|
|||||||
![]() | |||||||
savanamukha | n. the beginning of a libation ![]() ![]() | ||||||
![]() | |||||||
savanamukhīya | mf(ā-)n. belonging to it ![]() ![]() | ||||||
![]() | |||||||
anusavanam | ind. at every sacrifice ![]() ![]() | ||||||
![]() | |||||||
anusavanam | ind. constantly ![]() ![]() | ||||||
![]() | |||||||
yathāsavanam | ind. acc to the order of the savana- ![]() ![]() | ||||||
![]() | |||||||
yathāsavanam | ind. according to the time or season ![]() ![]() |
![]() | |
savanam | सवनम् [सु-सू वा-ल्युट्] 1 Extracting the Soma juice or drinking it. -2 A sacrifice; अथ तं सवनाय दीक्षितः R.8. 75; Ś.3.26. -3 A libation, sacrificial libation; सवनश- स्तदुपधार्य सुरेशाः Bhāg.1.35.15. -4 Bathing, purificatory ablution; 'सवनं सोमनिष्पेषे जननस्नानयोरपि' इति रत्नमाला; पित्र्यं तद्रक्तपूर्णह्रदसवनमहानन्दः ... Mv.2.48. -5 Generation, bearing or bringing forth children. -Comp. -कर्मन् the sacred rite of libation; सायंतने सवनकर्मणि संप्रवृत्ते Ś.3.26. |
![]() | |
anusavanam | अनुसवनम् (also अनुसवम्) ind. 1 After a sacrifice. -2 At every sacrifice, after ablutions. -3 Every moment. cf. Bhāg.1.15.28. |
![]() | |
pauṃsavanam | पौंसवनम् See पुंसवन. |
![]() | |
prasavanam | प्रसवनम् 1 Bringing forth. -2 Bearing children, fecundity. |
![]() | |
mādhyaṃdinaṃ | savanaṃ kevalaṃ te RV.4.35.7b. |
![]() | |
mādhyaṃdinaṃ | savanaṃ cāru yat te RV.3.32.1b. |
![]() | |
trayastriṃśena | savanaṃ tṛtīyam GB.1.5.23d. |
![]() | |
upedaṃ | savanaṃ sutam RV.1.16.5b; 21.4b; 6.60.9b; SV.2.343b; JB.3.90b. |
![]() | |
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
![]() | |
athā | sunudhvaṃ savanaṃ madāya # RV.4.35.4c. |
![]() | |
atho | idaṃ savanaṃ kevalaṃ te # RV.10.96.13b; AVś.20.32.3b; AB.4.4.10; KB.17.4; Aś.6.3.16b. |
![]() | |
adrir | asi vānaspatyaḥ (KS. ślokakṛt) # VS.1.14; TS.1.1.5.2; KS.1.5; 31.4; śB.1.1.4.7; TB.3.2.5.8; Apś.1.19.8. P: adrir asi Kś.2.4.4. Cf. pṛthugrāvāsi, bṛhadgrāvāsi, grāvāsi, and adhiṣavaṇam. |
![]() | |
adhiṣavaṇam | asi vānaspatyam # TS.1.1.5.2; KS.1.5; 31.4; TB.3.2.5.7. P: adhiṣavaṇam asi Apś.1.19.6. Cf. under adrir asi. |
![]() | |
aśvibhyāṃ | prātaḥsavanam # VS.19.26a. |
![]() | |
asmākaṃ | yajñaṃ savanaṃ juṣāṇā # RV.8.57 (Vāl.9).2c. |
![]() | |
āgneyaṃ | prātaḥsavanam # KS.34.16. |
![]() | |
ādityā | (sc. etad vaḥ tṛtīyaṃ savanam etc.) # Kś.25.13.27. Cf. Kś.25.13.26. |
![]() | |
āpo | na dhāyi savanaṃ ma ā vaso # RV.8.50 (Vāl.2).3c. |
![]() | |
idaṃ | tṛtīyaṃ savanaṃ (KS.Kś. tṛtīyasavanaṃ) kavīnām # AVś.6.47.3a; TS.3.1.9.2a; KS.30.6a; Kś.10.3.21a; Apś.13.18.6; Mś.2.5.4.17a. P: idaṃ tṛtīyaṃ savanam Mś.7.1.1.20; 7.2.6.7. |
![]() | |
idaṃ | tṛtīyaṃ savanaṃ pibāthaḥ # RV.8.57 (Vāl.9).1d. |
![]() | |
indredam | adya savanaṃ juṣāṇaḥ # RV.10.160.2c; AVś.20.96.2c. |
![]() | |
aindraṃ | mādhyaṃdinaṃ savanam # KS.34.16. |
![]() | |
kasya | svit savanaṃ vṛṣā # RV.8.64.8a. |
![]() | |
kṛṇmaḥ | puṃsavanaṃ vayam # AVP.5.11.2d. |
![]() | |
tatra | puṃsavanaṃ kṛtam # AVś.6.11.1b. |
![]() | |
tad | id dhy asya savanaṃ viver apaḥ # RV.10.76.3a. |
![]() | |
tad | u śreṣṭhaṃ savanaṃ sunotana # RV.10.76.2a. |
![]() | |
tīvraṃ | vājāsaḥ savanaṃ madāya # RV.4.35.6b. |
![]() | |
turīyāditya | (VSK. turyā-) savanaṃ (RV. havanaṃ) ta indriyam # RV.8.52 (Vāl.4).7c; VS.8.3c; VSK.8.1.2c; TS.1.4.22.1c; MS.1.3.26c: 39.5; KS.4.10c; śB.4.3.5.12. |
![]() | |
tṛtīyam | āptaṃ savanam # VS.19.26d. |
![]() | |
dhānāvad | indraḥ savanaṃ juṣāṇaḥ # RV.3.43.4c. |
![]() | |
na | riṣyati savanaṃ yasminn āyatā # RV.5.44.9b. |
![]() | |
puṃsavanaṃ | puṃsavanam # AG.1.13.3. Cf. puṃsuvanam. |
![]() | |
puṃsuvanam | asi # ApMB.2.11.14 (ApG.6.14.2). Cf. puṃsavanaṃ. |
![]() | |
manuṣvad | indra savanaṃ juṣāṇaḥ # RV.4.32.5a. |
![]() | |
mahi | tṛtīyaṃ savanaṃ madāya # RV.4.34.4d. |
![]() | |
ya | ājagma (N. -muḥ) savane mā (read in AVś. savanemā; TS.KS. savanedaṃ; N. savanam idaṃ; VSṃS.śB. ya ājagmedaṃ savanaṃ) juṣāṇāḥ # AVś.7.97.4b; VS.8.18b; TS.1.4.44.2b; MS.1.3.38b: 44.10; KS.4.12b; śB.4.4.4.10; N.12.42b. |
![]() | |
yat | tṛtīyaṃ savanaṃ ratnadheyam # RV.4.35.9a. |
|