|
sindhuka | lakṣmīḥ, ramā, kamalā, nārāyaṇī, padmahastā, śrīḥ, viṣṇupriyā, mā, māyā, haripriyā, padmā, padmālayā, bhārgavī, cañcalā, indirā, abjavāhanā, abjā, abdhijā, ambujāsanā, amalā, īśvarī, devaśrī, padmamālinī, padmaguṇā, piṅgalā, maṅgalā, śriyā, śrīpradā, sindhujā, jaganmayī, amalā, varavarṇinī, vṛṣākapāyī, sindhukanyā, sindhusutā, jaladhijā, kṣīrasāgarasutā, dugdhābdhitanayā, kṣīrasāgarakanyakā, kṣīrodatanayā, lokajananī, lokamātā  dhanasya adhiṣṭhātrī devatā yā viṣṇupatnī asti iti manyate। dhanaprāptyarthe janāḥ lakṣmīṃ pūjayanti।
|
sindhuka | śītasahā, sindhuvārakaḥ, nirguṇḍī, kapikā, sthirasādhanakaḥ, sindhukaḥ, nīlasindhukaḥ, indrasurasaḥ, sindhuvārikā, śvetapuṣpaḥ, nirguṇṭī, candrasurasaḥ, surasaḥ, sindhurāvaḥ, nīlāśī, sindhuvāritaḥ, śvetarāvakaḥ, nisindhuḥ, sindhuvāraḥ, śepālaḥ, nirguṇḍiḥ, sinduvāraḥ, nisindhukaḥ, nīlakaḥ, arthasiddhakaḥ, indrāṇikā, indrāṇī, śvetasurasā  kundajātīyā śvetapuṣpaviśiṣṭā latā। śītasahā varṣākāle vikasati।
|
sindhuka | śītasaham, sindhuvārakam, nirguṇḍi, kapikam, sthirasādhanakam, sindhukam, nīlasindhukam, indrasurasam, sindhuvārikam, śvetapuṣpam, nirguṇṭi, candrasurasam, surasam, sindhurāvam, nīlāśi, sindhuvāritam, śvetarāvakam, nisindhum, sindhuvāram, śepālam, nirguṇḍim, sinduvāram, nisindhukam, nīlakam, arthasiddhakam, indrāṇikam, indrāṇi, śvetasurasam  kundajātīyapuṣpam। śītasahasya ārdragandhaḥ āgacchati।
|
sindhuka | nirguṇḍī, śephālikā, śephālī, nīlikā, malikā, suvahā, rajanīhāsā, niśipuṣpikā, sindhukaḥ, sindrakaḥ, sindrarāvaḥ, indrasuṣiraḥ, indrāṇikā, sindhuvāraḥ, indrasurasaḥ, nirguṇṭhī, indrāṇī, paulomī, śakrāṇī, kāsanāśinī, visundhakaḥ, sindhakam, surasaḥ, sindhuvāritaḥ, surasā, sindhuvārakaḥ  ṣaḍ ārabhya dvāviṃśatiḥ pādonnataḥ nityaharitakṣupaḥ yasmin bhavati tuvaryāḥ iva pañcapatrāṇi evaṃ śākhāyāṃ laghūni romāṇi ca। nirguṇḍyāḥ patramūlāni tu auṣadheṣu upayujyante।
|
sindhuka | sindhuvāraḥ, indrasurasaḥ, indrāṇī, indrāṇikā, candrasurasaḥ, nirguṇṭī, nirguṇḍī, nisindhuḥ, nanīlasindhukaḥ, śvetapuṣpaḥ, śvetarāvakaḥ, sindhurāvaḥ, sindhuvārakaḥ, sindhuvāritaḥ, sindhukaḥ, surasaḥ, sthirasādhanakaḥ, arthasiddhakaḥ  ekaḥ vṛkṣaḥ। sindhuvārasya patrāṇi bījāḥ ca auṣadhyāṃ prayujyante।
|
sindhuka | samudriya, samudraja, sāmudra, sāgara, sāmudrika, abdhija, saindhava, jalodbhava, jaladhisambhava, sindhuka  samudrāt utpannaḥ। saḥ śaṅkhāḥ mauktikāḥ ityeteṣāṃ samudriyāṇāṃ vastūnāṃ vyāpāraṃ karoti।
|
sindhuka | sindhukaḥ  ekaḥ rājā । sindhukasya ullekhaḥ viṣṇupurāṇe vartate
|