 |
adbhyaḥ | saṃbhūtaḥ pṛthivyai rasāc ca TA.3.13.1a; Apś.16.29.2a. P: adbhyaḥ saṃbhūtaḥ TA.10.1.3; MahānU.1.12. See adbhyaḥ saṃbhṛtaḥ. |
 |
adbhyaḥ | saṃbhūtam amṛtaṃ prajāsu TB.1.2.1.4b; Apś.5.2.1b. Cf. amṛtaṃ jajñe, and amṛtaṃ dadhre. |
 |
aśvinā | śaṃbhuvā yuvam RV.8.8.19b. |
 |
kṛṣyāḥ | saṃbhūto asi vīryāvān AVP.6.9.10b. |
 |
namaḥ | saṃbhuñjatībhyaḥ AVś.11.2.3d. |
 |
pibataṃ | śaṃbhuvā sutam RV.6.60.7c; SV.2.341c; JB.3.90c. |
 |
tābhiḥ | saṃbhūya sagaṇaḥ sajoṣāḥ KS.7.13c (ter); Apś.5.10.3c; 12.2c; 13.8c; 15.6c. |
 |
tat | saṃbhūya bhavaty ekam eva AVś.10.8.11d. |
 |
tathā | saṃbhūtam agraśaḥ AVś.12.4.33b. |
 |
agniṃ | ca viśvaśaṃbhuvam # RV.1.23.20c; 10.9.6c; AVś.1.6.2c; AVP.1.1.3c; KS.2.14c; TB.2.5.8.6c; Apś.8.8.7c. |
 |
adbhyaḥ | saṃbhṛtaḥ pṛthivyai (MS.KS. pṛthivyā) rasāc ca (KS. rasaḥ) # VS.31.17a; MS.2.7.15a: 96.15; KS.39.2a. P: adbhyaḥ saṃbhṛtaḥ Kś.21.1.17; PG.1.14.3; VārG.16.5; BṛhPDh.9.188. See adbhyaḥ saṃbhūtaḥ. |
 |
anāmayitnubhyāṃ | tvā (AVś. hastābhyām; AVP. śaṃbhubhyām) # RV.10.137.7c; AVś.4.13.7c; AVP.5.18.8c. |
 |
anu | dyāvāpṛthivī viśvaśaṃbhū # TB.2.7.8.2b. |
 |
amṛtaṃ | jajñe adhi martyeṣu # RVKh.10.128.6b. See amṛtaṃ dadhre, and cf. adbhyaḥ saṃbhūtaṃ. |
 |
amṛtaṃ | dadhre (AVP. dadhe) adhi martyeṣu # AVś.19.26.1b; AVP.1.82.1b. See amṛtaṃ jajñe, and. cf. adbhyaḥ saṃbhūtaṃ. |
 |
ā | dyāvāpṛthivī viśvaśaṃbhū # TS.1.7.8.3b. See ā mā dyāvā-, and eme dyāvāpṛthivī viśvarūpe. |
 |
āpaś | ca viśvaśaṃbhuvaḥ # MS.4.10.4c: 153.8. See under prec. |
 |
āpo | devīr bṛhatīr viśvaśaṃbhuvaḥ # VS.4.7a; TS.1.2.2.1a; 6.1.2.2,3; MS.1.2.2a: 10.13; 3.6.4: 64.3; KS.2.2a; 23.2; śB.3.1.4.15a. P: āpo devīḥ Mś.2.1.2.1. |
 |
āpo | hi ṣṭhā mayobhuvaḥ # RV.10.9.1a; AVś.1.5.1a; SV.2.1187a; VS.11.50a; 36.14a; TS.4.1.5.1a; 5.6.1.4a; 7.4.19.4a; MS.2.7.5a: 79.16; 3.1.6: 8.10; 4.9.27a: 139.3; KS.16.4a; 19.5; 35.3a; śB.6.5.1.2; TB.3.9.7.5; TA.4.42.4a; 10.1.11a; KA.1.219a; 3.219; Apś.7.21.6; 9.12.2; 18.8; 13.15.13; 14.18.1; 16.4.1; AG.2.8.12; 9.8; 4.6.14; Kauś.6.17; HG.1.10.2; 21.5; 2.18.9; MG.1.2.11; ApMB.2.7.13a (ApG.5.12.6); BDh.2.5.8.11; LVyāsaDh.2.19; N.9.27a. P: āpo hi ṣṭhā MS.2.13.1: 153.4; KSA.4.8; Aś.5.20.6; śś.4.11.6; 15.3; 8.6.7; 7.12,20; 9.28.6; 14.57.7; Vait.28.11; Kś.16.3.16; Mś.4.3.43; 6.1.2.2; 6.1.6.19 (20); PG.1.8.6; 2.2.14; 6.13; 14.21; 3.5.4; VārG.9.9; ViDh.64.18; 65.3; GDh.26.10; ParDh.11.34; 12.10; LVyāsaDh.1.22; VHDh.8.25; BṛhPDh.2.38,50,56,129; Rvidh.1.3.5; 4.10; 3.4.3,6. Designated as āpo-hi-ṣṭhīyam (sc. sūktam) śG.3.1.4; āpo-hi-ṣṭhāḥ (sc. ṛcaḥ) VāDh.15.20; VHDh.4.30; āpo-hi-ṣṭhīyāḥ (sc. ṛcaḥ) śś.4.11.6; 21.5; 8.6.7; 7.12,20; 14.57.7; Lś.2.10.20; 3.6.6; 4.11.7; Apś.15.11.16; 20.18.7; śG.1.14.8; MG.1.1.24; 6.4; 11.26; 2.2.27; Svidh.1.2.5. This and the next hymn of AVś. (1.6.1) are designated as śaṃbhumayobhū (sc. sūkte) Vait.10.19; Kauś.9.1,4; 18.25; 19.1; 41.14; 43.12; this hymn alone as sindhudvīpasya sūktam Rvidh.3.11.4. Cf. BṛhD.6.153. See abdaivatam. |
 |
ābhavan | prabhavan saṃbhavan saṃbhūto bhūtaḥ # TB.3.10.1.2. See prec. |
 |
ābhūr | vibhūḥ prabhūḥ śaṃbhūr bhuvaḥ # TB.3.10.1.3. |
 |
ā | mā dyāvāpṛthivī viśvaśaṃbhū (KS. viśvarūpe) # MS.1.11.3b: 163.6; KS.14.1b. See under ā dyāvā-. |
 |
āvitte | dyāvāpṛthivī viśvaśaṃbhuvau # VS.10.9; śB.5.3.5.36. See under prec. |
 |
ūrjasvāṃś | ca payasvāṃś ca # AVś.19.46.6d. AVP.4.23.6 divides differently, putting ūrjasvāṃś ca at the end of pāda c, and payasvāṃś ca at the beginning of pāda d. See śaṃbhūś ca, and payasvāṃś cāstṛtas. |
 |
ekākṣaram | abhisaṃbhūya śakrāḥ # AVś.5.28.8b; AVP.2.59.6b. |
 |
ehi | viśvacarṣaṇe śaṃbhūr mayobhūḥ # TS.3.2.5.1. |
 |
girir | na bhujma kṣodo na śaṃbhu # RV.1.65.5b. |
 |
tam | id vocemā vidatheṣu śaṃbhuvam # RV.1.40.6a. |
 |
te | yantu sarve saṃbhūya # AVP.7.3.5c. |
 |
te | hi dyāvāpṛthivī viśvaśaṃbhuvā # RV.1.160.1a; AB.4.10.11; 32.4; KB.19.9; 20.3; 21.2; 22.2; 25.9; Aś.6.5.18; śś.18.22.5. P: te hi dyāvāpṛthivī Aś.7.4.12; śś.10.3.14. |
 |
tvaṃ | cāmāda upaśaṃbhuvam # AVP.7.3.2d. |
 |
tvam | aryamā satpatir yasya saṃbhujam # RV.2.1.4c. |
 |
divas | pṛthivyāḥ saṃbhūtā # AVś.6.100.3c; AVP.3.22.1c. |
 |
dūrvā | amṛtasaṃbhūtāḥ # MahānU.4.2a. |
 |
dvitā | ca sattā svadhayā ca śaṃbhuḥ # RV.3.17.5b; N.5.3. |
 |
pāvakam | ṛṣvaṃ sakhyāya śaṃbhuvam # RV.10.36.7b. |
 |
praty | amuñcata śaṃbhuvam # AVś.10.6.15d,17d. |
 |
pretāṃ | yajñasya śaṃbhuvā # RV.2.41.19a; AB.1.29.3; 5.17.8; KB.9.3; 26.10; Aś.8.9.5. Ps: pretāṃ yajñasya śaṃbhuvā yuvām Aś.4.9.4; pretāṃ yajñasya śś.5.13.4; 10.9.16. Cf. BṛhD.4.92. |
 |
bhadrakṛtaṃ | sukṛtam ād u śaṃbhuvam # AVP.11.5.11a. |
 |
bhūta | devā vṛtratūryeṣu śaṃbhuvaḥ (AVP. saṃbhuvaḥ) # RV.1.106.2b; AVP.4.28.2b. |
 |
mā | somyasya śaṃbhuvaḥ # RV.1.105.3c. |
 |
ya | u saṃbhūtyāṃ ratāḥ # VS.40.9d; śB.14.7.2.13d; BṛhU.4.4.13d; īśāU.12d. |