 |
amitrāṇāṃ | senāḥ AVś.11.9.3c. |
 |
amitrī | senā samare vadhānām AVś.11.10.25b. Cf. prec. |
 |
apoḍhāḥ | senā abhītvarīḥ Apś.6.5.6; Mś.1.6.1.15. |
 |
arbude | senayā saha AVś.11.9.5b; 10.5b. |
 |
asmākaṃ | senā avatu pra yutsu RV.10.103.7d; AVś.19.13.7d; AVP.7.4.7d; SV.2.1205d; VS.17.39d; TS.4.6.4.3d; MS.2.10.4d: 136.1; KS.18.5d. |
 |
devajanāḥ | senayottasthivāṃsaḥ AVś.6.93.1c. |
 |
indra | senāṃ mohayāmitrāṇām AVś.3.1.5a. See senāmohanaṃ. |
 |
indraḥ | senāṃ mohayatu AVś.3.1.6a; AVP.3.6.6a. |
 |
namaḥ | senābhyaḥ senānibhyaś (MS.KS. senānībhyaś) ca vo namaḥ VS.16.26; TS.4.5.4.2; MS.2.9.4: 124.1; KS.17.13. |
 |
nirūḍhāḥ | senā abhītvarīḥ Apś.1.12.1. |
 |
pra | senānīḥ śūro agre rathānām RV.9.96.1a; SV.1.533a. P: pra senānīḥ VHDh.8.33; Svidh.1.4.19; 3.6.2. |
 |
prabhañjan | senāḥ pramṛṇo yudhā jayan RV.10.103.4c; SV.2.1202c; VS.17.36c; TS.4.6.4.2c; MS.2.10.4c: 135.16; KS.18.5c. See prec. but two. |
 |
pratyūḍhāḥ | senā abhītvarīḥ Apś.6.6.10; Mś.1.6.1.22. |
 |
pūtiṃ | senāṃ kṛṇotv amūm AVś.8.8.2b. |
 |
tasya | senajic ca suṣenaś ca senānīgrāmaṇyau (TS. senāni-) VS.15.19; TS.4.4.3.2; MS.2.8.10: 115.3; KS.17.9; śB.8.6.1.20. |
 |
triṣandheḥ | senayā jite AVś.11.10.7c. |
 |
tviṣiḥ | senāyāṃ stanayitnau ghoṣe yā AVP.2.18.3b. |
 |
yāḥ | senā abhītvarīḥ AVP.1.42.1a; VS.11.77a; TS.4.1.10.2a; MS.2.7.7a: 83.15; 3.1.9: 12.15; KS.16.7a; 19.10 (bis); śB.6.6.3.10. P: yāḥ senāḥ Mś.8.3.5. |
 |
yathā | senām amūṃ hanan AVś.8.8.14d,15d. |
 |
agnim | adya hotāram avṛṇītāyaṃ yajamānaḥ pacan paktīḥ pacan puroḍāśaṃ gṛhṇann agnayā ājyaṃ gṛhṇan somāyājyaṃ badhnann indrāgnibhyāṃ chāgam # MS.4.13.9: 211.5. P: agnim adya Mś.5.2.8.44. Cf. sīsena agnim adya. |
 |
agnim | ... puroḍāśān (VSK. purolāśān) badhnann aśvibhyāṃ chāgaṃ sarasvatyai meṣam indrāya ṛṣabhaṃ sunvann aśvibhyāṃ sarasvatyā indrāya sutrāmṇe surāsomān # VS.21.59; VSK.23.58. P: agnim adya Kś.12.6.30; 19.7.11. Cf. sīsena agnim adya. |
 |
agnihutasyendrapīthasyendor | indriyāvataḥ, yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ, tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcasena # Vait.19.16. Cf. Kś.25.12.6. |
 |
agnīc | cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ca # śB.3.9.3.16; Kś.9.3.6. |
 |
agne | rasena tejasā # TS.1.4.46.2a. |
 |
añjanty | enaṃ madhvo rasena # RV.9.109.20a. |
 |
athā | poṣasya poṣeṇa # MS.1.7.1c: 109.15; Mś.9.4.1.22. See adhā puṣṭasye-, adhā poṣasya, and tāsāṃ poṣasya. |
 |
adhā | poṣasya poṣeṇa # VS.12.8c; KS.16.8c. See under athā etc. |
 |
anayā | jahi senayā # AVś.11.10.21c. |
 |
anukāśena | bāhyam # MS.3.15.2: 178.5. See anūkāśena, and antareṇānukāśam. |
 |
anu | mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa # śś.2.12.10. See anu mā tanuhy. |
 |
anūkāśena | bāhvyam # VS.25.2. See under anukāśena. |
 |
antarikṣeṇa | patati # RV.10.136.4a; AVś.6.80.1a; AVP.5.38.4a. P: antarikṣeṇa Kauś.31.18. Cf. yo antarikṣeṇa. |
 |
antarikṣeṇopayachāmi | (TA.KA.Apś. antarikṣeṇa tvopa-) # VS.38.6; MS.4.9.7: 128.3; śB.14.2.1.17; TA.4.8.4; 5.7.8; KA.2.127; Kś.26.5.15; Apś.15.10.6; Mś.4.3.18. |
 |
antareṇānūkāśam | # TS.5.7.12.1; KSA.13.2. See under anukāśena. |
 |
annapāśena | maṇinā # SMB.1.3.8a; GG.2.3.21. P: annapāśena KhG.1.4.10. |
 |
annādyena | yaśasā tejasā brāhmaṇavarcasena # AVś.13.4.49,56. |
 |
anyaṃ | te asman (NṛpU. te 'sman; AVś. asmat te) ni vapantu senāḥ (AVś. senyam) # RV.2.33.11d; AVś.18.1.40d; TS.4.5.10.4d; NṛpU.2.4d. Cf. anyam asman. |
 |
apāṃ | rasena varuṇo na sāmnā # VS.19.94c; MS.3.11.9c: 155.2; KS.38.3c; TB.2.6.4.6c. |
 |
apāṃ | stoko abhyapaptad rasena (ApMB. abhyapaptac chivena; HG. abhyapatac chivāya) # AVś.6.124.1b; ApMB.2.22.13b; HG.1.16.6b. |
 |
apo | yūṣṇā (TS.KSA. yūṣeṇa) # VS.25.9; TS.5.7.20.1; MS.3.15.8: 180.1; KSA.13.10. |
 |
abhi | rāyas poṣeṇa yajamānam # VS.7.13,18; śB.4.2.1.16,17. |
 |
amuṣyā | hantu senāyāḥ # AVś.8.8.16c. |
 |
ayaṃ | vāto antarikṣeṇa yāti # RV.1.161.14b. |
 |
ayuyutsann | anavadyasya senām # RV.1.33.6a. |
 |
avīvṛdhat | puroḍāśena (VSK. avīvṛdhata purolāśena) # VS.28.23,46; VSK.30.17,46. Cf. avīvṛdhanta puroḍāśaiḥ, and avīvṛdhetāṃ puroḍāśena. |
 |
avīvṛdhanta | puroḍāśaiḥ (VSK. -lāśaiḥ) # VS.21.60; VSK.23.59; KS.19.13. Cf. prec., next, avīvṛdhat puroḍāśena, and avīvṛdhetāṃ puroḍāśena. |
 |
avīvṛdhetāṃ | puroḍāśena (Aś. puroḍāśaiḥ) # MS.4.13.9: 211.8; Aś.6.11.6. Cf. avīvṛdhat puroḍāśena, and avīvṛdhanta puroḍāśaiḥ. |
 |
aśanāyāpipāse | striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇa # śś.2.8.6. Cf. 2.8.7,8,16,22. |
 |
asau | yā senā marutaḥ pareṣām # RVKh.10.105.1a; AVś.3.2.6a; AVP.3.5.6a; SV.2.1210a; VS.17.47a. |
 |
ahaṃ | jitam anv emi senayā # AVś.11.9.4f. |
 |
ahar | māṃsena # TS.5.7.20.1; KSA.13.10. |
 |
ādityās | tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu # AB.8.12.4. See prec. |
 |
ād | vṛṣeṇa yathābhāgam # AVP.2.67.4d. |
 |
ānuṣṭubhasya | chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.16. See ānuṣṭubhena chandasā chandasāgneḥ, and ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ. |
 |
ānuṣṭubhena | chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.3. See ānuṣṭubhasya chandaso 'gneḥ, and mitrāvaruṇābhyāṃ devābhyāṃ. |
 |
ānuṣṭubhena | chandasaikaviṃśena stomena vairājena sāmnā vaṣaṭkāreṇa vajreṇa sarvajān bhrātṛvyān adharān pādayāmi # Apś.13.18.9. Cf. gāyatreṇa (traiṣṭubhena, jāgatena) chandasā trivṛtā (pañcadaśena, saptadaśena) etc. |
 |
ā | māskān saha prajayā (Mś. prajayā saha paśubhiḥ) saha rāyas poṣeṇa # TS.3.1.8.3; Mś.2.3.3.10. P: ā māskān Apś.12.7.11. |
 |
ā | morjā viśā gaupatyenā (MS.KS. gaupatyenā prajayā) rāyas poṣeṇa # TS.1.5.6.2; MS.1.5.2: 68.12; KS.7.1,7. See ūrjā māviśa. |
 |
ā | vatsena taruṇena # VS.28.13c; TB.2.6.10.1c. |
 |
iḍopahūtā | saha divā bṛhatādityena ... saha pṛthivyā rathaṃtareṇāgninā; ... sahāntarikṣeṇa vāmadevyena vāyunā # Aś.1.7.7. |
 |
idaṃ | rāṣṭram annenerayā rasena # AVP.10.4.1b. |
 |
idam | ahaṃ senāyā abhītvaryai (Mś. -tvaryā) mukham apohāmi # TB.3.7.5.1; Apś.1.24.6; Mś.1.2.3.19; 1.2.6.17. |
 |
idam | ahaṃ jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnā viśvair devair devatayā prajāṃ te puṣṭim ādade 'sau # KS.36.15. |
 |
idam | ahaṃ traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnendreṇa devatayaujas te kṣatram ādade 'sau # KS.36.15. |
 |
idam | aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmi # TA.4.3.3; 5.3.8; Apś.15.4.9. Cf. next, and idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā. |
 |
idam | aham amum āmuṣyāyaṇaṃ tejasā brahmavarcasena paryūhāmi # MS.4.9.1: 122.3. P: idam aham amum āmuṣyāyaṇam Mś.4.1.28. Cf. under prec. |
 |
idam | aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena samardhayāmi (and vyardhayāmi) # KA.1.30,31; 2.30,31. Cf. under idam aham amum āmuṣyāyaṇaṃ viśā. |
 |
idam | aham ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnā prajāpatinā devatayāyus te dīrghāyutvam ādade 'sau # KS.36.15. |
 |
idam | ahaṃ pañcadaśena vajreṇa dviṣantaṃ bhrātṛvyam avakrāmāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # TB.3.5.1.1. |
 |
idam | ahaṃ pañcadaśena vajreṇa pāpmānaṃ bhrātṛvyam avabādhe # śś.1.5.9. |
 |
idam | ahaṃ manuṣyān saha rāyas poṣeṇa (MS. adds prajayā copāvarte) # VS.5.39; MS.1.2.13: 22.14; śB.3.6.3.19. P: idam ahaṃ manuṣyān Mś.2.2.4.37. |
 |
idam | ahaṃ manuṣyo manuṣyān saha rāyas poṣeṇa prajayā copāvarte (text -vartate) # MS.3.9.1: 13.15. See prec. |
 |
idam | ahaṃ manuṣyo manuṣyān somapīthānu mehi saha prajayā saha rāyas poṣeṇa # TA.4.11.8. |
 |
idam | ahaṃ māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmi # KA.1.36; 2.36. |
 |
indraḥ | pāśena siktvā vaḥ (HG. pāśena vaḥ siktvā) # ApMB.2.22.10c; HG.1.14.4c. Read sitvā. See indrapāśena. |
 |
indrapāśena | sitvā # PG.3.7.3c. See indraḥ pāśena. |
 |
indra | stomena pañcadaśena madhyam (KS. pañcadaśenaujaḥ) # TS.4.4.12.2c; KS.22.14c; Aś.4.12.2c. See next but one, and indraḥ etc. |
 |
indra | stomaiḥ pañcadaśena varcaḥ # AVP.15.1.4c. See under prec. but one. |
 |
indrasya | gṛhāḥ śivā vasumanto (PG. gṛhā vasumanto) varūthinas tān ahaṃ pra padye saha jāyayā saha prajayā saha paśubhiḥ saha rāyas poṣeṇa saha yan me kiṃ cāsti tena (PG. pra padye saha prajayā paśubhiḥ saha) # śG.3.4.10; PG.3.4.18. See prec., next but one, and next but two. |
 |
indraḥ | stomena pañcadaśena madhyam # MS.3.16.4c: 188.5. See under indra etc. |
 |
indreṇa | devena pṛtanā jayāmi traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnā vaṣatkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under agninā devena pṛtanā. |
 |
uta | na īṃ maruto vṛddhasenāḥ # RV.1.186.8a. |
 |
uttamāyā | diśaḥ prajāpatinā rājñādhyakṣeṇa # AVP.4.30.7b. |
 |
ud | aṃśena patividye bibheda (TB. jigāya) # MS.3.8.4b: 97.1; KS.8.17b; TB.2.4.2.7b. |
 |
ud | atiṣṭhat taviṣeṇā raveṇa # RV.10.111.2c. |
 |
udīcyā | diśaḥ somena rājñādhyakṣeṇa # AVP.4.30.4b. |
 |
ud | oṣadhīnāṃ rasena # AVś.3.31.10b; TS.1.2.8.1b; MS.1.2.6b: 15.4; TA.4.42.5b; Aś.1.3.23b; ApMB.2.5.11b. See ud rasenau-. |
 |
ud | rasenauṣadhīnām # KS.2.6b. See ud oṣadhīnāṃ. |
 |
unnetar | hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsva # Apś.12.5.2. |
 |
upa | mā (śB.śś. māṃ) vāmadevyaṃ sahāntarikṣeṇa (TB. -kṣeṇā; śś. adds saha vāyunā saha prāṇena) hvayatām # śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. See upāsmāṃ iḍā hvayatāṃ saha. |
 |
upahūtaṃ | vāmadevyaṃ sahāntarikṣeṇa (śś. adds saha vāyunā saha prāṇena) # TS.2.6.7.2; śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. |
 |
upāsmāṃ | iḍā hvayatāṃ saha divā bṛhatādityena (also saha pṛthivyā rathaṃtareṇāgninā, and sahāntarikṣeṇa vāmadevyena vāyunā) # Aś.1.7.7. See upa mā bṛhat, upa mā rathaṃtaraṃ, and upa mā vāmadevyaṃ. |
 |
ūrdhvāyā | diśo bṛhaspatinā rājñādhyakṣeṇa # AVP.4.30.6b. |
 |
ṛcā | dīkṣe yajuṣā dīkṣe sāmnā dīkṣe pṛthivyā dīkṣe 'ntarikṣeṇa dīkṣe divā dīkṣe # JB.2.65. |
 |
ṛtasya | tvā devahaviḥ pāśena pratimuñcāmi (KS. pratimuñcāmy amuṣmai juṣṭam; TS.Apś. pāśenārabhe) # VS.6.8; TS.1.3.8.1; MS.1.2.15: 24.11; KS.3.5; 26.8; śB.3.7.4.1; Apś.7.13.8. Ps: ṛtasya tvā devahaviḥ pāśena Mś.1.8.3.5; ṛtasya tvā Kś.6.3.27. See devasya tvā savituḥ ... hastābhyām ṛtasya. |
 |
ṛtena | vṛtraturā sarvasenā # RV.6.68.2d. |
 |
etat | te rudrāvasaṃ tena (VSK. etena rudrāvasena) paro mūjavato 'tīhi # VS.3.61; VSK.3.8.6; śB.2.6.2.17. P: etat te Kś.5.10.21. |
 |
etā | devasenāḥ sūryaketavaḥ sacetasaḥ # AVś.5.21.12ab. |
 |
etena | rudrāvasena etc. # see etat te rudrāvasaṃ. |
 |
enāṅgūṣeṇa | vayam indravantaḥ # RV.1.105.19a; KS.12.14a; N.5.11. P: enāṅgūṣeṇa KS.23.11. |
 |
evam | aham āyuṣā medhayā varcasā prajayā paśubhir brahmavarcasena samindhe (SMB. brahmavarcasena dhanenānnādyena samedhiṣīya) # SMB.1.6.32; PG.2.4.3. See next, and evaṃ mām āyuṣā. |
 |
evam | aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā # JG.1.12. See under prec. |
 |
evaṃ | mām āyuṣā varcasā sanyā medhayā (HG. māṃ medhayā prajñayā) prajayā paśubhir brahmavarcasenānnādyena samedhaya # ApMB.2.6.2; HG.1.7.2. See under evam aham āyuṣā medhayā. |
 |
audumbaryāṃ | sāmaghoṣeṇa tāvat # GB.1.5.24a. |
 |
kathaṃ | triṣṭup pañcadaśena kalpate # AVś.8.9.20b. |
 |
kam | u ṣvid asya senayā # RV.8.75.7a; TS.2.6.11.2a; MS.4.11.6a: 175.6; KS.7.17a. |
 |
kiṃ | mā karann abalā asya senāḥ # RV.5.30.9b. |
 |
gavyann | eti harṣate asya senā # RV.9.96.1b; SV.1.533b. |
 |
gṛdhrāṇām | annam asāv astu senā # SV.2.1214b. |
 |
ghṛtaṃ | rasena # VS.25.9; TS.5.7.20.1; MS.3.15.8: 180.1; KSA.13.10. |
 |
ghṛtasya | kulyām anu saha prajayā saha rāyas poṣeṇa (MS. anu saha rāyas poṣeṇa) # TS.1.3.8.2; 6.3.8.4; MS.1.2.16: 26.5; 3.10.1: 128.6; KS.3.6; 9.4; śB.3.8.2.3. See under prec. |
 |
jagatīṃ | māṃsena pra viśāmi # KS.38.14; Apś.16.19.1. |
 |
jaghāna | śakro dasyūnām abhidhāya senayā # AVś.8.8.7d. |
 |
jayantīr | yantu senayā # AVś.11.9.19d. |
 |
jāgatena | chandasā saptadaśena stomena vāmadevyena sāmnā vaṣaṭkāreṇa vajreṇāparajān # TS.3.5.3.2. Cf. under ānuṣṭubhena chandasai-. |
 |
jātaṃ | viṣvāco ahataṃ viṣeṇa # RV.1.117.16d. |
 |
jīmūtān | hṛdayaupaśābhyām (VS. -śena; VSK. vḷ. -sena) # VS.25.8; VSK.27.11; TS.5.7.16.1; MS.3.15.7: 179.11; KSA.13.6. |
 |
ta | id ugrāḥ śavasā dhṛṣṇuṣeṇāḥ # RV.6.66.6a. |
 |
ta | imāṃ senāṃ rakṣantu # AVP.10.16.11. |
 |
taṃ | vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcaṃ satyenodareṇa tenainaṃ prāśiṣaṃ tayainam ajīgamam # AVś.11.3.42; ... pratyañcaṃ satye pratiṣṭhāya tayainaṃ etc. AVś.11.3.49; ... pratyañcaṃ saptaṛṣibhiḥ prāṇāpānais tair enaṃ etc. AVś.11.3.38; ... pratyañcaṃ samudreṇa vastinā tenainaṃ etc. AVś.11.3.43; ... pratyañcaṃ savituḥ prapadābhyāṃ tābhyām enaṃ etc. AVś.11.3.47; ... pratyañcaṃ sūryācandramasābhyām akṣībhyāṃ tābhyām enaṃ etc. AVś.11.3.34; ... pratyañcaṃ tvaṣṭur aṣṭhīvadbhyāṃ tābhyām enaṃ etc. AVś.11.3.45; ... pratyañcaṃ divā pṛṣṭhena tenainaṃ etc. AVś.11.3.40; ... pratyañcaṃ dyāvāpṛthivībhyāṃ śrotrābhyāṃ tābhyām enaṃ etc. AVś.11.3.33; ... pratyañcam agner jihvayā tayainaṃ etc. AVś.11.3.36; ... pratyañcam antarikṣeṇa vyacasā tenainaṃ etc. AVś.11.3.39; ... pratyañcam aśvinoḥ pādābhyāṃ tābhyām enaṃ etc. AVś.11.3.46; ... pratyañcam ṛtasya hastābhyāṃ tābhyām enaṃ etc. AVś.11.3.48; ... pratyañcam ṛtubhir dantais tair enaṃ etc. AVś.11.3.37; ... pratyañcaṃ pṛthivyorasā tenainaṃ etc. AVś.11.3.41; ... pratyañcaṃ bṛhaspatinā śīrṣṇā tenainaṃ etc. AVś.11.3.32; ... pratyañcaṃ brahmaṇā mukhena tenainaṃ etc. AVś.11.3.35; ... pratyañcaṃ mitrāvaruṇayor ūrubhyāṃ tābhyām enaṃ etc. AVś.11.3.44. |
 |
takman | bhrātrā balāsena # AVś.5.22.12a; AVP.12.2.1a. |
 |
tad | imāṃ senāṃ rakṣatu # AVP.10.16.1. |
 |
tantunā | rāyaspoṣeṇa rāyaspoṣaṃ jinva # VS.15.7. See prec. |
 |
taṃ | tvā sīsena vidhyāmaḥ # AVś.1.16.4c. See sīsena vidhyāmas. |
 |
tasya | ta upahūtasyopahūto bhakṣayāmi gāyatreṇa (traiṣṭubhena etc.) chandasā tejasā brāhmaṇavarcasena # Vait.19.16,17. Cf. tasya ta indav indrapītasyendriyāvato. |
 |
tasya | tārkṣyaś cāriṣṭanemiś ca senānīgrāmaṇyau (TS. senāni-) # VS.15.18; TS.4.4.3.2; MS.2.8.10: 115.6; KS.17.9; śB.8.6.1.19. |
 |
tasya | rathagṛtsaś (MS. -kṛtsnaś; KS. -kṛtsaś) ca rathaujāś ca senānīgrāmaṇyau (TS. senāni-) # VS.15.15; TS.4.4.3.1; MS.2.8.10: 114.13; KS.17.9; śB.8.6.1.16. |
 |
tasya | rathaprotaś (TS. rathe-) cāsamarathaś ca senānīgrāmaṇyau (TS. senāni-) # VS.15.17; TS.4.4.3.1; MS.2.8.10: 114.20; KS.17.9; śB.8.6.1.18. |
 |
tasya | rathasvanaś ca rathecitraś ca senānīgrāmaṇyau (TS. senāni-) # VS.15.16; TS.4.4.3.1; MS.2.8.10: 114.16; KS.17.9; śB.8.6.1.17. |
 |
tasyāḥ | pākaviśeṣeṇa # TA.1.2.1c. |
 |
tāṃ | rasenābhi vardhatām # AVś.6.78.1d; ApMB.1.8.6d. |
 |
tāsāṃ | poṣasya poṣeṇa # TS.4.2.1.3c. See under athā poṣasya. |
 |
tṛptir | asi gāyatraṃ (also jāgataṃ, and traiṣṭubhaṃ) chandas tarpaya mā tejasā brahmavarcasena (also mā prajayā paśubhiḥ, and maujasā [Mś. mendriyeṇa] vīryeṇa) # Apś.4.8.1; Mś.1.2.6.24. |
 |
tena | paro mūjavato 'tīhi # VS.3.61. See tenāvasena. |
 |
tena | vayaṃ sahasravalśena # TB.3.3.2.1c; Apś.2.5.1c. See tena (and tenā) sahasrakāṇḍena. |
 |
tenāham | adya śaṃsena # KS.37.13c. |
 |
tenāham | amūṃ senām # AVś.11.10.13d. |
 |
tenedaṃ | pūrṇaṃ puruṣeṇa sarvam # TA.10.10.3d; MahānU.10.4d; N.2.3d. |
 |
trayodaśena | dvādaśopamāsaḥ # JB.1.50b. See dvādaśena trayodaśopamāsaḥ. |
 |
triṣandhe | prehi senayā # AVś.11.10.18c. |
 |
triṣandher | iyaṃ senā # AVś.11.10.4c. |
 |
triṣandheḥ | saha senayā # AVś.11.10.6d. |
 |
triḥ | sma māhnaḥ śnathayo vaitasena # RV.10.95.5a; N.3.21. |
 |
traiṣṭubhasya | chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.12. See traiṣṭubhena chandasā chandasā-, and traiṣṭubhena chandasendreṇa. |
 |
traiṣṭubhena | chandasā pañcadaśena stomena bṛhatā sāmnā vaṣaṭkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under ānuṣṭubhena chandasai-. |
 |
traiṣṭubhena | chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.2. See traiṣṭubhasya, and indreṇa devena devatayā. |
 |
tvaṃ | kutsenābhi śuṣṇam indra # RV.6.31.3a. |
 |
tvayā | jvasena (misprint for tvayāvasena ?) sam aśīmahi tvā # śG.3.8.3b. See tvayāvasena. |
 |
tvayāvasena | sam aśīmahi tvā # TS.5.7.2.4b; KS.13.15b; TB.2.4.8.7b; Aś.2.9.10b; Mś.1.6.4.25b; Kauś.74.19b; SMB.2.1.13b; PG.3.1.4b; JG.1.24b. See tvayā jvasena. |
 |
tvā | (!) manasānārtena vācā brahmaṇā trayyā vidyayā pṛthivyām akṣikāyām (read akṣitāyām ?) apāṃ rase (var. lect. rasena) nivapāmy asau # Kś.25.8.6. Read tvāṃ manasā-, or ā tvā manasā(Weber), or tvāmanasā-. |
 |
dakṣiṇāyā | diśa indreṇa rājñādhyakṣeṇa # AVP.4.30.2b. |
 |
divas | tvā vīryeṇa pṛthivyai mahimnāntarikṣasya poṣeṇa paśūnāṃ tejasā sarvapaśum ādadhe # TB.1.2.1.18; Apś.5.12.2; 13.8; 15.6. |
 |
divā | naktaṃ śnathitā vaitasena # RV.10.95.4d. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ṛtasya tvā devahaviḥ pāśenārabhe (MS. pāśena pratimuñcāmi) # TS.6.3.6.2; MS.3.9.6: 124.1. See ṛtasya tvā devahaviḥ. |
 |
devo | devān svena rasena pṛñcan # RV.9.97.12b; SV.2.371b. |
 |
dvādaśena | trayodaśopamāsaḥ # JB.1.18b. See trayodaśena dvādaśopamāsaḥ. |
 |
dhruvāyā | diśo viṣṇuṇā rājñādhyakṣeṇa # AVP.4.30.5b. |
 |
nama | āśuṣeṇāya cāśurathāya ca # VS.16.34; TS.4.5.6.2; MS.2.9.6: 125.1; KS.17.14. |
 |
namaḥ | kiṃśilāya ca kṣayaṇāya (MS. kṣeṇāya) ca # VS.16.43; TS.4.5.9.1; MS.2.9.8: 126.7; KS.17.15. |
 |
namaḥ | śrutāya ca śrutasenāya ca # VS.16.35; TS.4.5.6.2; MS.2.9.6: 125.2; KS.17.14; Mś.11.7.1.4. |
 |
namas | te deva senābhyaḥ # AVś.11.2.31e. |
 |
na | māṃseṣu na snāvasu # ApMB.2.11.19d. See neva māṃse and naiva māṃsena, and cf. neva snāvasu. |
 |
namo | hiraṇyabāhave senānye # VS.16.17; TS.4.5.2.1; MS.2.9.3: 122.9; KS.17.12; śB.9.1.1.18. P: namo hiraṇyabāhave BṛhPDh.9.117. |
 |
ni | sarvasena iṣudhīṃr asakta # RV.1.33.3a. |
 |
naiva | māṃsena pīvari # PG.1.16.2c. See under na māṃseṣu. |
 |
pañca | diśaḥ pañcadaśena kḷptāḥ # AVś.8.9.15c; TS.4.3.11.4c; MS.2.13.10c: 161.6; KS.39.10c; PG.3.3.5c. |
 |
pathām | apadhvaṃsenaitu # AVś.4.3.5c. |
 |
paramāyā | diśaḥ parameṣṭhinā rājñādhyakṣeṇa # AVP.4.30.8b. |
 |
paribhūr | agniṃ paribhūr indraṃ paribhūr viśvān devān paribhūr māṃ saha brahmavarcasena # TS.3.2.3.1. P: paribhūr agnim Apś.12.18.19. |
 |
parīmaṃ | yajamānaṃ manuṣyāḥ saha rāyas poṣeṇa prajayā ca vyayantām # MS.1.2.14: 24.5. See prec. and next. |
 |
puraṃdaro | vṛtrahā dhṛṣṇuṣenaḥ # RV.3.54.15c. |
 |
puruṣaṃ | puruṣeṇa śakraḥ # ApMB.1.11.8b. |
 |
purū | śaṃsena vāvṛdhuṣ ṭa indram # RV.10.73.2b. |
 |
puroḍāśena | (VSK. -lāśena) savitā jajāna # VS.19.85b; VSK.21.85b; MS.3.11.9b: 153.11; KS.38.3b; TB.2.6.4.3b. |
 |
pūṣā | puṣṭair bhago aṃśena bhaktyā # AVP.2.72.2c. |
 |
pṛthag | eṣi pragardhinīva senā # RV.10.142.4b. |
 |
pṛthivī | te 'ntarikṣeṇa # TS.5.2.12.2a; KSA.10.6a. |
 |
prajayā | paśubhir brahmavarcasena suvarge loke # TB.1.2.1.15; Apś.5.8.8. See prec. |
 |
prajāpates | tvā (Mś. prajāpateṣ ṭvā) prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇa mahyaṃ dīrghāyutvāya śataśāradāya śataṃ śaradbhya āyuṣe varcase jīvātvai puṇyāya (Mś. pūṣṇaḥ poṣāya mahyaṃ dīrghāyutvāya śataśāradāya) # TB.1.2.1.19; Apś.5.11.5; Mś.1.5.3.6. |
 |
pratīcyā | diśo varuṇena rājñādhyakṣeṇa # AVP.4.30.3b. |
 |
pra | yaḥ senānīr adha nṛbhyo asti # RV.7.20.5c. |
 |
prācyā | diśo 'gninā rājñādhyakṣeṇa # AVP.4.30.1b. |
 |
prāṇena | vatsena sahendraproktā # śG.1.24.10b. |
 |
bhañjann | amitrāṇāṃ senām # AVś.11.9.5c. |
 |
bhare | kṛtaṃ vy aced indrasenā # RV.10.102.2d. |
 |
bhuvo | vāyunāntarikṣeṇa sāmnāmuṃ mayi kāmaṃ ni yunajmi svāhā # ApMB.2.21.3 (ApG.8.22.7). |
 |
maruto | yantu senayā # AVś.3.19.6f; AVP.1.56.3d. |
 |
māṃsaṃ | māṃsena rohatu # AVś.4.12.4d; AVP.4.15.3d. |
 |
māṃsaṃ | mṛtyor juhomi māṃsena mṛtyuṃ vāsaye # VāDh.20.26. |
 |
mādhyaṃdinaḥ | saptadaśena kḷptaḥ # GB.1.5.23c. |
 |
mā | naḥ senā araruṣīr upa guḥ # AVś.19.15.2c; AVP.3.35.2c. |
 |
mā | no rudra takmanā mā viṣeṇa # AVś.11.2.26a. |
 |
mā | rāyaspoṣeṇa viyauṣma # MS.1.2.4: 13.11. P: mā rāyaspoṣeṇa Mś.2.1.3.45. See mā vayaṃ rāyas-, and māhaṃ rāyas-. |
 |
mārutaś | ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu # AB.8.12.4. |
 |
mā | vayaṃ rāyaspoṣeṇa vi yauṣma # VS.4.22; śB.3.3.1.9. P: mā vayam Kś.7.6.23. See under mā rāyaspoṣeṇa. |
 |
māhaṃ | rāyaspoṣeṇa vi yoṣam # TS.1.2.5.2; KS.2.5; TA.4.7.5; Apś.10.23.5. See under mā rāyas-. |
 |
mitro | na (MS. nā) ehi sumitradhaḥ (TS.KS. -dhāḥ; MS.1.2.6, -dhaḥ saha rāyas poṣeṇa) # VS.4.27; TS.1.2.7.1; 6.1.11.1; MS.1.2.6: 15.2; 3.7.8: 85.18; KS.2.6; 24.6; śB.3.3.3.10. Ps: mitro na ehi Apś.10.27.3; Mś.2.1.4.17; mitro naḥ Kś.7.8.21. |
 |
muhyantv | adyāmūḥ senāḥ # AVś.6.67.1c; 11.10.20c. |
 |
yajūṃṣi | pañcadaśena saha jajñire # GB.1.5.25b. |
 |
yat | puruṣeṇa haviṣā # RV.10.90.6a; AVś.7.5.4a; 19.6.10a; AVP.9.5.8a; VS.31.14a; TA.3.12.3a. |
 |
yathā | tvam udbhinatsy oṣadhe pṛthivyā adhi (! without saṃdhi between this and the next word) evam ima udbhindantu kīrtyā yaśasā brahmavarcasena # TA.6.10.2. |
 |
yathāntarikṣe | vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu # AVś.4.39.3. See yathā vāyave, and yathā vāyur antarikṣeṇa. |
 |
yathā | vāyave antarikṣeṇa samanaman # AVP.5.35.2b. See under yathāntarikṣe. |
 |
yathā | vāyur antarikṣeṇa samanamad evaṃ mahyaṃ bhadrā saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KSA.5.20. See under yathāntarikṣe. |
 |
yathā | hanāma senāḥ # AVś.8.8.1c. |
 |
yā | ākhyātā yāś cānākhyātā devasenā (HG. yā ākhyātā devasenā yāś cānākhyātā) upa spṛśata devasenābhya (HG. tābhyaḥ) svāhā # ApMB.2.18.41 (ApG.7.20.5); HG.2.9.4. |
 |
yāṃ | te cakruḥ senāyām # AVś.5.31.7a. |
 |
yāsi | kutsena saratham avasyuḥ # RV.4.16.11a. |
 |
yās | te rudra dakṣiṇataḥ senās tābhya eṣa balis tābhyas te namaḥ # PG.3.8.11. |
 |
yās | te rudra paścāt senās tābhya eṣa balis tābhyas te namaḥ # PG.3.8.11. |
 |
yās | te rudra purastāt senās tābhya eṣa balis tābhyas te namaḥ # PG.3.8.11. See next. |
 |
yās | te rudra pūrvasyāṃ diśi senās tābhya enat # AG.4.8.22. See prec. |
 |
yās | te rudrādhastāt senās tābhya eṣa balis tābhyas te namaḥ # PG.3.8.11. |
 |
yās | te rudrottarataḥ senās tābhya eṣa balis tābhyas te namaḥ # PG.3.8.11. |
 |
yās | te rudropariṣṭāt senās tābhya eṣa balis tābhyas te namaḥ # PG.3.8.11. |
 |
yukto | vāto 'ntarikṣeṇa te saha # PB.1.2.1c. See yunajmi vāyum. |
 |
yunajmi | vāyum antarikṣeṇa te (Mś. tena) saha # TS.3.1.6.1b; Apś.12.2.12; Mś.2.3.1.12. See yukto vāto. |