savanam | snānam, majjanam, āplāvaḥ, āplavaḥ, upasparśanam, savanam, sarjanam  malāpakarṣārthe tathā ca śaityārthe śarīrasya jalena śuddhīkaraṇam। santaḥ snānād anantaraṃ devatāpūjanaṃ kurvanti।
|
savanam | yajñaḥ, yāgaḥ, medhaḥ, kratuḥ, adhvaraḥ, makhaḥ, ijyā, savaḥ, iṣṭiḥ, yajñakarma, yajanam, yājanam, āhavaḥ, savanam, havaḥ, abhiṣavaḥ, homaḥ, havanam, yājñikyam, iṣṭam, vitānam, manyuḥ, mahaḥ, saptatantuḥ, dīkṣā  vaidikaḥ vidhiviśeṣaḥ yasmin devatām uddiśya vaidikaiḥ mantraiḥ saha haviḥ pradīyate। vaidikakāle yajñāḥ mahattvapūrṇāḥ āsan। / aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate। yaṣṭavyam eveti manaḥ samādhāya sa sātvikaḥ॥ [bha.gī. 17।11]
|