 |
abhyādadhāmi | samidham VS.20.24a. P: abhyādadhāmi Kś.19.1.11. |
 |
adhrigo | śamīdhvaṃ, suśami śamīdhvaṃ, śamīdhvam adhrigo MS.4.13.4: 204.3; KS.16.21; AB.2.7.11; TB.3.6.6.4; Aś.3.3.1 (cf. 4); śś.5.17.10; Kauś.69.6; N.5.11. Ps: adhrigo śamīdhvam Aś.10.8.7; adhrigo3 Mś.5.2.8.24. |
 |
agnaye | samidham āhārṣam (śG.GG. ahārṣam) AG.1.21.1a; śG.2.10.3a; SMB.1.6.32a; GG.2.10.46; PG.2.4.3a; HG.1.7.2a; ApMB.2.6.2a (ApG.5.11.22); JG.1.12,12a. P: agnaye samidham KhG.2.4.26. See agne (agre) samidham. |
 |
agnaye | samidhyamānāya hotar anubrūhi śB.1.3.5.3; Kś.3.1.2. |
 |
agnaye | samidhyamānāyānubrūhi TS.6.3.7.1; MS.1.4.11: 59.9; śB.1.3.5.2,3; 2.5.2.19; 6.1.21; 3.7.4.7; TB.3.3.7.1; Kś.3.1.1; Apś.2.12.1; Mś.1.3.1.1; N.1.15. P: agnaye samidhyamānāya śś.1.4.4. |
 |
agne | samidbhir īmahe RV.8.43.12c. |
 |
agneḥ | samid asi MS.1.5.2: 67.15; 1.5.8: 76.13; KS.6.9; 7.6; Aś.3.6.26,27; Apś.6.16.12. |
 |
agniṃ | samiddhaṃ bhagam ūtaye huve RV.7.44.1b. |
 |
agre | samidham see agne samidham. |
 |
anayā | samidhā vayam Lś.2.12.12c. |
 |
arkaḥ | samiddha ud arocathā divi AVś.13.3.23b. |
 |
bharadvāje | samidhāno yaviṣṭhya RV.6.48.7c; SV.1.37c. |
 |
bhiṣajaḥ | samidhīmahi Apś.16.11.11b. |
 |
brahma | samid bhavaty āhutīnām TS.5.7.8.2d,3; TB.2.8.8.11d. |
 |
brahmā | samid bhavati sāhutir vām RV.10.52.2d. |
 |
brahmacārī | samidhā mekhalayā AVś.11.5.4c. |
 |
brahmaṇāgniḥ | samidhyate AVś.13.1.48b. |
 |
chandobhiḥ | sāmidhenīḥ VS.19.20c. |
 |
daivavāte | samidhyate RV.4.15.4b. |
 |
dame-dame | samidhaṃ yakṣy agne VS.8.24c; TS.1.4.45.1c; MS.1.3.39c: 45.8; KS.4.13c; śB.4.4.5.12c. |
 |
dānāya | samidhīmahi SV.1.93b; JB.3.271b; Apś.16.7.3b. |
 |
devānāṃ | samid asi VS.8.27; śB.4.4.5.23; śś.8.11.15; Kś.5.5.35. |
 |
dhūmaketuḥ | samidhā bhāṛjīkaḥ RV.10.12.2c; AVś.18.1.30c; N.6.4. |
 |
dyumantaḥ | samidhīmahi AVś.18.1.57b; TS.1.5.5.4b; MS.1.1.12b: 7.14; 1.5.2b: 67.12; KS.1.11b; 6.9b. See dyumantaṃ sam-. |
 |
dyumantaṃ | samidhīmahi RV.5.26.3b; SV.2.873b; VS.2.4b; 3.18b; TS.1.1.11.2b; śB.1.3.4.6b; 4.1.11b; 2.3.4.21; TB.3.3.6.10; śś.2.11.3b. See dyumantaḥ etc. |
 |
gāyatrasya | samidhas tisra āhuḥ RV.1.164.25c; AVś.9.10.3c. |
 |
gharmaḥ | samiddho agninā AVś.8.8.17a. |
 |
ghṛtaiḥ | samiddho ghṛtam asyānnam TB.1.2.1.11b; Apś.5.6.3b; 14.17.1b. |
 |
juṣasva | samidho mama VS.3.4c; TB.1.2.1.10c; Apś.5.6.3c. |
 |
mama | samiddhe 'hauṣīḥ putrapaśūṃs ta ādade 'sau śB.14.9.4.11; BṛhU.6.4.11. |
 |
mama | samiddhe 'hauṣīḥ prāṇāpānau ta ādade 'sau śB.14.9.4.11; BṛhU.6.4.11. |
 |
mama | samiddhe 'hauṣīr āśāparākāśau ta ādade 'sau śB.14.9.4.11; BṛhU.6.4.11. |
 |
manthinaḥ | samid asi TB.1.1.1.5; Apś.12.23.3. Cf. next but one. |
 |
pitṝṇāṃ | samid asi Aś.3.6.27. See yamasya samid. |
 |
praiṣān | sāmidhenīr āghārāv (KSA. -rā) ājyabhāgāv (KSA. -gā) āśrutaṃ pratyāśrutam ā śṛṇāmi te TS.7.3.11.2; KSA.3.1. |
 |
trirātraṃ | samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasva śG.2.12.6. |
 |
tvaṣṭā | samidhā MS.1.9.2: 132.3; KS.9.10. See tvaṣṭedhmena. |
 |
tvaṣṭaḥ | samidhāṃ pate (śś. samidhāṃ rūpāṇām adhipate) TB.3.11.4.1; śś.4.10.1. Cf. tvaṣṭā rūpāṇām, and tvaṣṭā rūpāṇām adhyakṣaḥ. |
 |
utāntarikṣaṃ | samidhā pṛṇāti AVś.11.5.4b. |
 |
yaḥ | samidhā ya āhutī (KS. āhutyā) RV.8.19.5a; KS.39.15a; Aś.7.8.1; AG.1.1.3. |
 |
yamasya | samid asi MS.1.5.2: 67.16; 1.5.8: 76.15; KS.6.9; Apś.6.16.12. P: yamasya KS.7.6. See pitṝṇāṃ samid. |
 |
akāri | brahma samidhāna tubhyam # RV.4.6.11a. |
 |
agnaye | devebhyaḥ pitṛbhyaḥ samidhyamānāyānubrūhi # TB.1.6.9.1; Apś.8.14.17 (cf. 8.13.7, comm.). |
 |
agnāv | iva samidhāne havir bhare # RV.2.16.1b. |
 |
agnim-agniṃ | vaḥ samidhā duvasyata # RV.6.15.6a. |
 |
agnim | ārebhiṣe yadi vā samiddham # AVP.5.36.4b,8b. |
 |
agniṃ | mitraṃ na samidhāna ṛñjate # RV.1.143.7b; TB.1.2.1.12b; Apś.5.6.3b. |
 |
agnir | na śukraḥ samidhāna āhutaḥ # RV.8.25.19c. |
 |
agnīt | paridhīṃś cāgniṃ ca tris-triḥ saṃmṛḍḍhi # Vait.2.13; Apś.2.12.10; Mś.1.3.1.7. See under agnim agnīt, and samidham ādhāyā-. |
 |
agne | akarma samidhā bṛhantam # RV.6.15.19b; MS.4.14.15b: 240.1; TB.3.5.12.1b. |
 |
agne | pṛthivīpate soma vīrudhāṃ pate tvaṣṭaḥ samidhāṃ pate viṣṇav āśānāṃ pate mitra satyānāṃ pate varuṇa dharmaṇāṃ pate maruto gaṇānāṃ patayo rudra paśūnāṃ pata indraujasāṃ pate bṛhaspate brahmaṇas pata ārucā roce 'haṃ rucā ruruce rocamānaḥ # TB.3.11.4.1. Cf. next, and agnir bhūtānām. |
 |
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
 |
agne | bhava suṣamidhā samiddhaḥ # RV.7.17.1a; Aś.8.2.3. P: agne bhava suṣamidhā śś.12.11.4. |
 |
agner | apnasaḥ samid astu bhadrā # RV.10.80.2a. |
 |
agner | viśvāḥ samidho devayānīḥ # RV.10.51.2d. |
 |
agne | (AVś. erroneously, agre) samidham āhārṣam (VārG. ahāriṣam) # AVś.19.64.1a; Kauś.57.26; VārG.5.34a. See agnaye samidham. |
 |
adhā | bhagena samidho no astu # AVP.10.6.3d. |
 |
apsv | anyaḥ samidhyate # AVś.13.1.50b. |
 |
abodhy | agniḥ samidhā janānām # RV.5.1.1a; AVś.13.2.46a; SV.1.73a; 2.1096a; VS.15.24a; TS.4.4.4.1a; MS.2.13.7a: 155.14; ā.1.1.1.15. Ps: abodhy agniḥ samidhā Aś.4.13.7; abodhy agniḥ Vait.29.8; Mś.1.5.1.24; 6.2.2.21; Svidh.1.4.6; 2.1.5; 2.1; BṛhPDh.9.111. Cf. BṛhD.5.12. |
 |
abhūd | agniḥ samidhe mānuṣāṇām # RV.7.77.1c. |
 |
ayaṃ | yo agnir marutaḥ samiddhaḥ # RV.5.58.3c; MS.4.11.2c: 167.9; TB.2.5.5.3c. |
 |
ayā | te agne samidhā vidhema # RV.4.4.15a; TS.1.2.14.6a; MS.4.11.5a: 174.7; KS.6.11a; N.3.21. |
 |
aśītir | homāḥ samidho ha tisraḥ # VS.23.58b. |
 |
aśocy | agniḥ samidhāno asme # RV.7.67.2a. |
 |
aṣṭamyā | rātryā aṣṭamyā samidhā # AVP.9.20.8. |
 |
asthi | kṛtvā samidham # AVś.11.8.29a. |
 |
asya | kratvā samidhānasya majmanā # RV.1.143.2c. |
 |
asya | śriye samidhānasya vṛṣṇaḥ # RV.4.5.15a. |
 |
āketunā | suṣamiddho yajiṣṭhaḥ # TB.2.5.4.5c. |
 |
ā | yāhy agne samidhāno arvāṅ # RV.3.4.11a; 7.2.11a. |
 |
ārṣṭiṣeṇo | manuṣyaḥ samīdhe # RV.10.98.8b; MS.4.11.2b: 167.10; KS.2.15b. |
 |
iḍas | pade manuṣā yat samiddhaḥ # RV.2.10.1b. |
 |
ino | rājann aratiḥ samiddhaḥ # RV.10.3.1a; SV.2.896a. |
 |
imāṃ | me agne samidhaṃ juṣasva # RV.10.70.1a. |
 |
imāṃ | me agne samidham # RV.2.6.1a; AB.1.25.7; KB.8.8; Aś.4.8.11; śś.5.11.2,10. P: imāṃ me agne samidham imām Aś.4.13.7. |
 |
iṣṭo | agnir āhutaḥ pipartu (KSṭB. svāhākṛtaḥ pipartu) na iṣṭaṃ haviḥ (TB. omits the last two words) # VS.18.57; MS.2.12.3: 147.4; KS.18.18; TB.2.4.1.9. P: iṣṭo agnir āhutaḥ pipartu naḥ śB.9.5.1.31. Treated metrically in some of the texts. Cf. samiddho agnir āhutaḥ. |
 |
iha | tvā samidhīmahi # Kauś.70.1b,1d. |
 |
udakaṃ | ca samidhaś ca # Kauś.73.2c. |
 |
ud | astambhīt samidhā nākam ṛṣvaḥ # RV.3.5.10a. |
 |
ud | u ṣṭutaḥ samidhā yahvo adyaut # RV.3.5.9a. |
 |
upa | spṛśa jātavedaḥ samiddhaḥ # RV.10.87.2b; AVś.8.3.2b. |
 |
uṣā | uchantī samidhāne agnau # RV.1.124.1a. |
 |
uṣo | yad agniṃ samidhe cakartha # RV.1.113.9a. |
 |
ūrdhvā | asya samidho bhavanti # AVś.5.27.1a; AVP.9.1.1a; VS.27.11a; TS.4.1.8.1a; MS.2.12.6a: 149.14; KS.18.17a; śB.6.2.1.31,32; Apś.16.7.9; 20.20.8; Mś.6.2.2.16. P: ūrdhvā asya Vait.10.13; Kś.16.1.12; Kauś.23.7; 45.8. |
 |
ūrdhvo | grāvā bṛhad agniḥ samiddhaḥ # RV.10.70.7a. |
 |
eka | evāgnir bahudhā samiddhaḥ # RV.8.58 (Vāl.10).2a. |
 |
ekādaśyā | rātryā ekādaśyā samidhā # AVP.9.20.11. |
 |
etās | te agne samidhaḥ # AVś.5.29.14a; 19.64.4a. |
 |
ete | vām agnī samidhau tābhyāṃ vardhethāṃ cā ca pyāyethām # Kś.3.5.3 (comm.). ūha of eṣā te agne (VS.2.14). |
 |
evā | no agne samidhā vṛdhānaḥ # RV.1.95.11a; 96.9a; AVP.8.14.11a. |
 |
eṣā | te agne samit tayā samidhyasva # TA.4.10.4,5; 5.8.10 (bis); Apś.15.12.7. See prec. |
 |
kati | homāsaḥ katidhā samidhaḥ # VS.23.57b. |
 |
guhā | santaṃ havyavāhaṃ samīdhe # RV.3.5.10d. |
 |
gharmaḥ | śucānaḥ samidhā samiddhaḥ # Vait.14.1b. |
 |
gharmaḥ | sāhasraḥ samidhā samiddhaḥ # Vait.14.1d. |
 |
ghṛtasya | dhārāḥ samidho nasanta # RV.4.58.8c; AVP.8.13.8c; VS.17.96c; KS.40.7c; Apś.17.18.1c; N.7.17c. |
 |
caturthyā | rātryā caturthyā samidhā # AVP.9.20.4. |
 |
jaramāṇaḥ | sam idhyase # RV.10.118.5a; Aś.9.11.14. P: jaramāṇaḥ śś.15.8.7. Cf. samiddhaś cit. |
 |
juṣasva | naḥ samidhaṃ jātavedaḥ # RV.5.4.4c. |
 |
juṣasva | naḥ samidham agne adya # RV.7.2.1a. P: juṣasva naḥ samidham Aś.3.2.6. Cf. BṛhD.5.160. |
 |
juṣāṇo | asya samidhaṃ yaviṣṭha # RV.10.69.10c. |
 |
joṣy | agne samidhaṃ joṣy āhutim # RV.2.37.6a. |
 |
taṃ | vayaṃ samidhaṃ kṛtvā # TA.2.5.2c. |
 |
takacid | aśamīd idam # AVP.1.94.4d. |
 |
tat | te bhadraṃ yat samiddhaḥ sve dame # RV.1.94.14a; AVP.13.6.4a. |
 |
taṃ | tvā vayaṃ jātavedaḥ samiddham # AVś.7.74.4c. |
 |
taṃ | tvā samidbhir aṅgiraḥ # RV.6.16.11a; SV.2.11a; VS.3.3a; TS.2.5.8.1,4; śB.1.4.1.25; TB.1.2.1.10a; 3.5.2.1a; Apś.5.6.3a. |
 |
tam | ā rabhasva samidhā yaviṣṭha # RV.10.87.8c; AVś.8.3.8c. |
 |
tārṣṭāghīr | agne samidhaḥ # AVś.5.29.15a. |
 |
tisro | jihvasya (var. lect. yahvasya) samidhaḥ parijmanaḥ # MS.1.3.35a: 42.6. P: tisro jihvasya (var. lect. yahvasya) Mś.2.3.2.33. See tisro yahvasya. |
 |
tisro | yahvasya samidhaḥ parijmanaḥ # RV.3.2.9a; Apś.12.7.10a. P: tisro yahvasya Apś.12.7.13. See tisro jihvasya. |
 |
tṛtīyayā | rātryā tṛtīyayā samidhā # AVP.9.20.3. |
 |
te | kṛtvā samidhāv upāste # AVś.11.5.9c. |
 |
tejo | yaśasvi sthaviraṃ samiddham (śG. samṛddham; VārG. -viraṃ ca dhṛṣṇu) # śG.2.1.30b; PG.2.2.10b (crit. notes; see Speijer, Jātakarma, p. 22); HG.1.4.6b; ApMB.2.2.11b; VārG.5.9b. |
 |
triḥ | sapta samidhaḥ kṛtāḥ # RV.10.90.15b; AVś.19.6.15b; AVP.9.5.13b; VS.31.15b; TA.3.12.3b. |
 |
trīn | paridhīṃs tisraḥ samidhaḥ # TB.3.7.4.9a; Apś.1.6.1a. |
 |
tvaṃ | mitro bhavasi yat samiddhaḥ # RV.5.3.1b. |
 |
tvaṣṭā | rūpāṇām # TS.3.4.5.1; PG.1.5.10. Cf. under tvaṣṭaḥ samidhāṃ. |
 |
tvaṣṭā | rūpāṇām adhyakṣaḥ (with sa māvatu at the beginning of the following formula) # AVP.15.8.2. Cf. under tvaṣṭaḥ samidhāṃ. |
 |
tvaṣṭedhmena | # TA.3.8.2. See tvaṣṭā samidhā. |
 |
tvāṃ | viprāsaḥ samidhāna dīdivaḥ # RV.8.60.5c; SV.1.42c. |
 |
tvām | agne samidhānaṃ yaviṣṭha (RV. -ṣṭhya) # RV.5.8.6a; TB.1.2.1.12a; Apś.5.6.3a. |
 |
tvām | agne samidhāno vasiṣṭhaḥ # RV.7.9.6a. |
 |
daśamyā | rātryā daśamyā samidhā # AVP.9.20.10. |
 |
divo | varṣman samidhyate # VS.28.1c; TB.2.6.7.1c. |
 |
dṛśenyo | yo mahinā samiddhaḥ # RV.10.88.7a. |
 |
dyumad | agne samidhāno vi bhāhi # RV.10.2.7d; Apś.24.13.3d. |
 |
dvādaśyā | rātryā dvādaśyā samidhā # AVP.9.20.12. |
 |
dvitīyayā | rātryā dvitīyayā samidhā # AVP.9.20.2. |
 |
namobhir | agne samidhota havyaiḥ # RV.6.1.10b; MS.4.13.6b: 207.9; KS.18.20b; TB.3.6.10.4b. |
 |
navamyā | rātryā navamyā samidhā # AVP.9.20.9. |
 |
nābhā | pṛthivyāḥ samidhāne agnau (TS. samidhānam agnim; MS.KS. samidhāno agnim) # VS.11.76a; TS.4.1.10.1a; MS.2.7.7a: 83.13; 3.1.9: 12.13; KS.16.7a; 19.10; śB.6.6.3.9. |
 |
pañcamyā | rātryā pañcamyā samidhā # AVP.9.20.5. |
 |
pṛthupājā | devayadbhiḥ samiddhaḥ # RV.3.5.1c. |
 |
prajāṃ | cakṣuḥ paśūn samiddhe jātavedasi brahmaṇā # AVś.10.6.35de. |
 |
prati | gāvaḥ samidhānaṃ budhanta # RV.7.9.4d. |
 |
prati | ṣīm agnir jarate samiddhaḥ # RV.7.78.2a. |
 |
pra | tve havīṃṣi juhure (KS. juhumas) samiddhe (MS. tve samiddhe juhure havīṃṣi) # RV.2.9.3d; VS.17.75d; TS.4.6.5.4d; MS.2.10.6d: 139.4; KS.18.4d; śB.9.2.3.39. |
 |
prathamayā | rātryā prathamayā samidhā # AVP.9.20.1. |
 |
prājāpatyā | me samid asi sapatnakṣayaṇī # TA.4.41.3,6. |
 |
bṛhaj | jyotiḥ samīdhire # VS.11.54b; TS.4.1.5.2b; MS.2.7.5b: 80.5; KS.16.5b; śB.6.5.1.7. |
 |
bṛhad | agnayaḥ samidhā jarante # RV.7.72.4d. |
 |
brahmacāry | apsu samidham ā dadhāti # AVś.11.5.13b. |
 |
brahmacāry | eti samidhā samiddhaḥ # AVś.11.5.6a. |
 |
bhrājanty | agne samidhāna dīdivaḥ # ArS.4.1a. |
 |
manuṣvad | agniṃ manunā samiddham # RV.7.2.3c. |
 |
martāsas | tvā samidhāna havāmahe # RV.10.150.2c. |
 |
maho | agneḥ samidhānasya śarmaṇi # RV.10.36.12a; VS.33.17a. Cf. BṛhD.7.38 (B). |
 |
mitro | agnir bhavati yat samiddhaḥ # RV.3.5.4a. |
 |
yajūṃṣi | yajñe samidhaḥ svāhā # AVś.5.26.1a; AVP.9.2.1a; GB.2.2.11. P: yajūṃṣi yajñe Vait.16.6; Kauś.23.1. |
 |
yathā | tvam agne samidhā samidhyase (SMB. -si) # SMB.1.6.32c; PG.2.4.3c; ApMB.2.6.2c; HG.1.7.2c; JG.1.12c. |
 |
yas | ta ānaṭ samidhā taṃ juṣasva # RV.10.122.3d. |
 |
yas | ta ānaṭ samidhā havyadātim # RV.6.1.9b; MS.4.13.6b: 207.7; KS.18.20b; TB.3.6.10.4b. |
 |
yas | te yajñena samidhā ya ukthaiḥ # RV.6.5.5a. |
 |
yās | te agne samidho apsv antaḥ # KS.35.4a. |
 |
yās | te agne samidho yāni dhāma # TS.5.7.8.1a (bis); KS.40.5a. P: yās te agne samidhaḥ Apś.16.21.6; 34.4; 19.11.7. |
 |
yās | te viśvāḥ samidhaḥ santy agne # TS.3.5.5.3a; Apś.13.10.2. |
 |
yuktā | grāvāṇaḥ samidhāne agnau # RV.3.30.2d; VS.34.19d. |