Word | Reference | Gender | Number | Synonyms | Definition |
---|---|---|---|---|---|
![]() | |||||
kaṇiśam | 2.9.21 | Neuter | Singular | sasyamañjarī | |
![]() | |||||
kiṃśāruḥ | 2.9.21 | Masculine | Singular | sasyaśūkam | |
![]() | |||||
phalam | Neuter | Singular | sasyam | ||
![]() | |||||
sālaḥ | 2.2.44 | Masculine | Singular | sasyasaṃvaraḥ, sarjaḥ, kārṣyaḥ, aśvakarṇakaḥ | |
![]() | |||||
upalā | 3.3.207 | Feminine | Singular | sasyam, hetukṛtam |
|
|||||||
![]() | |||||||
sasya | n. (of unknown derivation;also written śasya-; in fine compositi or 'at the end of a compound' f(ā-).) corn, grain, fruit, a crop of corn (also plural) ![]() ![]() ![]() | ||||||
![]() | |||||||
sasya | m. (perhaps incorrect for śasya-) a sort of precious stone ![]() ![]() | ||||||
![]() | |||||||
sasya | n. a weapon ![]() ![]() | ||||||
![]() | |||||||
sasya | n. virtue, merit ![]() ![]() | ||||||
![]() | |||||||
sasyad | equals -sr/ut-. ![]() | ||||||
![]() | |||||||
sasyahan | mfn. destroying crops ![]() ![]() | ||||||
![]() | |||||||
sasyahan | m. Name of an evil demon (the son of duḥsaha-) ![]() ![]() | ||||||
![]() | |||||||
sasyahantṛ | m. equals prec. ![]() ![]() | ||||||
![]() | |||||||
sasyaka | mfn. possessed of good qualities, perfect in its kind, ![]() ![]() ![]() | ||||||
![]() | |||||||
sasyaka | m. a sword ![]() ![]() | ||||||
![]() | |||||||
sasyaka | m. n. a kind of precious stone ![]() ![]() | ||||||
![]() | |||||||
sasyakreṇī | f. buying corn ![]() ![]() | ||||||
![]() | |||||||
sasyakṣetra | n. a corn-field ![]() ![]() | ||||||
![]() | |||||||
sasyamālin | mfn. "corn-wreathed", abounding in corn or crops (as the earth) ![]() ![]() | ||||||
![]() | |||||||
sasyamañjarī | f. an ear of corn ![]() ![]() | ||||||
![]() | |||||||
sasyamārin | m. "corn-destroying", a kind of rat or large mouse ![]() ![]() | ||||||
![]() | |||||||
sasyapāla | m. a field-guarder ![]() ![]() | ||||||
![]() | |||||||
sasyaprada | mfn. yielding corn, fertile ![]() ![]() | ||||||
![]() | |||||||
sasyapravṛddhi | f. the growth of corn ![]() ![]() | ||||||
![]() | |||||||
sasyapūrṇa | mfn. full of or grown with corn ![]() ![]() | ||||||
![]() | |||||||
sasyarakṣā | f. guarding the fields ![]() ![]() | ||||||
![]() | |||||||
sasyarakṣaka | m. equals -pāla- ![]() ![]() | ||||||
![]() | |||||||
sasyaśālin | mfn. equals -pūrṇa- ![]() ![]() ![]() | ||||||
![]() | |||||||
sasyasaṃvara | m. Vatica or Shorea Robusta ![]() ![]() | ||||||
![]() | |||||||
sasyasaṃvaraṇa | m. Vatica or Shorea Robusta ![]() ![]() | ||||||
![]() | |||||||
sasyaśīrṣaka | n. equals -mañjarī- ![]() ![]() | ||||||
![]() | |||||||
sasyaśulika | n. an awn of grain ![]() ![]() | ||||||
![]() | |||||||
sasyavat | mfn. bearing a rich crop ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sasyaveda | m. the science of agriculture ![]() ![]() | ||||||
![]() | |||||||
anuptasasya | mfn. fallow, meadow (ground, etc.) ![]() ![]() | ||||||
![]() | |||||||
ardhasaṃjātasasya | mf(ā-)n. having its crops half grown ![]() ![]() | ||||||
![]() | |||||||
asasya | mf(ā-)n. not grown with corn, ![]() ![]() | ||||||
![]() | |||||||
bahusasya | mfn. rich in grain ![]() | ||||||
![]() | |||||||
bahusasya | m. Name of a village ![]() ![]() | ||||||
![]() | |||||||
dāsasyakula | n. low people, the mob ![]() ![]() | ||||||
![]() | |||||||
dīrghasasya | m. "having long fruit", Diospyros Embryopteris ![]() ![]() | ||||||
![]() | |||||||
jātisasya | n. equals -kośa- ![]() ![]() | ||||||
![]() | |||||||
mūlasasya | n. an esculent root ![]() ![]() | ||||||
![]() | |||||||
navasasya | n. the first fruits of the year's harvest ![]() | ||||||
![]() | |||||||
pañcasasya | n. sg. 5 species of grain (viz. dhānya-, mudga-, tila-, yava-, and śveta-sarṣapa- or māṣa-) ![]() ![]() | ||||||
![]() | |||||||
pūrvasasya | n. earliest-sown grain ![]() ![]() | ||||||
![]() | |||||||
śaratsasya | n. autumnal corn ![]() ![]() | ||||||
![]() | |||||||
sarvasampannasasya | mf(ā-)n. having grain or corn provided everywhere ![]() ![]() | ||||||
![]() | |||||||
sarvasasya | (ibc.) all kinds of grain ![]() | ||||||
![]() | |||||||
sarvasasya | mf(ā-)n. yielding all kinds of grain ![]() ![]() | ||||||
![]() | |||||||
sarvasasyabhū | f. a field yielding all kinds of grain ![]() ![]() | ||||||
![]() | |||||||
sarvasasyavat | mfn. (equals -sasya- mfn.) ![]() ![]() | ||||||
![]() | |||||||
sasasya | mf(ā-)n. grown with corn ![]() ![]() | ||||||
![]() | |||||||
susasya | mf(/ā-)n. well grown with corn ![]() ![]() | ||||||
![]() | |||||||
ubhayataḥsasya | mfn. yielding a crop in both seasons (as a field) ![]() ![]() | ||||||
![]() | |||||||
ūrdhvasasya | mf(ā-)n. having high spikes of corn ![]() ![]() | ||||||
![]() | |||||||
viralasasyayuta | mfn. scantily furnished with grain ![]() ![]() |
![]() | |
sasyaka | सस्यक a. Possessed of good qualities, meritorious. -कः 1 A sword. -2 A weapon. -3 A kind of precious stone . -4 The inner part of a cocoanut; L. D. B. |
![]() | |
sasyam | सस्यम् [सस्-यत् Uṇ.4.119] 1 Corn, grain; (एतानि) सस्यैः पूर्णे जठरपिठरे प्राणिनां संभवन्ति Pt.5.97; see शस्य also. -2 Fruit or produce of any plant. -3 A weapon. -4 A good quality, merit. -Comp. -अद्, भक्षक a. granivorous. -इष्टिः f. a sacrifice made on the ripening of new grain; Ms.4.27. -पालः a. field-guarder. -प्रद a. fertile; क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि Ms.7.212. -मञ्जरी an ear of corn. -मारिन् a. destructive of grain. (-m.) a kind of rat or mouse. -मालिन् a. abounding in corn. -वेदः the science of agriculture. -शूकम् an awn of grain. -संवरः the Sāla tree. |
![]() | |
sasya | n. crop; corn, grain; fruit, produce (often incorrectly spelt sasya): -kshe tra, n. corn-field; -pâla, m. field-watcher; -mâlin, a. wreathed with corn or crops (earth); -rakshaka, m. field-watcher; -rakshâ, f. guarding the fields; -vat, a. bearing a rich crop (field); -½âkara-vat, a. bearing abun dance of corn; -½âvâpa, m. sowing of crops. |
![]() | |
amīmāṃsasya | fp. not to be called in question. |
![]() | |
navasasya | n. new grain: -½ishti, f. offering of first-fruits. |
![]() | |
sasya | In the Atharvaveda and later regularly denotes ‘corn’ generally. It corresponds to the Avestan hahya. See Krṣi. |
![]() | |
bhadraṃ | sasyaṃ pacyatāṃ modatāṃ jagat AVP.5.15.7d. |
![]() | |
idaṃ | śasyam upā cara AVP.15.23.10d. |
![]() | |
kasmin | sāsya hutāhutiḥ JB.1.20c; śB.11.3.1.7c. |
![]() | |
paktā | sasyam TS.7.5.20.1. See panthā sasyam. |
![]() | |
panthā | sasyam KSA.5.17. See paktā sasyam. |
![]() | |
ṛtubhiḥ | sasyam uta kḷptam astu AVP.5.16.5c. |
![]() | |
tasmin | sāsya hutāhutiḥ JB.1.20c; śB.11.3.1.8c. |
![]() | |
uktheṣu | śasyamāneṣu RV.10.72.1c. |
![]() | |
yajñaḥ | sasyānām uta sukṣitānām TB.2.5.5.1b. |
![]() | |
agnaye | puroḍāśasya preṣya # Mś.1.8.5.7. Cf. Apś.7.22.13. |
![]() | |
agnaye | puroḍāśasyānubrūhi # Mś.1.8.5.7. Cf. Apś.7.22.13. |
![]() | |
agnir | asi pṛthivyāṃ śritaḥ, antarikṣasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.7. |
![]() | |
agnir | vikṣu pra śasyate # RV.5.17.4d. |
![]() | |
agne | dakṣasya sādhanam # RV.5.20.3b. |
![]() | |
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
![]() | |
agraṃ | vṛkṣasya rohataḥ # VS.23.24b; TS.7.4.19.3b; MS.3.13.1b: 168.5; KSA.4.8b; śB.13.2.9.7; 5.2.5b; TB.3.9.7.4. Cf. agre vṛkṣasya. |
![]() | |
agre | vṛkṣasya krīḍataḥ (VSK.śś. krīlataḥ) # VS.23.25b; VSK.25.27b; śB.13.5.2.5b; Aś.10.8.10b,11b; śś.16.4.1b. Cf. agraṃ vṛkṣasya. |
![]() | |
aṅgāni | gṛhṇan puruṣasya cakṣuḥ # AVP.13.8.2b. |
![]() | |
achinnasya | te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma # MS.1.3.12: 34.7. P: achinnasya te deva soma Mś.2.4.1.9. See next two. |
![]() | |
achinnasya | te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma # VS.7.14; KS.4.4; śB.4.2.1.22. P: achinnasya N.9.10.14. See prec. and next. |
![]() | |
achinnasya | te rayipate suvīryasya rāyaspoṣasya daditāraḥ syāma # TS.3.2.3.1. See prec. two. |
![]() | |
ataḥ | patnīr daśasyata # RV.5.50.3b. |
![]() | |
atrā | dāsasya namuceḥ śiro yat # RV.5.30.7c. |
![]() | |
athā | poṣasya poṣeṇa # MS.1.7.1c: 109.15; Mś.9.4.1.22. See adhā puṣṭasye-, adhā poṣasya, and tāsāṃ poṣasya. |
![]() | |
atho | viṣasya yad viṣam # AVP.5.9.1c. |
![]() | |
atho | viṣasya svaitnasya # AVP.9.10.4c. |
![]() | |
atho | vṛkṣasya phalgu yat # AVP.5.20.8c. |
![]() | |
adābhyāni | mahiṣasya santi # RV.10.54.4b. |
![]() | |
adhā | puṣṭasyeśānaḥ # AVP.1.41.2c; Kauś.72.14c. See under athā poṣasya. |
![]() | |
adhā | poṣasya poṣeṇa # VS.12.8c; KS.16.8c. See under athā etc. |
![]() | |
adhā | viṣasya yat tejaḥ # AVś.10.4.25c. |
![]() | |
antarikṣasya | tvā sānāv avagūhāmi (KS. -kṣasya sānūpeṣa) # TS.1.3.6.2; KS.3.3; 26.6; Apś.7.11.9. See divaḥ sānūpeṣa. |
![]() | |
antarikṣasya | sānūpeṣa # see antarikṣasya tvā sānāv. |
![]() | |
andhasya | cin nāsatyā kṛśasya cit # RV.10.39.3c. |
![]() | |
annasya | bhūmā puruṣasya bhūmā # AVś.5.28.3c; AVP.2.59.1c; 11.14.8a. |
![]() | |
apatyāya | jātavedo daśasyan # RV.7.5.7d. |
![]() | |
apa | druho mānuṣasya duro vaḥ # RV.1.121.4d. |
![]() | |
apāṃ | rasasya yo rasaḥ # VS.9.3c; TS.1.7.12.2c; MS.1.11.4c: 166.1; KS.14.3c; śB.5.1.2.7c; TA.1.22.8c. |
![]() | |
ayaṃ | daśasyan naryebhir asya # RV.10.99.10a. |
![]() | |
ayāṭ | sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21. |
![]() | |
ayāḍ | indrasya ṛṣabhasya (KS. meṣasya) haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21. |
![]() | |
ayāḍ | indrasya meṣasya # see prec. but one. |
![]() | |
aryo | vaśasya paryetāsti # RV.6.24.5d. |
![]() | |
ava | kṣṇaumi dāsasya nāma cit # RV.10.23.2d. |
![]() | |
avamais | ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.9. P: avamaiḥ Lś.2.5.14. See ūmaiḥ pitṛbhir. |
![]() | |
avṛścad | adrim ava sasyadaḥ sṛjat # RV.10.113.4c. |
![]() | |
aśvasya | bradhnaṃ puruṣasya māyum (AVP. māyām) # AVś.19.49.4c; AVP.14.8.4c. |
![]() | |
aśvasya | vāje (KS. krande; TB. krandye) puruṣasya māyau # AVś.6.38.4b; KS.36.15b; TB.2.7.7.1b. |
![]() | |
aśvasya | vāraḥ paruṣasya vāraḥ # AVś.10.4.2b. |
![]() | |
aṣṭhīvantāv | uttarau pūruṣasya # AVś.10.2.2b. |
![]() | |
asitasya | vidradhasya # AVP.1.90.1a; 8.7.8a. Cf. vidradhasya balāsasya. |
![]() | |
asthijasya | kilāsasya # AVś.1.23.4a; AVP.1.16.4a; TB.2.4.4.2a. |
![]() | |
asthur | viṣasyāropayaḥ # AVP.9.10.11c. |
![]() | |
asmābhis | tubhyaṃ śasyate # RV.3.62.7c. |
![]() | |
ahaṃ | vṛkṣasya rerivā # TA.7.10.1a; TU.1.10.1a. |
![]() | |
ākūtiṃ | puruṣasya ca # AVś.5.7.8d; AVP.7.9.5d. |
![]() | |
ādityebhyaḥ | preṣya (Mś. omits preṣya) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. adds preṣya) # śB.4.3.5.20; Mś.2.5.1.9; Apś.13.10.1. Short form: ādityebhyaḥ preṣya Kś.10.4.13 (comm.); Apś.13.10.1. Cf. prec. but one. |
![]() | |
ādityebhyo | 'nubrūhi (Mś. ādityebhyaḥ) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. -bhyo 'nubrūhi) # Kś.10.4.12,13; Apś.13.10.1; Mś.2.5.1.8. Short form: ādityebhyo 'nubrūhi śB.4.3.5.20; Apś.13.10.1. |
![]() | |
ā | manīṣām antarikṣasya nṛbhyaḥ # RV.1.110.6a. |
![]() | |
ā | mānuṣasya janasya janma # RV.1.70.2b. |
![]() | |
iḍām | akṛṇvan manuṣasya śāsanīm # RV.1.31.11c. |
![]() | |
iti | vatsasya vedanā # TA.1.8.2d. |
![]() | |
itthaṃ | phalasya vṛkṣasya # AVś.20.136.9c; śś.12.24.2.6c. |
![]() | |
indrāgnibhyāṃ | puroḍāśasya preṣya (Kś. puroḍāśam, with preṣya understood) # Kś.6.7.21; Apś.7.22.12 (bis); Mś.1.8.5.6. |
![]() | |
indrāgnibhyāṃ | puroḍāśasyānubrūhi # Kś.6.7.19; Apś.7.22.12; Mś.1.8.5.5. |
![]() | |
indrāgnibhyāṃ | puroḍāśasyāvadīyamānasyānubrūhi # Apś.7.22.12. |
![]() | |
imā | brahma śasyamānāni jinvata # RV.10.66.12d. |
![]() | |
imām | aham asya vṛkṣasya śākhām # śG.3.2.8a. |
![]() | |
īśānakṛd | dāśuṣe daśasyan # RV.1.61.11c; AVś.20.35.11c. |
![]() | |
īśā | vaśasya yā jāyā # AVś.11.8.17c. |
![]() | |
īśe | hi pitvo 'viṣasya dāvane # RV.8.25.20c. |
![]() | |
uktha-uktha | (MS. uktha-ukthā; KS. uktha) ā bhaja śasyamāne # RV.10.45.10b; VS.12.27b; TS.4.2.2.4b; KS.16.9b; MS.2.7.9b: 87.3; ApMB.2.11.29b. |
![]() | |
ukthaṃ | cana śasyamānam # RV.8.2.14a; SV.1.225a; 2.1155a. |
![]() | |
ukthaṃ | madaś ca śasyate # RV.1.86.4c; 4.49.1c; TS.3.3.11.1c; MS.4.12.1c: 176.9. |
![]() | |
ukthāni | yā vaḥ śasyante purā cit # RV.7.56.23b. |
![]() | |
uta | dāsasya varcinaḥ # RV.4.30.15a. |
![]() | |
utārasasya | vṛkṣasya # AVś.4.6.6c; AVP.5.8.5c. |
![]() | |
ubhā | u nūnaṃ tad id arthayethe # RV.10.106.1a. P: ubhā u nūnam Aś.9.11.19. Designated as bhūtāṃśasya sūktam Rvidh.4.2.5; 3.4,5. |
![]() | |
ubhā | dakṣasya vacaso babhūvathuḥ # RV.8.86.1b. |
![]() | |
ṛtaṃ | sa pāty aruṣasya vṛṣṇaḥ # RV.5.12.6b. |
![]() | |
ṛtaṃ | sapāmy aruṣasya vṛṣṇaḥ # RV.5.12.2d. |
![]() | |
ṛtasya | dhāmno amṛtasya yoneḥ # TS.4.2.7.2b. See ṛtasya yoniṃ mahiṣasya, ghṛtasya dhārāṃ mahiṣasya, and yajñasya yonau. |
![]() | |
ṛtasya | yoniṃ mahiṣasya dhārām # VS.12.105b; KS.16.14b; śB.7.3.1.23. See under ṛtasya dhāmno. |
![]() | |
ebhir | na indrāhabhir daśasya # RV.7.28.4a. |
![]() | |
evā | no agne vikṣv ā daśasya # RV.7.43.5a. |
![]() | |
ojo | dāsasya dambhaya # RV.8.40.6c; AVś.7.90.1c. |
![]() | |
kaviḥ | śuṣasya mātarā rihāṇe # AVś.5.1.4c; AVP.6.2.4c. |
![]() | |
kām | u svadhām ṛṇavaḥ śasyamānaḥ # RV.7.8.3b. |
![]() | |
kṛtaṃ | cid enaḥ saṃ mahe daśasya # RV.3.7.10d. |
![]() | |
kṛṣiṃ | susasyām ut kṛṣe (KS. kṛdhi) # MS.1.2.2a: 11.7; 3.6.8: 70.10; KS.2.3; Mś.2.1.2.11,13. |
![]() | |
kṛṣṇāñjir | alpāñjir mahāñjis ta uṣasyāḥ # VS.24.4; MS.3.13.5: 169.10. |
![]() | |
kṛṣyai | tvā susasyāyai (KS. sumanasyāyai) # TS.1.2.2.3; 6.1.3.7; KS.2.3; 23.4; Apś.10.10.1. See susasyāḥ. |
![]() | |
kena | pārṣṇī ābhṛte pūruṣasya # AVś.10.2.1a. P: kena pārṣṇī Vait.37.19. |
![]() | |
keśī | viṣasya pātreṇa # RV.10.136.7c. See munir etc. |
![]() | |
kratvā | dakṣasya taruṣo vidharmaṇi # RV.3.2.3a. |
![]() | |
kratvā | dakṣasya duroṇe # VS.33.72b; śś.7.10.11b. |
![]() | |
kratvā | dakṣasya maṃhanā # RV.5.10.2b. |
![]() | |
kratvā | dakṣasya rathyam # RV.9.16.2a. |
![]() | |
kroḍa | āsīj jāmiśaṃsasya # AVś.9.4.15a. |
![]() | |
kṣayantau | rāyo yavasasya bhūreḥ # RV.7.93.2c. |
![]() | |
kṣetrāya | viṣṇur manuṣe daśasyan # RV.7.100.4b; MS.4.14.5b: 221.7; TB.2.4.3.5b. |
![]() | |
gor | na seke manuṣo daśasyan # RV.1.181.8d. |
![]() | |
gharmasya | vratena tapasā yaśasyavaḥ (AVP. -tena yaśasā tapasyayā) # AVś.4.11.6d; AVP.3.25.6d. |
![]() | |
ghṛtasya | dhārāṃ mahiṣasya yonim # MS.2.7.14b: 95.8. See under ṛtasya dhāmno. |
![]() | |
cittiṃ | dakṣasya subhagatvam asme # RV.2.21.6b; PG.1.18.6b. |
![]() | |
citvā | cityaṃ hanvoḥ pūruṣasya # AVś.10.2.8c. |
![]() | |
jambhe | rasasya vāvṛdhe # RV.1.37.5c; AB.5.19.16. |
![]() | |
jarator | iva śasyate # RV.8.73.11b. |
![]() | |
jānanti | vṛṣṇo aruṣasya śevam # RV.3.7.5a. |
![]() | |
juṣad | dhavyā manuṣasya # RV.10.20.5a. |
![]() | |
juṣṭvī | dakṣasya sominaḥ # RV.8.62.6c. |
![]() | |
jyeṣṭhasya | tvāṅgirasasya # AVP.5.30.9a. |
![]() | |
tat | puruṣasya viśvam (MS. devam) ājānam agre # MS.2.7.15d: 96.16; TA.3.13.1d; Apś.16.29.2d. See tan martyasya. |
![]() | |
tat | puruṣāya (MahānU.3.1a, -ṣasya) vidmahe # MS.2.9.1a: 119.7; KS.17.11a; TA.10.1.5a (ter),6a (bis); 46.1a; MahānU.3.1a,2a,3a,4,15a; 17.4a. P: tat puruṣāya Mś.11.7.1.14 (bis). See puruṣasya vidma. |
![]() | |
tanūnapātam | aruṣasya niṃsate # RV.10.92.2d. |
![]() | |
tan | martyasya devatvam (KS. devam) ājānam agre # VS.31.17d; KS.39.2d. See tat puruṣasya. |
![]() | |
tava | kratvā taviṣasya pracetaḥ # RV.10.83.5b; AVś.4.32.5b; AVP.4.32.5b. |
![]() | |
tasya | ta iṣasya tveṣasya nṛmṇasya vratasya dakṣasya bhakṣīya svasya cāraṇasya ca śūdrasya cāryasya ca (Apś. nṛmṇasya yahvasya vratasya svasya vāraṇasya śūdrasya cāryasya ca bhukṣiṣīya) # MS.4.6.6: 88.20; Apś.13.16.8. |
![]() | |
tā | me viṣasya dūṣaṇīḥ # AVP.4.22.7c. |
![]() | |
tāvad | viṣasya dūṣaṇam # AVP.4.22.4c. |
![]() | |
tāsāṃ | poṣasya poṣeṇa # TS.4.2.1.3c. See under athā poṣasya. |
![]() | |
tiryañco | ghnanti puruṣasya kāmān # śB.14.9.3.2b; BṛhU.6.3.2b. |
![]() | |
tiṣṭhan | vatsasya mātaraḥ sanīḍāḥ # RV.10.123.3b. |
![]() | |
tūrvan | (KS. turo) na yāmann etaśasya nū raṇe # RV.6.15.5c; VS.17.10c; TS.4.6.1.2c; MS.2.10.1d: 131.16; KS.17.17c. |
![]() | |
trayo | rājña āyavasasya jiṣṇoḥ # RV.1.122.15b. |
![]() | |
tvaṃ | rajiṃ piṭhīnase daśasyan # RV.6.26.6c. |
![]() | |
tvaṃ | sutasya kalaśasya rājasi # RV.10.167.1b. |
![]() | |
tvam | asi praśasyaḥ # RV.8.11.2a. |
![]() | |
tviṣaḥ | saṃvṛk kratve dakṣasya te suṣumṇasya te suṣumṇāgnihutaḥ # VS.38.28. P: tviṣaḥ saṃvṛk Kś.26.7.56. |
![]() | |
daśarātre | kilāsasya # AVP.9.3.3a. |
![]() | |
daśaśīrṣo | daśāsyaḥ # AVś.4.6.1b. Cf. prec. |
![]() | |
daśasyantāmṛtāya | (ApMB. daśasyantvāmṛtāya) kam # RV.8.31.9b; ApMB.1.11.11b. |
![]() | |
daśasyantvāmṛtāya | etc. # see daśasyantāmṛtāya. |
![]() | |
divas | tvā paraspāyāḥ (MS. paraspāya; KA. paraspām), antarikṣasya tanvas (TA. tanuvas; KA. tanvaṃ) pāhi # MS.4.9.10: 131.4; TA.4.11.2; KA.3.178. Ps: divas tvā paraspāyāḥ TA.5.9.1; Apś.15.14.1; divas tvā Mś.4.4.13. |
![]() | |
divas | tvā vīryeṇa pṛthivyai mahimnāntarikṣasya poṣeṇa paśūnāṃ tejasā sarvapaśum ādadhe # TB.1.2.1.18; Apś.5.12.2; 13.8; 15.6. |
![]() | |
divaḥ | sānūpeṣa # MS.1.2.14: 24.6; Mś.1.8.2.28. See antarikṣasya tvā sānāv. |
![]() | |
divā | naktaṃ daśasyatam # RV.1.139.5b; SV.1.287b. |
![]() | |
devasyāhaṃ | narāśaṃsasya devayajyayā paśumān bhūyāsam # KS.5.3; 32.3. |
![]() | |
devahitiṃ | jugupur dvādaśasya # RV.7.103.9a. |
![]() | |
devā | akṛṇvan nahuṣasya viśpatim # RV.1.31.11b. |
![]() | |
devāso | manyuṃ dāsasya ścamnan # RV.1.104.2c. |
![]() | |
doṣoṣasi | praśasyate # RV.2.8.3b. |
![]() | |
dhartoror | antarikṣasya dhartā pṛthivyāḥ # KA.2.108A. See pṛthivyā dhartoror. |
![]() | |
dhik | tvā jāraṃ parasya janasya nirmārjani puruṣasya-puruṣasya śiśnapraṇejani # Mś.7.2.7.13. See next. |
![]() | |
dhik | tvā jālmi puṃścalī (read -li) grāmasya mārjani puruṣasya-puruṣasya śiśnapraṇejani # Lś.4.3.11. See prec. |
![]() | |
dhenur | na vatsaṃ yavasasya pipyuṣī # RV.2.16.8b. |
![]() | |
na | duṣṭutir draviṇodeṣu śasyate # RV.1.53.1d; AVś.20.21.1d; SV.2.218a. See next. |
![]() | |
namasyanta | uśijaḥ śaṃsam āyoḥ # RV.4.6.11d. Cf. daśasyanta etc. |
![]() | |
nāśayitrī | balāsasya # VS.12.97a. |
![]() | |
nir | yad īṃ budhnān mahiṣasya varpasaḥ # RV.1.141.3a. |
![]() | |
ny | āvidhyad ilībiśasya dṛḍhā # RV.1.33.12a; N.6.19. |
![]() | |
patiṃ | dakṣasya vidathasya nū sahaḥ # RV.1.56.2c. |
![]() | |
pari | tveṣasya durmatir mahī gāt (VSṭS.KSṃS. durmatir aghāyoḥ) # RV.2.33.14b; VS.16.50b; VSK.17.8.4b; TS.4.5.10.4b; MS.2.9.9b: 127.13; KS.17.16b. |
![]() | |
parjanyaḥ | pitā mahiṣasya parṇinaḥ # RV.9.82.3a; SV.2.667a; JB.3.259a. |
![]() | |
pavamāno | daśasyati (SV. diśas-) # RV.9.3.5b; SV.2.609b. |
![]() | |
puruṣasya | vidma sahasrākṣasya # TA.10.1.5a. See tat puruṣāya (cf. note on the TA. passage). |
![]() | |
pūrtiḥ | śaviṣṭha śasyate # ā.4.8c; Mahānāmnyaḥ 8c. |
![]() | |
pṛkṣasya | vṛṣṇo aruṣasya nū sahaḥ # RV.6.8.1a; AB.4.32.8; KB.20.3; 21.3; 22.2. P: pṛkṣasya vṛṣṇaḥ Aś.7.4.13; 7.8; śś.10.3.15; Svidh.1.4.17. See prakṣasya. |
![]() | |
pṛthivyā | dhartoror antarikṣasya dhartā # MS.4.9.6: 126.8; TA.4.7.2. P: pṛthivyāḥ TA.5.6.6. See dhartoror antarikṣasya. |
![]() | |
pṛthivyās | tvā dātrā prāśnāmi (Vait. prāśnāmy antarikṣasya tvā divas tvā) # Vait.3.16; Mś.1.3.3.16. |
![]() | |
prakṣasya | vṛṣṇo aruṣasya nū mahaḥ # ArS.3.8a. See pṛkṣasya. |
![]() | |
prajāpates | tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi # Apś.20.20.3. |
![]() | |
prati | stomaṃ śasyamānaṃ gṛbhāya # RV.4.4.15b; TS.1.2.14.6b; MS.4.11.5b: 174.7; KS.6.11b. |
![]() | |
pra | nīlapṛṣṭho atasasya dhāseḥ # RV.3.7.3c. |
![]() | |
pra-pra | pūṣṇas tuvijātasya śasyate # RV.1.138.1a. Cf. BṛhD.4.7. |
![]() | |
pra | vāṃ giraḥ śasyamānā avantu # RV.6.69.2c. |
![]() | |
prasarsrāṇasya | nahuṣasya śeṣaḥ # RV.5.12.6d. |
![]() | |
prātaḥ-prātaḥ | saumanasasya dātā # AVś.19.55.3b. |
![]() | |
praiṇān | vṛkṣasya śākhayā # AVś.3.6.8c; AVP.3.3.8c. |
![]() | |
bastasya | puruṣasya ca # AVP.4.5.6b. |
![]() | |
bṛhaspater | āṅgirasasya jiṣṇoḥ # RV.4.40.1d. |
![]() | |
bharad | aṃśaṃ naitaśo daśasyan # RV.2.19.5d. |
![]() | |
makhasya | te taviṣasya pra jūtim # RV.3.34.2a; AVś.20.11.2a. |
![]() | |
madhye | poṣasya tṛmpatām (MG. puṣyatām) # śG.3.3.1c; MG.2.11.12c. See next. |
![]() | |
mahas | putrāṃ aruṣasya prayakṣe # RV.3.31.3b. |
![]() | |
mahādevasya | dhīmahi # TA.10.1.5b. See sahasrākṣasya mahā-. |
![]() | |
mahnā | dakṣasya rājathaḥ # RV.3.62.17b; SV.2.14b. |
![]() | |
māṃsaṃ | vārdhrīṇasasya ca # ViDh.80.14b. |
![]() | |
māṅgānāṃ | mā rasasya te # AVś.18.2.24b. |
![]() | |
mā | te rasasya matsata dvayāvinaḥ # RV.9.85.1c; SV.1.561c. |
![]() | |
mā | no vadhīr vidyutā deva sasyam # AVś.7.11.1c. Cf. mā no hiṃsīr divyenāgninā. |
![]() | |
mā | no hiṃsīr divyenāgninā sasyāṃ (followed by y-, read sasyān) # AVP.15.22.5c. Cf. mā no vadhīr vidyutā. |
![]() | |
mā | veśasya praminato māpeḥ # RV.4.3.13b. |
![]() | |
munir | viṣasya pātreṇa # AVP.5.38.7c. See keśī etc. |
![]() | |
mūrdhā | divo antarikṣasya mūrdhā # AVP.1.74.2a. |
![]() | |
mṛgasya | ghoṣaṃ mahiṣasya hi gman # RV.10.123.4b. |
![]() | |
ya | uro grīvāś cikyuḥ pūruṣasya # AVś.10.2.4b. |
![]() | |
yajñasya | yonau mahiṣasya dhāman # AVP.15.2.8b. See under ṛtasya dhāmno. |
![]() | |
yat | kīnāśasya sveda eti # AVP.11.10.10a. |
![]() | |
yat | piśācaiḥ puruṣasya # AVP.7.19.8a. |
![]() | |
yatra | sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni # VS.21.46; KS.18.21. |
![]() | |
yatrā | daśasyann uṣaso riṇann apaḥ # RV.10.138.1c. |
![]() | |
yatrendrasya | ṛṣabhasya (KS. meṣasya) haviṣaḥ priyā dhāmāni # VS.21.46; KS.18.21. |
![]() | |
yad | agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ. |
![]() | |
yad | atrāpi rasasya me # GB.1.2.7a (bis); Vait.12.9a; Apś.10.13.11a. |
![]() | |
yad | antarikṣasya # Apś.5.9.9; Mś.1.5.3.10. ūha of yat pṛthivyā anāmṛtam. Cf. next. |
![]() | |
yad | antarikṣasya yad divaḥ # KS.7.12a. Cf. prec. |
![]() | |
yadi | vāyus tatapa pūruṣasya # RV.7.104.15b; AVś.8.4.15b. |
![]() | |
yadi | vāsi saktaḥ puruṣasya māṃse # AVP.4.14.6b. |
![]() | |
yad | udyate vasavo yac ca śasyate # RV.5.55.8b. |
![]() | |
yad | dāśuṣe daśasyasi # RV.8.88.6b. |
![]() | |
yad | bhadrasya puruṣasya # AVś.20.128.3a; śś.12.20.2.2a. |
![]() | |
yad | vā dakṣasya bibhyuṣo abibhyat # RV.6.23.2c. |
![]() | |
yā | jāgṛvir vidathe śasyamānā # RV.3.39.1c. |
![]() | |
yābhir | daśasyathā krivim # RV.8.20.24b. |
![]() | |
yā | rasasya haraṇāya jātam # AVś.1.28.3c; 4.17.3c. Cf. yā vā rasasya. |
![]() | |
yā | vām indrāvaruṇā sahasyā rakṣasyā tejasyā tanūs tayemam aṃhaso muñcatam # TS.2.3.13.1. |
![]() | |
yā | vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma # MS.2.3.1: 27.19. See next but three. |
![]() | |
yā | vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema # MS.2.3.1: 27.18. |
![]() | |
yā | vāṃ mitrāvaruṇau sahasyaujasyā rakṣasyā yātavyā tanūs tayā vāṃ vidhema (also vām avidhāma) # KS.11.11. See prec. but three. |
![]() | |
yā | vā rasasya prāśāya # AVP.5.23.3c. Cf. yā rasasya. |
![]() | |
yūyaṃ | dakṣasya vacaso babhūva # RV.6.51.6d. |
![]() | ||
āvāsasya | the residence | SB 5.1.27 |
![]() | ||
daśamāsasya | of one who is dressed by all directions | SB 1.12.11 |
![]() | ||
dāsasya | of the servant | SB 10.64.25 |
![]() | ||
dāsasya | of the servant | SB 10.75.27 |
![]() | ||
dāsasya | for His servant | MM 10 |
![]() | ||
jita-śvāsasya | whose breathing is controlled | SB 3.28.10 |
![]() | ||
jita-śvāsasya | and conquered his breathing system | SB 11.15.1 |
![]() | ||
kaṃsasya | of Kaṃsa | SB 10.5.19 |
![]() | ||
kaṃsasya | of Kaṃsa | SB 10.38.18 |
![]() | ||
kaṃsasya | of Kaṃsa | SB 10.39.3 |
![]() | ||
kaṃsasya | of King Kaṃsa | SB 10.46.48 |
![]() | ||
kaṃsasya | of Kaṃsa | SB 10.50.1 |
![]() | ||
niḥśreyasasya | the ultimate goal of life | SB 4.8.40 |
![]() | ||
nṛ-śaṃsasya | who is so cruel | SB 9.4.44 |
![]() | ||
nyāsasya | of the renounced order of life | SB 11.24.14 |
![]() | ||
rājasasya | to one in the mode of passion | BG 17.9 |
![]() | ||
rasasya | of all delicacies | SB 2.6.1 |
![]() | ||
rasasya | of taste | SB 3.27.18 |
![]() | ||
rasasya | for one who has a taste | SB 10.47.58 |
![]() | ||
nṛ-śaṃsasya | who is so cruel | SB 9.4.44 |
![]() | ||
sannyāsasya | of renunciation | BG 18.1 |
![]() | ||
saudāsasya | of Saudāsa | SB 9.9.19 |
![]() | ||
śrīnivāsasya | of the Personality of Godhead | SB 3.7.28 |
![]() | ||
sudāsasya | of the name Sudāsa | SB 3.1.22 |
![]() | ||
jita-śvāsasya | whose breathing is controlled | SB 3.28.10 |
![]() | ||
jita-śvāsasya | and conquered his breathing system | SB 11.15.1 |
![]() | ||
sasya | noun (masculine neuter) a crop of corn (Monier-Williams, Sir M. (1988)) corn (Monier-Williams, Sir M. (1988)) fruit (Monier-Williams, Sir M. (1988)) grain (Monier-Williams, Sir M. (1988)) Frequency rank 3298/72933 | |
![]() | ||
sasya | noun (masculine neuter) a sort of precious stone (Monier-Williams, Sir M. (1988)) Frequency rank 11461/72933 | |
![]() | ||
sasyaka | noun (masculine neuter) a kind of precious stone (Monier-Williams, Sir M. (1988)) a kind of tuttha (calamine), having the play of colours of the throat of a peacock blue vitriol copper sulphate (Ray, Mira (1991), 134) peacock ore (Somadeva (1999), 151) a ruby Frequency rank 4555/72933 | |
![]() | ||
sasyamārin | noun (masculine) a kind of rat or large mouse (Monier-Williams, Sir M. (1988)) Frequency rank 69634/72933 | |
![]() | ||
sasyandana | adjective Frequency rank 69633/72933 | |
![]() | ||
sasyasaṃvara | noun (masculine) Vatica or Shorea Robusta (Monier-Williams, Sir M. (1988)) Frequency rank 40572/72933 | |
![]() | ||
sasyavant | adjective bearing a rich crop (Monier-Williams, Sir M. (1988)) Frequency rank 30849/72933 | |
![]() | ||
acalasasya | noun (masculine) (?) name of a mineral substance Frequency rank 41827/72933 | |
![]() | ||
alpasasyakā | noun (feminine) a kind of tree Frequency rank 45061/72933 | |
![]() | ||
jātisasya | noun (neuter) Frequency rank 52893/72933 |
|