Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Monier-Williams
          Search  
37 results for samid
     
Devanagari
BrahmiEXPERIMENTAL
samidin compound for samidh-. View this entry on the original dictionary page scan.
samidādhānan. the placing on of wood or fuel (for the oblation to fire) View this entry on the original dictionary page scan.
samidāharaṇan. fetching fuel View this entry on the original dictionary page scan.
samidantamfn. ending with the word samidh- View this entry on the original dictionary page scan.
samiddhamfn. (for 2.See column 3) , Prakrit for sam-ṛddha-, perfect, full, complete View this entry on the original dictionary page scan.
samiddhamfn. (for 1.See column 2) set alight or on fire, lighted, kindled, ignited, inflamed View this entry on the original dictionary page scan.
samiddhadarpamfn. inflamed with pride View this entry on the original dictionary page scan.
samiddhāgnimfn. one who has kindled his fire View this entry on the original dictionary page scan.
samiddhahomam. a libation poured out upon lighted wood View this entry on the original dictionary page scan.
samiddhāra(for -hāra-) mfn. fetching fire (Nominal verb with gam-,"to go to fetch fire") View this entry on the original dictionary page scan.
samiddhārcisn. a blazing flame View this entry on the original dictionary page scan.
samiddhārinmfn. carrying a load of fuel, View this entry on the original dictionary page scan.
samiddhārthakam. Name of a man View this entry on the original dictionary page scan.
samiddhaśaranamfn. having (its) habitations set on fire (as a town) View this entry on the original dictionary page scan.
samiddhavatmfn. containing the word samiddha- View this entry on the original dictionary page scan.
samiddhoma(for -homa-) m. an oblation of fire (to fire) View this entry on the original dictionary page scan.
samiddṛṣadan. fire. and a stone View this entry on the original dictionary page scan.
samidhmfn. igniting, flaming, burning View this entry on the original dictionary page scan.
samidhf. firewood, fuel, a log of wood, faggot, grass etc. employed as fuel (7 samidh-s, or sometimes 3 x 7 are mentioned, as well as 7 yoni-s, 7 flames etc.) etc. View this entry on the original dictionary page scan.
samidhf. kindling, flaming View this entry on the original dictionary page scan.
samidhf. equals samid-ādhāna- View this entry on the original dictionary page scan.
samidha(in fine compositi or 'at the end of a compound') equals samidh-, fuel, wood View this entry on the original dictionary page scan.
samidham. fire View this entry on the original dictionary page scan.
samidf. an oblation to fuel or firewood View this entry on the original dictionary page scan.
samidhamSee above under verb. View this entry on the original dictionary page scan.
samidheSee above under verb. View this entry on the original dictionary page scan.
samidhyaNom. P. yati- (future -idhyitā-or -idhitā-), to wish for fuel View this entry on the original dictionary page scan.
samidhyamānamfn. (pr. p. Passive voice) being kindled or ignited View this entry on the original dictionary page scan.
samidhyamānavatmfn. containing the word samidhyamāna- View this entry on the original dictionary page scan.
samididhmavraścanan. splitting fire wood of various kinds View this entry on the original dictionary page scan.
samidvatmfn. (sam/id--) provided with fire View this entry on the original dictionary page scan.
samidvatmfn. containing the word samidh- (samid-vatī- f.a verse containing the word samidh-) View this entry on the original dictionary page scan.
asamidhya ind.p. not having kindled View this entry on the original dictionary page scan.
sasamidgaṇamfn. with a heap of fuel View this entry on the original dictionary page scan.
susamiddha(s/u--) mfn. well kindled or lighted View this entry on the original dictionary page scan.
susamidhSee -ṣamidh-. View this entry on the original dictionary page scan.
upasamidhamind. (fr. sam-idh- ), near the fuel. View this entry on the original dictionary page scan.
     Apte Search  
4 results
     
samiddha समिद्ध p. p. 1 Lighted up, kindled. -2 Set on fire. -3 Inflamed, excited. -4 Full, complete.
samidh समिध् f. (समित् or समिद् in comp.) Wood, fuel; विलापदुःखसमिधो रुदिताश्रुहुताहुतिः Rām.2.24.6; 6; especially fuel or sacrificial sticks for the sacred fire; समिदाहरणाय प्रस्थिता वयम् Ś.1; तत्राग्निमाधाय समित्समिद्धम् Ku.1.57;5. 33. -Comp. -आधानम् the placing on of fuel (as oblation); (कुर्यात्) समिदाधानमेव च Ms.2.176.
samidhaḥ समिधः 1 Fire. -2 Fuel.
samidvat समिद्वत् a. Fed or supplied with fuel; समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः (वह्नयः) Ś.4.7.
     Macdonell Vedic Search  
1 result
     
samidh sam-ídh, f. faggot, x. 90, 15 [sám + idh kindle].
     Macdonell Search  
4 results
     
samiddha pp. √ idh: -½agni, a. whose fire is kindled (RV.); -½artha-ka, m. N.
samidh a. flaming (RV.1); f. log, fuel (ord. mg.; V., C.); flame (V.): d. -e, V. inf. to be kindled; -idha, --°ree; a.=-idh, fuel; -indhana, n. kindling; fuel.
samididhmavraścana a. cleaving firewood of various kinds.
samidvat a. furnished with fuel (fire; C.); containing the word samídh (V.)
     Vedic Index of
     Names and Subjects  
1 result
     
samidh In the Rigveda and later denotes the ‘fuel’ for kindling fire. Geldner inclines to see in one passage the name of a priest, the later Agnidh.
       Bloomfield Vedic
         Concordance  
158 results
     
abhyādadhāmi samidham VS.20.24a. P: abhyādadhāmi Kś.19.1.11.
adhrigo śamīdhvaṃ, suśami śamīdhvaṃ, śamīdhvam adhrigo MS.4.13.4: 204.3; KS.16.21; AB.2.7.11; TB.3.6.6.4; Aś.3.3.1 (cf. 4); śś.5.17.10; Kauś.69.6; N.5.11. Ps: adhrigo śamīdhvam Aś.10.8.7; adhrigo3 Mś.5.2.8.24.
agnaye samidham āhārṣam (śG.GG. ahārṣam) AG.1.21.1a; śG.2.10.3a; SMB.1.6.32a; GG.2.10.46; PG.2.4.3a; HG.1.7.2a; ApMB.2.6.2a (ApG.5.11.22); JG.1.12,12a. P: agnaye samidham KhG.2.4.26. See agne (agre) samidham.
agnaye samidhyamānāya hotar anubrūhi śB.1.3.5.3; Kś.3.1.2.
agnaye samidhyamānāyānubrūhi TS.6.3.7.1; MS.1.4.11: 59.9; śB.1.3.5.2,3; 2.5.2.19; 6.1.21; 3.7.4.7; TB.3.3.7.1; Kś.3.1.1; Apś.2.12.1; Mś.1.3.1.1; N.1.15. P: agnaye samidhyamānāya śś.1.4.4.
agne samidbhir īmahe RV.8.43.12c.
agneḥ samid asi MS.1.5.2: 67.15; 1.5.8: 76.13; KS.6.9; 7.6; Aś.3.6.26,27; Apś.6.16.12.
agniṃ samiddhaṃ bhagam ūtaye huve RV.7.44.1b.
agre samidham see agne samidham.
anayā samidhā vayam Lś.2.12.12c.
arkaḥ samiddha ud arocathā divi AVś.13.3.23b.
bharadvāje samidhāno yaviṣṭhya RV.6.48.7c; SV.1.37c.
bhiṣajaḥ samidhīmahi Apś.16.11.11b.
brahma samid bhavaty āhutīnām TS.5.7.8.2d,3; TB.2.8.8.11d.
brahmā samid bhavati sāhutir vām RV.10.52.2d.
brahmacārī samidhā mekhalayā AVś.11.5.4c.
brahmaṇāgniḥ samidhyate AVś.13.1.48b.
chandobhiḥ sāmidhenīḥ VS.19.20c.
daivavāte samidhyate RV.4.15.4b.
dame-dame samidhaṃ yakṣy agne VS.8.24c; TS.1.4.45.1c; MS.1.3.39c: 45.8; KS.4.13c; śB.4.4.5.12c.
dānāya samidhīmahi SV.1.93b; JB.3.271b; Apś.16.7.3b.
devānāṃ samid asi VS.8.27; śB.4.4.5.23; śś.8.11.15; Kś.5.5.35.
dhūmaketuḥ samidhā bhāṛjīkaḥ RV.10.12.2c; AVś.18.1.30c; N.6.4.
dyumantaḥ samidhīmahi AVś.18.1.57b; TS.1.5.5.4b; MS.1.1.12b: 7.14; 1.5.2b: 67.12; KS.1.11b; 6.9b. See dyumantaṃ sam-.
dyumantaṃ samidhīmahi RV.5.26.3b; SV.2.873b; VS.2.4b; 3.18b; TS.1.1.11.2b; śB.1.3.4.6b; 4.1.11b; 2.3.4.21; TB.3.3.6.10; śś.2.11.3b. See dyumantaḥ etc.
gāyatrasya samidhas tisra āhuḥ RV.1.164.25c; AVś.9.10.3c.
gharmaḥ samiddho agninā AVś.8.8.17a.
ghṛtaiḥ samiddho ghṛtam asyānnam TB.1.2.1.11b; Apś.5.6.3b; 14.17.1b.
juṣasva samidho mama VS.3.4c; TB.1.2.1.10c; Apś.5.6.3c.
mama samiddhe 'hauṣīḥ putrapaśūṃs ta ādade 'sau śB.14.9.4.11; BṛhU.6.4.11.
mama samiddhe 'hauṣīḥ prāṇāpānau ta ādade 'sau śB.14.9.4.11; BṛhU.6.4.11.
mama samiddhe 'hauṣīr āśāparākāśau ta ādade 'sau śB.14.9.4.11; BṛhU.6.4.11.
manthinaḥ samid asi TB.1.1.1.5; Apś.12.23.3. Cf. next but one.
pitṝṇāṃ samid asi Aś.3.6.27. See yamasya samid.
praiṣān sāmidhenīr āghārāv (KSA. -rā) ājyabhāgāv (KSA. -gā) āśrutaṃ pratyāśrutam ā śṛṇāmi te TS.7.3.11.2; KSA.3.1.
trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasva śG.2.12.6.
tvaṣṭā samidhā MS.1.9.2: 132.3; KS.9.10. See tvaṣṭedhmena.
tvaṣṭaḥ samidhāṃ pate (śś. samidhāṃ rūpāṇām adhipate) TB.3.11.4.1; śś.4.10.1. Cf. tvaṣṭā rūpāṇām, and tvaṣṭā rūpāṇām adhyakṣaḥ.
utāntarikṣaṃ samidhā pṛṇāti AVś.11.5.4b.
yaḥ samidhā ya āhutī (KS. āhutyā) RV.8.19.5a; KS.39.15a; Aś.7.8.1; AG.1.1.3.
yamasya samid asi MS.1.5.2: 67.16; 1.5.8: 76.15; KS.6.9; Apś.6.16.12. P: yamasya KS.7.6. See pitṝṇāṃ samid.
akāri brahma samidhāna tubhyam # RV.4.6.11a.
agnaye devebhyaḥ pitṛbhyaḥ samidhyamānāyānubrūhi # TB.1.6.9.1; Apś.8.14.17 (cf. 8.13.7, comm.).
agnāv iva samidhāne havir bhare # RV.2.16.1b.
agnim-agniṃ vaḥ samidhā duvasyata # RV.6.15.6a.
agnim ārebhiṣe yadi vā samiddham # AVP.5.36.4b,8b.
agniṃ mitraṃ na samidhāna ṛñjate # RV.1.143.7b; TB.1.2.1.12b; Apś.5.6.3b.
agnir na śukraḥ samidhāna āhutaḥ # RV.8.25.19c.
agnīt paridhīṃś cāgniṃ ca tris-triḥ saṃmṛḍḍhi # Vait.2.13; Apś.2.12.10; Mś.1.3.1.7. See under agnim agnīt, and samidham ādhāyā-.
agne akarma samidhā bṛhantam # RV.6.15.19b; MS.4.14.15b: 240.1; TB.3.5.12.1b.
agne pṛthivīpate soma vīrudhāṃ pate tvaṣṭaḥ samidhāṃ pate viṣṇav āśānāṃ pate mitra satyānāṃ pate varuṇa dharmaṇāṃ pate maruto gaṇānāṃ patayo rudra paśūnāṃ pata indraujasāṃ pate bṛhaspate brahmaṇas pata ārucā roce 'haṃ rucā ruruce rocamānaḥ # TB.3.11.4.1. Cf. next, and agnir bhūtānām.
agne pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām.
agne bhava suṣamidhā samiddhaḥ # RV.7.17.1a; Aś.8.2.3. P: agne bhava suṣamidhā śś.12.11.4.
agner apnasaḥ samid astu bhadrā # RV.10.80.2a.
agner viśvāḥ samidho devayānīḥ # RV.10.51.2d.
agne (AVś. erroneously, agre) samidham āhārṣam (VārG. ahāriṣam) # AVś.19.64.1a; Kauś.57.26; VārG.5.34a. See agnaye samidham.
adhā bhagena samidho no astu # AVP.10.6.3d.
apsv anyaḥ samidhyate # AVś.13.1.50b.
abodhy agniḥ samidhā janānām # RV.5.1.1a; AVś.13.2.46a; SV.1.73a; 2.1096a; VS.15.24a; TS.4.4.4.1a; MS.2.13.7a: 155.14; ā.1.1.1.15. Ps: abodhy agniḥ samidhā Aś.4.13.7; abodhy agniḥ Vait.29.8; Mś.1.5.1.24; 6.2.2.21; Svidh.1.4.6; 2.1.5; 2.1; BṛhPDh.9.111. Cf. BṛhD.5.12.
abhūd agniḥ samidhe mānuṣāṇām # RV.7.77.1c.
ayaṃ yo agnir marutaḥ samiddhaḥ # RV.5.58.3c; MS.4.11.2c: 167.9; TB.2.5.5.3c.
ayā te agne samidhā vidhema # RV.4.4.15a; TS.1.2.14.6a; MS.4.11.5a: 174.7; KS.6.11a; N.3.21.
aśītir homāḥ samidho ha tisraḥ # VS.23.58b.
aśocy agniḥ samidhāno asme # RV.7.67.2a.
aṣṭamyā rātryā aṣṭamyā samidhā # AVP.9.20.8.
asthi kṛtvā samidham # AVś.11.8.29a.
asya kratvā samidhānasya majmanā # RV.1.143.2c.
asya śriye samidhānasya vṛṣṇaḥ # RV.4.5.15a.
āketunā suṣamiddho yajiṣṭhaḥ # TB.2.5.4.5c.
ā yāhy agne samidhāno arvāṅ # RV.3.4.11a; 7.2.11a.
ārṣṭiṣeṇo manuṣyaḥ samīdhe # RV.10.98.8b; MS.4.11.2b: 167.10; KS.2.15b.
iḍas pade manuṣā yat samiddhaḥ # RV.2.10.1b.
ino rājann aratiḥ samiddhaḥ # RV.10.3.1a; SV.2.896a.
imāṃ me agne samidhaṃ juṣasva # RV.10.70.1a.
imāṃ me agne samidham # RV.2.6.1a; AB.1.25.7; KB.8.8; Aś.4.8.11; śś.5.11.2,10. P: imāṃ me agne samidham imām Aś.4.13.7.
iṣṭo agnir āhutaḥ pipartu (KSṭB. svāhākṛtaḥ pipartu) na iṣṭaṃ haviḥ (TB. omits the last two words) # VS.18.57; MS.2.12.3: 147.4; KS.18.18; TB.2.4.1.9. P: iṣṭo agnir āhutaḥ pipartu naḥ śB.9.5.1.31. Treated metrically in some of the texts. Cf. samiddho agnir āhutaḥ.
iha tvā samidhīmahi # Kauś.70.1b,1d.
udakaṃ ca samidhaś ca # Kauś.73.2c.
ud astambhīt samidhā nākam ṛṣvaḥ # RV.3.5.10a.
ud u ṣṭutaḥ samidhā yahvo adyaut # RV.3.5.9a.
upa spṛśa jātavedaḥ samiddhaḥ # RV.10.87.2b; AVś.8.3.2b.
uṣā uchantī samidhāne agnau # RV.1.124.1a.
uṣo yad agniṃ samidhe cakartha # RV.1.113.9a.
ūrdhvā asya samidho bhavanti # AVś.5.27.1a; AVP.9.1.1a; VS.27.11a; TS.4.1.8.1a; MS.2.12.6a: 149.14; KS.18.17a; śB.6.2.1.31,32; Apś.16.7.9; 20.20.8; Mś.6.2.2.16. P: ūrdhvā asya Vait.10.13; Kś.16.1.12; Kauś.23.7; 45.8.
ūrdhvo grāvā bṛhad agniḥ samiddhaḥ # RV.10.70.7a.
eka evāgnir bahudhā samiddhaḥ # RV.8.58 (Vāl.10).2a.
ekādaśyā rātryā ekādaśyā samidhā # AVP.9.20.11.
etās te agne samidhaḥ # AVś.5.29.14a; 19.64.4a.
ete vām agnī samidhau tābhyāṃ vardhethāṃ cā ca pyāyethām # Kś.3.5.3 (comm.). ūha of eṣā te agne (VS.2.14).
evā no agne samidhā vṛdhānaḥ # RV.1.95.11a; 96.9a; AVP.8.14.11a.
eṣā te agne samit tayā samidhyasva # TA.4.10.4,5; 5.8.10 (bis); Apś.15.12.7. See prec.
kati homāsaḥ katidhā samidhaḥ # VS.23.57b.
guhā santaṃ havyavāhaṃ samīdhe # RV.3.5.10d.
gharmaḥ śucānaḥ samidhā samiddhaḥ # Vait.14.1b.
gharmaḥ sāhasraḥ samidhā samiddhaḥ # Vait.14.1d.
ghṛtasya dhārāḥ samidho nasanta # RV.4.58.8c; AVP.8.13.8c; VS.17.96c; KS.40.7c; Apś.17.18.1c; N.7.17c.
caturthyā rātryā caturthyā samidhā # AVP.9.20.4.
jaramāṇaḥ sam idhyase # RV.10.118.5a; Aś.9.11.14. P: jaramāṇaḥ śś.15.8.7. Cf. samiddhaś cit.
juṣasva naḥ samidhaṃ jātavedaḥ # RV.5.4.4c.
juṣasva naḥ samidham agne adya # RV.7.2.1a. P: juṣasva naḥ samidham Aś.3.2.6. Cf. BṛhD.5.160.
juṣāṇo asya samidhaṃ yaviṣṭha # RV.10.69.10c.
joṣy agne samidhaṃ joṣy āhutim # RV.2.37.6a.
taṃ vayaṃ samidhaṃ kṛtvā # TA.2.5.2c.
takacid aśamīd idam # AVP.1.94.4d.
tat te bhadraṃ yat samiddhaḥ sve dame # RV.1.94.14a; AVP.13.6.4a.
taṃ tvā vayaṃ jātavedaḥ samiddham # AVś.7.74.4c.
taṃ tvā samidbhir aṅgiraḥ # RV.6.16.11a; SV.2.11a; VS.3.3a; TS.2.5.8.1,4; śB.1.4.1.25; TB.1.2.1.10a; 3.5.2.1a; Apś.5.6.3a.
tam ā rabhasva samidhā yaviṣṭha # RV.10.87.8c; AVś.8.3.8c.
tārṣṭāghīr agne samidhaḥ # AVś.5.29.15a.
tisro jihvasya (var. lect. yahvasya) samidhaḥ parijmanaḥ # MS.1.3.35a: 42.6. P: tisro jihvasya (var. lect. yahvasya) Mś.2.3.2.33. See tisro yahvasya.
tisro yahvasya samidhaḥ parijmanaḥ # RV.3.2.9a; Apś.12.7.10a. P: tisro yahvasya Apś.12.7.13. See tisro jihvasya.
tṛtīyayā rātryā tṛtīyayā samidhā # AVP.9.20.3.
te kṛtvā samidhāv upāste # AVś.11.5.9c.
tejo yaśasvi sthaviraṃ samiddham (śG. samṛddham; VārG. -viraṃ ca dhṛṣṇu) # śG.2.1.30b; PG.2.2.10b (crit. notes; see Speijer, Jātakarma, p. 22); HG.1.4.6b; ApMB.2.2.11b; VārG.5.9b.
triḥ sapta samidhaḥ kṛtāḥ # RV.10.90.15b; AVś.19.6.15b; AVP.9.5.13b; VS.31.15b; TA.3.12.3b.
trīn paridhīṃs tisraḥ samidhaḥ # TB.3.7.4.9a; Apś.1.6.1a.
tvaṃ mitro bhavasi yat samiddhaḥ # RV.5.3.1b.
tvaṣṭā rūpāṇām # TS.3.4.5.1; PG.1.5.10. Cf. under tvaṣṭaḥ samidhāṃ.
tvaṣṭā rūpāṇām adhyakṣaḥ (with sa māvatu at the beginning of the following formula) # AVP.15.8.2. Cf. under tvaṣṭaḥ samidhāṃ.
tvaṣṭedhmena # TA.3.8.2. See tvaṣṭā samidhā.
tvāṃ viprāsaḥ samidhāna dīdivaḥ # RV.8.60.5c; SV.1.42c.
tvām agne samidhānaṃ yaviṣṭha (RV. -ṣṭhya) # RV.5.8.6a; TB.1.2.1.12a; Apś.5.6.3a.
tvām agne samidhāno vasiṣṭhaḥ # RV.7.9.6a.
daśamyā rātryā daśamyā samidhā # AVP.9.20.10.
divo varṣman samidhyate # VS.28.1c; TB.2.6.7.1c.
dṛśenyo yo mahinā samiddhaḥ # RV.10.88.7a.
dyumad agne samidhāno vi bhāhi # RV.10.2.7d; Apś.24.13.3d.
dvādaśyā rātryā dvādaśyā samidhā # AVP.9.20.12.
dvitīyayā rātryā dvitīyayā samidhā # AVP.9.20.2.
namobhir agne samidhota havyaiḥ # RV.6.1.10b; MS.4.13.6b: 207.9; KS.18.20b; TB.3.6.10.4b.
navamyā rātryā navamyā samidhā # AVP.9.20.9.
nābhā pṛthivyāḥ samidhāne agnau (TS. samidhānam agnim; MS.KS. samidhāno agnim) # VS.11.76a; TS.4.1.10.1a; MS.2.7.7a: 83.13; 3.1.9: 12.13; KS.16.7a; 19.10; śB.6.6.3.9.
pañcamyā rātryā pañcamyā samidhā # AVP.9.20.5.
pṛthupājā devayadbhiḥ samiddhaḥ # RV.3.5.1c.
prajāṃ cakṣuḥ paśūn samiddhe jātavedasi brahmaṇā # AVś.10.6.35de.
prati gāvaḥ samidhānaṃ budhanta # RV.7.9.4d.
prati ṣīm agnir jarate samiddhaḥ # RV.7.78.2a.
pra tve havīṃṣi juhure (KS. juhumas) samiddhe (MS. tve samiddhe juhure havīṃṣi) # RV.2.9.3d; VS.17.75d; TS.4.6.5.4d; MS.2.10.6d: 139.4; KS.18.4d; śB.9.2.3.39.
prathamayā rātryā prathamayā samidhā # AVP.9.20.1.
prājāpatyā me samid asi sapatnakṣayaṇī # TA.4.41.3,6.
bṛhaj jyotiḥ samīdhire # VS.11.54b; TS.4.1.5.2b; MS.2.7.5b: 80.5; KS.16.5b; śB.6.5.1.7.
bṛhad agnayaḥ samidhā jarante # RV.7.72.4d.
brahmacāry apsu samidham ā dadhāti # AVś.11.5.13b.
brahmacāry eti samidhā samiddhaḥ # AVś.11.5.6a.
bhrājanty agne samidhāna dīdivaḥ # ArS.4.1a.
manuṣvad agniṃ manunā samiddham # RV.7.2.3c.
martāsas tvā samidhāna havāmahe # RV.10.150.2c.
maho agneḥ samidhānasya śarmaṇi # RV.10.36.12a; VS.33.17a. Cf. BṛhD.7.38 (B).
mitro agnir bhavati yat samiddhaḥ # RV.3.5.4a.
yajūṃṣi yajñe samidhaḥ svāhā # AVś.5.26.1a; AVP.9.2.1a; GB.2.2.11. P: yajūṃṣi yajñe Vait.16.6; Kauś.23.1.
yathā tvam agne samidhā samidhyase (SMB. -si) # SMB.1.6.32c; PG.2.4.3c; ApMB.2.6.2c; HG.1.7.2c; JG.1.12c.
yas ta ānaṭ samidhā taṃ juṣasva # RV.10.122.3d.
yas ta ānaṭ samidhā havyadātim # RV.6.1.9b; MS.4.13.6b: 207.7; KS.18.20b; TB.3.6.10.4b.
yas te yajñena samidhā ya ukthaiḥ # RV.6.5.5a.
yās te agne samidho apsv antaḥ # KS.35.4a.
yās te agne samidho yāni dhāma # TS.5.7.8.1a (bis); KS.40.5a. P: yās te agne samidhaḥ Apś.16.21.6; 34.4; 19.11.7.
yās te viśvāḥ samidhaḥ santy agne # TS.3.5.5.3a; Apś.13.10.2.
yuktā grāvāṇaḥ samidhāne agnau # RV.3.30.2d; VS.34.19d.
     Vedabase Search  
12 results
     
samidbhiḥ with sacrificial offeringsSB 8.18.19
samiddha blazingSB 12.6.17
samiddhaḥ blazingBG 4.37
samiddhaḥ inflamedSB 9.16.28
samiddham blazingSB 8.18.19
samiddhe agnau in the burning fireSB 9.9.36
samiddhe agnau in the burning fireSB 9.9.36
samidham the woodCC Antya 1.139
samidhyamānaḥ being brightly inflamedSB 5.24.17
su-samiddha-tejāḥ as luminous as blazing fireSB 4.7.41
su-samiddha-tejāḥ as luminous as blazing fireSB 4.7.41
su-samiddha-tejāḥ as luminous as blazing fireSB 4.7.41
     DCS with thanks   
8 results
     
samidh noun (feminine) a log of wood (Monier-Williams, Sir M. (1988))
faggot (Monier-Williams, Sir M. (1988))
firewood (Monier-Williams, Sir M. (1988))
flaming (Monier-Williams, Sir M. (1988))
fuel (Monier-Williams, Sir M. (1988))
grass etc. employed as fuel (Monier-Williams, Sir M. (1988))
kindling (Monier-Williams, Sir M. (1988))

Frequency rank 3258/72933
samidha noun (masculine) samidh
Frequency rank 30762/72933
samid noun (feminine)
Frequency rank 40438/72933
samidvara noun (masculine) a kind of plant
Frequency rank 69093/72933
asamiddha adjective not kindled (fire)
Frequency rank 45787/72933
asamidh adjective without fuel
Frequency rank 45788/72933
asamidhya indeclinable not having kindled ...
Frequency rank 26821/72933
susamiddha adjective well kindled or lighted (Monier-Williams, Sir M. (1988))

Frequency rank 18646/72933
     Wordnet Search "samid" has 3 results.
     

samid

agniḥ, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, kaviḥ   

tejaḥpadārthaviśeṣaḥ।

parvate dṛśyamānaḥ dhūmaḥ agneḥ sūcakaḥ।

samid

agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ, vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ, jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ   

devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।

agneḥ patnī svāhā।

samid

samiddhārthakaḥ   

ekaḥ puruṣaḥ ।

samiddhārthasya ullekhaḥ mudrārākṣase asti

Parse Time: 2.606s Search Word: samid Input Encoding: IAST: samid