Word | Reference | Gender | Number | Synonyms | Definition |
---|---|---|---|---|---|
samagram | 3.1.66 | Masculine | Singular | pūrṇam, akhilam, kṛtsnam, sarvam, anūnakam, sakalam, nikhilam, aśeṣam, samam, akhaṇḍam, niḥśeṣam, samastam, viśvam | |
umā | 1.1.44 | Feminine | Singular | kātyāyanī, haimavatī, bhavānī, sarvamaṅgalā, durgā, ambikā, girijā, cāmuṇḍā, gaurī, īśvarī, rudrāṇī, aparṇā, mṛḍānī, āryā, menakātmajā, carmamuṇḍā, kālī, śivā, śarvāṇī, pārvatī, caṇḍikā, dākṣāyaṇī, karmamoṭī, carcikā | bhavaani |
|
|||||||
sarvam | ind. (with sarveṇa-) completely | ||||||
sarvamāgadhaka | mfn. consisting entirely of magadha-s | ||||||
sarvamahat | mfn. greatest of all (-tara-,"greater than all the rest") | ||||||
sarvamahat | mfn. completely great | ||||||
sarvamahī | f. the whole earth | ||||||
sarvamalāpagata | m. a particular samādhi- | ||||||
sarvamaṃsāda | mfn. eating every kind of flesh | ||||||
sarvamaṇḍalasādhanī | f. Name of work | ||||||
sarvamaṅgala | mfn. universally auspicious, | ||||||
sarvamaṅgalā | f. Name of durgā- | ||||||
sarvamaṅgalā | f. of lakṣmi- | ||||||
sarvamaṅgalā | f. of various works. | ||||||
sarvamaṅgala | n. plural all that is auspicious | ||||||
sarvamaṅgalamantrapaṭala | n. Name of chapter of work | ||||||
sarvamanorama | mf(ā-)n. delighting every one | ||||||
sarvamantraśāpavimocana | n. Name of work | ||||||
sarvamantropayuktaparibhāṣā | f. Name of work | ||||||
sarvamantrotkīlana | n. Name of work | ||||||
sarvamantrotkīlanaśāpavimocanastotra | n. Name of work | ||||||
sarvamānyacampū | f. Name of work | ||||||
sarvamāramaṇaḍalavidhvaṃnajñānamudrā | f. a particular position of the fingers | ||||||
sarvamāramaṇḍalavidhvaṃsanakarī | f. "destroying the whole company of māra-s", Name of a particular ray | ||||||
sarvamātṛ | f. the mother of all (dual number with rodasī-) | ||||||
sarvamātrā | f. a kind of metre | ||||||
sarvamātrikāpuṣpāñjali | m. Name of work | ||||||
sarvamaya | mf(ī-)n. all-containing, comprehending all | ||||||
sarvamāya | m. Name of a rākṣasa- | ||||||
sarvambhari | mfn. all-supporting | ||||||
sarvambhonidhi | m. the sea, ocean | ||||||
sarvamedha | m. a universal sacrifice (a 10 days' soma- sacrifice) etc. | ||||||
sarvamedha | m. every sacrifice | ||||||
sarvamedha | m. Name of an upaniṣad-. | ||||||
sarvamedhya | mfn. universally or perfectly pure ( sarvamedhyatva -tva- n."universal purity") | ||||||
sarvamedhyatva | n. sarvamedhya | ||||||
sarvamitra | m. a friend of every one | ||||||
sarvamitra | m. Name of a man | ||||||
sarvamṛtyu | m. universal death | ||||||
sarvamukha | mfn. facing in every direction ( sarvamukhatva -tva- n.), Scholiast or Commentator | ||||||
sarvamukhatva | n. sarvamukha | ||||||
sarvamūlya | n. "general token of value", a cowry | ||||||
sarvamūlya | n. any small coin | ||||||
sarvamūrdhanya | (with śakta-s) Name of an author of mystical prayers | ||||||
sarvamūrti | mfn. all-formed | ||||||
sarvamūṣaka | m. "all-stealing", time | ||||||
yathāsarvam | ind. as everything is, in all particulars |
aditiḥ | sarvam N.1.15. Perhaps no quotation at all. |
agniḥ | sarvaṃ virājati KS.39.15e. |
anāmayāḥ | sarvam āyur gamema Kauś.70.1d. |
anumatiḥ | sarvam idaṃ babhūva AVś.7.20.6a. Referred to as ānumatī (sc. ṛk) Kauś.23.4; 42.11; 45.10; 82.38. |
apaitu | sarvaṃ mat pāpam AVś.10.1.10c. |
apāsmat | sarvaṃ durbhūtam (AVP. sarvam āmayat) AVś.3.7.7c; AVP.3.2.6c. |
apoṣṭaṃ | sarvaṃ kṣetriyam AVP.1.99.1c. Cf. apa kṣetriyam. |
arātyāḥ | sarvam ic chiraḥ AVP.5.26.2c. |
atho | sarvaṃ śvāpadam AVś.11.9.10a. |
balāsaṃ | sarvaṃ nāśaya AVś.6.14.1c. |
brahmedaṃ | sarvam anv ā tatāna AVP.8.9.12c. |
brahmedaṃ | sarvam ātmanvat AVP.8.9.4c. |
dame | sarvaṃ pratiṣṭhitam TA.10.63.1d; MahānU.22.1d. |
dāne | sarvaṃ pratiṣṭhitam TA.10.63.1e; MahānU.22.1e. |
dharme | sarvaṃ pratiṣṭhitam TA.10.63.1d; MahānU.22.1d. |
duḥṣvapnyaṃ | sarvaṃ durbhūtam AVP.3.30.7c. See AVś.19.57.6. |
durhārdaḥ | sarvāṃs tvaṃ darbha AVś.19.28.2c; AVP.12.21.2c. |
durṇāmnaḥ | sarvāṃs tṛḍhvā AVś.19.36.5c; AVP.2.27.5c. |
durvācaḥ | sarvaṃ durbhūtam AVP.5.23.7c. Cf. durṇāmnīḥ sarvā. |
ekaivoṣāḥ | sarvam idaṃ vi bhāti RV.8.58 (Vāl.10).2c. |
etat | sarvaṃ dakṣiṇaibhyo dadāti RV.10.107.8d. |
evāhaṃ | sarvaṃ durbhūtam AVś.10.1.32c. |
ghuṇān | sarvāṃ ajījasaḥ AVP.4.16.7d. |
idaṃ | sarvaṃ siṣāsatām TB.3.12.9.3b. |
indre | sarvaṃ samāhitam AVś.10.7.29d. |
kāmāyaivedaṃ | sarvam BDh.3.4.2. |
kilāsaṃ | sarvaṃ nāśayan AVP.9.3.7c. |
mamedaṃ | sarvam ātmanvat AVP.1.40.4d; Kauś.133.3d. |
mayi | sarvam GB.1.5.15,19; śB.12.3.4.6; Vait.21.9; Kś.13.1.12. |
pathaḥ | sarvāṃ anu kṣiya AVś.6.121.4d. See sarvān patho anuṣva. |
prāṇe | sarvaṃ pratiṣṭhitam AVś.11.4.15d. |
takmānaṃ | sarvaṃ nāśaya (AVP. nāśayan) AVś.19.39.1c,5f,8g; AVP.7.10.1c,5f,6g--8g. |
tān | sarvāṃ arasāṃ akaḥ AVP.8.7.7f. |
tān | sarvāṃ jambhayāmasi AVś.6.50.3e. |
tapasi | sarvaṃ pratiṣṭhitam TA.10.63.1d; MahānU.22.1d. |
tasmin | sarvaṃ śamalaṃ sādayāthaḥ AVś.12.3.52d. |
tasmin | sarvaṃ pratiṣṭhitam śB.14.4.3.1c; BṛhU.1.5.1c; TA.10.11.2d; MahānU.11.9d. |
tat | sarvaṃ viṣadūṣaṇam AVP.4.21.4d. See sarvaṃ tad vi-. |
tat | sarvaṃ devi paśyasi AVP.8.6.1d. See sarvaṃ tad devi. |
tat | sarvam anu manyantām AVś.9.4.20c. |
tat | sarvam evāva gūhasi śś.12.22.1.7b. |
tatredaṃ | sarvam ārpitam AVś.10.8.6c. |
tavedaṃ | sarvam ātmanvat AVś.11.2.10d. |
tayāhaṃ | sarvaṃ paśyāmi (AVP. paśyāni) AVś.4.20.4c; AVP.8.6.4c. |
tena | sarvaṃ tamo jahi Kauś.99.2d. |
tenāhaṃ | sarvaṃ paśyāmi (AVP. paśyāni) AVś.4.20.8c; AVP.8.6.8c. |
tvayi | sarvaṃ pratiṣṭhitam TA.10.1.8b; MahānU.4.7b. |
tvayīdaṃ | sarvaṃ jāyatām AVś.13.1.54c. |
unnetaḥ | sarvaṃ rājānam unnaya mātirīrico daśābhiḥ kalaśau mṛṣṭvā nyubja Apś.14.1.10. |
yamāya | sarvam it tasthe KS.40.11c; TA.6.5.2c; Apś.17.21.8c. |
yasmin | sarvaṃ pratiṣṭhitam AVś.11.4.1d. |
yasya | sarvam idaṃ vaśe AVś.11.4.1b. |
yasyedaṃ | sarvaṃ tam imaṃ havāmahe śś.4.18.2a. |
agnināgne | brahmaṇā, ānaśe vyānaśe sarvam āyur vyānaśe # TB.1.1.7.2; 2.1.24. P: agnināgne brahmaṇā Apś.5.12.1. Probably metrical: see the separate pādas. |
agnir | iti bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma # śirasU.5. P: agnir iti bhasma KālāgU.1 (stated in full by the comm., with variant vyometi). Cf. agner bhasmāsi. |
agnir | ivārabdho vi dunoti sarvam # AVś.5.18.4b. See next. |
agniṣ | ṭat sarvaṃ śundhatu # KS.35.4c (bis); Apś.9.17.4c,5c. See agniṣ ṭad rakṣatu, and vāyuṣ etc. |
agniṣ | ṭad rakṣatu # Mś.3.5.15c. See under agniṣ ṭat sarvaṃ. |
ajasraṃ | jyotir havir asmi sarvam # ArS.3.12d. See ajasro gharmo. |
ajīrṇā | tvaṃ jarayasi (MS.KS. jaraya) sarvam anyat # TS.4.3.11.5d; MS.2.13.10d: 159.15; KS.39.10d; PG.3.3.5d. |
anayāhutyā | tac chamayāmi sarvam # Apś.3.11.2c. |
anenāśvena | medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stu # TB.3.8.5.2; Apś.20.4.2; ... rājā vṛtraṃ vadhyāt TB.3.8.5.1; Apś.20.4.1; ... rājā sarvam āyur etu TB.3.8.5.4; Apś.20.4.4; ... rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstu TB.3.8.5.2; Apś.20.4.3. See prec. |
antar | barhiś ca tat sarvam # TA.10.11.2c; MahānU.11.6c. |
apa | kṣetriyam uchatu (AVP. -yam akramīt) # AVś.2.8.2d,3e,4d,5e; 3.7.7d; AVP.3.2.6d. Cf. apoṣṭaṃ sarvaṃ. |
aparāhṇasya | tejasā sarvam annasya prāśiṣam # Kauś.22.4. |
apraketaṃ | salilaṃ sarvam ā idam # RV.10.129.3b; TB.2.8.9.4b. |
amā | hi te sarvam idam # ChU.5.2.6. Cf. next. |
amā | hy asi sarvam anu praviṣṭaḥ # SMB.2.1.14b. See under amāsi sarvāṅ, and cf. prec. |
amuṃ | ca lokam idam ū ca sarvam # TB.3.1.2.5b. |
ayaṃ | yaḥ śveto raśmiḥ pari sarvam idaṃ jagat prajāṃ paśūn dhanāny asmākaṃ dadātu # TA.3.11.10. |
ayaṃ | kumāro jarāṃ dhayatu sarvam āyur etu # HG.2.4.3ab; ApMB.2.13.2ab (ApG.6.15.5). |
arātīr | jambhayāmasi # TA.6.10.2d. Cf. yātūṃś ca sarvāṃ. |
arān | na nemiḥ pari tā (TB.2.5.1.3d, sarvaṃ) babhūva # RV.1.32.15d; AVP.12.13.5d; MS.4.14.13d: 237.12; TB.2.5.1.3d; 8.4.3d. |
ariṣṭo | 'yaṃ vardhatāṃ sarvam āyuḥ # AVP.1.80.2c. |
arundhati | tvaṃ sarvam # AVP.2.20.5c. |
algaṇḍūn | (AVś. vulgate, alāṇḍūn) sarvāṃ chalunān (AVP. sarvāñ chalūlān) krimīn # AVś.2.31.2c; AVP.2.15.2c. |
ahaṃ | vācaṃ pari sarvāṃ babhūva # KS.40.9c. |
aham | evedaṃ sarvaṃ bhūyāsam (ChU. sarvam asāni) # śB.14.9.3.13; BṛhU.6.3.13; ChU.5.2.6. |
āpas | tat sarvaṃ jīvalāḥ # Apś.7.9.9c. See āpas tvā tasmāj. |
āpas | tat sarvaṃ niṣ karan # AVś.6.24.2a; AVP.8.8.4c. |
āpas | tvā tasmāj jīvalāḥ # AVś.10.6.3c. See āpas tat sarvaṃ jī-. |
āpo | vā idaṃ sarvam # TA.10.22.1; MahānU.14.1. |
āyuṣmantaṃ | karota mā (RVKh. karotu mām; KS. kṛṇota mā) # RVKh.5.87.17d; AVP.6.19.1e--9e; KS.35.3e; TA.2.18.1e; BDh.2.1.1.35e; 4.2.11e. See dīrgham āyuḥ kṛṇotu me, and sarvam āyur dadhātu me. |
idaṃ | me vīryaṃ sarvam ātmānam upaspṛśāt # śB.5.4.2.4. |
indra | śatruṃ (AVP. śatrūṃ) randhaya sarvam asmai # AVś.4.22.2d; AVP.3.21.3d. |
indras | tu sarvāṃs tān hantu # AVP.1.47.4c. |
īśā | vāsyam idaṃ sarvam # VS.40.1a; īśāU.1a. P: īśā vāsyam BṛhPDh.9.214. |
ṛtaṃ | satyaṃ vijigyānaṃ vivācanam anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvaṃ sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati # ā.5.3.2.1. |
ekaṃ | vā idaṃ vi babhūva sarvam # RV.8.58 (Vāl.10).2d. |
etaṃ | sthālīpākaṃ sarvam aśāna # Aś.8.14.5. |
ete | vai viśve devā yad idaṃ sarvam # AVP.9.21.12. |
evā | duṣvapnyaṃ sarvam # RV.8.47.17c; AVś.6.46.3c; 19.57.1c; AVP.2.37.3c. See evā ha duḥsvapnyaṃ. |
evā | mat sarvaṃ durbhūtam # AVś.10.1.13c. |
evā | ha duḥsvapnyaṃ sarvam # AVP.3.30.1c. See evā duṣvapnyaṃ. |
eṣā | purāṇī pari sarvaṃ babhūva # AVś.10.8.30b. |
oṃ | tat sarvam # TA.10.29.1; Tā.10.68; MahānU.15.4. |
kalyāṇi | dvipāc ca sarvaṃ naḥ # AVś.6.107.3b. |
kuṣṭhas | tat sarvaṃ niṣ karat # AVś.5.4.10c. Cf. next but two. |
jītaṃ | yācāma punar aitu sarvam # AVP.8.15.9b. |
jyog | jīvati sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda # AVP.9.21.2,7. |
tat | punīdhvaṃ yavā mama # ViDh.48.20d. See punīdhvaṃ, and sarvaṃ punatha etc. |
tad | astu tubhyam id ghṛtam # TS.4.1.10.1c. See sarvaṃ tad astu. |
tad | u sarvaṃ tvayi śritam # SMB.2.4.11b. |
tad | etat sarvam āpnoti # VS.19.31c. |
tan | naḥ sarvaṃ samṛdhyatām # AVś.19.52.5c; AVP.1.30.5c; Kauś.92.31c. |
tan | me sarvaṃ samṛdhyatām # PG.2.17.9c. |
tan | me sarvaṃ saṃ padyatām # AVś.10.9.27d. |
tamasā | kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
tasmād | idaṃ sarvaṃ brahma svayaṃbhu # TA.1.23.8e. |
tasmād | dha jajña idaṃ sarvam # AVś.13.1.55c. |
tasminn | idaṃ saṃ ca vi caiti sarvam # VS.32.8c. See yasminn etc. |
tena | te 'vadhiṣaṃ (AVP. te vadhiṣaṃ) haviḥ # AVś.7.70.4d,5d; AVP.13.2.6d. See sarvaṃ te 'vadhiṣaṃ. |
tena | te sarvaṃ kṣetriyam # AVś.3.7.3c; AVP.3.2.3c. |
tena | lokāṃ abhi sarvāṃ jayema # AVś.12.3.15d. |
tenedaṃ | pūrṇaṃ puruṣeṇa sarvam # TA.10.10.3d; MahānU.10.4d; N.2.3d. |
teṣāṃ | barhiṣyaṃ sarvam # AVP.8.19.9a. |
trāyamāṇe | dvipāc ca sarvaṃ naḥ # AVś.6.107.1b. |
trite | duṣvapnyaṃ sarvam # RV.8.47.15c. |
tvacā | prāvṛtya sarvaṃ tat # AVś.11.8.15c. |
dīrgham | āyuḥ karati (TA. karatu) jīvase vaḥ # RV.10.18.6d; TA.6.10.1d. See sarvam āyur nayatu. |
dīrgham | āyur vyaśnavai # PG.3.2.2d; 3.6e. See viśvam āyur etc., and sarvam āyur etc. |
dhātā | tat sarvaṃ kalpayāt # AVP.4.15.5c. |
namo | brahmaṇe sarvakṣite sarvasmṛte sarvam asmai yajamānāya dhehi # MU.6.35. |
navāratnīn | apamāyāsmākaṃ tataḥ pari duṣvapnyaṃ sarvaṃ dviṣate nir dayāmasi # AVś.19.57.6. Quasi metrical. See next. |
navāratnīn | avamāyāsmākaṃ tanvas pari duḥṣvapnyaṃ sarvaṃ durbhūtaṃ dviṣate nir diśāmasi # AVP.3.30.7. See prec. |
na | vai sarvam anupravam # AVP.7.7.4b. |
ni | dahat pṛthivīṃ sarvām # TA.1.3.3c. |
nir | āstaṃ (read nir āsthaṃ, or nirastaṃ) sarvaṃ jāyānyam # AVś.7.76.3c. |
parigṛhītam | amṛtena sarvam # VS.34.4b. |
pāpmanā | kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
puruṣa | evedaṃ sarvam (MuṇḍU.VaradapU. viśvam) # RV.10.90.2a; AVś.19.6.4a; AVP.9.5.4a; ArS.4.5a; VS.31.2a; TA.3.12.1a; śvetU.3.15a; MuṇḍU.2.1.10a; VaradapU.1.2e. Cf. CūlikāU.12. |
prajāpatir | daśahotā sa idaṃ sarvam # TA.3.7.4. |
prāpeyaṃ | sarvā ākūtīḥ (AVP. sarvām ākūtim) # AVś.3.20.9c; AVP.3.34.10c. |
prāsahād | iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāhā # MG.1.13.15. Cf. next. |
bhūr | bhuvaḥ svaḥ sarvaṃ tvayi dadhāmi (VārG. svas tvayi dadhāni) # śB.14.9.4.25; BṛhU.6.4.25; PG.1.16.4; VārG.2.4. See prec. but one. |
madhyāt | svasrām anu jaghāna sarvam # AVP.5.27.7c. |
manasā | kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
manaso | vaśe sarvam idaṃ babhūva # TB.3.12.3.3a. |
mano | jyotir vāk satyaṃ māno bhadraḥ # JB.2.45,418. See vāk sarvaṃ, and vāg bhadraṃ. |
mano | vāva sarvaṃ-sarvaṃ me bhūyāt # Lś.1.2.5. |
manyunā | kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. Cf. manyur akārṣīn manyuḥ. |
mahīṃ | dīkṣāṃ saumāyano budho yad udayachad anandat sarvam āpnon manmāṃse medodhāḥ # PB.24.18.6. Designated as a śloka by the commentary. |
mṛttike | pratiṣṭhite sarvam # TA.10.1.9a. |
yakṣmaṃ | ca sarvaṃ tenetaḥ # AVś.12.2.2c. |
yakṣmaṃ | ca sarvaṃ nāśaya # AVś.5.4.9c. |
yac | ca kiṃcij jagat sarvam (MahānU. jagaty asmin) # TA.10.11.1a; MahānU.11.6a. |
yajamānasya | vijitaṃ sarvaṃ samaitu # Vait.37.13. |
yathā | naḥ sarvam ij jagat # AVP.3.34.7c; 14.3.6c; VS.16.4c; TS.3.2.8.6c; 4.5.1.2c; KS.17.11c; NīlarU.6c. See prec. |
yad | iha ghoraṃ yad iha krūraṃ yad iha pāpaṃ tac chāntaṃ tac chivaṃ sarvam eva śam astu naḥ # AVś.19.9.14. |
yad | bhūtaṃ bhaviṣyac cāpi sarvam # AB.5.30.3b. |
yan | me 'da ṛṇaṃ yad adas tat sarvaṃ dadāmi # Apś.22.1.10. |
yasmiṃś | cittaṃ sarvam otaṃ prajānām # VS.34.5c. |
yasminn | idaṃ saṃ ca vi caiti sarvam # TA.10.1.1a; MahānU.1.2a. Cf. under prec. |
yasmin | brahmābhyajayat sarvam etat # TB.3.1.2.5a. |
yātūṃś | ca sarvāṃ jambhayat (AVP. sarvān jambhayā) # AVś.4.9.9c; AVP.8.3.1c. Cf. arātīr. |
yāvat | kṛṣṇāya saṃ sarvam # TB.3.12.6.5a. |
yāval | lohāyasaṃ sarvam # TB.3.12.6.5a. |
sarvamaṅgalā | noun (feminine) name of Durgā (Monier-Williams, Sir M. (1988)) name of Lakṣmī (Monier-Williams, Sir M. (1988)) name of various wks (Monier-Williams, Sir M. (1988)) Frequency rank 16242/72933 | |
sarvamedha | noun (masculine) a universal sacrifice (a 10 days" Soma sacrifice) (Monier-Williams, Sir M. (1988)) every sacrifice (Monier-Williams, Sir M. (1988)) name of an Upanishad (Monier-Williams, Sir M. (1988)) Frequency rank 20247/72933 | |
sarvamukhī | noun (feminine) [rel.] name of a node in the Brāhmaṇical thread Frequency rank 69479/72933 |
|