satram
rājyam, prāntaḥ, kṣetram, maṇḍalam, cakram, deśaḥ, pradeśaḥ, nirgaḥ, rāṣṭram, grāmaśatam, kṣatram, janapadaḥ
deśasya tadbhāgaḥ yasya prajāyāḥ bhāṣā tathā ca ācāravicārapaddhatiḥ bhinnā svatantrā ca asti।
adhunā bhāratadeśe navaviṃśarājyāni santi।
satram
tārā, tārakā, tārikā, nakṣatram, ṛkṣam, uḍuḥ, dyotiḥ, udyat, jyotis, jyotiṣī, bhāsantaḥ, rātrijam, rātribham
ākāśe dṛśyamanāḥ khagolīya-piṇḍāḥ ye rātrau sphuranti, tathā ca yeṣāṃ śobhā na kṣarati।
rātrau tārāyāḥ śobhā avarṇanīyā।
satram
nakṣatram, ṛkṣam
khagolaśāstradṛṣṭyā trayodaśa aṃśāḥ viṃśatiḥ kalāḥ iti parimāṇa yuktāḥ candragateḥ mārgāḥ।
saptaviṃśati nakṣatrāṇi santi।
satram
tārākīrṇa, tārākin, tārākita, tārāmaya, nakṣatramaya, nakṣatrākīrṇa, tārākīrṇa, nakṣatrīya, nakṣatramaya, nakṣatrākīrṇa, nakṣatravat, nakṣatravyāpta, bahunakṣatravyāpta, bahunakṣatra, pracuratāra
yad nakṣatraiḥ vyāptam।
cintane lagnaḥ śyāmaḥ tārākīrṇam ākāśaṃ paśyati।
satram
māsaḥ, māḥ, pakṣadvayam, pakṣayugam, nākṣatram, yauvyaḥ, varṣāṃśaḥ, varṣāṅgaḥ
varṣasya dvādaśatamāṃśāvadhikaḥ kālaḥ yasya kimapi niścitaṃ nāma asti।
asmin māsasya prathame dine karmacārī-divasaḥ asti।
satram
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
satram
dhanam, vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam
suvarṇarupyakādayaḥ।
sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।
satram
chatram, ātapatram, utkūṭaḥ, kāvārī, kharparaḥ, kharparikā, jalatrā, varṣatram
varṣāyāḥ tathā ca ātapāt trāṇārthaṃ vastrādibhiḥ ācchāditaṃ sadaṇḍaṃ vartulākāraṃ sādhanam।
varṣāyāḥ svarakṣaṇārthaṃ janaiḥ chatrāṇi upayujyante।
satram
citrā, citrānakṣatram
tad kālam yasmin candraḥ citrā-nakṣatre vartate;
citrā nakṣatre svāti ajanit
satram
svātinakṣatram, svāti
tad kālam yasmin candraḥ svāti-nakṣatre vartate।
svāti -nakṣatre varṣājalena śuktau mauktikāni udbhavati
satram
nakṣatram
saḥ kālaḥ yadā candramāḥ svasya mārge vartamāneṣu saptaviṃśatiṣu tārakāsamūheṣu gacchati।
nakṣatram anusṛtya devatāvāhanaṃ karaṇīyam।
satram
mūlam, mūlaḥ, mūlanakṣatram
saḥ kālaḥ yadā candramāḥ aśvinyādiṣu saptaviṃśatiṣu nakṣatreṣu viṃśatitame nakṣatre vartate।
mūle jātasya bālakasya tathā ca tasya pitroḥ rakṣārthe kānican dhārmikāṇi anuṣṭhānāni kriyante।
satram
bharaṇī, bharaṇīnakṣatram, yāmyā
candrasya bharaṇīnakṣatre sthitiḥ tadavacchinnakālaḥ ca।
bharaṇyāṃ tasya janmaḥ abhūt।
satram
kṣātram, kṣatriyaḥ
kṣatriyasambandhī।
agrataḥ caturo vedāḥ pṛṣṭhataḥ saśaraṃ dhanuḥ। idaṃ brāhmam idaṃ kṣātraṃ śāpād api śarād api॥
satram
satram
saḥ niyataḥ kālaḥ yasmin kañcit kāryaṃ nirantaraṃ calati।
vidyālayasya satraṃ samāptaṃ bhavati।
satram
bharaṇī, bharaṇī-nakṣatram, yāmyā
saptaviṃśatibhyaḥ nakṣatrebhyaḥ dvitīyaṃ nakṣatram।
aśvinyaḥ anantaraṃ bhaऱṇī iti kramaḥ asti।
satram
pūrvāphālgunī-nakṣatram
saptaviṃśatinakṣatreṣu ekādaśaṃ nakṣatram।
pūrvāphālgunī-nakṣatrāt anantaram uttarā-phālgunī-nakṣatram āgacchati।
satram
annasatram
tat sthānaṃ yatra dhārmikāḥ janāḥ yācakān annaṃ yacchanti।
kṣudhārtaḥ maikuḥ annārthe annasatraṃ gataḥ।
satram
nakṣatramālā
saptaviṃśatimuktābhiḥ kṛtā mālā।
jyotiṣācāryaḥ nakṣatramālāṃ dhṛtavān।
satram
nakṣatram, tārā, tārakam, tārakā, tāraḥ
(khagolaśāstram)uṣṇānāṃ vāyūnāṃ khagolīyaḥ piṇḍaḥ yasmāt ūrjā sravati।
sūryaḥ nakṣatram asti।
satram
tārāmaṇḍalam, nakṣatramaṇḍalam
tārakāṇāṃ samūhaḥ।
antarīkṣe naikāni tārāmaṇḍalāni santi।
satram
nakṣatram
viśiṣṭayā ākṛtyā yuktaḥ tārakāṇāṃ samūhaḥ।
aṣṭāviṃśatiḥ nakṣatrāṇi santi।
satram
śrīkṣatram
ekaḥ deśaḥ ।
śrīkṣatrasya ullekhaḥ bauddhasāhitye asti
satram
devanakṣatram
dakṣiṇāśāyāḥ prārambhikāṇi caturdaśāni nakṣatrāṇi ।
devanakṣatrasya ullekhaḥ taittirīya-brāhmaṇe asti