 |
amate | snuhite AVP.10.1.3d. |
 |
agneḥ | śarīram asi pārayiṣṇuḥ # AVś.8.2.28a. |
 |
atas | tvā viṣṇuḥ pātu # MS.1.3.13: 35.10; 1.3.27: 39.16. See viṣṇus tvām indriyeṇa pātu. |
 |
anāhanasyaṃ | vasanaṃ cariṣṇu (PG. jariṣṇuḥ; HG.ApMB. jariṣṇu) # śG.2.1.30c; PG.2.2.10c (crit. notes; Speijer, Jātakarma, p. 22); HG.1.4.6c; ApMB.2.2.11c; VārG.5.9c. |
 |
abhimātihendraḥ | pṛtanāsu jiṣṇuḥ # MS.4.14.12b: 235.11; TB.2.8.4.1b. |
 |
ayaṃ | yo abhiśocayiṣṇuḥ # AVś.6.20.3a. See ayaṃ yo rūro, and cf. ayaṃ yo viśvān. |
 |
ayaṃ | yo rūro abhiśocayiṣṇuḥ # AVP.12.1.2a. See ayaṃ yo abhiśocayiṣṇuḥ. |
 |
ayaṃ | vo goṣṭha iha poṣayiṣṇuḥ (AVP. poṣayāti) # AVś.3.14.6b; AVP.2.13.3b. |
 |
asmin | trivṛc chrayatāṃ poṣayiṣṇu (AVP. poṣayiṣṇuḥ) # AVś.5.28.4d; AVP.2.59.2c. |
 |
ācityam | agniṃ vy aśnuhi # AVP.14.7.6d. |
 |
ājiṃ | jaya samane pārayiṣṇuḥ # AVś.6.92.2d. See vājajic ca. |
 |
āveśinīḥ | pradrupo ropayiṣṇuḥ # AVP.3.37.3c,4c. |
 |
idaṃ | viṣṇur vi cakrame # RV.1.22.17a; AVś.7.26.4a; SV.1.222a; 2.1019a; VS.5.15a; TS.1.2.13.1a; MS.1.2.9a: 18.17; 1.8.9: 130.12; 4.1.12a: 16.4; 4.12.1: 179.3; KS.2.10a; AB.1.17.7; 25.9; JB.1.52 (bis); 2.112; PB.20.3.2; ṣB.1.6.8; ṣB.5.1 = AdB.1; ṣB.5.10 = AdB.10; śB.3.5.3.13a; 12.4.1.4,5; TB.1.4.3.6; 2.7.14.2; 3.1.3.3; Aś.1.6.1; 3.10.14; 4.5.3; 8.8; KA.1.198.10a; Mś.1.2.5.16; 2.2.2.18; --3.4.9; 6.1.7.24; 11.7.3.2; Apś.2.6.1; 9.1.11; 6.11; 10.16; 11.24; 17.1; 11.6.13; 12.1.2; 13.25.8; 14.30.5; 31.1; 16.26.3; Svidh.1.5.6; N.12.19a. P: idaṃ viṣṇuḥ MS.2.7.16: 100.10; 4.11.4: 172.9; śś.1.8.8; 15.8.11; Vait.15.10; Lś.4.11.6; Kś.8.3.31; 25.4.18; Apś.9.20.1 (comm.); 10.16.1; 20.4.5; Mś.4.4.33; 7.2.6.7; 9.2.1.28; śG.5.2.6; KhG.1.1.22; YDh.1.237; ParDh.11.35; LHDh.4.31; BṛhPDh.2.128; 5.257; 9.60; Vāsū.4; Rvidh.1.17.4; Svidh.1.4.17. |
 |
inaḥ | satvā gaveṣaṇaḥ sa dhṛṣṇuḥ # RV.7.20.5d. |
 |
indrāya | viṣṇuḥ sukṛte sukṛttaraḥ # RV.1.156.5b. |
 |
indro | viṣṇuḥ savitā rudro agniḥ # AVś.8.5.10b. |
 |
imā | gira ādityebhyo ghṛtasnūḥ # RV.2.27.1a; VS.34.54a; KS.11.12a; Aś.3.8.1; N.12.36a. Cf. BṛhD.4.83. |
 |
evāyaṃ | dhruvo acyuto astu jiṣṇuḥ # Kauś.98.2d (bis). |
 |
keṣu | viṣṇus triṣu padeṣv asthaḥ (śś. padeṣv iṣṭaḥ; Vait. padeṣu jiṣṇuḥ) # Aś.10.9.2c; śś.16.6.1c; Vait.37.1c. See yeṣu viṣṇus. |
 |
gāyatreṇa | chandasā pṛthivīm anu vi krame # TS.1.6.5.2. See pṛthivīṃ viṣṇur, pṛthivyāṃ viṣṇur, and viṣṇuḥ pṛthivyāṃ. |
 |
chinattu | somaḥ śiro asya dhṛṣṇuḥ # AVś.5.29.10d. See bhinattu somaḥ. |
 |
tat | tvā viṣṇuḥ pary apaśyat # TS.2.3.10.2c. See next. |
 |
tan | no viṣṇuḥ pracodayāt # MS.2.9.1c: 120.5; TA.10.1.6c; MahānU.3.16c. |
 |
tṛmpā | vy aśnuhī madam # RV.8.45.22c; AVś.20.22.1c; SV.1.161c; 2.81c; AB.8.20.4c. |
 |
tebhir | no adya savitota viṣṇuḥ # Kś.25.1.11c. See tebhyo asmān, and tebhyo na indraḥ. |
 |
tebhyo | na indraḥ savitota viṣṇuḥ # Apś.3.13.1c; 24.12.6c. See under tebhyo no adya savitota. |
 |
tvaṃ | yajñas tvaṃ viṣṇuḥ # TA.10.31.1c; MahānU.15.6c. See next but one. |
 |
tvaṃ | sapatnān pṛtanāsu jiṣṇuḥ # MS.4.12.3a: 184.3. |
 |
tvaṃ | brahmā tvaṃ ca vai viṣṇuḥ # MU.5.1a. |
 |
tvaṣṭā | viṣṇuḥ prajayā saṃrarāṇaḥ (VS.KS.śB. -ṇāḥ) # AVś.7.17.4c; VS.8.17c; VSK.9.3.3c; TS.1.4.44.1c; KS.3.9c; 4.12c; 13.9c; śB.4.4.4.9c; Apś.12.6.3c; ApMB.1.7.12c. See viṣṇus tvaṣṭā. |
 |
divi | viṣṇur vyakraṃsta jāgatena chandasā # VS.2.25; śB.1.9.3.10,12; śś.4.12.2. P: divi viṣṇuḥ Kś.3.8.11. See under jāgatena chandasā divam. |
 |
dhruvo | rāṣṭre prati tiṣṭhāti jiṣṇuḥ # Kauś.98.2d. |
 |
nahi | tvā śūro na turo na dhṛṣṇuḥ # RV.6.25.5a. |
 |
nir | amitrān akṣṇuhy asya sarvān # AVś.4.22.1c; AVP.3.21.1c. |
 |
pavamāna | vy aśnuhi # SV.2.662a; JB.3.245. See pavamāno vy. |
 |
pra | tad viṣṇu (AVś. viṣṇu; MS.śś. viṣṇuḥ; KS. viṣṇus) stavate vīryeṇa (AVś. vīryāṇi; TB.Apś. vīryāya) # RV.1.154.2a; AVś.7.26.2a; VS.5.20a; MS.1.2.9a: 19.12; 3.8.7: 105.14; KS.2.10a; 25.8; śB.3.5.3.23a; TB.2.4.3.4a; Aś.6.7.8; 9.9.11; Apś.11.9.1a; NṛpU.2.4a. Ps: pra tad viṣṇuḥ stavate śś.15.3.5; pra tad viṣṇuḥ MS.4.11.4: 172.9; 4.14.5: 221.4; TB.2.8.3.2; 3.1.3.3; śś.5.7.3; Kś.8.4.16; Apś.20.4.5; Mś.2.2.2.37; --4.4.35; 6.1.7.24; 9.2.1.28; VHDh.8.247. |
 |
prehy | abhīhi dhṛṣṇuhi # RV.1.80.3a; SV.1.413a. |
 |
bhinattu | somaḥ śiro asya dhṛṣṇuḥ # AVP.12.18.9d. See chinattu somaḥ. |
 |
bhūmidṛṃho | acyutaś (AVś. 'cyutaś) cyāvayiṣṇuḥ # AVś.19.33.2b; AVP.11.13.2b. Cf. under prec. |
 |
mahāyaśā | dhārayiṣṇuḥ pravaktā # RVKh.10.151.9c. |
 |
muṣāyad | viṣṇuḥ pacataṃ sahīyān # RV.1.61.7c; AVś.20.35.7c. |
 |
medhāvī | bhūyāsam ajarājariṣṇuḥ # RVKh.10.151.6e. |