāñ) juhomi # TA.10.48.1; MahānU.17.6. |
 |
yābhiḥ | saha vṛtrahā somam indraḥ # AVP.14.2.3a. |
 |
yā | rudrasya somasya yā bhagasya # AVP.2.36.1b. |
 |
yāsu | rājā varuṇo yāsu somaḥ # RV.7.49.4a. |
 |
yās | te soma prajā vatso 'bhi so aham # TA.10.48.1. See yas te etc. |
 |
yās | te soma prāṇāṃs etc. # see yāṃs etc. |
 |
yuṣme | sacā bṛhaddiveṣu somam # RV.4.37.3d. |
 |
yūyaṃ | hi soma pitaro mama sthana # RV.9.69.8c. |