sanat
sanātha
yasya ko'pi pālakaḥ nāsti।
sanāthaiḥ bālakaiḥ anāthabālakān sahāyyaṃ dātavyam।
sanat
gorakhanāthaḥ, gorakṣanāthaḥ
khyātaḥ prācīnaḥ haṭhayogī avadhūtaḥ yaḥ sampradāyasya saṃsthāpakaḥ asti।
gorakhanāthena sthāpitaḥ panthaḥ gorakhapanthaḥ।
sanat
rajjuḥ, pāśaḥ, dāma, dāmanī, dāmā, guṇaḥ, sūtram, śaṇatantuḥ, śaṇasūtram, sandānam, rasanā, śullam, śulvaḥ, vaṭaḥ, varāṭaḥ, varāṭakaḥ, dorakaḥ
kārpāsādibhiḥ vinirmitaṃ dīrghaṃ tathā ca sūtraṃ yat prāyaḥ bandhanārthe upayujyate।
grāmīṇāḥ coraṃ rajjvā badhnanti।
sanat
śvasanat antram, śvasanapraṇālī
tat tantraṃ yena prāṇavāyuḥ gṛhyate śarīrasthaḥ āmlavāyuḥ niḥsarati।
śvasanatantraṃ samyak nāsti cet śvasanarogāḥ udbhavanti।
sanat
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
sanat
nityaḥ, nityam, nityā, śāśvatam, śāśvatī, śāśvataḥ, sadātanī, sadātanaḥ, sadātanam, sanātanaḥ, sanātanī, sanātanam
niyamena bhavaḥ,kālatrayavyāpī;
īśvaraḥ śāśvataḥ asti। /mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ yat krauñcamithunād ekamavadhīḥ kāmamohitam।
sanat
viśiṣṭatā, viśiṣṭatvam, vilakṣaṇatā, adbhutatā, ananyatā, ananyatvam, apūrvatā, apūrvatvam
vilakṣaṇasya avasthā bhāvo vā।
tasya viśiṣṭatā dṛṣṭvā ahaṃ vismitaḥ।
sanat
kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
sanat
pāradaḥ, rasarājaḥ, rasanāthaḥ, mahārasaḥ, rasaḥ, mahātejaḥ, rasalehaḥ, rasottamaḥ, sūtarāṭ, capalaḥ, jaitraḥ, rasendraḥ, śivabījaḥ, śivaḥ, amṛtam, lokeśaḥ, durdharaḥ, prabhuḥ, rudrajaḥ, haratejaḥ, rasadhātuḥ, acintyajaḥ, khecaraḥ, amaraḥ, dehadaḥ, mṛtyunāśakaḥ, sūtaḥ, skandaḥ, skandāṃśakaḥ, devaḥ, divyarasaḥ, śreṣṭhaḥ, yaśodaḥ, sūtakaḥ, siddhadhātuḥ, pārataḥ, harabījam, rajasvalaḥ, śivavīryam, śivāhvayaḥ
dhātuviśeṣaḥ, kramikuṣṭhanāśakaḥ ojayuktaḥ rasamayaḥ dhātuḥ।
pāradaḥ nikhilayogavāhakaḥ asti।
sanat
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
sanat
rājyatantram, śāsanat antram
śāsanasya praṇālī।
bhāratasya rājyatantraṃ prajātantram asti।
sanat
sadā, nityam, sarvadā, pratikṣaṇam, sarvaśaḥ, sarvakālam, śaśvat, sadam, āpradivam, pradivaḥ, śaśvat, sanāt, aharniśam, pratyaham
kṣaṇe kṣaṇe।
sarvaiḥ sadā satyam eva vaktavyam।
sanat
sanat kumāraḥ
brahmaṇaḥ mānasaputraḥ।
brahmaṇaḥ caturṣu mānasaputreṣu ekaḥ sanatkumāraḥ āsīt।
sanat
sanātanaḥ
brahmaṇaḥ mānasaputraḥ।
sanakaḥ sanandanaḥ sanatkumāraḥ tathā ca sanātanaḥ ete catvāraḥ brahmaṇaḥ mānasaputrāḥ santi।
sanat
bhīṣaṇatvam, bhīmatā, raudrībhāvaḥ, vikarālatā, augryam, dāruṇatā
bhīṣaṇasya avasthā bhāvaḥ vā।
grāmasthāḥ plegarogasya bhīṣaṇatayā abibhayuḥ।
sanat
sanātanī
sanātanadharmasya anuyāyī।
hindūdharmānusāriṇaḥ sanātanī iti kathyante।
sanat
sanātana
yaḥ prācīnakālāt ārabhya pravartate।
sanātane dharme purāṇatantramūrtipūjādayaḥ vihitāḥ mānyāḥ ca santi।
sanat
aṅkolaḥ, aṅkoṭaḥ, nikocakaḥ, aṅkoṭhaḥ, nikoṭhakaḥ, likocakaḥ, aṅkolakaḥ, bodhaḥ, nediṣṭhaḥ, dīrghakīlakaḥ, rāmaṭhaḥ, koṭharaḥ, recī, gūḍhapatraḥ, guptasnehaḥ, pītasāraḥ, madanaḥ, gūḍhavallikā, pītaḥ, tāmraphalaḥ, dīrghakīlaḥ, guṇāḍhyakaḥ, kolakaḥ, lambakarṇaḥ, gandhapuṣpaḥ, rocanaḥ, viśānatailagarbhaḥ
vṛkṣaviśeṣaḥ।
aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।
sanat
gupta, pālita, rakṣita, saṃrakṣita, adhigupta, anugupta, abhigupta, abhirakṣita, abhisaṃgupta, abhyupapanna, ālambita, ārakṣita, ūta, gopāyita, gupita, daṃśita, datta, dayita, trāṇa, trāta, pratipālita, paritrāta, pāta, sanātha, avita
samyak gopyate yat।
cauraḥ guptānāṃ sampattīnām anveṣaṇaṃ karoti।
sanat
śreyāṃsanāthaḥ
jainadharmiyāṇāṃ caturviṃśatau tīrthaṅkareṣu ekaḥ।
śreyāṃsanāthaḥ jainadharmiyāṇāṃ ekādaśatamaḥ tīrthaṅkaraḥ āsīt।
sanat
sadhavā, sabhartṛkā, sanāthā
bhartā saha vartamānā।
karavācautha iti sadhavāyāḥ utsavaḥ asti।
sanat
śaśvat, cirakālika, nitya, sanātana
yasya kramaḥ akhaṇḍitaḥ।
eṣā tasya śaśvatī racanā।
sanat
prācīnakālaḥ, purātanakālaḥ, pūrvatanaḥ, sanātanakālaḥ
pūrvatanīyaḥ kālaḥ।
prācīnakāle bhārataḥ śikṣaṇakṣetre atīvaḥ pragataḥ astiḥ।
sanat
sapadi, sadyaḥ, jhaṭiti, añjasā, kṣaṇāt, tatkṣaṇe, tatkṣaṇena, ahnāya, maṅkṣu, srāk, añjas, ahnāya, āpātataḥ, yathāsthānam
vilambena vinā।
mātā bhavantaṃ sapadi gṛhaṃ prati āhūtavatī।
sanat
gorakṣanāthaḥ
ekaḥ lekhakaḥ ।
gorakṣanāthena śatakaṃ likhitam
sanat
śāntarasanāṭakam
ekaṃ nāṭakam ।
śāntarasanāṭakasya ullekhaḥ koṣe asti
sanat
gorakṣaḥ, gorakṣanāthaḥ
ekaḥ lekhakaḥ ।
gorakṣasya ullekhaḥ kośe vartate
sanat
harṣanāthaśarmā
lekhakanāmaviśeṣaḥ ।
harṣanāthaśarmā iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām asti