Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
9 results for sindhuka
Devanagari
BrahmiEXPERIMENTAL
sindhukamfn. marine View this entry on the original dictionary page scan.
sindhukamfn. born or produced in Sindh View this entry on the original dictionary page scan.
sindhukam. Vitex Negundo View this entry on the original dictionary page scan.
sindhukam. Name of a king View this entry on the original dictionary page scan.
sindhukanyāf. "daughter of the ocean", Name of lakṣmi- (also kṣīroda-sindhu-k-). View this entry on the original dictionary page scan.
sindhukapham. "sea-foam", cuttle-fish bone View this entry on the original dictionary page scan.
sindhukaran. a kind of borax (prob. incorrect) . View this entry on the original dictionary page scan.
nīlasindhukam. Vitex Negundo View this entry on the original dictionary page scan.
nisindhukam. Vitex Negundo (see sindhu-, sindhu-vāra-). View this entry on the original dictionary page scan.
Apte Search
1 result
sindhuka सिन्धुक a. Marine. सिन्धुकः sindhukḥ सिन्धुवारः sindhuvārḥ सिन्धुकः सिन्धुवारः N. of a tree.
1 result
sindhuka adjective born or produced in Sindh (Monier-Williams, Sir M. (1988))
marine (Monier-Williams, Sir M. (1988))

Frequency rank 70598/72933
Wordnet Search
"sindhuka" has 7 results.

sindhuka

lakṣmīḥ, ramā, kamalā, nārāyaṇī, padmahastā, śrīḥ, viṣṇupriyā, mā, māyā, haripriyā, padmā, padmālayā, bhārgavī, cañcalā, indirā, abjavāhanā, abjā, abdhijā, ambujāsanā, amalā, īśvarī, devaśrī, padmamālinī, padmaguṇā, piṅgalā, maṅgalā, śriyā, śrīpradā, sindhujā, jaganmayī, amalā, varavarṇinī, vṛṣākapāyī, sindhukanyā, sindhusutā, jaladhijā, kṣīrasāgarasutā, dugdhābdhitanayā, kṣīrasāgarakanyakā, kṣīrodatanayā, lokajananī, lokamātā   

dhanasya adhiṣṭhātrī devatā yā viṣṇupatnī asti iti manyate।

dhanaprāptyarthe janāḥ lakṣmīṃ pūjayanti।

sindhuka

śītasahā, sindhuvārakaḥ, nirguṇḍī, kapikā, sthirasādhanakaḥ, sindhukaḥ, nīlasindhukaḥ, indrasurasaḥ, sindhuvārikā, śvetapuṣpaḥ, nirguṇṭī, candrasurasaḥ, surasaḥ, sindhurāvaḥ, nīlāśī, sindhuvāritaḥ, śvetarāvakaḥ, nisindhuḥ, sindhuvāraḥ, śepālaḥ, nirguṇḍiḥ, sinduvāraḥ, nisindhukaḥ, nīlakaḥ, arthasiddhakaḥ, indrāṇikā, indrāṇī, śvetasurasā   

kundajātīyā śvetapuṣpaviśiṣṭā latā।

śītasahā varṣākāle vikasati।

sindhuka

śītasaham, sindhuvārakam, nirguṇḍi, kapikam, sthirasādhanakam, sindhukam, nīlasindhukam, indrasurasam, sindhuvārikam, śvetapuṣpam, nirguṇṭi, candrasurasam, surasam, sindhurāvam, nīlāśi, sindhuvāritam, śvetarāvakam, nisindhum, sindhuvāram, śepālam, nirguṇḍim, sinduvāram, nisindhukam, nīlakam, arthasiddhakam, indrāṇikam, indrāṇi, śvetasurasam   

kundajātīyapuṣpam।

śītasahasya ārdragandhaḥ āgacchati।

sindhuka

nirguṇḍī, śephālikā, śephālī, nīlikā, malikā, suvahā, rajanīhāsā, niśipuṣpikā, sindhukaḥ, sindrakaḥ, sindrarāvaḥ, indrasuṣiraḥ, indrāṇikā, sindhuvāraḥ, indrasurasaḥ, nirguṇṭhī, indrāṇī, paulomī, śakrāṇī, kāsanāśinī, visundhakaḥ, sindhakam, surasaḥ, sindhuvāritaḥ, surasā, sindhuvārakaḥ   

ṣaḍ ārabhya dvāviṃśatiḥ pādonnataḥ nityaharitakṣupaḥ yasmin bhavati tuvaryāḥ iva pañcapatrāṇi evaṃ śākhāyāṃ laghūni romāṇi ca।

nirguṇḍyāḥ patramūlāni tu auṣadheṣu upayujyante।

sindhuka

sindhuvāraḥ, indrasurasaḥ, indrāṇī, indrāṇikā, candrasurasaḥ, nirguṇṭī, nirguṇḍī, nisindhuḥ, nanīlasindhukaḥ, śvetapuṣpaḥ, śvetarāvakaḥ, sindhurāvaḥ, sindhuvārakaḥ, sindhuvāritaḥ, sindhukaḥ, surasaḥ, sthirasādhanakaḥ, arthasiddhakaḥ   

ekaḥ vṛkṣaḥ।

sindhuvārasya patrāṇi bījāḥ ca auṣadhyāṃ prayujyante।

sindhuka

samudriya, samudraja, sāmudra, sāgara, sāmudrika, abdhija, saindhava, jalodbhava, jaladhisambhava, sindhuka   

samudrāt utpannaḥ।

saḥ śaṅkhāḥ mauktikāḥ ityeteṣāṃ samudriyāṇāṃ vastūnāṃ vyāpāraṃ karoti।

sindhuka

sindhuka   

ekaḥ rājā ।

sindhukasya ullekhaḥ viṣṇupurāṇe vartate

Parse Time: 1.572s Search Word: sindhuka Input Encoding: IAST: sindhuka