|
adhaspadaṃ | śatravas te bhavantu AVP.1.75.1b. |
|
ahaḥ | satrāti pāraya AVś.17.1.26d. |
|
ahaṃ | śatrūn jayāmi jarhiṣāṇaḥ Aś.2.11.8c. See ayaṃ śatrūn. |
|
ahīnaikāhaḥ | satrāṇām Aś.8.13.31c. |
|
apa | śatrūn vidhyatāṃ (MS. vidhyataḥ) saṃvidāne RV.6.75.4c; AVP.15.10.4c; VS.29.41c; TS.4.6.6.2c; MS.3.16.3c: 185.17; KSA.6.1c; N.9.40c. |
|
ārāñ | śatrum see ārāc chatrum. |
|
arciṣā | śatrūn dahataṃ pratītya AG.3.10.11b. See prec. but one. |
|
asmākaṃ | śatrūn pari śūra viśvataḥ RV.1.132.6f; VS.8.53f; śB.4.6.9.14f; Vait.34.1f; Apś.21.12.9f; Mś.7.2.3.29f. |
|
astāsi | śatrave vadham RV.10.133.3c; AVś.20.95.4c; SV.2.1153c. |
|
asvapnajau | satrasadau ca devau VS.34.55d. Cf. prec. |
|
aśvattha | śatrūn māmakān AVś.3.6.5c; AVP.3.3.6c. |
|
avasyave | śatruhaṇe svāhā AVP.7.20.6a. |
|
ayaṃ | śatrūn jayatu jarhṛṣāṇaḥ (Aś. jarhiṣāṇaḥ; VS.śB. jarhṛṣāṇaḥ svāhā) VS.5.37d; 7.44d; VSK.9.2.4d; TS.1.3.4.1c; 4.46.3c; MS.1.3.37c: 43.15; KS.4.9c; 6.10d; śB.3.6.3.12d; 4.3.4.13d; TB.2.4.6.12c; Aś.8.14.4c. See ahaṃ śatrūn. |
|
bhojaḥ | śatrūn samanīkeṣu jetā RV.10.107.11d. |
|
dhanuḥ | śatror apakāmaṃ kṛṇoti (AVPṃS. kṛṇotu) RV.6.75.2c; AVP.15.10.2c; VS.29.39c; TS.4.6.6.1c; MS.3.16.3c: 185.13; KSA.6.1c; N.9.17c. |
|
dīkṣitāḥ | satram āsata TB.3.12.9.2d. |
|
ekaḥ | satrā sūro vasva īśe RV.1.71.9b. |
|
gṛṇānaḥ | śatrūṃr aśṛṇād virukmatā RV.10.138.4d. |
|
indra | śatruṃ (AVP. śatrūṃ) randhaya sarvam asmai AVś.4.22.2d; AVP.3.21.3d. |
|
indra | śatrūṃ randhaya etc. see indra śatruṃ randhaya etc. |
|
indra | śatrūn puro asmākaṃ (text -ka) yudhya TB.2.4.7.4d. |
|
indraḥ | śatrūn asunītiṃ nayāti te AVP.1.74.3c. |
|
indraṃ | satrācā manasā RV.8.2.37b. |
|
indrasya | śatrur vardhasva svāhā JB.2.155. See under indraśatrur vardhasva svāhā. |
|
induḥ | satrācā manasā puruṣṭutaḥ RV.9.77.4b. |
|
induḥ | satrājid astṛtaḥ RV.9.27.4c; SV.2.639c,674c. |
|
iṣirāya | śatruhaṇe svāhā AVP.7.20.5a. |
|
jahi | śatrugaṇān sarvān HG.1.11.8c. |
|
jahi | śatrum antike dūrake ca yaḥ RV.9.78.5c. |
|
jahi | śatrūṃr apa mṛdho nudasva RV.3.47.2c; VS.7.37c; TS.1.4.42.1c; MS.1.3.23c: 38.6; TB.2.4.7.11d; TA.10.1.11c; MahānU.20.2c. |
|
jahi | śatrūṃr abhi gā indra tṛndhi RV.6.17.3d; AVś.20.8.1d; TB.2.5.8.11d. |
|
jahi | śatrūṃr abhy ā bhandanāyataḥ RV.9.85.2c. |
|
jahi | śatrūn prati randhayasva AVP.3.27.6a. |
|
jahi | śatrūn vi mṛdho nudasva AVP.6.9.10a. |
|
jahi | śatrūn vīryā te kṛṇomi AVP.12.5.5b. |
|
jayāti | śatrum āyantam TB.2.4.7.3c. Cf. sa hantu śatrūn āyataḥ. |
|
jetā | śatrūn vicarṣaṇiḥ RV.2.41.12c; AVś.20.20.7c; 57.10c; TB.2.5.3.2c. |
|
jitvāya | śatrūn vi bhajāsi veda AVP.4.12.2c. See hatvāya śatrūn. |
|
kṣiṇanti | śatrūṃr anapavyayantaḥ RV.6.75.7d; AVP.15.10.7d; VS.29.44d; TS.4.6.6.3d; MS.3.16.3d: 186.6; KSA.6.1d. |
|
mātariśvane | śatruhaṇe svāhā AVP.7.20.9a. |
|
medhyaṃ | sātrājito hayam śB.13.5.4.21b. |
|
na | śatrur antaṃ vividad yudhā te RV.7.21.6d; TS.7.4.15.1d; KSA.4.4d. |
|
nādya | śatruṃ nanu (śB. na nu) purā vivitse (śB. yuyutse) RV.10.54.2d; śB.11.1.6.10d. |
|
nāsya | śatrur na pratimānam asti RV.6.18.12c. |
|
ni | śatroḥ soma vṛṣṇyam RV.9.19.7a. |
|
nirhastaḥ | śatrur abhidāsann astu AVś.6.66.1a. P: nirhastaḥ Kauś.14.7. |
|
nirhastāḥ | śatrava sthana AVś.6.66.2c. |
|
niṣṭaptā | śatruṃ pṛtanāsu sāsahiḥ RV.2.23.11b. |
|
nṛmṇāni | satrā sahure sahāṃsi RV.4.22.9b. |
|
pavamānāya | śatruhaṇe svāhā AVP.7.20.10a. |
|
pra | śatrūṇāṃ maghavan vṛṣṇyā ruja RV.1.102.4d; AVś.7.50.4d; AVP.3.36.5d. |
|
pratītyā | śatrūñ jetāparājitaḥ śś.8.24.1. |
|
pratītyā | śatrūn vigadeṣu vṛśca RV.10.116.5d. |
|
tapanti | śatruṃ svar na bhūma RV.7.34.19a. |
|
tasmai | śatrūn sutukān prātar ahnaḥ RV.10.42.5c; AVś.20.89.5c. |
|
tayāhaṃ | śatrūn sākṣe (AVP. sākṣīya) AVś.2.27.5a; AVP.2.16.3c. See next but one. |
|
tena | śatrūn abhi sarvān nyubja AVś.8.8.6c. |
|
yā | śatrūn prāśaṃjayā AVP.2.16.1a. Cf. nec chatruḥ. |
|
yaḥ | satrāhā vicarṣaṇiḥ RV.6.46.3a; SV.1.286a; KB.25.6; ā.5.2.4.2; Aś.7.4.4; śś.11.13.31; 18.8.8. |
|
yathā | śatrūn sahamānaḥ sahāsai AVP.3.27.4b. |
|
yathāhaṃ | śatruho 'sāni (AVP. śatruhāsāni) AVś.1.29.5c; AVP.1.11.4c. |
|
yayoḥ | śatrur nakir ādeva ohate RV.8.59 (Vāl.11).2d. |
|
agniḥ | kṣatrabhṛd anibhṛṣṭam ojaḥ # TB.2.4.6.12a. |
|
agniḥ | prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.1. |
|
agnināmitrān | praty oṣata pratīcaḥ # AVP.1.27.2b. Cf. arciṣātriṇo. |
|
agnir | īśe bṛhataḥ kṣatriyasya # RV.4.12.3a; Aś.4.1.23. |
|
agnir | naḥ śatrūn praty etu vidvān # AVś.3.1.1a. P: agnir naḥ śatrūn Kauś.14.17. See agnir no vidvān, and cf. agnir no dūtaḥ praty, and agnir hy eṣāṃ. |
|
agnir | no dūtaḥ praty etu vidvān (AVP. etu śatrūn) # AVś.3.2.1a; AVP.3.5.1a. P: agnir no dūtaḥ Kauś.14.17. Cf. agnir naḥ śatrūn, agnir dūto ajiraḥ, and agnir hy eṣāṃ dūtaḥ. |
|
agnir | no vidvān praty etu śatrūn # AVP.3.6.1a. See agnir naḥ śatrūn. |
|
agnir | hy eṣāṃ vidvān praty etu śatrūn # AVP.3.6.2d. See next. |
|
agnir | hy eṣāṃ dūtaḥ praty etu vidvān # AVś.3.1.2d. See prec., and cf. agnir naḥ śatrūn, and agnir no dūtaḥ praty. |
|
agne | nakṣatram ajaram # RV.10.156.4a; SV.2.880a; KS.2.14a. P: agne nakṣatram KS.9.19. |
|
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
|
agner | yaḥ kṣatriyo vidvān # AVś.6.76.4c. |
|
ajātaśatrum | ajarā svarvati # RV.5.34.1a. P: ajātaśatrum śś.9.14.3. |
|
athainoḥ | kṣatraṃ na kutaś canādhṛṣe # RV.1.136.1f. |
|
atho | (MG. asau) nakṣatrāṇām eṣām # RV.10.85.2c; AVś.14.1.2c; ApMB.1.9.2c; MG.1.14.8c. |
|
atho | ha kṣatram adhi dhattha ugrā # RV.1.157.6c. |
|
adhare | santu śatravaḥ # MS.4.12.3b: 185.11; TB.2.4.2.9b; Apś.16.2.10b. |
|
adhā | viśvaṃ śatrūyantaṃ jaghāna # RV.7.20.3d. |
|
anādhṛṣṭāḥ | sīdata sahaujaso (TSṃS.KS. sīdatorjasvatīr) mahi kṣatraṃ (TSṃS.KS. varcaḥ) kṣatriyāya dadhatīḥ (KS. dadatīḥ) # VS.10.4; TS.1.8.12.1; MS.2.6.8: 68.8; 4.4.2: 51.9; KS.15.6; śB.5.3.4.28. P: anādhṛṣṭāḥ sīdata TB.1.7.6.1; Kś.15.4.47; Apś.18.13.21; Mś.9.1.2.37. |
|
anāmi | kṣatram ajaraṃ suvīryam (MS.KS. suvīram) # RV.6.8.6b; TS.1.5.11.2b; MS.4.11.1b: 161.5; KS.4.16b. |
|
anu | kṣatraṃ tu yad balam (VārG. -traṃ ca yad yaśam !) # MG.1.13.7c; VārG.15.4c. |
|
anu | kṣatram anu saho yajatra # RV.6.25.8c; TS.1.6.12.1c; 7.13.1c; MS.4.12.2c: 182.6; KS.8.16c; TB.2.8.5.7c. |
|
anu | kṣatraṃ maṃhanā manyata dyauḥ # RV.4.17.1b; MS.4.11.4b: 171.3; KS.6.10b. |
|
anu | kṣatrāya mamire sahāṃsi # RV.7.21.7b. |
|
anukhyātre | namaḥ # GB.2.2.19; Vait.18.15; Apś.20.1.17. See anukśātre, and cf. agnir upadraṣṭā etc. |
|
anuttam | asmai kṣatraṃ viśvāyu # RV.7.34.11b. |
|
anūrādhā | nakṣatram # TS.4.4.10.2; MS.2.13.20: 166.3; KS.39.13. |
|
antaṃ | vindāmi satrā # RV.8.46.11b. |
|
apaghnann | eṣi pavamāna śatrūn # RV.9.96.23a. |
|
apabharaṇīr | nakṣatram # TS.4.4.10.3; KS.39.13. See bharaṇīr etc. |
|
apavāse | nakṣatrāṇām # AVś.3.7.7a; AVP.3.2.6a. |
|
apāṃ | ya ūrmau rasas tam aham asmā (KS. asmā amuṣmā) āmuṣyāyaṇāyaujase vīryāya (KS. kṣatrāya) gṛhṇāmi # KS.36.15; TB.2.7.7.7. |
|
apāṃ | ya ūrmau rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putram ojase kṣatrāyābhiṣiñcāmi # KS.36.15. |
|
apām | iva vegaḥ pra śṛṇīta śatrūn # AVP.10.4.6a. |
|
apejate | śūro asteva śatrūn # RV.6.64.3c. |
|
abādhethām | amṛṇataṃ ni śatrūn # RV.4.28.4c. |
|
abhijin | nakṣatram # MS.2.13.20: 166.5. Cf. TB.3.1.2.5. |
|
abhi | tiṣṭha śatrūyataḥ sahasva # TB.2.4.7.9d. |
|
abhibhuṃ | kṣatravardhanam # AVś.10.6.29c. |
|
abhi | sidhmo ajigād asya śatrūn # RV.1.33.13a; MS.4.14.13a: 237.13; TB.2.8.4.4a. |
|
abhy | aṣṭhāḥ śatror mūrdhānam # AVP.4.10.5c. Cf. mūrdhānaṃ patyur. |
|
abhriye | didyun nakṣatriye # AVś.2.2.4a; AVP.1.7.4a; KA.1.101Da; 2.101D. |
|
amūni | nakṣatrāṇi sarveṣāṃ bhūtānāṃ prāṇair apa prasarpanti cotsarpanti ca # TA.1.14.2. |
|
ayaṃ | vīro 'prati hantu śatrūn # AVP.3.27.5a. |
|
ayaṃ | kṣatreṇa prajayāstūgraḥ # AVP.15.12.8d. |
|
arātsur | ime satriṇaḥ # PB.5.9.14. P: arātsuḥ Lś.4.3.4. |
|
aryamṇaḥ | kumbhī śatruḥ pātrapāṇir nipuṇiḥ svāhā (JB. -puṇahā, without svāhā) # HG.2.3.7; JG.1.8. See under ālikhann animiṣaḥ. |
|
avarcasaṃ | kṛṇuhi śatrum asya # AVś.4.22.3d; AVP.3.21.2d; TB.2.4.7.7d. |
|
aśatrubhyo | abhavaḥ śatrur indra # RV.8.96.16b; AVś.20.137.10b; SV.1.326b. |
|
aśatrum | indro abhayaṃ kṛṇotu # AVP.1.27.4c. See aśatrv indro. |
|
aśatrv | indro abhayaṃ naḥ kṛṇotu # AVś.6.40.2c. See aśatrum indro. |
|
aśleṣā | nakṣatram # MS.2.13.20: 165.15; KS.39.13. See āśreṣā. |
|
aśvattho | nakṣatram # KS.39.13. |
|
aśvayujau | nakṣatram # TS.4.4.10.3; MS.2.13.20: 166.8; KS.39.13. |
|
aṣāḍhaḥ | sāhvān pṛtanāsu śatrūn # RV.9.90.3d; SV.2.759d. |
|
aṣāḍhā | nakṣatram # TS.4.4.10.2 (bis); MS.2.13.20: 166.4 (bis); KS.39.13. |
|
asamaṃ | kṣatram asamā manīṣā # RV.1.54.8a. |
|
asau | nakṣatrāṇām eṣām # see atho naetc. |
|
asmabhyaṃ | kṣatram ajaraṃ suvīryam # TB.3.1.1.8c. |
|
asmābhiṣ | ṭe suṣahāḥ santu śatravaḥ # RV.10.38.3c. |
|
asmin | brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām # śś.4.10.3. See under prec. |
|
asmin | brahmaṇy asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asyāṃ devahūtyām # KS.38.12; 39.7. See under prec. but one. |
|
asmin | brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann (PG. karmaṇy) asyāṃ devahūtyām # TS.3.4.5.1; 4.3.3.2; Apś.16.1.3; PG.1.5.10 (with svāhā). Ps: asmin brahmann asmin kṣatre HG.1.3.11; asmin brahman Apś.19.17.19. See under prec. but two. |
|
asme | kṣatrāṇi dhārayer anu dyūn # RV.4.4.8d; TS.1.2.14.4d; KS.6.11d; MS.4.11.5d: 173.9. Cf. under asme rāṣṭrāṇi. |
|
asme | kṣatrāya varcase balāya # RV.10.18.9b. See saha kṣatreṇa, saha śrotreṇa, śriyai kṣatrāyau-, śriyai brahmaṇe, and śriyai viśe. |
|
asme | rāṣṭrāṇi dhāraya (KS. rāṣṭram adhiśraya) # MS.2.7.8d: 85.12; KS.16.8d; 19.11. See under asmin rāṣṭram adhi, and cf. asme kṣatrāṇi and asmai kṣatrāṇi. |
|
asme | rāṣṭrāya mahi śarma yachatam # MS.3.16.4d: 188.11. See asmai kṣatrāya mahi, and asmai rāṣṭrāya mahi. |
|
asmai | kṣatram agnīṣomau # AVś.6.54.2a; Kauś.4.19. P: asmai kṣatram Vait.3.4. |
|
asmai | kṣatrāṇi dhārayantam agne # AVś.7.78.2a; Kauś.137.30. P: asmai kṣatrāṇi Kauś.2.41. Cf. under asme rāṣṭrāṇi. |
|
asmai | kṣatrāya pavate (KA. pinvasva) # VSK.7.8.4; KA.2.136; Apś.12.15.8. See next, and kṣatrāya pinvasva. |
|
asmai | kṣatrāya pipīhi # MS.4.9.9: 129.8. See under prec. |
|
asmai | kṣatrāya mahi śarma yachatam # AVP.15.1.7d. See under asme rāṣṭrāya mahi. |
|
asmai | kṣatrāyānena brahmaṇābhyaḥ # AVP.3.31.1d--5d,6c--8c. |
|
asmai | kṣatrāyaujase # AVP.12.5.1b. |
|
asmai | brahmaṇe 'smai kṣatrāya mahi śarma yacha svāhā # VS.18.44; KS.18.14; MS.2.12.2: 145.11 (without svāhā); śB.9.4.1.16. See uru brahmaṇe. |
|
asmai | brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavate # VS.7.21; śB.4.2.2.13,14. |
|
asya | kṣatraṃ śriyaṃ mahīm # AVś.6.54.1c. |
|
ahorātrābhyāṃ | nakṣatrebhyaḥ # AVś.6.128.3a. P: ahorātrābhyām Kauś.138.8. |
|
ātmā | kṣatram uro mama # VS.20.7c; MS.3.11.8c: 152.4; KS.38.4c; TB.2.6.5.5c. |
|
ā | tv aśatrav ā gahi # RV.8.82.4a; Aś.6.4.10; śś.9.16.1. |
|
ādityasya | mā saṃkāśaḥ (sc. avatām) # Vait.11.16. ūha of nakṣatrāṇāṃ mā etc. |
|
ādityaḥ | sarvāgniḥ pṛthivyāṃ vāyur antarikṣe sūryo divi candramā dikṣu nakṣatrāṇi svaloke # TA.1.20.1. |
|
ād | indraḥ satrā taviṣīr apatyata # RV.10.113.5a. |
|
ā | yan nakṣatraṃ dadṛśe divo na # RV.10.111.7c. |
|
ā | yāhi śatrūn duritāpaghnan # AVP.4.18.5c. |
|
āyuṣmat | kṣatram ajaraṃ te astu # AVś.6.98.2d. See ojasvat kṣatram. |
|
ārāc | cit san bhayatām asya śatruḥ # RV.10.42.6c; AVś.20.89.6c. |
|
ārāc | chatrum (MS. ārāñ śatrum) apa bādhasva dūram # RV.10.42.7a; AVś.20.89.7a; MS.4.14.5a: 222.3; TB.2.8.2.7a. |
|
ārād | davīyo apasedha śatrūn # MS.3.16.3d: 187.9. See dūrād etc. |
|
āreśatruṃ | (TS.Aś.śśṃś. śatrūn) kṛṇuhi sarvavīram (TS.Aś.śśṃś. sarvavīraḥ) # AVś.7.8.1d; TS.1.2.3.3c; Aś.4.4.2d; śś.5.6.2d; Mś.2.1.3.15d. |
|
ā | roha proṣṭhaṃ vi ṣahasva śatrūn # AVP.2.52.5a; TB.2.7.17.1a. P: āroha proṣṭham Apś.22.28.4. |
|
ārdrā | nakṣatraṃ juṣatāṃ havir naḥ # TB.3.1.1.3b. |
|
ārdrā | nakṣatram # TS.4.4.10.1. See bāhur na-. |
|
ālikhann | animiṣaḥ kiṃvadanta upaśrutir haryakṣaḥ kumbhī śatruḥ pātrapāṇir nṛmaṇir hantrīmukhaḥ sarṣapāruṇaś cyavano naśyatād itaḥ svāhā # PG.1.16.23. See next, aryamṇaḥ kumbhī, and āntrīmukhaḥ. |
|
āvitto | 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi (MS. adds mahate kṣatrāya mahate jānarājyāya) # MS.2.6.9: 69.6; KS.15.7. P: āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi MS.4.4.3: 53.4. See āvinno 'yam. |
|
āvinno | 'yam asāv āmuṣyāyaṇo 'syāṃ viśy asmin rāṣṭre mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya # TS.1.8.12.2; TB.1.7.6.7. See āvitto 'yam. |
|
āśreṣā | nakṣatram # TS.4.4.10.1. See aśleṣā. |
|
idaṃ | rāṣṭraṃ hataśatru jiṣṇu # AVP.10.4.12c. |
|
idaṃ | kṣatraṃ rakṣatu pātv asmān # AVP.15.1.1d; TS.4.4.12.1d; MS.3.16.4d: 187.15; Aś.4.12.2d. |
|
idaṃ | kṣatraṃ salilavātam (AVP. erroneously salilāvatam) ugram # AVP.15.1.6d; TS.4.4.12.3d; MS.3.16.4d: 188.9; KS.22.14d; Aś.4.12.2d. |
|
idaṃ | kṣatraṃ duṣṭaram astv ojaḥ # AVP.15.1.5c; TS.4.4.12.2c; MS.3.16.4a: 188.8; KS.22.14c; Aś.4.12.2c. |
|
idaṃ | kṣatraṃ mitravad ārdradānu (KS. ārdradānvojaḥ; AVP. ārdradānvojā, followed by m-; Aś. ārdradātum) # AVP.15.1.8c; TS.4.4.12.3c; MS.3.16.4c: 188.13; KS.22.14c; Aś.4.12.2c. |
|
idam | ahaṃ traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnendreṇa devatayaujas te kṣatram ādade 'sau # KS.36.15. |
|
idaṃ | me brahma ca kṣatraṃ ca # VS.32.16a. |
|
indraḥ | kṣatraṃ dadātu # RVKh.10.142.5a. |
|
indra | kṣatram abhi vāmam ojaḥ # RV.10.180.3a; AVś.7.84.2a; AVP.1.77.1a; TS.1.6.12.4a; KS.8.16a. P: indra kṣatram TS.2.5.12.5; śś.3.1.3; 6.10.7; Kauś.17.31; 140.17. |
|
indra | kṣatrāsamātiṣu # RV.10.60.5a. Cf. BṛhD.7.96. |
|
indraśatrur | vardhasva svāhā # JB.2.155 (bis). See indrasya śatrur, and svāhendraśatrur vardhasva. |
|
indrasya | ca tvā kṣatrasya caujasā juhomy ojodām # MS.4.7.3: 96.7. P: indrasya ca tvā kṣatrasya caujasā juhomi Mś.7.2.2.21. |
|
indrasyādhipatye | kṣatraṃ me dāḥ # TS.3.3.5.1. |
|
indreṇa | yujā pra mṛṇīta śatrūn # AVś.5.21.11b; 13.1.3b. See indreṇa sayujā praṇītha. |
|
indreṇa | sayujā praṇītha śatrūn # TB.2.5.2.3b. See indreṇa yujā pra. |
|
indro | jyeṣṭhām anu nakṣatram eti # TB.3.1.2.1a. |
|
indro | vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya # PB.1.3.9. |
|
invakā | nakṣatram # see invagā. |
|
invagā | (KS. invakā) nakṣatram # MS.2.13.20: 165.14; KS.39.13. Cf. mṛgaśīrṣaṃ. |
|
imaṃ | devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya (VSK.11.3.2 stops at jyaiṣṭhyāya; VSK.11.6.2 at jānarājyāya) # VS.9.40; 10.18; VSK.11.3.2; 6.2; śB.5.3.3.12; 4.2.3. P: imaṃ devāḥ YDh.1.299. |
|
imam | indra vardhaya kṣatriyaṃ me (TB. kṣatriyāṇām) # AVś.4.22.1a; AVP.3.21.1a; TB.2.4.7.7a; Kauś.14.24; 17.28. |
|
ime | rājāna iṣubhir ghnantu śatrūn # AVP.10.4.2a. |
|
ilāndāḥ | stha pūṣṇo nakṣatraṃ poṣayiṣṇu # MS.4.2.7: 28.12; Mś.9.5.5.21. |
|
iha | kṣatraṃ dyumnam uta rāṣṭraṃ samaitu # AVP.10.4.11a. |
|
ugro | virājann apa vṛṅkṣva (ApMB. sedha) śatrūn # AVś.3.12.6b; ApMB.2.15.5b. See agne virājam, and ūrdhvo virājann. |
|
uta | kṣatrāya rodasī sam añjan # RV.3.38.3b. |
|
uta | dyāvāpṛthivī kṣatram uru # RV.6.50.3a. |
|
uta | putraḥ pitaraṃ kṣatram īḍe # AVś.5.1.8a. P: uta putraḥ Kauś.21.15. Cf. putro vā. |
|
uttarā | aṣāḍhā nakṣatram # KS.39.13. |
|
uttare | proṣṭhapadā nakṣatram # KS.39.13. |
|
utsannā | yajñāḥ satrāṇi # AVś.11.7.8c. |
|
ut | sṛjāmi kṣatriyāya # Kauś.17.19. |
|
udyan | nakṣatram arcivat (TB. -mat) # RV.7.81.2b; SV.2.102b; TB.3.1.3.2b. |
|
un | neṣyati kṣatriyo vasya ichan # AVś.7.103.1b. |
|
upa | kṣatraṃ ca yad balam # VārG.15.3c. See prati kṣatraṃ tu yad balam. |
|
upa | kṣatraṃ pṛñcīta hanti rājabhiḥ # RV.1.40.8a. |
|
uru | brahmaṇe 'smai kṣatrāya mahi śarma yacha # TS.3.4.7.3. See asmai brahmaṇe. |
|
ūrjāya | jātyai mama śatruhatyai # TA.6.5.1d. |
|
ūrdhvo | virājann apa sedha śatrūn # HG.1.27.7b. See under ugro vi-. |
|
ṛghāyamāṇo | niriṇāti śatrūn # RV.1.61.13d; AVś.20.35.13d. |
|
ṛṣabhe | 'śvena yajati # śś.16.9.10a. See sātrāsahe. |
|
enā | mandāno jahi śūra śatrūn # RV.6.44.17a. |
|
evā | jahi śatrum asmākam indra # RV.2.30.4d. |
|
evā | me śatror mūrdhānam (AVP. śatroś cittāni) # AVś.3.6.6c; AVP.3.3.4c. |
|
eṣāṃ | kṣatram ajaram astu jiṣṇu # AVś.3.19.5c; AVP.3.19.5c. |
|
ehi | svargaṃ lokaṃ gacha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭhan virocamānām ehi yoniṃ praviśa # Svidh.3.8.3. |
|
ojasvat | kṣatram ajaraṃ te astu # MS.4.12.2d: 181.14; KS.8.17d. See āyuṣmat kṣatram. |
|
kadā | kṣatraśriyaṃ naram # RV.1.25.5a. |
|
kiṃ | mā nindanti śatravo 'nindrāḥ # RV.10.48.7d; N.3.10d. |
|
kṛttikā | nakṣatram # TS.4.4.10.1; MS.2.13.20: 165.12; Apś.17.6.5; Mś.6.2.3.8. |
|
kena | sat kṣatram ucyate # AVś.10.2.22d. |
|
kenedam | anyan nakṣatram # AVś.10.2.22c. |
|
kṣatraṃ | spṛtam # VS.14.24; TS.4.3.9.1; MS.2.8.5: 109.10; śB.8.4.2.4. See kṣatraṃ draviṇam. |
|
kṣatraṃ | draviṇam # VS.10.11; TS.1.8.13.1; 4.3.3.1; MS.2.6.10: 69.15; 2.7.20: 105.4; KS.15.7; śB.5.4.1.4. See kṣatraṃ spṛtam. |
|
kṣatraṃ | dhāraya # VS.38.14; MS.4.9.9: 129.10; śB.14.2.2.30. See kṣatrāṇi etc. |
|
kṣatram | agne suyamam astu tubhyam # AVP.3.33.4c; VS.27.4c; TS.4.1.7.2c; MS.2.12.5c: 149.1; KS.18.16c. See kṣatreṇāgne suyamam. |
|
kṣatrasya | jarāyv asi # VS.10.8; śB.5.3.5.21. P: kṣatrasya Kś.15.5.15. |
|
kṣatrasya | tvā paraspāya brahmaṇas tanvaṃ pāhi # VS.38.19; śB.14.3.1.9. P: kṣatrasya tvā Kś.26.7.6. Cf. brahmaṇas tvā pa-. |
|
kṣatrasya | yonir asi # VS.10.8,26; 20.1; TS.1.7.9.1; 8.12.2; 16.1; MS.2.6.9: 69.3; 4.4.3: 52.12; KS.15.7; 38.4; śB.5.3.5.22; 4.4.3; 12.8.3.8; TB.1.7.6.4; 10.2; 2.6.5.1; Apś.18.5.8; 14.1; Mś.9.1.3.8. P: kṣatrasya yoniḥ Kś.15.7.2; 19.4.7. |
|
kṣatrāṇāṃ | kṣatrapatir edhi (TSṭB.Apś. asi) # VS.10.17; TS.1.8.14.2; śB.5.4.2.2; TB.1.7.8.5; Kś.15.5.32; Apś.18.16.6. |
|
kṣatrāṇāṃ | kṣatrabhṛttamo vayodhāḥ # KS.40.9b; TB.2.7.6.3b; Apś.22.12.20b. |
|
kṣatrāṇi | dhāraya # TA.4.10.2; Apś.15.11.2. See kṣatraṃ dhāraya. |
|
kṣatrāya | pinvasva (TA. pīpihi) # VS.38.14; śB.14.2.2.27; TA.4.10.1. See asmai kṣatrāya pavate. |
|
kṣatreṇāgne | suyamam astu tubhyam # AVś.7.82.3c. See kṣatram agne. |
|
gobhir | nakṣatraṃ paśubhiḥ samaktam # TB.3.1.2.2c. |
|
grāhyāmitrāṃs | tamasā vidhya śatrūn # AVś.3.2.5d; AVP.3.5.5d. See andhenāmitrās. |
|
ghṛtena | no madhunā kṣatram ukṣatam # RV.1.157.2b; SV.2.1109b. |
|
candra | āyuṣmān sa nakṣatrair āyuṣmān sa māyuṣmān āyuṣmantaṃ kṛṇotu # AVP.7.14.4. |
|
candramasā | nakṣatrāṇi # TS.7.3.14.1; KS.35.15; KSA.3.4. |
|
candramase | ca tvā nakṣatrebhyaś ca (sc. unnayāmi) # Apś.6.8.1. |
|
candramā | asy āditye śritaḥ, nakṣatrāṇāṃ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.12. |
|
candramā | nakṣatrāṇām # TS.3.4.5.1; PG.1.5.10. See next. |
|
candramā | nakṣatrāṇām adhipatiḥ (AVP. adhyakṣaḥ) sa māvatu (AVP. has sa māvatu at the beginning of the following formula) # AVś.5.24.10; AVP.15.7.5. See prec. |
|
candramā | nakṣatrāṇām īśe # AVś.6.86.2c. |
|
candramā | nakṣatrair anu tvāvīt (TB. tvāvatu; AVP. tvedam āvīt) # AVP.4.3.6d; KS.37.9d; TB.2.7.8.2d. |
|
candramā | nakṣatrair ud akrāmat # AVś.19.19.4a; AVP.8.17.4a. |
|
candrāya | sam anaman tasmai nakṣatraiḥ sam anaman # AVP.5.35.4. See under candramase sam, and see nakṣatrebhyaḥ sam anamat. |
|
citraṃ | nakṣatram ud agāt purastāt # TB.3.1.2.1a. |
|
citrāṇi | sākaṃ divi rocanāni # AVś.19.7.1a. The hymn occurs also as chapter 10 of the Nakṣatrakalpa; cf. Ind. Stud. iv. 433, note 2. |
|
citrā | nakṣatram # TS.4.4.10.2; MS.2.13.20: 166.1; KS.39.13. |
|
jāmim | ajāmiṃ pra mṛṇīhi śatrūn # RV.4.4.5d; VS.13.13d; TS.1.2.14.2d; MS.2.7.15d: 97.16; KS.16.15d; KB.28.6. |
|
jiṣṇave | yogāya kṣatrayogair vo yunajmi # AVś.10.5.2. |
|
jyeṣṭhā | nakṣatram # MS.2.13.20: 166.3; KS.39.13. |
|
jyeṣṭhā | sunakṣatram ariṣṭaṃ mūlam # AVś.19.7.3d. |
|
jyok | kṣatre 'dhi (AVP. adhi) jāgarat # AVś.19.24.2d; AVP.15.5.9d. See jyog rāṣṭre. |
|
jyog | rāṣṭre adhi jāgarat (JG. -rāt) # HG.1.4.8d; JG.1.12d. See jyok kṣatre. |
|
jyotiṣmat | kṣatram āśāte # RV.1.136.3d. |
|
tataḥ | kṣatraṃ balam ojaś ca jātam # TS.5.7.4.3c; TA.3.11.9c. See tato rāṣṭraṃ. |
|
tato | rāṣṭraṃ balam ojaś ca jātam # AVś.19.41.1c; AVP.1.53.3c. See tataḥ kṣatraṃ. |
|
tatra | jāgṛto asvapnajau satrasadau ca devau # VS.34.55d; N.12.37d. |
|
tathā | rāṣṭraṃ gupitaṃ kṣatriyasya # RV.10.109.3d; AVś.5.17.3d; AVP.9.15.3d. |
|
tan | nakṣatraṃ prathatāṃ paśubhyaḥ # TB.3.1.2.4c. |
|
tan | nakṣatraṃ bhūridā astu mahyam # TB.3.1.1.10b,11b. |
|
taṃ | no nakṣatraṃ śatabhiṣag juṣāṇam # TB.3.1.2.8c. |
|
tan | no nakṣatram abhijid vicaṣṭām # TB.3.1.2.5b. |
|
tan | no nakṣatram abhijid vijitya # TB.3.1.2.5c. |
|
taṃ | no nakṣatram arcimat # TB.3.1.3.2a. |
|
tapasā | yujā vi jahi śatrūn # RV.10.83.3b; AVś.4.32.3b; AVP.4.32.3b. |
|
tava | kṣatrāṇi vardhayan # RV.8.19.33d. |
|
tasmin | kṣatram amavat tveṣam astu # RV.5.34.9d. |
|
tasmai | tavasyam anu dāyi satrā # RV.2.20.8a. |
|
tasmai | te nakṣatrarāja # AVś.6.128.4c. |
|
tasya | te dyaur mahimā nakṣatrāṇi rūpam ādityas te tejaḥ # TS.7.5.16.1; KSA.5.11. Cf. next but one. |
|
tasya | nakṣatrāṇy apsaraso bekurayo nāma (TS. apsaraso bekurayaḥ) # VS.18.40; TS.3.4.7.1; MS.2.12.2: 145.4; KS.18.14; śB.9.4.1.9. |
|
tasyā | āhuḥ kṣatriyaṃ garbham etaṃ pari # AVP.2.72.3c. |
|
tasyā | āhuḥ kṣatriyaṃ nirmitaṃ pari # AVP.2.72.4c. |
|
tasyāmū | sarvā nakṣatrā # AVś.13.4.28a. |
|
tā | idaṃ brahma kṣatraṃ pāntu # TS.3.4.7.1,3. See tā na idaṃ etc. |
|
tādītnā | (TB. -knā) śatruṃ (TB. śatrūn) na kilā vivitse (TB. vivatse) # RV.1.32.4d; AVP.12.12.4d; TB.2.5.4.3d. |
|
tā | na (Mś. nā) idaṃ brahma kṣatraṃ pāntu # MS.2.12.2 (bis): 145.2,12; Mś.6.2.5.32. See tā idaṃ etc. |
|
tān | (AVP. tāṃ) vo asmai satrasadaḥ kṛṇomi # AVś.1.30.4d; AVP.1.14.4d. |
|
tā | hi kṣatraṃ dhārayethe anu dyūn # RV.6.67.6a. |
|
tā | hi kṣatram avihrutam # RV.5.66.2a. |
|
tiṣyaṃ | nakṣatram abhi saṃbabhūva # TB.3.1.1.5b. |
|
tiṣyo | nakṣatram # TS.4.4.10.1; MS.2.13.20: 165.16; KS.39.13. |
|
tejo | 'janīdriyam ajani vīryam ajani brahmājani kṣatram ajani saptānāṃ paśūnāṃ yantājani saptānī diśāṃ dhartājani jāto 'jani janitājani jānitrir ajani # JB.3.367. |
|
te | te kṣatraṃ dadhatv āyur ojaḥ # AVP.14.2.9d. |
|
te | devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya # MS.2.6.6: 67.12; amum āmuṣyāyaṇam ... mahate jānarājyāya (with the first part of the formula understood) Mś.9.1.2.24. See next, and ye devā devasuva. |
|
te | devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya # KS.15.5. See under prec. |
|
tena | devā asahanta śatrūn # SMB.2.3.21c. See under tena dasyūn. |
|
tena | devā vy aṣahanta śatrūn # AVś.3.10.12c; AVP.1.106.4c. See under tena dasyūn. |
|
tenāmitrān | pramṛṇan yāhi śatrūn # AVP.15.12.6e. |
|
tenārabhasva | tvaṃ śatrūn # AVś.10.3.1c. |
|
tenāsmai | kṣatram adhi dhārayaujaḥ # AVP.2.73.1c. |
|
te | no nakṣatre havam āgamiṣṭhāḥ (TB.3.1.3.1d, āgametam) # TB.3.1.1.6c; 3.1d. |
|
tau | nakṣatraṃ jujuṣāṇopayātām # TB.3.1.2.11c. |
|
tyam | u vaḥ satrāsāham # RV.8.92.7a; SV.1.170a; 2.992a; AB.5.5.4; KB.22.8; Aś.6.4.10; 8.8.2; 9.11.21; śś.10.5.20; 15.8.8. P: tyam u vaḥ śś.9.7.3. |
|
tyān | nu kṣatriyāṃ (MS. kṣatriyaṃ) ava # RV.8.67.1a; TS.2.1.11.5a; MS.4.12.1a: 177.5. Ps: tyān nu kṣatriyān śś.9.24.3; Mś.5.1.8.16; tyān nu Rvidh.2.34.2. Cf. BṛhD.6.87. |
|
tvaṃ | nakṣatrāṇāṃ methy asi # HG.1.22.14c; ApMB.1.9.6c. |
|
tvayā | vayaṃ maghavann indra śatrūn # RV.1.178.5a. |
|
tvaṣṭā | nakṣatram abhyeti citrām # TB.3.1.1.9a. |
|
divaṃ | brūmo nakṣatrāṇi # AVś.11.6.10a; AVP.15.14.3a; MS.2.7.13a: 94.15. |
|
dive | cakṣuṣe nakṣatrebhyaḥ sūryāyādhipataye svāhā # AVś.6.10.3. |
|
divo | na tubhyam anv indra satrā # RV.6.20.2a. |
|
dīrghaṃ | tama āśayad indraśatruḥ # RV.1.32.10d; AVP.12.12.10d; N.2.16d. |
|
dūṇāśaṃ | kṣatram ajaraṃ duvoyu # RV.7.18.25d. |
|
dūrād | davīyo apa sedha śatrūn # RV.6.47.29d; AVś.6.126.1d; AVP.15.11.9d; VS.29.55d; TS.4.6.6.6d; KSA.6.1d; N.9.13d. See ārād etc. |
|
dṛḍho | nakṣatra uta viśvadevaḥ # RV.6.67.6c. |
|
dyumnaṃ | sudatra maṃhaya # SV.1.366d. See dyumnā sukṣatra. |
|
dyumnā | sukṣatra maṃhaya # RV.5.38.1d. See dyumnaṃ sudatra. |
|
dyaur | na kṣatram abhibhūti puṣyāt # RV.4.21.1d; VS.20.47d. |
|
dyaur | vaśā stanayitnur garbho nakṣatrāṇi jarāyu sūryo vatso vṛṣṭiḥ pīyūṣaḥ # KS.39.8; Apś.16.32.4. See prec., and dyaur asi janmanā vaśā. |
|
dyaus | te nakṣatraiḥ saha # TS.5.2.12.2c; KSA.10.6c. See sūryas te etc., and cf. next but one. |
|
dvitā | nakṣatraṃ paprathac ca bhūma # RV.7.86.1d; KS.4.16d. |
|
dhartā | kṣatrasya # MS.4.9.6: 126.5. |
|
dhartrī | diśāṃ kṣatram idaṃ dādhāra (AVP. dādhartu) # AVP.15.1.7a; TS.4.4.12.3a; MS.3.16.4a: 188.10; Aś.4.12.2a. |
|
dhātā | garbhaṃ (KS. kṣatraṃ) dadhātu te # RV.10.184.1d; AVś.5.25.5d; AVP.12.3.3d,8b; KS.40.9d; śB.14.9.4.20d; BṛhU.6.4.20d; SMB.1.4.6d; HG.1.25.1d; ApMB.1.12.1d; MG.2.18.2d; JG.1.22d; PG.1.13d (crit. notes: see Speijer, Jātakarma, p. 18). |
|
dhṛtavratāḥ | kṣatriyā yajñaniṣkṛtaḥ # RV.10.66.8a. |
|
dhṛtavratā | kṣatriyā kṣatram āśatuḥ # RV.8.25.8c. |
|
dhruvo | 'cyutaḥ pra mṛṇīhi śatrūn # AVś.6.88.3a. |
|
nakṣatrāṇāṃ | sakāśān mā yauṣam # MS.1.2.3: 11.15. P: nakṣatrāṇāṃ sakāśāt Mś.2.1.2.27. Cf. nakṣatrāṇāṃ mā saṃkāśaś. |
|
nakṣatrāṇāṃ | tvāṃ rūpeṇa prati gṛhṇāmi # PB.1.7.3. P: nakṣatrāṇām Lś.2.8.3. |
|
nakṣatrāṇāṃ | mātīkāśāt pāhi # TS.1.2.2.2; MS.1.2.2: 11.9; KS.2.3; Apś.10.9.8. P: nakṣatrāṇāṃ mātīkāśāt Mś.2.1.2.17. |
|
nakṣatrāṇāṃ | mā saṃkāśaś ca pratīkāśaś cāvatām # Vait.11.13; Kauś.82.11. Cf. nakṣatrāṇāṃ sakāśān. |
|
nakṣatrāṇi | (sc. tṛpyantu) # śG.4.9.3. Cf. nakṣatrāṇi ta-. |
|
nakṣatrāṇi | chandaḥ # VS.14.19; TS.4.3.7.1; MS.2.8.3: 108.15; KS.17.3. Cf. nakṣatrāṇi śāntiḥ. |
|
nakṣatrāṇi | tarpayāmi # BDh.2.5.9.5. Cf. nakṣatrāṇi (sc. tṛpyantu). |
|
nakṣatrāṇi | śāntiḥ # TA.4.42.5. Cf. nakṣatrāṇi chandaḥ. |
|
na | kṣatriyaṃ mithuyā dhārayantam # RV.7.104.13b; AVś.8.4.13b. |
|
namaḥ | kumārāya śatrave # NīlarU.24d. |
|
namo | nakṣatrebhya ṛtubhyo māsebhyo 'rdhamāsebhyo 'horātrebhyaḥ saṃvatsarebhyaḥ # śG.2.14.8. |
|
nahi | te kṣatraṃ na saho na manyum # RV.1.24.6a. P: nahi te kṣatram śś.12.11.21. |
|
nahi | tvā śatru starate stṛṇoṣi yam # RV.1.129.4f. |
|
nahi | vaḥ śatrur vivide adhi dyavi # RV.1.39.4a. |
|
nānā | pāpakṛtyā (Lś. adds yāsmin satre) # Lś.3.3.9; Kś.12.2.8. |
|
nārātsur | ime satriṇaḥ # Lś.4.3.3. |
|
ni | te śatrūn dahati devo agniḥ # AVP.4.18.5a. |
|
nir | vai kṣatraṃ nayati hanti varcaḥ # AVś.5.18.4a; AVP.9.17.3a. |
|
nirhastāḥ | santu śatravaḥ # AVś.6.66.3a. |
|
niṣṭyaṃ | (KS. niṣṭyā) nakṣatram # MS.2.13.20: 166.2; KS.39.13. |
|
nṛṣāhya | indra kṣatrāṇi vardhayan # RV.8.37.7d. |
|
nec | chatruḥ prāśaṃ jayāti # AVś.2.27.1a. P: nec chatruḥ Kauś.38.18. Cf. yā śatrūn prāśaṃjayā. |
|
pavamāna | bādhase soma śatrūn # RV.9.94.5d. |
|
pitaro | 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.2. |
|
puṇyaṃ | nakṣatram abhisaṃviśāma # TB.3.1.2.7c. |
|
putro | vā yat pitarā kṣatram īrte # AVP.6.2.7c. Cf. uta putraḥ. |
|
punarvasur | (TS. -sū) nakṣatram # TS.4.4.10.1; MS.2.13.20: 165.15; KS.39.13. |
|
pūrvo | dundubhe vi ṣahasva śatrūn # AVP.9.27.7a. |
|
prajām | anyaḥ kṣatram anyaḥ pipartu # KS.17.19b. |
|
prajāvat | kṣatraṃ madhuneha pinvatam # AVś.6.97.2b. |
|
prajñānāya | nakṣatradarśam # VS.30.10; TB.3.4.1.4. |
|
prati | kṣatraṃ tu yad balam # MG.1.13.8c. See upa kṣatraṃ ca yad balam. |
|
prati | kṣatre pratitiṣṭhāmi rāṣṭre # VS.20.10a; KS.38.4c; śB.12.8.3.22; TB.2.6.5.6a; 3.7.10.3a; Apś.9.14.2; 19.10.2; SMB.2.2.2; ApMB.2.18.3 (ApG.7.19.9); HG.2.17.4a. P: prati kṣatre Kś.19.4.23; GG.3.9.11; KhG.3.3.19; PG.1.10.2. |
|
prati | brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmi # AB.8.9.3. Cf. next. |
|
prati | brahman prati tiṣṭhāmi kṣatre # MS.3.11.8c: 152.12; śG.4.18.7. P: prati brahman Mś.5.2.11.26; MG.1.14.2. Cf. prec. |
|
pra | te vajraḥ pramṛṇann etu śatrūn # RV.3.30.6b; AVś.3.1.4b; AVP.3.6.4b. |
|
pra | nakṣatrāya devāya # TB.3.1.3.3a. |
|
prayasvanto | na satrāca ā gata # RV.10.77.4d. |
|
pra | yaḥ satrācā (TB. sa vācā) manasā yajāte (TB. text, -tai) # RV.7.100.1c; TB.2.4.3.5c. |
|
pra | sasāhiṣe puruhūta śatrūn # RV.10.180.1a; TS.3.4.11.4a; MS.4.12.3a: 184.15; 4.14.18: 248.17; KS.38.7a; TB.2.6.9.1a; 3.5.7.4a; Aś.1.6.1; 3.7.11; 4.11.6. Ps: pra sasāhiṣe puruhūta Apś.18.17.4; pra sasāhiṣe KS.10.12; śś.1.8.12. |
|
prātardaniḥ | kṣatraśrīr astu śreṣṭhaḥ # RV.6.26.8c. |
|
predaṃ | brahma predaṃ kṣatram # AB.3.11.8; śś.8.16.1; 19.1; 20.1. |
|
proṣṭhapadā | nakṣatram # TS.4.4.10.3 (bis); MS.2.13.20 (bis): 166.7; KS.39.13. |
|
phalgunī | (MS.KS. -nīr) nakṣatram # TS.4.4.10.1,2; MS.2.13.20: 165.17 (bis); KS.39.13. |
|
phalgunīr | nakṣatram # see phalgunī etc. |
|
balaṃ | ca kṣatram ojaś ca # AVś.11.8.20c. |
|
bāhur | nakṣatram # MS.2.13.20: 165.15. See ārdrā nakṣatram. |
|
bṛhat | sāma kṣatrabhṛd vṛddhavṛṣṇyam (MS. -vṛṣṇam; TS. -vṛṣṇiyam) # TS.4.4.12.2a; MS.3.16.4a: 188.4; KS.22.14a; Aś.4.12.2a. See bṛhad rāṣṭraṃ kṣatrabhṛd. |
|
bṛhad | rāṣṭraṃ kṣatrabhṛd vṛddhavṛṣṇyam # AVP.15.1.4a. See bṛhat sāma kṣatrabhṛd. |
|
bṛhaspata | āyudhair jeṣi śatrūn # RV.2.30.9c. |
|
brahma | kṣatraṃ sayujā na vyathete # MS.2.7.7a: 84.8; 3.1.9a: 13.2. P: brahma kṣatraṃ sayujā Mś.6.1.3.31 (36). |
|
brahma | kṣatram (TB.2.5.7.2, kṣatraṃ svāhā) # TB.2.5.7.2; 3.10.5.1. Cf. under brahma ca kṣatraṃ ca. |
|
brahma | kṣatraṃ pavate teja indriyam # VS.19.5a; MS.3.11.7a: 150.10; KS.37.18a; śB.12.7.3.12; TB.2.6.1.3a. Ps: brahma kṣatraṃ pavate Apś.19.6.13; brahma kṣatram Kś.19.2.11; Mś.5.2.11.14. |
|
brahma | ca kṣatraṃ ca # śś.8.21.1; śG.3.3.6. Cf. AVś.9.7.9, brahma kṣatram, and brahma ca te kṣatraṃ. |
|
brahma | ca kṣatraṃ cendriyaṃ ca brāhmaṇavarcasaṃ ca # AVP.9.20.10. |
|
brahma | ca te kṣatraṃ ca pūrve sthūṇe abhi rakṣatu # ApMB.2.15.6 (ApG.7.17.6). See under brahma ca kṣatraṃ ca. |
|
brahma | ca tvā kṣatraṃ ca śrīṇītām # KS.35.11. |
|
brahmaṇaḥ | kṣatraṃ nirmitam # TB.2.8.8.9c. |
|
brahmaṇaś | ca tvā kṣatrasya caujase juhomi # TS.3.3.1.1. |
|
brahmaṇas | tvā paraspāyāḥ (MS. paraspāya; KA. paraspāṃ; Mś. paraspāyai) kṣatrasya tanvas (KA. tanvaṃ) pāhi # MS.4.9.10: 130.15; TA.4.11.3; KA.3.181. P: brahmaṇas tvā paraspāyāḥ (Mś. -yai) TA.5.9.1; Apś.15.14.1; Mś.4.4.13. Cf. kṣatrasya tvā. |
|
brahmaṇā | kṣatraṃ vyapibat # MS.3.11.6b: 149.1. See brahmaṇā vy-. |
|
brahmaṇā | vyapibat kṣatram # VS.19.75b; KS.38.1b; TB.2.6.2.2b. See brahmaṇā kṣatraṃ. |
|
brahmadviṣas | tamasā devaśatrūn # MS.2.13.10c: 161.4. |
|
brahma | mā kṣatrād gopāyatu # AB.7.22.2,4. |
|
brahma | yajñaś ca satraṃ ca # AVś.19.42.2c. |
|
brahmavani | tvā kṣatravani rāyaspoṣavani paryūhāmi # VS.5.27; 6.3; śB.3.6.1.17. P: brahmavani tvā Kś.6.3.10. See brahmavaniṃ tvā. |
|
brahmavani | tvā kṣatravani sajātavany upa dadhāmi bhrātṛvyasya badhāya # VS.1.17,18 (bis); śB.1.2.1.7,10. |
|
brahmavaniṃ | tvā kṣatravaniṃ (TS. kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ; KS. kṣatravaniṃ devavaniṃ sajātavaniṃ rāyaspoṣavaniṃ) paryūhāmi # TS.1.3.1.2; 6.2; MS.1.2.11: 21.1; 1.2.14: 24.1; 3.8.9: 108.5; 3.9.3: 118.3; KS.2.12; 3.3; Mś.1.8.2.20; 2.2.3.17. P: brahmavaniṃ tvā kṣatravanim TS.6.2.10.5; 3.4.5; KS.25.10; 26.5; Apś.7.10.12. See prec. but one. |
|
brahma | sat kṣatram ucyate # AVś.10.2.23d. |
|
brahmāsi | kṣatrasya yoniḥ # TB.3.7.7.2; Apś.10.6.5. |
|
brahmāha | kṣatraṃ jinvati kṣatriyasya # MS.2.7.7b: 84.8; 3.1.9b: 13.2. |
|
brahmedam | anyan nakṣatram # AVś.10.2.23c. |
|
brahmeva | loke kṣatram iva śriyāṃ bhūyāsam # ā.5.1.1.23. |
|
brāhmaṇo | nakṣatram # MS.2.13.20: 166.9. |
|
bharaṇīr | nakṣatram # MS.2.13.20: 166.9. See apabharaṇīr. |
|
bhiyaṃ | dadhānā hṛdayeṣu śatravaḥ # RV.10.84.7c. See bhiyo etc. |
|
bhiyasam | ā dhehi śatruṣu (SV. śatrave) # RV.9.19.6b; SV.2.111b. |
|
bhiyo | dadhānā hṛdayeṣu śatravaḥ # AVś.4.31.7c; AVP.4.12.7c. See bhiyaṃ etc. |
|
bhūr | bhuvaḥ suvaś candramase ca nakṣatrebhyaś ca digbhyaś ca mahate ca svāhā # TA.10.4.1; MahānU.7.3. |
|
maghā | nakṣatram # TS.4.4.10.1; MS.2.13.20: 165.17; KS.39.13. |
|
maṇiṃ | kṣatrasya vardhanam # AVś.19.30.4c; AVP.12.22.13c. |
|
made | somasya # AVP.2.7.4e. See śatrūn made (AVś.2.5.3d). |
|
madhudhāram | abhi yam ojasātṛṇat # RV.2.24.4b; N.10.13b. |
|
mamattu | yena niriṇāsi śatrūn # RV.10.116.3d. |
|
mama | dvitā rāṣṭraṃ kṣatriyasya # RV.4.42.1a. |
|
mama | putrāḥ śatruhaṇaḥ # RV.10.159.3a; AVP.2.41.3a; ApMB.1.16.3a (ApG.3.9.9). |
|
mayi | kṣatraṃ varca ā dhatta devīḥ # AVś.16.1.13b; AVP.1.33.4d. See mayi varco balam. |
|
mayi | kṣatraṃ viśvato dhārayedam # AVP.15.1.3d. See mahi kṣatraṃ etc. |
|
mayi | kṣatraṃ ca viśaś ca dhārayāṇi # Kauś.90.10. |
|
mayi | kṣatraṃ parṇamaṇe # AVś.3.5.2a. See mayi rāṣṭraṃ etc. |
|
mayi | kṣatraṃ mayi rāyo dadhāmi # MS.1.6.1c: 86.6. |
|
mayi | rāṣṭraṃ parṇamaṇe # AVP.3.13.2a. See mayi kṣatraṃ etc. |
|
mayi | varco balam ojo ni dhatta # TS.5.6.1.2d; MS.2.13.1d: 152.6; AB.8.6.10d. See mayi kṣatraṃ varca. |
|
marutvatī | dhṛṣatī jeṣi śatrūn # RV.2.30.8b. |
|
mahate | kṣatrāya mahata ādhipatyāya mahate jānarājyāya # TS.1.8.10.2; TB.1.7.4.2; 6.7. See next. |
|
mahate | kṣatrāya mahate jānarājyāya # MS.2.6.6: 67.14; Mś.9.1.2.24. See prec. |
|
mahi | kṣatraṃ viśvato dhārayedam # TS.4.4.12.1d; MS.3.16.4d: 188.3; KS.22.14d; Aś.4.12.2d. See mayi kṣatraṃ etc. |
|
mahi | kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca # RV.1.54.8d. |
|
mahi | kṣatraṃ kṣatriyāya dadhatīḥ # VS.10.4d. See mahi varcaḥ, and cf. anādhṛṣṭāḥ sīdata. |
|
mahi | kṣatraṃ kṣatriyāya vanvānāḥ # VS.10.4b; KS.15.6b; MS.2.6.8b: 68.6; 4.4.2: 51.8; śB.5.3.4.27. See mahi varcaḥ. |
|
mahi | kṣatraṃ janāṣāḍ indra tavyam # RV.1.54.11b; MS.4.14.18b: 249.1; KS.38.7b; TB.2.6.9.1b. |
|
mahi | kṣatrāya pauṃsyāya śūra # RV.7.30.1d. |
|
mahi | varcaḥ kṣatriyāya dadhatīḥ (KS. dadatīḥ; TS. vanvānāḥ) # TS.1.8.12.1; KS.15.6d; MS.2.6.8d: 68.8. See under mahi kṣatraṃ kṣatriyāya. |
|
mahi | vāṃ kṣatraṃ deveṣu # RV.5.68.3c; SV.2.495c; KS.26.11c. |
|
mahe | kṣatrāya jinvathaḥ # RV.8.22.7d. |
|
mahe | kṣatrāya dhattana # AVś.19.24.2b; AVP.15.5.9b. See mahe rāṣṭrāya. |
|
mahe | kṣatrāya śavase hi jajñe # RV.7.28.3c. |
|
mahe | rāṣṭrāya dadhmasi # HG.1.4.8b; JG.1.12b. See mahe kṣatrāya dhattana. |
|
mā | no ni kaḥ puruṣatrā namas te # RV.3.33.8d. |
|
mitra | indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.3. |
|
mitraḥ | kṣatraṃ varuṇaḥ somo agniḥ # śB.11.4.3.7d; śś.3.7.4d; Kś.5.12.21d. See mitro dātā. |
|
mitraḥ | kṣatraṃ kṣatrapatiḥ kṣatram asmin yajñe mayi (TB. yajamānāya) dadhātu (TB. dadātu) svāhā # śB.11.4.3.11; TB.2.5.7.4; Kś.5.13.1. |
|
mitrabhṛtaḥ | kṣatrabhṛtaḥ # TS.2.4.7.2c; MS.2.4.7c: 44.8; 4.2.11: 34.19; KS.11.9c; Mś.9.5.6.20. |
|
mitro | dātā varuṇaḥ somo agniḥ # TB.2.5.3.3d; Aś.2.11.4d. See mitraḥ kṣatraṃ. |
|
mūrdhānaṃ | patyur ā roha # ApMB.1.6.5c. Cf. abhy aṣṭhāḥ śatror. |
|
mūlaṃ | nakṣatram # MS.2.13.20: 166.4; KS.39.13; TB.3.1.2.3. |
|
mūlaṃ | nakṣatram iti yad vadanti # TB.3.1.2.3b. |
|
mṛgaśīrṣaṃ | nakṣatram # TS.4.4.10.1. Cf. invagā. |
|
mṛḍā | sukṣatra mṛḍaya # RV.7.89.1c--4c. |
|
yaḥ | kṣatriyaḥ punar enāṃ dadāti # AVP.9.16.3c. |
|
yac | cid dhi te puruṣatrā yaviṣṭha # RV.4.12.4a; MS.3.16.5a: 192.7; KS.2.15a. Ps: yac cid dhi te MS.4.11.1: 162.8; yac cid dhi śG.1.27.7; VHDh.6.55. See yat te vayaṃ puruṣatrā. |
|
yajurvedaṃ | kṣatriyasyāhur yonim # TB.3.12.9.2b. |
|
yat | te candraṃ nakṣatrāṇi # AVP.1.84.8a. |
|
yat | te nakṣatraṃ mṛgaśīrṣam asti # TB.3.1.1.3a. |
|
yat | te vayaṃ puruṣatrā yaviṣṭha # TS.4.7.15.6a. P: yat te vayam Apś.9.12.10. See yac cid dhi te puruṣatrā. |
|
yatra | brahma ca kṣatraṃ ca # VS.20.25a. |
|
yathā | candramā nakṣatraiḥ samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.1. See next, and yathā dikṣu. |
|
yathā | candrāya nakṣatraiḥ samanaman # AVP.5.35.4b. See under prec. |
|
yathā | brahma kṣatreṇa samanamad evaṃ mahyaṃ bhadrā saṃnatayaḥ saṃ namantu # TS.7.5.23.2; KSA.5.20. Cf. next but one. |
|
yathā | brahma ca kṣatraṃ ca # AVś.2.15.4a; AVP.6.5.7a. |
|
yathā | sūryo nakṣatrāṇām # AVś.7.13.1a. |
|
yathemām | amūr vyupāpatati bhāsv iti , evaṃ kṣatrasya mānuṣād vyupāpatata śatravaḥ # JB.3.248. |
|
yad | īṃ sukṣatra prabhṛtā madasya # RV.5.32.5c. |
|
yantrī | diśāṃ kṣatram idaṃ dādhāra # KS.22.14a. |
|
yan | nakṣatraṃ patati jātavedaḥ # Kauś.128.2a. |
|
yas | te rājan varuṇa triṣṭupchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje (KS. triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje) # MS.2.3.3: 30.11; KS.12.6. See yas te deva varuṇa triṣṭup-. |
|
yas | te rājan varuṇa druhaḥ pāśas triṣṭupchandā (also pāśo gāyatrachandāḥ, pāśo jagacchandā, and pāśo 'nuṣṭupchandā) antarikṣam (also pṛthivīm, divam, and diśo) anvāviveśa (once 'nvāviveśa, after diśo) kṣatre (also brahmaṇi, viśi, and paśuṣu) pratiṣṭhitas taṃ ta etad avayaje # KS.17.19. |
|
yas | te rātrau saṃvatsare mahimā saṃbabhūva yas te pṛthivyām agnau mahimā saṃbabhūva yas te nakṣatreṣu candramasi mahimā saṃbabhūva tasmai te mahimne prajāpataye devebhyaḥ svāhā # VS.23.4. Ps: yas te rātrau saṃvatsare mahimā saṃbabhūva śB.13.5.3.7; yas te rātrau Kś.20.7.26. |
|
yas | te śatrutvam ācake # RV.8.45.5c. |
|
yasmin | nakṣatre yama eti rājā # TB.3.1.2.11a. |
|
yasya | te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu # MS.2.12.2: 145.11. |
|
yasya | śaśvat papivāṃ indra śatrūn # RV.10.112.5a. |
|
yāni | nakṣatrāṇi divy antarikṣe # AVś.19.8.1a. The hymn occurs also as chapter 26 of the Nakṣatrakalpa; see Ind. Stud. iv. 433, note 2. |
|
yūnaḥ | sukṣatrān kṣayato divo nṝn # RV.6.51.4c. |
|
yūyaṃ | jinvata brahmakṣatram āpaḥ # AVP.6.3.8d. |
|
ye | aṃsatrā ya ṛdhag rodasī ye # RV.4.34.9c. |
|
ye | ke ca rājan pratiśatravas te # AVś.4.22.6b; AVP.3.21.6b. |