Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"savanam" has 2 results
savanam: neuter nominative singular stem: savana
savanam: neuter accusative singular stem: savana
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
abhiṣavaḥ2.7.51MasculineSingularsutyā, savanam
Monier-Williams Search
6 results for savanam
Devanagari
BrahmiEXPERIMENTAL
savanamukhan. the beginning of a libation View this entry on the original dictionary page scan.
savanamukhīyamf(ā-)n. belonging to it View this entry on the original dictionary page scan.
anusavanamind. at every sacrifice etc. View this entry on the original dictionary page scan.
anusavanamind. constantly View this entry on the original dictionary page scan.
yathāsavanamind. acc to the order of the savana- View this entry on the original dictionary page scan.
yathāsavanamind. according to the time or season View this entry on the original dictionary page scan.
Apte Search
4 results
savanam सवनम् [सु-सू वा-ल्युट्] 1 Extracting the Soma juice or drinking it. -2 A sacrifice; अथ तं सवनाय दीक्षितः R.8. 75; Ś.3.26. -3 A libation, sacrificial libation; सवनश- स्तदुपधार्य सुरेशाः Bhāg.1.35.15. -4 Bathing, purificatory ablution; 'सवनं सोमनिष्पेषे जननस्नानयोरपि' इति रत्नमाला; पित्र्यं तद्रक्तपूर्णह्रदसवनमहानन्दः ... Mv.2.48. -5 Generation, bearing or bringing forth children. -Comp. -कर्मन् the sacred rite of libation; सायंतने सवनकर्मणि संप्रवृत्ते Ś.3.26.
anusavanam अनुसवनम् (also अनुसवम्) ind. 1 After a sacrifice. -2 At every sacrifice, after ablutions. -3 Every moment. cf. Bhāg.1.15.28.
pauṃsavanam पौंसवनम् See पुंसवन.
prasavanam प्रसवनम् 1 Bringing forth. -2 Bearing children, fecundity.
Bloomfield Vedic
Concordance
0 results0 results34 results
mādhyaṃdinaṃ savanaṃ kevalaṃ te RV.4.35.7b.
mādhyaṃdinaṃ savanaṃ cāru yat te RV.3.32.1b.
trayastriṃśena savanaṃ tṛtīyam GB.1.5.23d.
upedaṃ savanaṃ sutam RV.1.16.5b; 21.4b; 6.60.9b; SV.2.343b; JB.3.90b.
agne pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām.
athā sunudhvaṃ savanaṃ madāya # RV.4.35.4c.
atho idaṃ savanaṃ kevalaṃ te # RV.10.96.13b; AVś.20.32.3b; AB.4.4.10; KB.17.4; Aś.6.3.16b.
adrir asi vānaspatyaḥ (KS. ślokakṛt) # VS.1.14; TS.1.1.5.2; KS.1.5; 31.4; śB.1.1.4.7; TB.3.2.5.8; Apś.1.19.8. P: adrir asi Kś.2.4.4. Cf. pṛthugrāvāsi, bṛhadgrāvāsi, grāvāsi, and adhiṣavaṇam.
adhiṣavaṇam asi vānaspatyam # TS.1.1.5.2; KS.1.5; 31.4; TB.3.2.5.7. P: adhiṣavaṇam asi Apś.1.19.6. Cf. under adrir asi.
aśvibhyāṃ prātaḥsavanam # VS.19.26a.
asmākaṃ yajñaṃ savanaṃ juṣāṇā # RV.8.57 (Vāl.9).2c.
āgneyaṃ prātaḥsavanam # KS.34.16.
ādityā (sc. etad vaḥ tṛtīyaṃ savanam etc.) # Kś.25.13.27. Cf. Kś.25.13.26.
āpo na dhāyi savanaṃ ma ā vaso # RV.8.50 (Vāl.2).3c.
idaṃ tṛtīyaṃ savanaṃ (KS.Kś. tṛtīyasavanaṃ) kavīnām # AVś.6.47.3a; TS.3.1.9.2a; KS.30.6a; Kś.10.3.21a; Apś.13.18.6; Mś.2.5.4.17a. P: idaṃ tṛtīyaṃ savanam Mś.7.1.1.20; 7.2.6.7.
idaṃ tṛtīyaṃ savanaṃ pibāthaḥ # RV.8.57 (Vāl.9).1d.
indredam adya savanaṃ juṣāṇaḥ # RV.10.160.2c; AVś.20.96.2c.
aindraṃ mādhyaṃdinaṃ savanam # KS.34.16.
kasya svit savanaṃ vṛṣā # RV.8.64.8a.
kṛṇmaḥ puṃsavanaṃ vayam # AVP.5.11.2d.
tatra puṃsavanaṃ kṛtam # AVś.6.11.1b.
tad id dhy asya savanaṃ viver apaḥ # RV.10.76.3a.
tad u śreṣṭhaṃ savanaṃ sunotana # RV.10.76.2a.
tīvraṃ vājāsaḥ savanaṃ madāya # RV.4.35.6b.
turīyāditya (VSK. turyā-) savanaṃ (RV. havanaṃ) ta indriyam # RV.8.52 (Vāl.4).7c; VS.8.3c; VSK.8.1.2c; TS.1.4.22.1c; MS.1.3.26c: 39.5; KS.4.10c; śB.4.3.5.12.
tṛtīyam āptaṃ savanam # VS.19.26d.
dhānāvad indraḥ savanaṃ juṣāṇaḥ # RV.3.43.4c.
na riṣyati savanaṃ yasminn āyatā # RV.5.44.9b.
puṃsavanaṃ puṃsavanam # AG.1.13.3. Cf. puṃsuvanam.
puṃsuvanam asi # ApMB.2.11.14 (ApG.6.14.2). Cf. puṃsavanaṃ.
manuṣvad indra savanaṃ juṣāṇaḥ # RV.4.32.5a.
mahi tṛtīyaṃ savanaṃ madāya # RV.4.34.4d.
ya ājagma (N. -muḥ) savane mā (read in AVś. savanemā; TS.KS. savanedaṃ; N. savanam idaṃ; VSṃS.śB. ya ājagmedaṃ savanaṃ) juṣāṇāḥ # AVś.7.97.4b; VS.8.18b; TS.1.4.44.2b; MS.1.3.38b: 44.10; KS.4.12b; śB.4.4.4.10; N.12.42b.
yat tṛtīyaṃ savanaṃ ratnadheyam # RV.4.35.9a.
Wordnet Search
"savanam" has 5 results.

savanam

puṃsavanam   

hindūdharmānusāreṇa garbhadhāraṇasamaye uttamāpatyasya kāṅkṣayā tṛtīye māse kṛtaḥ saṃskāraḥ।

garbhasthasya śiśoḥ samucite vikāsārthe puṃsavanaṃ kriyate।

savanam

snānam, majjanam, āplāvaḥ, āplavaḥ, upasparśanam, savanam, sarjanam   

malāpakarṣārthe tathā ca śaityārthe śarīrasya jalena śuddhīkaraṇam।

santaḥ snānād anantaraṃ devatāpūjanaṃ kurvanti।

savanam

yajñaḥ, yāgaḥ, medhaḥ, kratuḥ, adhvaraḥ, makhaḥ, ijyā, savaḥ, iṣṭiḥ, yajñakarma, yajanam, yājanam, āhavaḥ, savanam, havaḥ, abhiṣavaḥ, homaḥ, havanam, yājñikyam, iṣṭam, vitānam, manyuḥ, mahaḥ, saptatantuḥ, dīkṣā   

vaidikaḥ vidhiviśeṣaḥ yasmin devatām uddiśya vaidikaiḥ mantraiḥ saha haviḥ pradīyate। vaidikakāle yajñāḥ mahattvapūrṇāḥ āsan। /

aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate। yaṣṭavyam eveti manaḥ samādhāya sa sātvikaḥ॥ [bha.gī. 17।11]

savanam

āsavanam   

kamapi dravyam uṣṇīkṛtya tena prāptaṃ bāṣpaṃ śītaṃ kṛtvā tasya bāṣpasya punaḥ dravye parivartanasya kriyā।

rasāyanaśāstre śuddhikaraṇasya āsavanam ekaḥ mukhyaḥ upāyaḥ।

savanam

vyāsavanam   

ekaṃ pavitraṃ vanam ।

vyāsavanasya ullekhaḥ mahābhārate asti

Parse Time: 1.544s Search Word: savanam Input Encoding: IAST IAST: savanam