Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"sasya" has 1 results
sasya: neuter vocative singular stem: sasya
Amarakosha Search
5 results
WordReferenceGenderNumberSynonymsDefinition
kaṇiśam2.9.21NeuterSingularsasyamañjarī
kiṃśāruḥ2.9.21MasculineSingularsasyaśūkam
phalamNeuterSingularsasyam
sālaḥ2.2.44MasculineSingularsasyasaṃvaraḥ, sarjaḥ, kārṣyaḥ, aśvakarṇakaḥ
upalā3.3.207FeminineSingularsasyam, hetukṛtam
Monier-Williams Search
52 results for sasya
Devanagari
BrahmiEXPERIMENTAL
sasyan. (of unknown derivation;also written śasya-; in fine compositi or 'at the end of a compound' f(ā-).) corn, grain, fruit, a crop of corn (also plural) View this entry on the original dictionary page scan.
sasyam. (perhaps incorrect for śasya-) a sort of precious stone View this entry on the original dictionary page scan.
sasyan. a weapon View this entry on the original dictionary page scan.
sasyan. virtue, merit View this entry on the original dictionary page scan.
sasyad equals -sr/ut-. View this entry on the original dictionary page scan.
sasyahanmfn. destroying crops View this entry on the original dictionary page scan.
sasyahanm. Name of an evil demon (the son of duḥsaha-) View this entry on the original dictionary page scan.
sasyahantṛm. equals prec. View this entry on the original dictionary page scan.
sasyakamfn. possessed of good qualities, perfect in its kind, on View this entry on the original dictionary page scan.
sasyakam. a sword View this entry on the original dictionary page scan.
sasyakam. n. a kind of precious stone View this entry on the original dictionary page scan.
sasyakreṇīf. buying corn View this entry on the original dictionary page scan.
sasyakṣetran. a corn-field View this entry on the original dictionary page scan.
sasyamālinmfn. "corn-wreathed", abounding in corn or crops (as the earth) View this entry on the original dictionary page scan.
sasyamañjarīf. an ear of corn View this entry on the original dictionary page scan.
sasyamārinm. "corn-destroying", a kind of rat or large mouse View this entry on the original dictionary page scan.
sasyapālam. a field-guarder View this entry on the original dictionary page scan.
sasyapradamfn. yielding corn, fertile View this entry on the original dictionary page scan.
sasyapravṛddhif. the growth of corn View this entry on the original dictionary page scan.
sasyapūrṇamfn. full of or grown with corn View this entry on the original dictionary page scan.
sasyarakṣāf. guarding the fields View this entry on the original dictionary page scan.
sasyarakṣakam. equals -pāla- View this entry on the original dictionary page scan.
sasyaśālinmfn. equals -pūrṇa- View this entry on the original dictionary page scan.
sasyasaṃvara m. Vatica or Shorea Robusta View this entry on the original dictionary page scan.
sasyasaṃvaraṇam. Vatica or Shorea Robusta View this entry on the original dictionary page scan.
sasyaśīrṣakan. equals -mañjarī- View this entry on the original dictionary page scan.
sasyaśulikan. an awn of grain View this entry on the original dictionary page scan.
sasyavatmfn. bearing a rich crop View this entry on the original dictionary page scan.
sasyavedam. the science of agriculture View this entry on the original dictionary page scan.
anuptasasyamfn. fallow, meadow (ground, etc.) View this entry on the original dictionary page scan.
ardhasaṃjātasasyamf(ā-)n. having its crops half grown View this entry on the original dictionary page scan.
asasyamf(ā-)n. not grown with corn, View this entry on the original dictionary page scan.
bahusasyamfn. rich in grain View this entry on the original dictionary page scan.
bahusasyam. Name of a village View this entry on the original dictionary page scan.
sasyakulan. low people, the mob View this entry on the original dictionary page scan.
dīrghasasyam. "having long fruit", Diospyros Embryopteris View this entry on the original dictionary page scan.
jātisasyan. equals -kośa- View this entry on the original dictionary page scan.
mūlasasyan. an esculent root View this entry on the original dictionary page scan.
navasasyan. the first fruits of the year's harvest View this entry on the original dictionary page scan.
pañcasasyan. sg. 5 species of grain (viz. dhānya-, mudga-, tila-, yava-, and śveta-sarṣapa- or māṣa-) View this entry on the original dictionary page scan.
pūrvasasyan. earliest-sown grain View this entry on the original dictionary page scan.
śaratsasyan. autumnal corn View this entry on the original dictionary page scan.
sarvasampannasasyamf(ā-)n. having grain or corn provided everywhere View this entry on the original dictionary page scan.
sarvasasya(ibc.) all kinds of grain View this entry on the original dictionary page scan.
sarvasasyamf(ā-)n. yielding all kinds of grain View this entry on the original dictionary page scan.
sarvasasyabhūf. a field yielding all kinds of grain View this entry on the original dictionary page scan.
sarvasasyavatmfn. (equals -sasya- mfn.) View this entry on the original dictionary page scan.
sasasyamf(ā-)n. grown with corn View this entry on the original dictionary page scan.
susasyamf(-)n. well grown with corn View this entry on the original dictionary page scan.
ubhayataḥsasyamfn. yielding a crop in both seasons (as a field) View this entry on the original dictionary page scan.
ūrdhvasasyamf(ā-)n. having high spikes of corn View this entry on the original dictionary page scan.
viralasasyayutamfn. scantily furnished with grain View this entry on the original dictionary page scan.
Apte Search
2 results
sasyaka सस्यक a. Possessed of good qualities, meritorious. -कः 1 A sword. -2 A weapon. -3 A kind of precious stone . -4 The inner part of a cocoanut; L. D. B.
sasyam सस्यम् [सस्-यत् Uṇ.4.119] 1 Corn, grain; (एतानि) सस्यैः पूर्णे जठरपिठरे प्राणिनां संभवन्ति Pt.5.97; see शस्य also. -2 Fruit or produce of any plant. -3 A weapon. -4 A good quality, merit. -Comp. -अद्, भक्षक a. granivorous. -इष्टिः f. a sacrifice made on the ripening of new grain; Ms.4.27. -पालः a. field-guarder. -प्रद a. fertile; क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि Ms.7.212. -मञ्जरी an ear of corn. -मारिन् a. destructive of grain. (-m.) a kind of rat or mouse. -मालिन् a. abounding in corn. -वेदः the science of agriculture. -शूकम् an awn of grain. -संवरः the Sāla tree.
Macdonell Search
3 results
sasya n. crop; corn, grain; fruit, produce (often incorrectly spelt sasya): -kshe tra, n. corn-field; -pâla, m. field-watcher; -mâlin, a. wreathed with corn or crops (earth); -rakshaka, m. field-watcher; -rakshâ, f. guarding the fields; -vat, a. bearing a rich crop (field); -½âkara-vat, a. bearing abun dance of corn; -½âvâpa, m. sowing of crops.
amīmāṃsasya fp. not to be called in question.
navasasya n. new grain: -½ishti, f. offering of first-fruits.
Vedic Index of
Names and Subjects
3 results1 result
sasya In the Atharvaveda and later regularly denotes ‘corn’ generally. It corresponds to the Avestan hahya. See Krṣi.
Bloomfield Vedic
Concordance
3 results1 result212 results
bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat AVP.5.15.7d.
idaṃ śasyam upā cara AVP.15.23.10d.
kasmin sāsya hutāhutiḥ JB.1.20c; śB.11.3.1.7c.
paktā sasyam TS.7.5.20.1. See panthā sasyam.
panthā sasyam KSA.5.17. See paktā sasyam.
ṛtubhiḥ sasyam uta kḷptam astu AVP.5.16.5c.
tasmin sāsya hutāhutiḥ JB.1.20c; śB.11.3.1.8c.
uktheṣu śasyamāneṣu RV.10.72.1c.
yajñaḥ sasyānām uta sukṣitānām TB.2.5.5.1b.
agnaye puroḍāśasya preṣya # Mś.1.8.5.7. Cf. Apś.7.22.13.
agnaye puroḍāśasyānubrūhi # Mś.1.8.5.7. Cf. Apś.7.22.13.
agnir asi pṛthivyāṃ śritaḥ, antarikṣasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.7.
agnir vikṣu pra śasyate # RV.5.17.4d.
agne dakṣasya sādhanam # RV.5.20.3b.
agne pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām.
agraṃ vṛkṣasya rohataḥ # VS.23.24b; TS.7.4.19.3b; MS.3.13.1b: 168.5; KSA.4.8b; śB.13.2.9.7; 5.2.5b; TB.3.9.7.4. Cf. agre vṛkṣasya.
agre vṛkṣasya krīḍataḥ (VSK.śś. krīlataḥ) # VS.23.25b; VSK.25.27b; śB.13.5.2.5b; Aś.10.8.10b,11b; śś.16.4.1b. Cf. agraṃ vṛkṣasya.
aṅgāni gṛhṇan puruṣasya cakṣuḥ # AVP.13.8.2b.
achinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma # MS.1.3.12: 34.7. P: achinnasya te deva soma Mś.2.4.1.9. See next two.
achinnasya te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma # VS.7.14; KS.4.4; śB.4.2.1.22. P: achinnasya N.9.10.14. See prec. and next.
achinnasya te rayipate suvīryasya rāyaspoṣasya daditāraḥ syāma # TS.3.2.3.1. See prec. two.
ataḥ patnīr daśasyata # RV.5.50.3b.
atrā dāsasya namuceḥ śiro yat # RV.5.30.7c.
athā poṣasya poṣeṇa # MS.1.7.1c: 109.15; Mś.9.4.1.22. See adhā puṣṭasye-, adhā poṣasya, and tāsāṃ poṣasya.
atho viṣasya yad viṣam # AVP.5.9.1c.
atho viṣasya svaitnasya # AVP.9.10.4c.
atho vṛkṣasya phalgu yat # AVP.5.20.8c.
adābhyāni mahiṣasya santi # RV.10.54.4b.
adhā puṣṭasyeśānaḥ # AVP.1.41.2c; Kauś.72.14c. See under athā poṣasya.
adhā poṣasya poṣeṇa # VS.12.8c; KS.16.8c. See under athā etc.
adhā viṣasya yat tejaḥ # AVś.10.4.25c.
antarikṣasya tvā sānāv avagūhāmi (KS. -kṣasya sānūpeṣa) # TS.1.3.6.2; KS.3.3; 26.6; Apś.7.11.9. See divaḥ sānūpeṣa.
antarikṣasya sānūpeṣa # see antarikṣasya tvā sānāv.
andhasya cin nāsatyā kṛśasya cit # RV.10.39.3c.
annasya bhūmā puruṣasya bhūmā # AVś.5.28.3c; AVP.2.59.1c; 11.14.8a.
apatyāya jātavedo daśasyan # RV.7.5.7d.
apa druho mānuṣasya duro vaḥ # RV.1.121.4d.
apāṃ rasasya yo rasaḥ # VS.9.3c; TS.1.7.12.2c; MS.1.11.4c: 166.1; KS.14.3c; śB.5.1.2.7c; TA.1.22.8c.
ayaṃ daśasyan naryebhir asya # RV.10.99.10a.
ayāṭ sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21.
ayāḍ indrasya ṛṣabhasya (KS. meṣasya) haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21.
ayāḍ indrasya meṣasya # see prec. but one.
aryo vaśasya paryetāsti # RV.6.24.5d.
ava kṣṇaumi dāsasya nāma cit # RV.10.23.2d.
avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.9. P: avamaiḥ Lś.2.5.14. See ūmaiḥ pitṛbhir.
avṛścad adrim ava sasyadaḥ sṛjat # RV.10.113.4c.
aśvasya bradhnaṃ puruṣasya māyum (AVP. māyām) # AVś.19.49.4c; AVP.14.8.4c.
aśvasya vāje (KS. krande; TB. krandye) puruṣasya māyau # AVś.6.38.4b; KS.36.15b; TB.2.7.7.1b.
aśvasya vāraḥ paruṣasya vāraḥ # AVś.10.4.2b.
aṣṭhīvantāv uttarau pūruṣasya # AVś.10.2.2b.
asitasya vidradhasya # AVP.1.90.1a; 8.7.8a. Cf. vidradhasya balāsasya.
asthijasya kilāsasya # AVś.1.23.4a; AVP.1.16.4a; TB.2.4.4.2a.
asthur viṣasyāropayaḥ # AVP.9.10.11c.
asmābhis tubhyaṃ śasyate # RV.3.62.7c.
ahaṃ vṛkṣasya rerivā # TA.7.10.1a; TU.1.10.1a.
ākūtiṃ puruṣasya ca # AVś.5.7.8d; AVP.7.9.5d.
ādityebhyaḥ preṣya (Mś. omits preṣya) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. adds preṣya) # śB.4.3.5.20; Mś.2.5.1.9; Apś.13.10.1. Short form: ādityebhyaḥ preṣya Kś.10.4.13 (comm.); Apś.13.10.1. Cf. prec. but one.
ādityebhyo 'nubrūhi (Mś. ādityebhyaḥ) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. -bhyo 'nubrūhi) # Kś.10.4.12,13; Apś.13.10.1; Mś.2.5.1.8. Short form: ādityebhyo 'nubrūhi śB.4.3.5.20; Apś.13.10.1.
ā manīṣām antarikṣasya nṛbhyaḥ # RV.1.110.6a.
ā mānuṣasya janasya janma # RV.1.70.2b.
iḍām akṛṇvan manuṣasya śāsanīm # RV.1.31.11c.
iti vatsasya vedanā # TA.1.8.2d.
itthaṃ phalasya vṛkṣasya # AVś.20.136.9c; śś.12.24.2.6c.
indrāgnibhyāṃ puroḍāśasya preṣya (Kś. puroḍāśam, with preṣya understood) # Kś.6.7.21; Apś.7.22.12 (bis); Mś.1.8.5.6.
indrāgnibhyāṃ puroḍāśasyānubrūhi # Kś.6.7.19; Apś.7.22.12; Mś.1.8.5.5.
indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhi # Apś.7.22.12.
imā brahma śasyamānāni jinvata # RV.10.66.12d.
imām aham asya vṛkṣasya śākhām # śG.3.2.8a.
īśānakṛd dāśuṣe daśasyan # RV.1.61.11c; AVś.20.35.11c.
īśā vaśasya yā jāyā # AVś.11.8.17c.
īśe hi pitvo 'viṣasya dāvane # RV.8.25.20c.
uktha-uktha (MS. uktha-ukthā; KS. uktha) ā bhaja śasyamāne # RV.10.45.10b; VS.12.27b; TS.4.2.2.4b; KS.16.9b; MS.2.7.9b: 87.3; ApMB.2.11.29b.
ukthaṃ cana śasyamānam # RV.8.2.14a; SV.1.225a; 2.1155a.
ukthaṃ madaś ca śasyate # RV.1.86.4c; 4.49.1c; TS.3.3.11.1c; MS.4.12.1c: 176.9.
ukthāni yā vaḥ śasyante purā cit # RV.7.56.23b.
uta dāsasya varcinaḥ # RV.4.30.15a.
utārasasya vṛkṣasya # AVś.4.6.6c; AVP.5.8.5c.
ubhā u nūnaṃ tad id arthayethe # RV.10.106.1a. P: ubhā u nūnam Aś.9.11.19. Designated as bhūtāṃśasya sūktam Rvidh.4.2.5; 3.4,5.
ubhā dakṣasya vacaso babhūvathuḥ # RV.8.86.1b.
ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ # RV.5.12.6b.
ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ # RV.5.12.2d.
ṛtasya dhāmno amṛtasya yoneḥ # TS.4.2.7.2b. See ṛtasya yoniṃ mahiṣasya, ghṛtasya dhārāṃ mahiṣasya, and yajñasya yonau.
ṛtasya yoniṃ mahiṣasya dhārām # VS.12.105b; KS.16.14b; śB.7.3.1.23. See under ṛtasya dhāmno.
ebhir na indrāhabhir daśasya # RV.7.28.4a.
evā no agne vikṣv ā daśasya # RV.7.43.5a.
ojo dāsasya dambhaya # RV.8.40.6c; AVś.7.90.1c.
kaviḥ śuṣasya mātarā rihāṇe # AVś.5.1.4c; AVP.6.2.4c.
kām u svadhām ṛṇavaḥ śasyamānaḥ # RV.7.8.3b.
kṛtaṃ cid enaḥ saṃ mahe daśasya # RV.3.7.10d.
kṛṣiṃ susasyām ut kṛṣe (KS. kṛdhi) # MS.1.2.2a: 11.7; 3.6.8: 70.10; KS.2.3; Mś.2.1.2.11,13.
kṛṣṇāñjir alpāñjir mahāñjis ta uṣasyāḥ # VS.24.4; MS.3.13.5: 169.10.
kṛṣyai tvā susasyāyai (KS. sumanasyāyai) # TS.1.2.2.3; 6.1.3.7; KS.2.3; 23.4; Apś.10.10.1. See susasyāḥ.
kena pārṣṇī ābhṛte pūruṣasya # AVś.10.2.1a. P: kena pārṣṇī Vait.37.19.
keśī viṣasya pātreṇa # RV.10.136.7c. See munir etc.
kratvā dakṣasya taruṣo vidharmaṇi # RV.3.2.3a.
kratvā dakṣasya duroṇe # VS.33.72b; śś.7.10.11b.
kratvā dakṣasya maṃhanā # RV.5.10.2b.
kratvā dakṣasya rathyam # RV.9.16.2a.
kroḍa āsīj jāmiśaṃsasya # AVś.9.4.15a.
kṣayantau rāyo yavasasya bhūreḥ # RV.7.93.2c.
kṣetrāya viṣṇur manuṣe daśasyan # RV.7.100.4b; MS.4.14.5b: 221.7; TB.2.4.3.5b.
gor na seke manuṣo daśasyan # RV.1.181.8d.
gharmasya vratena tapasā yaśasyavaḥ (AVP. -tena yaśasā tapasyayā) # AVś.4.11.6d; AVP.3.25.6d.
ghṛtasya dhārāṃ mahiṣasya yonim # MS.2.7.14b: 95.8. See under ṛtasya dhāmno.
cittiṃ dakṣasya subhagatvam asme # RV.2.21.6b; PG.1.18.6b.
citvā cityaṃ hanvoḥ pūruṣasya # AVś.10.2.8c.
jambhe rasasya vāvṛdhe # RV.1.37.5c; AB.5.19.16.
jarator iva śasyate # RV.8.73.11b.
jānanti vṛṣṇo aruṣasya śevam # RV.3.7.5a.
juṣad dhavyā manuṣasya # RV.10.20.5a.
juṣṭvī dakṣasya sominaḥ # RV.8.62.6c.
jyeṣṭhasya tvāṅgirasasya # AVP.5.30.9a.
tat puruṣasya viśvam (MS. devam) ājānam agre # MS.2.7.15d: 96.16; TA.3.13.1d; Apś.16.29.2d. See tan martyasya.
tat puruṣāya (MahānU.3.1a, -ṣasya) vidmahe # MS.2.9.1a: 119.7; KS.17.11a; TA.10.1.5a (ter),6a (bis); 46.1a; MahānU.3.1a,2a,3a,4,15a; 17.4a. P: tat puruṣāya Mś.11.7.1.14 (bis). See puruṣasya vidma.
tanūnapātam aruṣasya niṃsate # RV.10.92.2d.
tan martyasya devatvam (KS. devam) ājānam agre # VS.31.17d; KS.39.2d. See tat puruṣasya.
tava kratvā taviṣasya pracetaḥ # RV.10.83.5b; AVś.4.32.5b; AVP.4.32.5b.
tasya ta iṣasya tveṣasya nṛmṇasya vratasya dakṣasya bhakṣīya svasya cāraṇasya ca śūdrasya cāryasya ca (Apś. nṛmṇasya yahvasya vratasya svasya vāraṇasya śūdrasya cāryasya ca bhukṣiṣīya) # MS.4.6.6: 88.20; Apś.13.16.8.
me viṣasya dūṣaṇīḥ # AVP.4.22.7c.
tāvad viṣasya dūṣaṇam # AVP.4.22.4c.
tāsāṃ poṣasya poṣeṇa # TS.4.2.1.3c. See under athā poṣasya.
tiryañco ghnanti puruṣasya kāmān # śB.14.9.3.2b; BṛhU.6.3.2b.
tiṣṭhan vatsasya mātaraḥ sanīḍāḥ # RV.10.123.3b.
tūrvan (KS. turo) na yāmann etaśasya nū raṇe # RV.6.15.5c; VS.17.10c; TS.4.6.1.2c; MS.2.10.1d: 131.16; KS.17.17c.
trayo rājña āyavasasya jiṣṇoḥ # RV.1.122.15b.
tvaṃ rajiṃ piṭhīnase daśasyan # RV.6.26.6c.
tvaṃ sutasya kalaśasya rājasi # RV.10.167.1b.
tvam asi praśasyaḥ # RV.8.11.2a.
tviṣaḥ saṃvṛk kratve dakṣasya te suṣumṇasya te suṣumṇāgnihutaḥ # VS.38.28. P: tviṣaḥ saṃvṛk Kś.26.7.56.
daśarātre kilāsasya # AVP.9.3.3a.
daśaśīrṣo daśāsyaḥ # AVś.4.6.1b. Cf. prec.
daśasyantāmṛtāya (ApMB. daśasyantvāmṛtāya) kam # RV.8.31.9b; ApMB.1.11.11b.
daśasyantvāmṛtāya etc. # see daśasyantāmṛtāya.
divas tvā paraspāyāḥ (MS. paraspāya; KA. paraspām), antarikṣasya tanvas (TA. tanuvas; KA. tanvaṃ) pāhi # MS.4.9.10: 131.4; TA.4.11.2; KA.3.178. Ps: divas tvā paraspāyāḥ TA.5.9.1; Apś.15.14.1; divas tvā Mś.4.4.13.
divas tvā vīryeṇa pṛthivyai mahimnāntarikṣasya poṣeṇa paśūnāṃ tejasā sarvapaśum ādadhe # TB.1.2.1.18; Apś.5.12.2; 13.8; 15.6.
divaḥ sānūpeṣa # MS.1.2.14: 24.6; Mś.1.8.2.28. See antarikṣasya tvā sānāv.
divā naktaṃ daśasyatam # RV.1.139.5b; SV.1.287b.
devasyāhaṃ narāśaṃsasya devayajyayā paśumān bhūyāsam # KS.5.3; 32.3.
devahitiṃ jugupur dvādaśasya # RV.7.103.9a.
devā akṛṇvan nahuṣasya viśpatim # RV.1.31.11b.
devāso manyuṃ dāsasya ścamnan # RV.1.104.2c.
doṣoṣasi praśasyate # RV.2.8.3b.
dhartoror antarikṣasya dhartā pṛthivyāḥ # KA.2.108A. See pṛthivyā dhartoror.
dhik tvā jāraṃ parasya janasya nirmārjani puruṣasya-puruṣasya śiśnapraṇejani # Mś.7.2.7.13. See next.
dhik tvā jālmi puṃścalī (read -li) grāmasya mārjani puruṣasya-puruṣasya śiśnapraṇejani # Lś.4.3.11. See prec.
dhenur na vatsaṃ yavasasya pipyuṣī # RV.2.16.8b.
na duṣṭutir draviṇodeṣu śasyate # RV.1.53.1d; AVś.20.21.1d; SV.2.218a. See next.
namasyanta uśijaḥ śaṃsam āyoḥ # RV.4.6.11d. Cf. daśasyanta etc.
nāśayitrī balāsasya # VS.12.97a.
nir yad īṃ budhnān mahiṣasya varpasaḥ # RV.1.141.3a.
ny āvidhyad ilībiśasya dṛḍhā # RV.1.33.12a; N.6.19.
patiṃ dakṣasya vidathasya nū sahaḥ # RV.1.56.2c.
pari tveṣasya durmatir mahī gāt (VSṭS.KSṃS. durmatir aghāyoḥ) # RV.2.33.14b; VS.16.50b; VSK.17.8.4b; TS.4.5.10.4b; MS.2.9.9b: 127.13; KS.17.16b.
parjanyaḥ pitā mahiṣasya parṇinaḥ # RV.9.82.3a; SV.2.667a; JB.3.259a.
pavamāno daśasyati (SV. diśas-) # RV.9.3.5b; SV.2.609b.
puruṣasya vidma sahasrākṣasya # TA.10.1.5a. See tat puruṣāya (cf. note on the TA. passage).
pūrtiḥ śaviṣṭha śasyate # ā.4.8c; Mahānāmnyaḥ 8c.
pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ # RV.6.8.1a; AB.4.32.8; KB.20.3; 21.3; 22.2. P: pṛkṣasya vṛṣṇaḥ Aś.7.4.13; 7.8; śś.10.3.15; Svidh.1.4.17. See prakṣasya.
pṛthivyā dhartoror antarikṣasya dhartā # MS.4.9.6: 126.8; TA.4.7.2. P: pṛthivyāḥ TA.5.6.6. See dhartoror antarikṣasya.
pṛthivyās tvā dātrā prāśnāmi (Vait. prāśnāmy antarikṣasya tvā divas tvā) # Vait.3.16; Mś.1.3.3.16.
prakṣasya vṛṣṇo aruṣasya nū mahaḥ # ArS.3.8a. See pṛkṣasya.
prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi # Apś.20.20.3.
prati stomaṃ śasyamānaṃ gṛbhāya # RV.4.4.15b; TS.1.2.14.6b; MS.4.11.5b: 174.7; KS.6.11b.
pra nīlapṛṣṭho atasasya dhāseḥ # RV.3.7.3c.
pra-pra pūṣṇas tuvijātasya śasyate # RV.1.138.1a. Cf. BṛhD.4.7.
pra vāṃ giraḥ śasyamānā avantu # RV.6.69.2c.
prasarsrāṇasya nahuṣasya śeṣaḥ # RV.5.12.6d.
prātaḥ-prātaḥ saumanasasya dātā # AVś.19.55.3b.
praiṇān vṛkṣasya śākhayā # AVś.3.6.8c; AVP.3.3.8c.
bastasya puruṣasya ca # AVP.4.5.6b.
bṛhaspater āṅgirasasya jiṣṇoḥ # RV.4.40.1d.
bharad aṃśaṃ naitaśo daśasyan # RV.2.19.5d.
makhasya te taviṣasya pra jūtim # RV.3.34.2a; AVś.20.11.2a.
madhye poṣasya tṛmpatām (MG. puṣyatām) # śG.3.3.1c; MG.2.11.12c. See next.
mahas putrāṃ aruṣasya prayakṣe # RV.3.31.3b.
mahādevasya dhīmahi # TA.10.1.5b. See sahasrākṣasya mahā-.
mahnā dakṣasya rājathaḥ # RV.3.62.17b; SV.2.14b.
māṃsaṃ vārdhrīṇasasya ca # ViDh.80.14b.
māṅgānāṃ mā rasasya te # AVś.18.2.24b.
te rasasya matsata dvayāvinaḥ # RV.9.85.1c; SV.1.561c.
no vadhīr vidyutā deva sasyam # AVś.7.11.1c. Cf. mā no hiṃsīr divyenāgninā.
no hiṃsīr divyenāgninā sasyāṃ (followed by y-, read sasyān) # AVP.15.22.5c. Cf. mā no vadhīr vidyutā.
veśasya praminato māpeḥ # RV.4.3.13b.
munir viṣasya pātreṇa # AVP.5.38.7c. See keśī etc.
mūrdhā divo antarikṣasya mūrdhā # AVP.1.74.2a.
mṛgasya ghoṣaṃ mahiṣasya hi gman # RV.10.123.4b.
ya uro grīvāś cikyuḥ pūruṣasya # AVś.10.2.4b.
yajñasya yonau mahiṣasya dhāman # AVP.15.2.8b. See under ṛtasya dhāmno.
yat kīnāśasya sveda eti # AVP.11.10.10a.
yat piśācaiḥ puruṣasya # AVP.7.19.8a.
yatra sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni # VS.21.46; KS.18.21.
yatrā daśasyann uṣaso riṇann apaḥ # RV.10.138.1c.
yatrendrasya ṛṣabhasya (KS. meṣasya) haviṣaḥ priyā dhāmāni # VS.21.46; KS.18.21.
yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ.
yad atrāpi rasasya me # GB.1.2.7a (bis); Vait.12.9a; Apś.10.13.11a.
yad antarikṣasya # Apś.5.9.9; Mś.1.5.3.10. ūha of yat pṛthivyā anāmṛtam. Cf. next.
yad antarikṣasya yad divaḥ # KS.7.12a. Cf. prec.
yadi vāyus tatapa pūruṣasya # RV.7.104.15b; AVś.8.4.15b.
yadi vāsi saktaḥ puruṣasya māṃse # AVP.4.14.6b.
yad udyate vasavo yac ca śasyate # RV.5.55.8b.
yad dāśuṣe daśasyasi # RV.8.88.6b.
yad bhadrasya puruṣasya # AVś.20.128.3a; śś.12.20.2.2a.
yad vā dakṣasya bibhyuṣo abibhyat # RV.6.23.2c.
jāgṛvir vidathe śasyamānā # RV.3.39.1c.
yābhir daśasyathā krivim # RV.8.20.24b.
rasasya haraṇāya jātam # AVś.1.28.3c; 4.17.3c. Cf. yā vā rasasya.
vām indrāvaruṇā sahasyā rakṣasyā tejasyā tanūs tayemam aṃhaso muñcatam # TS.2.3.13.1.
vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma # MS.2.3.1: 27.19. See next but three.
vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema # MS.2.3.1: 27.18.
vāṃ mitrāvaruṇau sahasyaujasyā rakṣasyā yātavyā tanūs tayā vāṃ vidhema (also vām avidhāma) # KS.11.11. See prec. but three.
vā rasasya prāśāya # AVP.5.23.3c. Cf. yā rasasya.
yūyaṃ dakṣasya vacaso babhūva # RV.6.51.6d.
Vedabase Search
26 results
āvāsasya the residenceSB 5.1.27
daśamāsasya of one who is dressed by all directionsSB 1.12.11
sasya of the servantSB 10.64.25
sasya of the servantSB 10.75.27
sasya for His servantMM 10
jita-śvāsasya whose breathing is controlledSB 3.28.10
jita-śvāsasya and conquered his breathing systemSB 11.15.1
kaṃsasya of KaṃsaSB 10.5.19
kaṃsasya of KaṃsaSB 10.38.18
kaṃsasya of KaṃsaSB 10.39.3
kaṃsasya of King KaṃsaSB 10.46.48
kaṃsasya of KaṃsaSB 10.50.1
niḥśreyasasya the ultimate goal of lifeSB 4.8.40
nṛ-śaṃsasya who is so cruelSB 9.4.44
nyāsasya of the renounced order of lifeSB 11.24.14
rājasasya to one in the mode of passionBG 17.9
rasasya of all delicaciesSB 2.6.1
rasasya of tasteSB 3.27.18
rasasya for one who has a tasteSB 10.47.58
nṛ-śaṃsasya who is so cruelSB 9.4.44
sannyāsasya of renunciationBG 18.1
saudāsasya of SaudāsaSB 9.9.19
śrīnivāsasya of the Personality of GodheadSB 3.7.28
sudāsasya of the name SudāsaSB 3.1.22
jita-śvāsasya whose breathing is controlledSB 3.28.10
jita-śvāsasya and conquered his breathing systemSB 11.15.1
10 results
sasya noun (masculine neuter) a crop of corn (Monier-Williams, Sir M. (1988))
corn (Monier-Williams, Sir M. (1988))
fruit (Monier-Williams, Sir M. (1988))
grain (Monier-Williams, Sir M. (1988))

Frequency rank 3298/72933
sasya noun (masculine neuter) a sort of precious stone (Monier-Williams, Sir M. (1988))

Frequency rank 11461/72933
sasyaka noun (masculine neuter) a kind of precious stone (Monier-Williams, Sir M. (1988))
a kind of tuttha (calamine), having the play of colours of the throat of a peacock blue vitriol copper sulphate (Ray, Mira (1991), 134) peacock ore (Somadeva (1999), 151) a ruby
Frequency rank 4555/72933
sasyamārin noun (masculine) a kind of rat or large mouse (Monier-Williams, Sir M. (1988))

Frequency rank 69634/72933
sasyandana adjective
Frequency rank 69633/72933
sasyasaṃvara noun (masculine) Vatica or Shorea Robusta (Monier-Williams, Sir M. (1988))

Frequency rank 40572/72933
sasyavant adjective bearing a rich crop (Monier-Williams, Sir M. (1988))

Frequency rank 30849/72933
acalasasya noun (masculine) (?) name of a mineral substance
Frequency rank 41827/72933
alpasasya noun (feminine) a kind of tree
Frequency rank 45061/72933
jātisasya noun (neuter)
Frequency rank 52893/72933
Wordnet Search
"sasya" has 6 results.

sasya

nīlasasya, ikṣupātrā   

dhānyaviśeṣaḥ yaṃ janaḥ adanti।

mahyaṃ nīlasasyasya polikā rocate।

sasya

śasyam, sasyam   

vṛkṣāṇāṃ latādīnāñca phalaniṣpannatvam।

asmin saṃvatsare varṣā samyak na jātā ataḥ śasyam api samyak nāsti।

sasya

sasyapradā   

sāgarasya vā nadeḥ taṭīyā urvarā।

sasyapradāyāṃ kṛṣiḥ uttamā bhavati।

sasya

śaratsasyam   

āṣāḍhamāsāt ārabhya mārgaśīrṣamāsaṃ yāvat lūyamānaṃ dhānyam।

asmin saṃvatsare śaratsasyaṃ samyak abhavat।

sasya

vāsantikasasyam   

vasante lūyamānaṃ dhānyam।

godhūmādīni vāsantikasasyāni santi।

sasya

bahusasya   

ekaḥ grāmaḥ ।

bahusasyaḥ nāma grāmaḥ kathāsaritsāgare varṇitaḥ asti

Parse Time: 1.513s Search Word: sasya Input Encoding: IAST IAST: sasya