 |
ā | sahasraṃ pathibhir indra rāyā RV.6.18.11a. |
 |
ā | sahasrāṇi dadmahe RV.9.58.3b; SV.2.409b. |
 |
ā | sahasrī śatarathaḥ AVP.1.71.3a. |
 |
abhi | saha ā yachasva VS.3.38d--40d; śB.2.4.1.8d; Aś.2.5.12d (ter); śś.2.15.2d,4d,5d. |
 |
abhimātīḥ | sahamānaḥ RV.3.62.15b. |
 |
ābhūtyā | sahajā (AVP. sahasā) vajra sāyaka RV.10.84.6a; AVś.4.31.6a; AVP.4.12.6a. |
 |
achāvākaḥ | saha grāvastutaikam GB.1.5.24b. |
 |
adhā | sahasracakṣo tvam AVP.8.6.11c. See under atho sahasra-. |
 |
agne | sahantam ā bhara RV.5.23.1a; TS.1.3.14.6a. |
 |
agne | sahasram ā bhara KS.8.14c. |
 |
agne | sahasrasā asi RV.1.188.3c. |
 |
agne | sahasrasātamaḥ RV.3.13.6d; MS.4.11.2d: 164.4; KS.2.15d; śB.11.4.3.19d; Kś.5.13.3d. |
 |
agne | sahasrākṣa śatamūrdhan (KS. śatamūrdhañ chatatejaḥ) VS.17.71a; TS.4.6.5.2a; MS.1.5.14a (ter): 82.15; 83.7; 84.2; KS.7.3a,11; 18.4a; śB.9.2.3.32; Apś.6.25.10a. P: agne sahasrākṣa TS.5.4.7.2; MS.2.10.6: 138.10; 3.3.9: 42.7; KS.21.9; Apś.17.15.1; Mś.6.2.5.11. |
 |
agne | sahasva pṛtanāḥ RV.3.24.1a; VS.9.37a; śB.5.2.4.16. P: agne sahasva Kś.15.2.5. |
 |
agne | sahasvān abhibhūr abhīd asi AVś.11.1.6a. P: agne sahasvān Kauś.61.11. |
 |
agniḥ | sahasrā pari yāti gonām RV.10.80.5d. |
 |
aiḍena | saha medinā AVP.9.29.5b. |
 |
amitrāṇāṃ | sahasraśaḥ AVś.8.8.1d; 11.9.23e. |
 |
amṛtena | sahāgninā (VārG. sahāyuṣā) AVś.3.12.9d; 9.3.23d; VārG.5.28d. |
 |
amunā | saha nirarthaṃ gacha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ TA.4.10.3. P: amunā saha nirarthaṃ gacha TA.5.8.7. |
 |
anādhṛṣṭaṃ | sahasyaṃ (TS.KS. sahasriyaṃ; AVP. sahasvaṃ) sahasvat AVP.15.1.5d; TS.4.4.12.2d; MS.3.16.4b: 188.8; KS.22.14d; Aś.4.12.2b. |
 |
anarātiḥ | sahauṣadhiḥ AVP.9.3.9f--13f. |
 |
antarikṣeṇa | saha vājinīvan (AVś.4.38.5f. vājinīvān) AVś.4.38.5f,6a,7a. |
 |
apīcyena | sahasā sahante RV.7.60.10b. |
 |
ariṣṭāhaṃ | saha patyā bhūyāsam VS.37.20. Cf. hṛṣṭā saṃ saha etc. |
 |
aṣāḍhaṃ | sahas tanvi śruto dadhe RV.1.55.8b. |
 |
aṣāḍhāya | sahamānāya vedhase (TB. mīḍhuṣe) RV.2.21.2b; 7.46.1c; TB.2.8.6.8c; 3.1.2.2b; N.10.6c. |
 |
asmān | sahasram ūtayaḥ RV.4.31.10b. |
 |
asmin | sahasraṃ puṣyāsam (Kauś. puṣyāsma) śB.14.9.4.23a; BṛhU.6.4.23a; Kauś.89.13a. See asminn ahaṃ. |
 |
aśvāvantaṃ | sahasriṇam RV.4.49.4c; TS.3.3.11.1c; MS.4.12.1c: 177.1; KS.10.13c; 23.11. |
 |
asyeśānā | sahaso yā manotā AVP.15.2.4b; TS.4.4.12.5b; MS.3.16.4b: 189.15; KS.22.14b; Aś.4.12.2b. |
 |
ataḥ | sahasranirṇijā RV.8.8.11a,14c. |
 |
athāsmabhyaṃ | sahavīrāṃ (AVś.AVP.VSKṃS.KS. -vīraṃ) rayiṃ dāḥ AVś.2.6.5d; 3.12.5d; AVP.3.33.6d; VS.27.6d; VSK.29.6d; TS.4.1.7.3d; MS.2.12.5d: 149.5; KS.18.16d; HG.1.27.7c. See asmabhyaṃ citraṃ, and cf. next. |
 |
athāsmabhyaṃ | sahavīrāṃ rayiṃ ni yachatam TS.3.5.1.2e. Cf. under prec. |
 |
atho | sahasracakṣo tvam AVś.4.20.5c. See adhā sahasra-, and evā sahasra-. |
 |
atho | sahasrabharṇasam RV.9.60.2b. |
 |
atho | sahasvāṃ jaṅgiḍaḥ AVś.2.4.6c; 19.34.4c; AVP.11.3.4c. |
 |
avaroha | saha patnyā MG.1.10.17d. |
 |
āviṣkṛṇvānaḥ | sahasāna ojaḥ RV.4.17.3b. |
 |
ayaṃ | sahasramānavo dṛśaḥ kavīnāṃ matir jyotir vidharma (Apś. vidharmā) SV.1.458; Apś.21.9.15; Mś.7.2.3.6 (corrupt). P: ayaṃ sahasramānavaḥ JB.2.392; PB.4.9.1; Svidh.1.6.2; 3.1.4. See next. |
 |
ayaṃ | sahasram ā no dṛśe kavīnāṃ matir jyotir vidharmaṇi AVś.7.22.1. P: ayaṃ sahasram Vait.13.8; Kauś.66.14. See prec. |
 |
ayaṃ | sahasram ṛṣibhiḥ sahaskṛtaḥ RV.8.3.4a; AVś.20.104.2a; SV.2.958a; VS.33.83a. P: ayaṃ sahasram VS.33.97. |
 |
ayaṃ | sahasrasātamaḥ TS.1.5.10.2c; KS.7.14c. Cf. sahasrasātamaḥ. |
 |
ayaṃ | sahasrā pari yuktā vasānaḥ SV.2.1195a. |
 |
āyuṣā | saha varcasā RV.10.85.39b; AVś.14.2.2b; ApMB.1.5.4b; MG.1.11.12b. |
 |
āyuṣmantaḥ | sahabhakṣāḥ syāma AVś.6.47.1d; TS.3.1.9.2d; MS.1.3.36d: 42.9; KS.30.6d; Kś.9.3.21d. |
 |
bhagena | saha varcasā ApMB.2.7.19c; 8.10d; HG.1.11.4d,5d. See bhagena varcasā. |
 |
bhagenāhaṃ | sahāgamam AVś.2.30.5d; AVP.2.17.2d. |
 |
bhittvā | sahasram airayat MS.4.12.5b: 191.13. |
 |
bījaṃ | sahasravalliśaṃ suruhārohayantī AVP.11.14.1d. |
 |
bṛbuṃ | sahasradātamam RV.6.45.33c. |
 |
bṛhaspatiṃ | sahavāho vahanti RV.7.97.6b; KS.17.18b. |
 |
cakre | sahasravīryam AVś.4.17.1c; AVP.5.23.1c. |
 |
catvāri | sahasrā triṃśaṃ cāyutāni JB.2.72a. See aṣṭau śatāny ayutāni. |
 |
dadhat | sahasriṇīr iṣaḥ RV.1.188.2c. |
 |
daivyaṃ | saha uccarat śś.17.12.4b. |
 |
dakṣasyeḍā | sahaskṛta RV.3.27.10b. |
 |
darbhaḥ | sahasravīryaḥ AVP.7.7.7c. |
 |
daśa | sahasrāṇi śatāny aṣṭau JB.2.71c. |
 |
daśādadāt | sahasrāṇi AB.8.22.6c. |
 |
devajūte | sahasvati RV.10.145.2b; AVś.3.18.2b. See under sahamāne sa-. |
 |
dhanaṃjayaḥ | sahamānaḥ pṛtanyuḥ KS.38.12a. |
 |
dhruvā | sahasranāmnīḥ AVś.8.7.8c. |
 |
dve-dve | sahasre badvānām AB.8.22.4c. |
 |
dyumnaṃ | sahasrasātamam RV.1.9.8b; AVś.20.71.14b. |
 |
evā | sahasracakṣo tvam AVP.3.22.5c. See under atho sahasra-. |
 |
evā | sahasrapoṣāya AVś.6.141.3c. |
 |
evāgniṃ | sahasyaṃ vasiṣṭhaḥ RV.7.42.6a. |
 |
gavāṃ | sahasrai ruśamāso agne RV.5.30.13b. |
 |
gaveṣaṇaḥ | sahamāna udbhit AVś.5.20.11b; AVP.9.27.11b. |
 |
gāye | sahasravartani (JB. -vartanīm, for -vartani ?) SV.2.1179b; ṣB.1.4.11; JB.1.74b (bis); Lś.1.8.9b. |
 |
gharmaḥ | sāhasraḥ samidhā samiddhaḥ Vait.14.1d. |
 |
grīṣmeṇāvartate | saha TA.1.3.3b. |
 |
iḍopahūtā | saha divā bṛhatādityena ... saha pṛthivyā rathaṃtareṇāgninā; ... sahāntarikṣeṇa vāmadevyena vāyunā Aś.1.7.7. |
 |
iha | sahasrasātamā bhava AVś.3.28.4b. |
 |
iho | sahasradakṣiṇaḥ (PG. -dakṣiṇo yajñaḥ) AVś.20.127.12c; KS.35.3c; AB.8.11.5c; śś.8.11.15c; 12.15.1.3c; Lś.3.3.2c; Apś.9.17.1c; SMB.1.3.13c; PG.1.8.10c; ApMB.1.9.1c; HG.1.22.9c; JG.1.22c. |
 |
imaṃ | sahasrabhāg indraḥ AVP.11.2.1c. |
 |
imaṃ | sahasravīryeṇa AVś.8.1.18c. |
 |
imaṃ | sāhasraṃ etc. see imaṃ samudraṃ etc. |
 |
ime | sahaḥ sahasa ā namanti RV.7.56.19b; MS.4.14.18b: 247.12; TB.2.8.5.6b. |
 |
indo | sahasrabharṇasam RV.9.64.25c; 98.1c; SV.1.549c; 2.588c; JB.3.227c. |
 |
indo | sahasravarcasam RV.9.43.4c. |
 |
indo | sahasriṇaṃ rayim RV.9.98.4c. |
 |
indra | sahasram ā bhara RV.8.78.1b. |
 |
indraḥ | sahasradāvnām RV.1.17.5a. |
 |
indraḥ | sahasrabāhve RV.8.45.26b; SV.1.131b. |
 |
indraḥ | sahasraṃ pātrān AVś.10.10.9c. |
 |
indrasya | saha stha AVś.10.5.1--6. |
 |
indrāyāśiraṃ | saha kumbhyādāt TS.3.2.8.5d. |
 |
indreṇa | saha devatāḥ TB.3.7.4.3b; Apś.4.1.8b. |
 |
indreṇa | saha medinā AVP.7.18.4d. |
 |
indreṇa | sahasā yujā RV.1.23.9b. |
 |
induṃ | sahasracakṣasam RV.9.60.1c. |
 |
iṣā | sahasravājayā RV.8.92.10c; SV.1.215c. |
 |
īśānaḥ | sahaso yaho RV.1.79.4b; 7.15.11b; SV.1.99b; 2.911b; VS.15.35b; TS.4.4.4.5b; MS.2.13.8b: 157.9; KS.39.15b. |
 |
iyaṃ | sahasrabhogā AVP.8.18.5c. |
 |
kasmai | sahasraṃ śatāśvaṃ svaṃ jñātibhyo dadyām Vait.37.14. |
 |
kaśyapenābhṛtaṃ | sahaḥ AVP.7.5.8d. |
 |
kṛdhī | sahasrasām ṛṣim RV.1.10.11d. |
 |
kṛṣiḥ | sahasraprakārā Kauś.106.7c. |
 |
kṣarā | sahasriṇīr iṣaḥ RV.9.61.3c; SV.2.562c. |
 |
kṣetrasārathibhiḥ | saha Kauś.106.7d. |
 |
kumāraḥ | sāhadevyaḥ RV.4.15.7b,9b. |
 |
kumāraṃ | sāhadevyam RV.4.15.10b. |
 |
kumārāt | sāhadevyāt RV.4.15.8b. |
 |
madena | saha gachati RV.9.98.7d; SV.1.552d; 2.679d; JB.3.268d. |
 |
māgotāyai | sahasas putra mā nide RV.3.16.5c. |
 |
mahādevaṃ | sahasrākṣam MS.2.9.1c: 119.6. |
 |
mahe | sahasracakṣase RV.9.65.7c. |
 |
mahīṃ | sāhasrīm asurasya māyām VS.13.44c; TS.4.2.10.3c; MS.2.7.17c: 102.7; KS.16.17c; śB.7.5.2.20. |
 |
makhaḥ | sahasvad arcati RV.1.6.8b; AVś.20.40.2b; 70.4b. |
 |
mandasānaḥ | sahasriṇam RV.8.93.21b. |
 |
maṇiḥ | sahasravīryaḥ AVś.2.4.2c; AVP.2.11.2c. Cf. maṇiṃ sahasra-. |
 |
maṇiṃ | sahasravīryam AVś.8.5.14e. Cf. maṇiḥ sahasra-. |
 |
mitadravaḥ | sahasrasāḥ TS.1.7.8.2a. P: mitadravaḥ Apś.18.4.21. |
 |
na | sahasrāya nāyutāya vajrivaḥ RV.8.1.5c; SV.1.291c. |
 |
nakṣamāṇā | saha dyubhiḥ RV.7.31.8c. |
 |
nakṣatraiḥ | saha sūryaḥ AVP.5.11.9b. |
 |
namaḥ | sahamānāya nivyādhine VS.16.20; TS.4.5.3.1; MS.2.9.3: 122.16; KS.17.12. |
 |
namaḥ | sahasrākṣāya ca śatadhanvane ca VS.16.29; TS.4.5.5.1; MS.2.9.5: 124.10; KS.17.13. |
 |
nānaḍvān | sahate dhuram AVś.5.17.18b; AVP.9.16.1b. |
 |
ojaḥ | saha ojaḥ (Apś. sahaḥ saha ojaḥ; KB.śś. sahaḥ saha ojaḥ svaḥ) AB.3.8.4; KB.3.5; GB.2.3.5; śś.1.1.39; Apś.24.14.12. |
 |
ojase | sahase tvā AVś.19.37.3b; AVP.1.54.4b. |
 |
oṃ | saha nāv avatu TA.10.1 (init.). See saha nāv. |
 |
paridhayaḥ | saha yena pūtāḥ AVP.9.25.6b. |
 |
pavamānaḥ | sahasriṇam RV.9.20.2c; SV.2.319c. |
 |
pavitreṇa | sahāgahi TB.3.7.4.12b; Apś.1.12.8b. |
 |
payaḥ | sahasrasām ṛṣim RV.9.54.1c; SV.2.105c; VS.3.16c; TS.1.5.5.1c; MS.1.5.1c: 66.3; KS.6.9c; JB.1.93; śB.2.3.4.15c. |
 |
pīluḥ | sahatām itaḥ AVP.7.19.5d. |
 |
prabādhitā | sahasā daivyena RV.10.108.9b. |
 |
prātaryāvṇaḥ | sahaskṛta RV.1.45.9a. |
 |
pratiṣṭhāsi | sahasrasya Mś.9.4.1.32a. See sahasrasya pratiṣṭhāsi. |
 |
prayasvantaḥ | sahaskṛta RV.6.16.37b; SV.2.1055b; MS.4.11.2b: 163.6; KS.40.14b. |
 |
pṛśniparṇi | sahasva ca AVś.2.25.3d. Cf. next. |
 |
pṛśniparṇi | sahasvati AVP.4.13.4d,6d. Cf. prec. |
 |
pṛtanājitaṃ | sahamānam agnim (TA. ugram) AVś.7.63.1a; TA.10.2.1a; MahānU.6.6a. P: pṛtanājitam Kauś.69.22. |
 |
pṛthivī | sahadevatā AVś.12.4.23d. |
 |
pṛthivī | saha yajñaiḥ AVP.5.11.9a. |
 |
purītat | sahakaṇṭhikā AVś.10.9.15b. |
 |
puroḍāśaṃ | sahasaḥ sūnav āhutam RV.3.28.5b. |
 |
purū | sahasrā janayo na patnīḥ RV.1.62.10c. |
 |
purū | sahasrā ni śiśā abhi kṣām RV.6.18.13c. |
 |
purū | sahasrā ni śiśāmi dāśuṣe (RV.10.28.6c, sākam) RV.10.28.6c; 48.4c. |
 |
purū | sahasrā pari vartayāte RV.5.37.3d. |
 |
purū | sahasrā śarvā ni barhīt RV.4.28.3d. |
 |
purū | sahasrāśivā jaghāna RV.10.23.5b; AVś.20.73.6b. |
 |
puruścakraṃ | sahasrāśvam TA.1.31.1c. |
 |
pūrvavatsena | saha vatsinī gauḥ AVP.11.5.5a. |
 |
puṣṭyā | saha jajñiṣe AVś.19.31.9b; AVP.10.5.9b. |
 |
ṛgbhiḥ | saha gāyatraṃ jāgatam āhuḥ GB.1.5.25a. |
 |
tāṃ | sahasram ekamukhā dadāti AVP.6.10.1c. |
 |
tasmai | sahasranirṇijam RV.8.8.15c. |
 |
tasmai | sahasram akṣabhir vi cakṣe RV.10.79.5c. |
 |
tasmāt | sahasravīrya AVś.19.44.8c,9c; AVP.15.3.8c,9c. |
 |
tasmin | sahasraśākhe ni bhagāhaṃ tvayi mṛje svāhā TA.7.4.3; TU.1.4.3. |
 |
tau | saha caturaḥ padaḥ saṃ pra sārayāvahai (MS. sārayāvaḥ) TS.7.4.19.1; MS.3.12.20: 167.1; KSA.4.8; Apś.20.18.2. See under tā ubhau. |
 |
tayā | sahasraparṇyā AVś.6.139.1e. |
 |
tayoḥ | sahasradhāman AVP.6.7.7c. |
 |
tena | sahasraṃ vahasi KS.40.13c. |
 |
tena | sahasrakāṇḍena AVś.2.7.3c; Mś.1.2.5.8c. See under tena vayaṃ sahasra-. |
 |
tena | sahasradhāreṇa RVKh.9.67.4c; SV.2.652c; TB.1.4.8.6c. |
 |
tenā | sahasyenā vayam RV.7.55.7c; AVś.4.5.1c; AVP.4.6.1c. |
 |
tenā | sahasrakāṇḍena TB.3.7.6.19c; Apś.4.12.8c. See under tena vayaṃ sahasra-. |
 |
tenā | sahasradhāreṇa AVP.9.25.1c--10c; 9.26.1c--12c. Cf. tena sahasra-. |
 |
teṣāṃ | sahasrayojane VS.16.54c--63c; TS.4.5.11.1c,2c; MS.2.9.9c (decies): 128.8,10,12,14,16,18; 129.2,4,6,8; KS.17.16 (decies). Cf. śB.9.1.1.28. |
 |
tmanā | sahasrapoṣiṇam RV.8.103.4d; SV.1.58d. |
 |
trāyamāṇā | sahamānā sahasvatī AVP.8.2.11c. |
 |
trāyamāṇāṃ | sahamānāṃ sahasvatīm AVś.8.2.6c. |
 |
tredhā | sahasraṃ vi tad airayethām RV.6.69.8d; AVś.7.44.1d; TS.3.2.11.2d; 7.1.6.7d; MS.2.4.3d: 42.1; KS.12.14d; AB.6.15.10; JB.2.243d. |
 |
triṣandheḥ | saha senayā AVś.11.10.6d. |
 |
tvaṃ | sahasa oṣadhe AVP.5.1.8d. |
 |
tvaṃ | sahasravīryaḥ AVP.10.2.3c. |
 |
tvaṃ | sahasrāṇi śatā daśa prati RV.2.1.8d. |
 |
tvaṃ | sāhasrasya rāya īśiṣe VS.17.71c; TS.4.6.5.3c; MS.1.5.14c (ter): 82.16; 83.9; 84.3; KS.7.3c; 18.4c; śB.9.2.3.32; Apś.6.25.10c. |
 |
tvaṣṭā | sahasram āyūṃṣi AVś.6.78.3c; ApMB.1.8.10c. |
 |
tvayā | saha draviṇam ichamānāḥ RV.10.45.11c; VS.12.28c; TS.4.2.2.4c; MS.2.7.9c: 87.6; KS.16.9c; ApMB.2.11.30c. |
 |
tvayā | sahasrakāṇḍena AVś.19.32.3c; AVP.11.12.3c. |
 |
ubhau | sahasvantau bhūtvā AVś.19.32.5c; AVP.11.12.5c. |
 |
ubhe | sahasvatī bhūtvā (RV. bhūtvī) RV.10.145.5c; AVś.3.18.5c; ApMB.1.15.5c. |
 |
upākṣarā | sahasriṇī RV.7.15.9c. |
 |
ut | sahasrād ririce kṛṣṭiṣu śravaḥ RV.1.102.7b. |
 |
ūtiṃ | sahasrasātamām RV.1.10.10d. |
 |
uto | sahasrabharṇasam RV.9.64.26a. |
 |
yā | sahamānā carasi AVP.5.1.6a; 6.8.3a. See yaḥ sahamānaś. |
 |
yābhiḥ | saha vṛtrahā somam indraḥ AVP.14.2.3a. |
 |
yadā | sahasram abhi ṣīm ayodhīt RV.4.38.8c. |
 |
yaḥ | sahamānaś carasi AVś.3.6.4a; AVP.3.3.5a. See yā sahamānā. |
 |
yaḥ | sahasraṃ śatāśvam RV.10.62.8c. |
 |
yajñasya | sahaso yaho RV.8.84.5b; SV.2.900b. |
 |
yasmin | sahasraṃ brāhmaṇāḥ AB.8.23.4c. |
 |
agna | āgacha rohitava āgacha bharadvājasyāja sahasaḥ sūno vārāvaskandinn uṣaso jāra # Lś.1.4.4. Cf. indrāgacha. |
 |
agniṃ | sūnuṃ sahaso jātavedasam # RV.8.71.11a; SV.2.905a. |
 |
agnir | apsām ṛtīṣaham # RV.6.14.4a. |
 |
agnir | iva manyo tviṣitaḥ (AVP. tarasā) sahasva # RV.10.84.2a; AVś.4.31.2a; AVP.4.12.2a; N.1.17. P: agnir iva N.1.4. |
 |
agnir | ṛṣiṃ yaḥ sahasrā sanoti # RV.10.80.4b; TS.2.2.12.6b. |
 |
agnir | vaiśvānaraḥ saha paṅtyā śritaḥ # AVś.13.3.5b. |
 |
agniś | ca tubhyaṃ sāhantyaḥ # AVP.6.9.3c. |
 |
agniṣ | ṭaṃ brahmaṇā saha # RV.10.162.2c; AVś.20.96.12c; MG.2.18.2c. |
 |
agnihotraṃ | ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām # GB.1.3.22; Vait.12.1. |
 |
agne | gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi # TS.2.4.5.2. |
 |
agne | jātavedo 'bhi dyumnam abhi saha āyachasva # śś.8.24.1. |
 |
agne | pṛtanāṣāṭ pṛtanāḥ sahasva # AVś.5.14.8; AVP.7.1.3. |
 |
agne | balada saha (MS. sahā) ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāyāsyai janatāyai (MS. -syā janatāyāḥ) śraiṣṭhyāya svāhā (omitted in Apś.) # MS.1.4.14: 64.9; Apś.5.24.4. P: agne balada Mś.1.5.6.20. |
 |
agne | bhrātaḥ sahaskṛta # RV.8.43.16a. |
 |
agner | yoneḥ saha candreṇa jātam # AVP.7.5.9b. |
 |
agne | sapatnasāha sapatnān me sahasva # MS.1.5.1: 67.7. |
 |
agne | samrāḍ iṣe rāye (Apś. rayyai) ramasva sahase dyumnāyorje 'patyāya (Apś. erroneously, -yorjapatyāya) # Aś.3.12.23; Apś.9.9.1. See iṣe rāye. |
 |
agne | sūno sahasaḥ puṣyase dhāḥ # RV.6.13.5b. |
 |
aghoreṇa | cakṣuṣā mitriyeṇa (ApMB. maitreṇa; KS.Apś. cakṣuṣāhaṃ śivena) # AVś.7.60.1b; 14.2.12b; AVP.3.26.1c; KS.38.13c; Apś.16.16.4c; ApMB.1.7.10b. |
 |
aṅgāni | mitraṃ (TB. cittaṃ) me sahaḥ # VS.20.6d; MS.3.11.8d: 152.2; KS.38.4d; TB.2.6.5.4d. |
 |
aṅgiraso | devatāḥ saha yena pūtāḥ # AVP.9.26.2b. |
 |
aceti | prāsahas patis tuviṣmān # RV.10.74.6c; AB.3.22.2c. |
 |
achā | naptre sahasvate # RV.8.102.7; SV.1.21c; 2.296c. |
 |
achā | vājaṃ sahasriṇam # RV.9.57.1c; SV.2.1111c. |
 |
achā | hi tvā sahasaḥ sūno aṅgiraḥ # RV.8.60.2a; AVś.20.103.3a; SV.2.903a. |
 |
achidrā | sūno sahaso no adya # RV.1.58.8a. |
 |
achidreṇa | tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvotpunāmi # Kauś.2.34. See under devas tvā savitā punātu vasoḥ, and cf. next. |
 |
ajaṃ | candreṇa saha yaj jaghāsa # AVP.5.28.6b. |
 |
atiṣṭho | agne saha rocanena # RV.10.88.5b. |
 |
atrāha | te maghavan viśrutaṃ sahaḥ # RV.1.52.11c. |
 |
atriṇo | vi ṣahāmahe # AVś.4.10.2d; AVP.4.25.3d. |
 |
atha | pakvena saha saṃ bhavema # AVś.6.119.2d; 12.3.55c--60c. |
 |
athā | vaha sahasyeha devān # RV.10.1.7d. |
 |
atho | vaśānāṃ bhavathā saha śriyā # RV.3.60.4b. |
 |
atho | sapatnīṃ sāsahai # AVP.1.60.2c. |
 |
adarśus | tvā śāsahastam # AB.7.17.3a. See adrākṣus. |
 |
adrākṣus | tvā śāsahastam # śś.15.24a. See adarśus. |
 |
adhirathaṃ | yad ajayat sahasram # RV.10.102.2b. |
 |
adhvaryavo | yaḥ śatam ā sahasram # RV.2.14.7a. |
 |
anaḍvān | verayā saha # AVP.5.1.5d. |
 |
anaṣṭāḥ | payasā saha # SMB.1.8.2b. |
 |
anasā | chadisā saha # AVP.15.19.3b. |
 |
anādhṛṣṭāḥ | sīdata sahaujaso (TSṃS.KS. sīdatorjasvatīr) mahi kṣatraṃ (TSṃS.KS. varcaḥ) kṣatriyāya dadhatīḥ (KS. dadatīḥ) # VS.10.4; TS.1.8.12.1; MS.2.6.8: 68.8; 4.4.2: 51.9; KS.15.6; śB.5.3.4.28. P: anādhṛṣṭāḥ sīdata TB.1.7.6.1; Kś.15.4.47; Apś.18.13.21; Mś.9.1.2.37. |
 |
anu | kṣatrāya mamire sahāṃsi # RV.7.21.7b. |
 |
anu | daha sahamūrān kravyādaḥ (SV. kayādaḥ) # RV.10.87.19c; SV.1.80c. See sahamūrān anu. |
 |
anu | viśve maruto ye sahāsaḥ # RV.7.34.24c. |
 |
anuṣṭup | (TS. anuṣṭuk) paṅktyā saha # VS.23.33b; TS.5.2.11.1b; MS.3.12.21b: 167.3; KSA.10.5b. |
 |
anuṣṭubhā | saṃbhṛtaṃ vīryaṃ (KS. duṣṭaraṃ) sahaḥ # AVP.15.1.8b; TS.4.4.12.3b; MS.3.16.4b: 188.12; KS.22.14b; Aś.4.12.2b. |
 |
anu | svadhāvarī sahaḥ # RV.7.31.7b. |
 |
anena | viśvā sasahe (AVP. sāsahai) # AVś.1.16.3c; AVP.1.10.2c. |
 |
anena | haviṣāham # AVś.3.19.2d; 6.65.2d. |
 |
andhena | tamasā saha # AVP.15.19.4b. |
 |
annaṃ | vo madhumat saha # AVP.3.23.1b. |
 |
annena | prajayā saha # AVś.10.6.23e. |
 |
anvā | rapsi sahasā daivyena # AVP.4.18.6b. |
 |
apanuttau | (KS. -ttā) śaṇḍāmarkau (MS.4.6.3, ṣaṇḍā-) saha tena yaṃ dviṣmaḥ # MS.1.3.12: 34.7; 4.6.3: 81.7; KS.4.4; 27.8. P: apanuttau śaṇḍāmarkau Mś.2.4.1.7. See next. |
 |
apanuttau | śaṇḍāmarkau sahāmunā # TS.6.4.10.2; TB.1.1.1.5; Apś.12.22.2. See prec. |
 |
apamitya | dhānyaṃ yaj jaghasāham # AVś.6.117.2c. |
 |
apāghaśaṃsaṃ | nudatām (TB. -tām arātim; AVP. -tāṃ sahatām arātim) # AVP.4.8.1c--13c; MS.1.5.1c: 67.6; TB.3.1.1.4d. |
 |
apāṃ | napād yo vasubhiḥ saha priyaḥ # RV.1.143.1c. |
 |
apāmīvā | bhavatu rakṣasā saha # RV.9.85.1b; SV.1.561b. |
 |
aprāpya | manasā saha # TA.8.4.1b; 9.1b; TU.2.4.1b; 9.1b. |
 |
apsujā | vā sahaskṛta # RV.8.43.28b. |
 |
abhi | gotrāṇi sahasā gāhamānaḥ # RV.10.103.7a; AVś.19.3.7a; AVP.7.4.7a; SV.2.1205a; VS.17.39a; TS.4.6.4.2a; MS.2.10.4a: 135.17; KS.18.5a. P: abhi gotrāṇi MS.4.14.12: 235.2; TB.2.8.3.3. |
 |
abhi | tiṣṭha śatrūyataḥ sahasva # TB.2.4.7.9d. |
 |
abhi | tiṣṭha sahasva ca # AVP.3.3.3d. |
 |
abhi | te 'dhāṃ sahamānām # AVś.3.18.6a. P: abhi te 'dhām Kauś.36.20. See abhi tvādhāṃ, and upa te 'dhāṃ. |
 |
abhi | preta mṛṇata (AVP. mṛḍata [?]) sahadhvam # AVś.3.1.2b; AVP.3.6.2b. |
 |
abhihito | mṛtyubhir ye sahasram # AVś.6.63.3b; 84.4b. |
 |
abhīṣāṭ | cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiś ca sahīyāṃś ca sahasvāṃś ca sahamānaś ca # Lś.4.1.5. See under prec. |
 |
abhy | arṣa sahasriṇam # RV.9.63.12a. |
 |
abhyāvartasva | paśubhiḥ sahainām # AVś.11.1.22a. P: abhyāvartasva Kauś.61.42. |
 |
amātyān | brūhi vatsāṃś ca mātṛbhiḥ saha vāsayeta # Lś.5.1.12. |
 |
amitrān | suṣahān kṛdhi # RV.6.46.6d; AVś.20.80.2d. |
 |
amṛtaṃ | brahmaṇā saha mṛtyuṃ tarati (VārG. tarema) # MG.1.13.15; VārG.15.11. |
 |
ambho | amo mahaḥ sahaḥ # AVś.13.4.50a. |
 |
ambho | aruṇaṃ rajataṃ rajaḥ sahaḥ # AVś.13.4.51a. |
 |
ayaṃ | viṣkandhaṃ sahate # AVś.2.4.3a; AVP.2.11.3a. |
 |
ayaṃ | sa sūnuḥ sahasa ṛtāvā # RV.6.12.1c. |
 |
ayaṃ | homaḥ sahasrahaḥ # AVś.8.8.17b. |
 |
ayaṃ | devaḥ sahasā jāyamānaḥ # RV.6.44.22a. Cf. BṛhD.5.108 (B). |
 |
ayam | agniḥ sahasriṇaḥ # RV.8.75.4a; VS.15.21a; TS.2.6.11.1a; 4.4.4.1a; MS.2.7.15a: 97.17; 2.13.7: 155.13; 4.11.6: 175.1; KS.7.17; 16.15a; Aś.1.6.1; śś.2.11.2; Mś.6.1.7.6; 6.2.2.21. P: ayam agniḥ Aś.4.13.7. |
 |
ariṣṭāṃ | tvā saha patyā dadhāmi (ApMB. kṛṇomi) # RV.10.85.24d; ApMB.1.5.17d. See next but one, kṛṇomi tubhyaṃ saha-, syonaṃ te saha, and syonaṃ me saha. |
 |
ariṣṭāṃ | mā saha patyā dadhātu # Kś.3.8.2d; Mś.1.3.5.17d; MG.1.11.20d. See under ariṣṭāṃ tvā. |
 |
arkebhiḥ | sūno sahaso dadāśat # RV.6.5.5b. |
 |
arbude | senayā saha # AVś.11.9.5b; 10.5b. |
 |
avamebhyaḥ | pitṛbhyaḥ svāhā saha bhakṣebhyaḥ # Lś.3.2.11. |
 |
aśvā | rathebhiḥ saha vājayantaḥ # RV.6.75.7b; AVP.15.10.7b; VS.29.44b; TS.4.6.6.3b; MS.3.16.3b: 186.5; KSA.6.1b. |
 |
aśvibhyāṃ | devi saha saṃvidānā # Kauś.106.7a. |
 |
aṣāḍham | (TB. āṣāḍham) ugraṃ sahamānam ābhiḥ # RV.6.18.1c; AB.8.3.2; TB.2.8.5.8c. |
 |
aṣāḍhāsi | (VSK. aṣālhāsi) sahamānā # VS.13.26; VSK.14.2.12; TS.4.2.9.2; MS.2.7.16: 99.16; KS.16.16; śB.7.4.2.39; Mś.6.1.7.21. P: aṣāḍhāsi Kś.17.4.25; Apś.16.24.12. |
 |
aṣṭā | paraḥ sahasrā # RV.8.2.41c. |
 |
aṣṭau | śatāni nava cākṣarāṇi # GB.1.5.23c. See sapta sahasrāṇi. |
 |
aṣṭau | śatāny ayutāni triṃśat # GB.1.5.23a. See catvāri sahasrā. |
 |
asaṃkhyātā | (TA. -tāḥ) sahasrāṇi # VS.16.54a; MS.2.9.9a: 128.7; KS.17.16a; śB.9.1.1.30; Mś.11.7.1.4,22; TA.1.12.1a; N.1.15. P: asaṃkhyātāḥ Mś.11.7.1.4. |
 |
asur | aitu sahakratuḥ # AVP.2.85.2a. |
 |
asmabhyaṃ | carṣaṇīsaham # RV.5.35.1c. |
 |
asmabhyaṃ | carṣaṇīsahā # RV.7.94.7b. |
 |
asmabhyaṃ | citraṃ vṛṣaṇaṃ rayiṃ dāḥ # RV.10.47.1d--8d; SV.1.317d; MS.4.14.5d: 221.13; 4.14.8d (quinq.): 227.8,10,12,14,16; TB.2.5.6.1d; 8.2.6d. See next, and athāsmabhyaṃ sahavīrāṃ. |
 |
asmākam | indro bhavatu prasāhaḥ # MS.4.14.7c: 225.14. |
 |
asmābhiṣ | ṭe suṣahāḥ santu śatravaḥ # RV.10.38.3c. |
 |
asminn | ahaṃ sahasraṃ puṣyāmi # ApMB.2.11.32a (ApG.6.15.1). See asmin sahasraṃ. |
 |
asme | kṣatrāya varcase balāya # RV.10.18.9b. See saha kṣatreṇa, saha śrotreṇa, śriyai kṣatrāyau-, śriyai brahmaṇe, and śriyai viśe. |
 |
asme | rāranta marutaḥ sahasriṇam # RV.5.54.13d. |
 |
asraj | jarāyuṇā saha # VS.8.28f; śB.4.5.2.5. |
 |
ahaṃ | ny anyaṃ sahasā sahas karam # RV.10.49.8c. |
 |
aham | asmi sahamānaḥ # AVś.12.1.54a. P: aham asmi Kauś.38.30. |
 |
aham | asmi sahamānā # RV.10.145.5a; AVś.3.18.5a; ApMB.1.15.5a (ApG.3.9.6). |
 |
aham | asmi sahasvān # AVś.19.32.5b; AVP.11.12.5b. |
 |
ahastāso | hastavantaṃ sahante # RV.10.34.9b. |
 |
ākūtyā | manasā saha # MS.4.9.13b: 134.7; TB.3.7.9.4b; TA.4.21.1b; Aś.5.13.6d; śś.7.16.8d. |
 |
āgne | yāhi sahasraṃ devavandaiḥ # RV.10.15.10c; AVś.18.3.47c. |
 |
ācāryo | yena-yena prayāti tena-tena saha # MG.1.13.18. |
 |
ācitā | vasunā saha # AVP.1.100.1b. |
 |
ā | te sahasrasya payo dade # JB.2.254. |
 |
ā | tvā gan rāṣṭraṃ saha varcasod ihi # AVś.3.4.1a; AVP.3.1.1a. P: ā tvā gan Kauś.16.30. |
 |
ā | tvā ruroha rohito retasā saha # AVś.13.1.15d. |
 |
ā | tvā sahasram ā śatam # RV.8.1.24a; SV.1.245a; 2.741a; Aś.7.4.3; Svidh.3.6.3. P: ā tvā sahasram śś.12.9.11. |
 |
ādityair | indraḥ saha cīkḷpāti (SV.JBṭA.Apśṃś. sīṣadhātu; VS. sīṣadhāti) # RV.10.157.2b; AVś.20.63.1d; 124.4d; SV.2.461b; VS.25.46b; JB.3.171; TA.1.27.1b; Mś.7.2.6.6d; Apś.21.22.1d. |
 |
ā | naḥ sahasraśo bhara # RV.8.34.15a. |
 |
ā | pavasva sahasriṇaḥ # RV.9.33.6c; SV.2.221c; JB.3.51. |
 |
ā | pavasva sahasriṇam # RV.9.40.3c; 62.12a; 63.1a; 65.21c; SV.1.501a; 2.276c,346c; JB.3.69,91; DB.1.14. |
 |
ā | bhare 'haṃ sahasraśaḥ # AVś.3.24.1d. See ā harāmi sahasraśaḥ. |
 |
ā | māgan saha varcasā # AVś.19.31.7d; AVP.10.5.7d. |
 |
ā | mā prāṇena saha varcasā gamet (AVPṭSṃS.KS. gan) # AVś.3.13.5d; AVP.3.4.5d; TS.5.6.1.4d; MS.2.13.1d: 152.17; KS.35.3d; 39.2d. |
 |
ā | māskān saha prajayā (Mś. prajayā saha paśubhiḥ) saha rāyas poṣeṇa # TS.3.1.8.3; Mś.2.3.3.10. P: ā māskān Apś.12.7.11. |
 |
ā | yāhi vanasā saha # RV.10.172.1a; SV.1.443a; AB.5.17.10; KB.26.10; ā.5.2.2.9; Aś.8.7.24; śś.10.9.16; 18.15.3. P: ā yāhi vanasā Aś.8.7.24. Cf. BṛhD.8.73. |
 |
ārohan | varcasā saha # AVś.19.36.1c; AVP.2.27.1c. |
 |
ā | roha proṣṭhaṃ vi ṣahasva śatrūn # AVP.2.52.5a; TB.2.7.17.1a. P: āroha proṣṭham Apś.22.28.4. |
 |
ārtavā | ṛtubhiḥ saha # AVś.11.7.20b; Kauś.106.7e. |
 |
ā | vatso jagatā (AG. jāyatāṃ; PG. jagadaiḥ) saha # AVś.3.12.7b; AVP.3.20.6b; AG.2.8.16b; PG.3.4.4b; HG.1.27.4b; MG.2.11.12c; ApMB.2.15.4b. See next. |
 |
ā | vāṃ sahasraṃ harayaḥ # RV.4.46.3a. P: ā vāṃ sahasram śś.10.6.6; 11.6.2. |
 |
ā | vām aśvāso abhimātiṣāhaḥ # RV.6.69.4a. |
 |
ā | vīraṃ pṛtanāṣaham (SV.JB. -saham) # RV.8.98.10c; AVś.20.108.1c; SV.1.405c; 2.519c; JB.3.198c. |
 |
āśāś | ca paśubhiḥ saha # MS.1.6.1b: 85.5; KS.7.12b; TB.1.2.1.13b; Apś.5.7.17b. |
 |
āsaṅgo | agne daśabhiḥ sahasraiḥ # RV.8.1.33b. |
 |
āsā | vājeṣu sāsahat # RV.5.23.1d; TS.1.3.14.7d. |
 |
ā | harāmi sahasraśaḥ # AVP.5.30.1d. See ā bhare. |
 |
āhutāny | adhirathā sahasra # RV.10.98.10b. |
 |
iḍayā | paśubhiḥ saha # AVP.1.106.6b. |
 |
iḍā | dhenuḥ sahavatsā na āgāt # Apś.4.10.7a. |
 |
iḍābhir | īḍyaṃ sahaḥ # VS.28.26c; TB.2.6.17.2c. |
 |
iḍābhir | vṛṣṭayaḥ saha # RV.5.53.2d. |
 |
idaṃ | vacaḥ śatasāḥ saṃsahasram # RV.7.8.6a. |
 |
idaṃ | vacaḥ sahasya # RV.5.22.4b. |
 |
idaṃ | viṣkandhaṃ sahate # AVś.1.16.3a; AVP.1.10.2a. |
 |
idaṃ | kūṭaṃ sahasraśaḥ # AVś.8.8.16d. |
 |
idaṃ | devānām idam u naḥ (KS. idaṃ nas) saha # TS.1.1.4.2; MS.1.1.5: 3.5; 4.1.5: 7.5; KS.1.4; 31.3; TB.3.2.4.7; Apś.1.18.2; Mś.1.2.1.36; 1.6.1.27. P: idaṃ devānām Apś.1.3.10; 12.4.7. |
 |
idam | ahaṃ manuṣyān saha rāyas poṣeṇa (MS. adds prajayā copāvarte) # VS.5.39; MS.1.2.13: 22.14; śB.3.6.3.19. P: idam ahaṃ manuṣyān Mś.2.2.4.37. |
 |
idam | ahaṃ manuṣyo manuṣyān saha rāyas poṣeṇa prajayā copāvarte (text -vartate) # MS.3.9.1: 13.15. See prec. |
 |
idam | ahaṃ manuṣyo manuṣyān somapīthānu mehi saha prajayā saha rāyas poṣeṇa # TA.4.11.8. |
 |
idaṃ | prāṇenāmṛtaṃ saha # JG.1.8b. |
 |
indraḥ | puraḥ sahasā sapta dardaḥ # RV.7.18.13b. |
 |
indraṃ | viśvāsāhaṃ naram # RV.6.44.4c; SV.1.357c. |
 |
indra | dehy adhirathaṃ sahasram # RV.10.98.4b. |
 |
indraś | cakraṃ sahasā sadya indo # RV.4.28.2b. |
 |
indrasya | gṛhāḥ śivā vasumanto (PG. gṛhā vasumanto) varūthinas tān ahaṃ pra padye saha jāyayā saha prajayā saha paśubhiḥ saha rāyas poṣeṇa saha yan me kiṃ cāsti tena (PG. pra padye saha prajayā paśubhiḥ saha) # śG.3.4.10; PG.3.4.18. See prec., next but one, and next but two. |
 |
indrasya | gṛho 'si taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena # AVś.5.6.11. See next, indrasya gṛhā, and indrasya gṛhāḥ. |
 |
indrasya | gṛho 'si taṃ tvā pra padye saguḥ sāśvaḥ saha yan me asti tena # TB.2.4.2.4; TA.4.42.2. See prec., indrasya gṛhā, and indrasya gṛhāḥ. |
 |
indrasya | carṣaṇīdhṛtaḥ (MS. -ṇīsahaḥ) # RV.3.37.4c; AVś.20.19.4c; MS.4.12.3c: 184.6. Cf. mitrasya etc. |
 |
indrasya | dhṛṣitaṃ sahaḥ # ā.5.2.1.3d. See next but one. |
 |
indrasya | nu sukṛtaṃ daivyaṃ sahaḥ # RV.10.100.6a. |
 |
indrasya | bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejāḥ # VS.1.24; TS.1.1.9.1; MS.1.1.10: 5.12; KS.1.9; 31.8; śB.1.2.4.6; TB.3.2.9.1. Ps: indrasya bāhur asi dakṣiṇaḥ TS.1.1.11.1; MS.1.1.12: 7.11; TB.3.3.6.9; Apś.2.1.1; indrasya bāhur asi Mś.1.2.4.7; 1.2.6.8; indrasya bāhuḥ Kś.2.6.13. Fragment: sahasrabhṛṣṭiḥ śatatejāḥ MS.4.1.10: 12.14. |
 |
indraḥ | sunītī saha mā punātu # RVKh.9.67.5a; TB.1.4.8.6a. |
 |
indrāṇī | devī prāsahā dadānā # TB.2.4.2.7c. |
 |
indrāṇī | prāsahā saṃjayantī # MS.4.12.1d: 179.11; KS.8.17c. |
 |
indrāya | somaḥ sahasradhāraḥ # RV.9.109.19b. |
 |
indrā | yāhi sahasrayuk # TA.1.12.3d. |
 |
indreṇa | devena pṛtanā jayāmi traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnā vaṣatkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under agninā devena pṛtanā. |
 |
indreṇa | rādhena saha puṣṭyā na ā gahi # Kauś.106.7b. |
 |
indre | somaḥ saha invan madāya # RV.9.97.10b; SV.1.540b; 2.369b. |
 |
indro | jigāya sahasā sahāṃsi # TB.2.4.7.5a. |
 |
indro | marudbhiḥ sakhibhiḥ saha # TB.1.5.5.3e,4e; Apś.8.8.21e; 19.9e. |
 |
indro | vidyāt saha ṛṣibhiḥ (AVP.KS. saharṣibhiḥ) # RV.1.23.24d; AVś.7.89.2d; 9.1.15d; 10.5.47d; AVP.1.33.2d; KS.4.13d; ApMB.2.6.8. |
 |
indraujaskāraujasvāṃs | tvaṃ sahasvān deveṣv edhi # MS.4.7.3: 96.11. P: indraujaskāra Mś.7.2.2.21. See next two, and indra ṣoḍaśinn. |
 |
imaṃ | yajñaṃ saha patnībhir etya # AVś.19.58.6c; AVP.1.81.2c. |
 |
imaṃ | yajñaṃ sahasāvan tvaṃ naḥ # RV.3.1.22a. |
 |
imaṃ | samudraṃ (VSṃS.KS.śB. sāhasraṃ) śatadhāram utsam # VS.13.49a; TS.4.2.10.2a; MS.2.7.17a: 102.14; KS.16.17a; śB.7.5.2.34; TA.6.6.1a. P: imaṃ samudram Apś.16.27.16. See śatadhāraṃ sahasradhāram, and sahasradhāraṃ śatadhāram. |
 |
imaṃ | goṣṭhaṃ sahāruham # AVP.5.16.8d. |
 |
imā | gāvaḥ saha śriyā # Lś.1.2.4b. |
 |
imāṃ | kumārīṃ saha no bhagena # AVś.2.36.1b; AVP.2.21.1b. |
 |
ime | rājānaḥ pṛtanāḥ sahantām # AVP.10.4.2c. |
 |
iyakṣamāṇā | bhṛgubhiḥ sajoṣāḥ (AVP. sajoṣasaḥ; MS. saha) # AVś.4.14.5c; AVP.3.38.3c; VS.17.69c; TS.4.6.5.2c; MS.2.10.6c: 138.5; 3.3.9: 41.20; KS.18.4c; 21.9; śB.9.2.3.28. |
 |
iyānaḥ | kṛṣṇo daśabhiḥ sahasraiḥ # RV.8.96.13b; AVś.20.137.7b; KS.28.4b; TA.1.6.3b. See īyānaḥ etc. |
 |
iṣam | ūrjaṃ yaśaḥ saha ojaḥ saneyam # TB.3.7.6.12d; Apś.4.8.3d. |
 |
iṣā | madema saha devagopāḥ # RV.7.64.3d. |
 |
iṣitaṃ | daivyaṃ sahaḥ # AVP.2.24.1b. |
 |
iṣe | rāye ramasva sahase dyumnāyorje (VS.śB. dyumna ūrje) 'patyāya (VS.śB. apa-; TB.patyāya) # VS.13.35; MS.1.8.8: 127.14; śB.7.5.1.31; TB.1.4.4.8. P: iṣe rāye ramasva Mś.3.3.1. See agne samrāḍ iṣe rāye etc. |
 |
iṣkartāram | aniṣkṛtaṃ sahaskṛtam # RV.8.99.8a. |
 |
iha | tvaṃ sūno sahaso no adya # RV.4.2.2a. |
 |
iha | devau sahasriṇau # TB.2.4.8.4c. |
 |
ihāyam | astu puruṣaḥ sahāsunā # AVś.8.1.1c. |
 |
iheṣam | ūrjaṃ yaśaḥ saha ojaḥ saneyam # TB.3.7.6.12d. Divided incorrectly: see iṣam etc. |
 |
īyānaḥ | kṛṣṇo daśabhiḥ sahasraiḥ # SV.1.323b. See iyānaḥ etc. |
 |
īśānaṃ | sūno sahaso vasūnām # RV.7.7.7b. |
 |
īśānaṃ | jagadaiḥ saha # PG.3.4.8d. Cf. īśāno jagatas. |
 |
ugraṃ | rājanyaiḥ saha # AVP.3.9.3b. |
 |
ugrau | te koṣau sahanisyadābhyām # AVP.15.12.7b. |
 |
uccairvāji | pṛtanāṣāṭ (HG. pṛtanāsāham; ApMB. -vādi pṛtanāji) # RVKh.10.128.3a; HG.1.10.6a; ApMB.2.8.2a (ApG.5.12.9). |
 |
uc | chociṣā sahasas putra stutaḥ # RV.3.18.4a. |
 |
uj | jāyatāṃ paraśur jyotiṣā saha # RV.10.43.9a; AVś.20.17.9a. |
 |
uta | tvaṃ sūno sahaso no adya # RV.6.50.9a. Cf. BṛhD.5.117. |
 |
uta | vā te sahasriṇaḥ # RV.4.48.5c; TS.2.2.12.7c; MS.4.14.2c: 216.5. |
 |
uta | vā yaḥ sahasya pravidvān # RV.1.147.5a. |
 |
utāntarikṣam | uru vātagopam # AVś.2.12.1c; AVP.2.5.1c. Cf. śam antarikṣaṃ saha vātena. |
 |
uteva | strībhiḥ saha modamānaḥ # śB.14.7.1.14c; BṛhU.4.3.14c. |
 |
uttiṣṭhann | ojasā saha # RV.8.76.10a; AVś.20.42.3a; SV.2.338a; VS.8.39a; TS.1.4.30.1a; JB.3.89; PB.13.2.5; śB.4.5.4.10a; Aś.7.2.3; 8.12.7; śś.12.1.4; 18.2.2; 7.15; Vait.41.17. Ps: uttiṣṭhann ojasā śś.10.13.6; uttiṣṭhan Kś.12.3.2; Apś.12.15.10. |
 |
ut | tiṣṭha puruṣa harita piṅgala lohitākṣi (MahānU. puruṣāharitapiṅgala lohitākṣa) dehi dehi dadāpayitā me śudhyantām # TA.10.60.1; Tā.10.65; MahānU.20.24. |
 |
ut | sūryaṃ nayatho jyotiṣā saha # RV.6.72.2b. |
 |
udārāḥ | ketubhiḥ saha # AVś.11.10.1b. |
 |
udīcyā | diśāpa, udīcyā diśāpā and udīcyā diśā sahāpa # see udīcyāṃ diśy. |
 |
udīcyāṃ | diśy āpa (MS. udīcyā diśāpā; KS. udīcyā diśāpa; śś. udīcyā diśā sahāpa) oṣadhayo vanaspatayo mārjayantām # TS.1.6.5.2; MS.1.4.2: 48.12; KS.5.5; Aś.1.11.7; śś.4.11.4; JG.1.4. |
 |
ud | yat sahaḥ sahasa ājaniṣṭa # RV.5.31.3a. P: ud yat sahaḥ śś.9.14.3. |
 |
ud | vṛha rakṣaḥ sahamūlam indra # RV.3.30.17a; N.6.3a. |
 |
upa | te 'dhāṃ sahamānām (AVś. sahīyasīm) # RV.10.145.6a; AVś.3.18.6b; ApMB.11.5.6a (ApG.3.9.6). P: upa te 'dhām Kauś.36.21. See abhi te 'dhāṃ, and abhi tvādhāṃ. |
 |
upa | prāgāt sahasrākṣaḥ # AVś.6.37.1a. P: upa prāgāt Kauś.48.23. |
 |
upa | māṃ vāk saha prāṇena hvayatām # AB.2.27.4; Aś.5.6.1; śś.1.11.1. |
 |
upa | māṃ vāk saha manasā hvayatām # śś.1.11.1. See upa māṃ cakṣuḥ. |
 |
upa | māṃ śrotraṃ sahātmanā hvayatām # AB.2.27.7; Aś.5.6.11. |
 |
upa | māṃ gāvaḥ sahāśirā hvayantām # Aś.1.7.7; śś.1.11.1. |
 |
upa | māṃ cakṣuḥ saha manasā hvayatām # AB.2.27.6; Aś.5.6.7. See upa māṃ vāk etc. |
 |
upa | mā (Aś.śś. māṃ) dhenuḥ saharṣabhā (Aś.śś. sahaṛṣabhā) hvayatām # TB.3.5.8.1; 13.1; Aś.1.7.7; śś.1.11.1. |
 |
upa | mā (śB.śś. māṃ) bṛhat saha divā (śś. adds saha sūryeṇa saha cakṣuṣā) hvayatām # śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. See upāsmāṃ iḍā hvayatāṃ saha. |
 |
upa | mā (śB.śś. māṃ) rathaṃtaraṃ saha pṛthivyā (śś. adds sahāgninā saha vācā saha paśubhir) hvayatām # śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. See upāsmāṃ iḍā hvayatāṃ saha. |
 |
upa | mā (śB.śś. māṃ) vāmadevyaṃ sahāntarikṣeṇa (TB. -kṣeṇā; śś. adds saha vāyunā saha prāṇena) hvayatām # śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. See upāsmāṃ iḍā hvayatāṃ saha. |
 |
upahūtaṃ | rathaṃtaraṃ saha pṛthivyā (śś. adds sahāgninā saha vācā saha paśubhiḥ) # TS.2.6.7.1; śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. |
 |
upahūtaṃ | vāmadevyaṃ sahāntarikṣeṇa (śś. adds saha vāyunā saha prāṇena) # TS.2.6.7.2; śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. |
 |
upahūtaṃ | śrotraṃ sahātmanā # AB.2.27.7; Aś.5.6.11. |
 |
upahūtaṃ | cakṣuḥ saha manasā # AB.2.27.6; Aś.5.6.7. |
 |
upahūtaṃ | bṛhat saha divā (śś. adds saha sūryeṇa saha cakṣuṣā) # TS.2.6.7.2; śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. |
 |
upahūtā | gāvaḥ saharṣabhāḥ # śB.1.8.1.20. See upahūtā dhenuḥ. |
 |
upahūtā | gāvaḥ sahāśirā # Aś.1.7.7; śś.1.11.1. |
 |
upahūtā | dhenuḥ saharṣabhā (Aś.śś. sahaṛṣabhā) # TS.2.6.7.2; TB.3.5.8.1; 13.1; Aś.1.7.7; śś.1.11.1. See upahūtā gāvaḥ saharṣabhāḥ. |
 |
upahūtā | vāk saha prāṇena # AB.2.27.4; Aś.5.6.1; śś.1.11.1. |
 |
upahūtā | vāk saha manasā # śś.1.11.1. |
 |
upahūtau | devāv aśvinau saha śrotreṇa saha varcasā tayor aham upahūtaḥ saha śrotreṇa saha varcasā # śś.7.5.6. |
 |
upahūtau | mitrāvaruṇau saha cakṣuṣā saha varcasā tayor aham upahūtaḥ saha cakṣuṣā saha varcasā # śś.7.5.3. |
 |
upahūtau | vāyur indravāyū saha prāṇena saha varcasā tayor aham upahūtaḥ saha prāṇena saha varcasā # śś.7.5.1. |
 |
upāgāṃ | manasā saha # Apś.5.27.1d. |
 |
upāsmāṃ | iḍā hvayatāṃ saha divā bṛhatādityena (also saha pṛthivyā rathaṃtareṇāgninā, and sahāntarikṣeṇa vāmadevyena vāyunā) # Aś.1.7.7. See upa mā bṛhat, upa mā rathaṃtaraṃ, and upa mā vāmadevyaṃ. |
 |
ubhā | rādhasaḥ saha mādayadhyai # RV.6.60.13b; VS.3.13b; TS.1.1.14.1b; 5.5.2b; MS.1.5.1b: 65.10; KS.6.9b; śB.2.3.4.12b. |
 |
ubhau | madhyaṃdinā saha # PG.3.4.8b. |
 |
uru | paprathe saha ojo acyutam # RV.10.170.3d; SV.2.805d. |
 |
uśanā | yat sahasyair ayātam # RV.5.29.9a; Aś.9.5.2; śś.14.27.13. Cf. BṛhD.5.27. |
 |
usrāv | etaṃ dhūrṣāhau (Mś. dhūrvāhau; VSK. usrā etaṃ dhūrvāhau) yujyethām (TS. dhūrṣāhāv, omitting yujyethām) anaśrū avīrahaṇau brahmacodanau # VS.4.33; VSK.4.10.4; TS.1.2.8.2; śB.3.3.4.12; Mś.2.1.4.27. Ps: usrāv etaṃ dhūrṣāhau TS.6.1.11.4; Apś.10.28.1; usrāv etam Kś.7.9.11. See usrā etaṃ dhūrbādhā. |
 |
ūrjayā | payasā saha # AVś.10.6.26d. |
 |
ūrjasvī | tejasvī bhavati pra sāhasrān paśūn āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.5. |
 |
ūrjā | me bhagavaḥ saha janiṣṭhāḥ (Mś. bhagavantaḥ sahājaniḍhvam) # MS.4.2.8: 30.4; Mś.9.5.6.5. |
 |
ūrjo | napāt sahasāvann iti tvā # RV.10.115.8a. |
 |
ūrjo | naptre sahasvate # RV.5.7.1d; VS.15.29d; TS.2.6.11.4d; 4.4.4.4d; MS.4.11.1d: 160.9; KS.2.15d. |
 |
ūrjo | balaṃ saha ojo na āgan # AVś.18.4.53b. |
 |
ūrdhvaṃ | sviṣṭakṛtā saha # Kauś.6.34b. |
 |
ūrdhvayā | diśā (śś. diśā saha) yajñaḥ saṃvatsaro mārjayatām (KS. -yantām; śś. saṃvatsaro yajñapatir mārjayantām) # MS.1.4.2: 48.13; KS.5.5; śś.4.11.4. See ūrdhvāyāṃ diśi yajñaḥ. |
 |
ūrvīṃ | gavyūtim abhimātiṣāhaḥ # AVP.3.27.3b. |
 |
ṛtaṃ | sāsāha mahi cit pṛtanyataḥ # RV.8.86.5c. |
 |
ṛtāvas | tubhyaṃ cetate sahasvaḥ # RV.3.14.2b. |
 |
ṛtenāgna | āyuṣā varcasā saha # TB.1.2.1.14b; Apś.5.8.8b. |
 |
ṛṣabho | retasā saha # AVP.3.14.7b. |
 |
ekaḥ | kṛṣṭīnām abhavat sahāvā # RV.6.18.2d; KS.8.17d. |
 |
ekaṃ | yad aṅgam akṛṇot sahasradhā # AVś.10.7.9c. |
 |
eka | sthūṇe vimite dṛḍha ugre # AVP.4.1.7d. See sahasrasthūṇe etc. |
 |
ekāsi | na sahasram, ekāṃ tvā bhūtāṃ prati gṛhṇāmi na sahasram, ekā mā bhūtāviśa mā sahasram # TS.7.1.7.3. |
 |
etat | tvā deva savitar vṛṇate agniṃ hotrāya saha pitrā vaiśvānareṇa # śB.1.5.1.15. See deva savitar etaṃ tvā vṛṇate 'gniṃ. |
 |
etāny | agne navatiṃ sahasrā # RV.10.98.11a. |
 |
ete | vadanti śatavat sahasravat # RV.10.94.2a. |
 |
ete | somā abhi gavyā sahasrā # RV.9.87.5a. |
 |
evāgnir | martaiḥ saha sūribhiḥ # RV.10.115.7a. |
 |
evā | jajñānaṃ sahase asāmi # RV.6.38.5a. |
 |
evā | te śepaḥ sahasāyam arkaḥ # AVś.6.72.1c. |
 |
eṣa | te yajño yajñapate sahasūktavākaḥ suvīraḥ (AVś. suvīryaḥ svāhā; KSṭS.1.4.44.3, suvīraḥ svāhā) # AVś.7.97.6; VS.8.22; TS.1.4.44.3; 6.6.2.2; MS.1.3.38: 44.16; KS.4.12; śB.4.4.4.14. Ps: eṣa te yajñaḥ Mś.1.7.2.20; 1.7.4.33; eṣa te Kś.5.2.9. |
 |
eṣa | sya somaḥ pavate sahasrajit # RV.9.84.4a. |
 |
aindraṃ | saho 'sarji # PB.1.6.1; Apś.12.17.9; Mś.2.5.3.7. P: aindraṃ sahaḥ Lś.3.1.18,23. |
 |
aindras | te śuṣmo abhimātiṣāhaḥ # AVś.5.20.2d; AVP.9.27.2d. |
 |
aiṣyāmi | bhadreṇā saha # AVś.7.60.7c. |
 |
oṃ | svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya # Kauś.3.13. |
 |
ojaś | ca tejaś ca sahaś ca balaṃ ca # AVP.9.20.8. |
 |
ojaś | ca tvā sahaś ca śrīṇītām # TB.3.7.9.3; Apś.13.3.3. |
 |
ojaś | ca me sahaś ca me # VS.18.3; TS.4.7.1.2; MS.2.11.2: 140.14; KS.18.7. |
 |
ojasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ (MS. māṃ sahasvantaṃ) manuṣyeṣu kuru (Vait. āyuṣmantaṃ manuṣyeṣu kṛṇuhi) # TS.3.3.1.1; MS.4.7.3: 96.12; Aś.6.3.22; Vait.25.14. See next, ojasvy, and ojiṣṭho. |
 |
ojiṣṭhaṃ | dadhiṣe sahaḥ # RV.8.4.10d. |
 |
ojiṣṭhaś | carṣaṇīsahām (TB. -sahān) # VS.28.1d; TB.2.6.7.1d. |
 |
odano | brahmaṇā saha # AVś.10.10.25d. |
 |
oṣadhayo | vīrudhaḥ saha yena pūtāḥ # AVP.9.26.4b. |
 |
audumbara | sa tvam asmat sahasva # AVś.19.31.11d; AVP.10.5.11d. |
 |
kadā | stotre sahasrapoṣyaṃ dāḥ # RV.6.35.1b. |
 |
karan | suṣāhā vithuraṃ na śavaḥ # RV.1.186.2d; MS.4.14.11d: 232.4; TB.2.8.6.3d. |
 |
kāmapraś | chandasā saha # AVś.11.7.8b. |
 |
kārādhunīva | citayat sahasraiḥ # RV.1.180.8d. |
 |
kiṃ | sa ṛdhak kṛṇavad yaṃ sahasram # RV.4.18.4a. |
 |
kīrtiś | ca maṇinā saha # RVKh.5.87.7b. See tyāgāś ca. |
 |
kīlālena | maṇiḥ saha # AVś.10.6.25e. |
 |
kuvid | devasya sahasā cakānaḥ # RV.5.3.10c. |
 |
kṛṇomi | tubhyaṃ sahapatnyai vadhu # AVś.14.1.58d. See under ariṣṭāṃ tvā. |
 |
kṛtas | tvā sahasram āgamat # JB.3.239c. |
 |
kṛśānor | astur manasāha bibhyuṣā # RV.9.77.2d. |
 |
ketumān | udyan sahamāno rajāṃsi # AVś.13.2.28c. |
 |
kratvā | no manyo saha medy edhi # RV.10.84.6c; AVś.4.31.6c; AVP.4.12.6c. |
 |
kṣatreṇa | yaśasā saha # TA.4.21.1f. |
 |
kṣumantaṃ | vājaṃ śatinaṃ sahasriṇam # RV.8.88.2c; AVś.20.9.2c; 49.5c; SV.2.36c. |
 |
gacha | tvaṃ bhagavān punarāgamanāya punardarśanāya sahadevyāya sahavṛṣāya sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya # MS.2.9.10: 130.6. |
 |
gachan | vājaṃ sahasriṇam # RV.9.38.1c; SV.2.624c. |
 |
gandharvaiḥ | kalibhiḥ saha # AVś.10.10.13d. |
 |
garbham | aśvatary asahāsau # PG.3.13.5c. See next. |
 |
garbheṇa | sāvaraṃ saha # śB.14.9.4.22d; BṛhU.6.4.22d. |
 |
garbho | jarāyuṇā saha # VS.8.28b; śB.4.5.2.4. |
 |
gavāṃ | catvāri dadataḥ sahasrā # RV.5.30.12b. |
 |
gāṃ | na carṣaṇīsaham # RV.8.1.2b; AVś.20.85.2b; SV.2.711b; JB.3.293b. |
 |
gītyā | stomena saha prastāvena ca # GB.1.5.24d. |
 |
gṛhaṃ | vā yoktraṃ saha kṛttyota # AVP.5.28.9b. |
 |
ghṛtasya | kulyām anu saha prajayā saha rāyas poṣeṇa (MS. anu saha rāyas poṣeṇa) # TS.1.3.8.2; 6.3.8.4; MS.1.2.16: 26.5; 3.10.1: 128.6; KS.3.6; 9.4; śB.3.8.2.3. See under prec. |
 |
ghnatī | rakṣaḥ (ApMB. rakṣas) sahamānā arātīḥ # SMB.1.6.28b; ApMB.2.2.10b; MG.1.22.7b; JG.1.12b; VārG.5.7b. |
 |
cakṣuś | ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām # GB.1.3.22. P: cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam Vait.12.1. |
 |
cakṣuḥ | śrotraṃ prāṇaḥ satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparaṃ varuṇavāyvitamaṃ tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam # ā.5.3.2.1. |
 |
cano | dhāḥ sahaso yaho # RV.1.26.10c; SV.2.967c. |
 |
caratāṃ | dharmaṃ saha # YDh.1.60. |
 |
carkṛtyam | indram iva carṣaṇīsaham # RV.1.119.10d. |
 |
jajñānaḥ | somaṃ sahase papātha # RV.7.98.3a; AVś.20.87.3a. |
 |
janiṣṭhā | ugraḥ sahase turāya # RV.10.73.1a; VS.33.64a; MS.1.3.20a: 37.9; KS.4.8a; AB.3.19.2; 8.2.1; KB.15.3; 21.2; 24.2; 25.3; 27.2; TB.2.8.3.4a; ā.1.2.2.17; 5.1.1.9; śś.14.31.5; 49.2. P: janiṣṭhā ugraḥ MS.4.14.13: 237.1; Aś.5.14.19; 9.2.5; 8.21 (comm.); śś.7.19.15; 11.13.20; Kś.10.3.8; Mś.2.4.4.11. Cf. BṛhD.7.115. |
 |
jayaṃ | (read jayan) kṣetrāṇi sahasāyam indra # AVś.2.29.3c. See saṃjayan etc. |
 |
jayañ | (AVś. jayaṃ) chatrūṃr amitrān pṛtsu sāhan # RV.6.73.2d; AVś.20.90.2d; KS.4.16d. |
 |
jātavedasaṃ | juhvaṃ sahānām # RV.10.6.5d. |
 |
jātūṣṭhirasya | pra vayaḥ sahasvataḥ # RV.2.13.11c. |
 |
jāto | 'janiṣṭhā yaśasā sahāgne # Kauś.70.1a. |
 |
jāmibhiḥ | sūryaṃ saha # RV.9.37.4c; SV.2.645c. |
 |
joṣi | brahma sahaskṛta # SV.2.853b. |
 |
jñeyā | bhāgaṃ sahasāno vareṇa # RV.2.10.6a. |
 |
jyeṣṭhaṃ | tad dadhiṣe sahaḥ # RV.8.4.4d; SV.2.1072d. |
 |
jyeṣṭhaṃ | namasyatā sahaḥ # RV.1.84.5d; SV.2.301d. |
 |
jyog | it tābhiḥ sacate gopatiḥ saha # RV.6.28.3d; AVś.4.21.3d; TB.2.4.6.9d. |
 |
taṃ | vo dasmam ṛtīṣaham # RV.8.88.1a; AVś.20.9.1a; 49.4a; SV.1.236a; 2.35a; VS.26.11a; GB.2.4.2; PB.11.4.3a; ā.5.2.4.2; Aś.7.4.3; 8.6.16; śś.18.10.8; Vait.22.7; 31.23; 33.7; 42.5. P: taṃ vo dasmam śś.7.23.3; 12.9.11. Cf. BṛhD.6.98. |
 |
takṣad | yat ta uśanā sahasā sahaḥ # RV.1.51.10a. |
 |
tat | te sahasva īmahe # RV.8.43.33a. |
 |
tat | tvā pra viśāmi sarvāṅgaḥ sarvātmā sarvaguḥ sarvapūruṣaḥ saha yan me 'sti tena # AVP.6.12.2. See taṃ tvā pra viśāmi, and cf. taṃ tvendragraha pra etc. |
 |
tad | indreṇa jayata tat sahadhvam # RV.10.103.2c; AVś.19.13.3c; AVP.7.4.3c; SV.2.1200c; VS.17.34c; TS.4.6.4.1c; MS.2.10.4c: 135.12; KS.18.5c. |
 |
tad | eva sat tat saha karmaṇaiti # śB.14.7.2.8a; BṛhU.4.4.8a. |
 |
tad | rāsabho nāsatyā sahasram # RV.1.116.2c. |
 |
tad | vām astu sahase manyumac chavaḥ # RV.7.104.3d; AVś.8.4.3d. |
 |
tanūr | me tanvā saha # Mś.5.2.15.21. See tanūs tanvā. |
 |
tanūs | tanvā (TSṭā. tanuvā) me saha (AVś. sahed antāḥ) # AVś.19.61.1 (mss.); TS.5.5.9.2; Tā.10.72; Vait.3.14; PG.1.3.25. See tanūr me tanvā, and cf. next. |
 |
taṃ | te gṛhṇāmi yajñiyaiḥ ketubhiḥ saha # KS.7.12c. See taṃ te harāmi, and taṃ tvā harāmi. |
 |
taṃ | tvā nu navyaṃ sahaso yuvan vayam # RV.1.141.10c. |
 |
taṃ | tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena # AVś.5.6.11--14. See under tat tvā pra viśāmi. |
 |
taṃ | tvā sapatnasāsaham # AVP.1.79.3c. |
 |
taṃ | tvā sahasracakṣasam # RV.9.60.2a. |
 |
taṃ | (KS. tat) tvendragraha prapadye (Apś. praviśāni) saguḥ sāśvaḥ sapūruṣaḥ saha yan me 'sti (Apś. asti) tena # KS.35.10; Apś.14.26.1. Cf. under tat tvā pra viśāmi. |
 |
taṃ | naḥ sahasrabharam urvarāsām # RV.6.20.1c. |
 |
tan | nau saha # TS.1.3.2.1; KS.2.11; 25.9; śB.3.5.4.16; Kś.8.5.18; Apś.11.12.4; Mś.2.2.3.11. |
 |
tapasā | brahmaṇā saha # MS.4.9.13d: 134.8. |
 |
tam | agne pṛtanāṣaham (TS. -saham) # RV.5.23.2a; TS.1.3.14.7a. |
 |
tam | asmabhyaṃ sahāyuṣā # AVś.3.5.3c. Cf. taṃ ma indraḥ. |
 |
tam | idaṃ nigataṃ sahaḥ # AVś.13.4.12a,20a. |
 |
taṃ | ma indraḥ sahāyuṣā # AVP.3.13.3c. Cf. tam asmabhyaṃ sahāyuṣā. |
 |
tasmā | ṛdhyāsaṃ haviṣāham adya # AVP.7.3.11c. |
 |
tasmiṃs | tvā dadhāmi saha yajamānena # TS.1.6.5.1; 7.5.1; AB.7.26.6. |
 |
tasmin | devāḥ saha daivīr viśantu # AVś.12.3.32c. |
 |
tasminn | annaṃ saha devatābhiḥ # GB.1.2.7d. |
 |
tasmai | virūpākṣāya dantāñjaye samudrāya viśvavyacase tuthāya viśvavedase śvātrāya pracetase sahasrākṣāya brahmaṇaḥ putrāya namaḥ # SMB.2.4.6. Cf. virūpākṣāya dantājjaye. |
 |
tasyās | te sahasrapoṣaṃ puṣyantyāś carameṇa paśunā krīṇāmi # TS.1.2.7.1. See parameṇa paśunā. |
 |
tā | apaśyaṃ sahagopāś carantīḥ # RV.10.27.8b; Vait.38.5b. |
 |
tā | asya namasā sahaḥ # RV.1.84.12a; AVś.20.109.3a; SV.2.357a; MS.4.12.4a: 189.17; KS.8.17a; 12.15. |
 |
tā | ubhau caturaḥ padaḥ saṃprasārayāva # VS.23.20; śB.13.2.8.5. See tau saha, and cf. tatremāṃś caturaḥ. |
 |
tāṃ | indra sahase piba # RV.1.16.6c. |
 |
tāṃs | trāyasva sahasya druho nidaḥ # RV.7.16.8c. |
 |
tāṃs | tvaṃ sahasracakṣo # AVś.19.35.3c; AVP.3.22.3c,4c; 11.4.3c. |
 |
tāṃs | tvaṃ sahasrākṣeśānaḥ # AVP.2.62.5c. |
 |
tāṃ | tvāhārṣaṃ sahasvatīm # AVP.4.13.1d. Cf. tām abhakṣi. |
 |
tābhir | naḥ sūno sahaso ni pāhi # RV.7.3.8c. |
 |
tām | abhakṣi sahasvatīm # AVś.2.25.1d. Cf. tāṃ tvāhārṣaṃ. |
 |
tā | mā sahasraparṇyaḥ # AVś.8.7.13c. |
 |
tāṃ | me sahasrākṣo devaḥ # AVś.4.20.4a; AVP.8.6.4a. |
 |
tigmam | anīkaṃ viditaṃ sahasvat # AVś.4.27.7a; AVP.4.35.7a. P: tigmam anīkam Vait.9.2. See tigmam āyudhaṃ vīḍitaṃ. |
 |
tigmam | āyudhaṃ vīḍitaṃ (KS. -dham īḍitaṃ) sahasvat # TS.4.7.15.4a; MS.3.16.5a: 191.12; KS.22.15a. See tigmam anīkaṃ. |
 |
tujo | yujo vanaṃ (śś. balaṃ) sahaḥ # ā.5.2.1.2b; śś.18.3.2b. See tuje janā. |
 |
turvītiṃ | dasyave sahaḥ # RV.1.36.18d. |
 |
tuvikūrmim | ṛtīṣaham # RV.8.68.1c; SV.1.354c; 2.1121c. |
 |
tuvidyumnaṃ | vibhvāsaham (SV.JB. vibhā-) # RV.9.98.1d; SV.1.549d; JB.3.227d. |
 |
tejasā | tviṣyā saha # AVś.10.6.27d. |
 |
tena | dasyūn vy asahanta devāḥ # TS.4.3.11.3c; KS.39.10c; PG.3.3.5c. See tena devā asahanta, and tena devā vy. |
 |
tena | devā asahanta śatrūn # SMB.2.3.21c. See under tena dasyūn. |
 |
tena | devā vy aṣahanta śatrūn # AVś.3.10.12c; AVP.1.106.4c. See under tena dasyūn. |
 |
tena | naḥ saha vardhatām # KS.35.4d. |
 |
tena | mā saha śundhata (AVś. śumbhantu) # RV.10.17.14d; AVś.18.3.56d. |
 |
tena | vayaṃ sahasravalśena # TB.3.3.2.1c; Apś.2.5.1c. See tena (and tenā) sahasrakāṇḍena. |
 |
tena | śataṃ sahasram ayutaṃ nyarbudam # AVś.8.8.7c. Cf. śataṃ sahasram. |
 |
tena | sūbharvaṃ śatavat sahasram # RV.10.102.5c; N.9.23c. |
 |
te | naḥ sahasriṇaṃ rayim # RV.9.13.5a; SV.2.542a. |
 |
te | mitra sūribhiḥ saha # RV.7.66.9b; SV.2.419b. |
 |
te | vṛkṣāḥ saha tiṣṭhanti # AVś.20.131.14. |
 |
tyam | u vaḥ satrāsāham # RV.8.92.7a; SV.1.170a; 2.992a; AB.5.5.4; KB.22.8; Aś.6.4.10; 8.8.2; 9.11.21; śś.10.5.20; 15.8.8. P: tyam u vaḥ śś.9.7.3. |
 |
tyāgāś | ca tapasā saha # MG.2.13.6b. See kīrtiś ca maṇinā. |
 |
traya | iva hastinaḥ saha # AVP.8.11.11d. |
 |
trayaś | ca trī ca sahasrā # KS.35.6; śś.8.21.1. |
 |
triśatāḥ | śatasahasrāḥ # AVś.11.5.2d. |
 |
triṣandhe | aruṇaiḥ ketubhiḥ saha # AVś.11.10.2b. |
 |
trīṇi | śatā trī sahasrāṇy (TB. ṣa-) agnim # RV.3.9.9a; 10.52.6a; VS.33.7a; TB.2.7.12.2a. P: trīṇi śatā śś.14.51.12. |
 |
traivṛṣṇo | agne daśabhiḥ sahasraiḥ # RV.5.27.1c. |
 |
traiṣṭubhena | chandasā pañcadaśena stomena bṛhatā sāmnā vaṣaṭkāreṇa vajreṇa sahajān # TS.3.5.3.1. Cf. under ānuṣṭubhena chandasai-. |
 |
traiṣṭubhena | chandasāhar iṣṭakām upadadhe # Apś.16.11.5. ūha of devasya tvā savituḥ ... hastābhyāṃ gāyatreṇa. |
 |
tvaṃ | vyāghrān sahase # AVP.5.1.8a. |
 |
tvaksahasram | airaya (var. lect. aireye, aireya) # Mś.9.4.1.19a. See tvam agne sahasram. |
 |
tvaṃ | kāma sahasāsi pratiṣṭhitaḥ # AVś.19.52.2a; AVP.1.30.2a. |
 |
tvaṃ | kūcit santaṃ sahasāvann abhiṣṭaye # RV.10.93.11b. |
 |
tvad | dhi putro sahaso vi pūrvīḥ # RV.3.14.6a; KS.6.10a. |
 |
tvad | vīrāso abhimātiṣāhaḥ # RV.6.7.3b; KS.4.16b. |
 |
tvaṃ | dehi sahasriṇaṃ rayiṃ naḥ # RV.3.14.6c; KS.6.10c. |
 |
tvam | agne sahasā sahantamaḥ # RV.1.127.9a. |
 |
tvam | agne sahasram ā naya # Apś.22.15.11a. See tvaksahasram. |
 |
tvam | asi sahamānaḥ # AVś.19.32.5a; AVP.11.12.5a. |
 |
tvam | indra sālāvṛkān sahasram # RV.10.73.3c. |
 |
tvam | u naḥ sahasāvann avadyāt # RV.6.15.12b. |
 |
tvaṃ | purū sahasrāṇi śatāni ca # RV.8.61.8a; SV.2.932a. |
 |
tvayā | vayaṃ sahasāvann āskrāḥ # RV.7.43.5b. |
 |
tvaṣṭar | devebhiḥ sahasāma indra # ApMB.1.11.4b. See tvaṣṭā devaiḥ, and tvaṣṭā vīraiḥ. |
 |
tvaṣṭā | devaiḥ sahamāna indraḥ # MG.1.14.16b. See under tvaṣṭar devebhiḥ. |
 |
tvaṣṭā | vāyuḥ saha somena vātaḥ # AVP.5.16.1c. Cf. dhātā somena saha. |
 |
tvaṣṭā | vīraiḥ sahasāham indraḥ # VārG.16.1b. See under tvaṣṭar devebhiḥ. |
 |
tvām | āhuḥ sahasas putram aṅgiraḥ # RV.5.11.6d; SV.2.258d; VS.15.28d; TS.4.4.4.3d; MS.2.13.7d: 156.5; KS.39.14d; JB.3.62. |
 |
tvām | id dhi sahasas putra martya # RV.1.40.2a. |
 |
tvām | ugram avase carṣaṇīsaham # RV.6.46.6a; AVś.20.80.2a. |
 |
tve | viśve sahasas putra devāḥ # RV.5.3.1c. |
 |
dakṣiṇayā | diśā (śś. diśā saha) māsāḥ pitaro mārjayantām # MS.1.4.2: 48.11; KS.5.5; śś.4.11.4. See dakṣiṇasyāṃ diśi, and dakṣiṇāyāṃ diśi māsāḥ. |
 |
daddhi | sūno sahaso vṛtraturam # RV.6.20.1d. |
 |
darbho | bhaṅgo yavaḥ sahaḥ # AVś.11.6.15c. See bhaṅgo darbho. |
 |
daśa | gavāṃ sahasrā # RV.8.46.22e. |
 |
daśa | nāgasahasrāṇi # AB.8.22.7a. |
 |
daśa | śatā saha tasthus tad ekam # RV.5.62.1c. |
 |
dasmād | aham ṛtīṣahaḥ # RV.8.45.35c. |
 |
dā | agne (MG. agneḥ) prajayā saha # RV.10.85.38d; AVś.14.2.1d; PG.1.7.3d; ApMB.1.5.3d; MG.1.11.12d; VārG.14.20d. |
 |
dānuḥ | śaye sahavatsā na dhenuḥ # RV.1.32.9d; AVP.12.12.9d. |
 |
dā | no agne bṛhato (TSṃS. śatino) dāḥ sahasriṇaḥ # RV.2.2.7a; TS.2.2.12.6a; MS.4.12.2a: 180.7. Ps: dā no agne bṛhataḥ śś.3.2.4; dā no agne MS.4.14.16: 242.8; Mś.5.1.10.59. |
 |
dikṣu | śritāḥ sahasraśaḥ # AVP.14.3.9d; VS.16.6d; TS.4.5.1.3d; MS.2.9.2d: 121.9; KS.17.11d; NīlarU.9d. |
 |
didhiṣūpatyā | yat sahāśima # AVP.9.23.7c. |
 |
divaḥ | śiśuṃ sahasaḥ sūnum agnim # RV.6.49.2c. |
 |
divyas | tvā mā dhāg vidyutā saha # AVś.8.1.11d. |
 |
divyena | payasā saha # AVP.4.2.7b; 8.10.10b; TB.2.7.15.4b. See āpo divyāḥ payasvatīḥ. |
 |
dīkṣayā | tapasā saha # AVś.19.43.1b--8b. |
 |
dudher | yuktasya dravataḥ sahānasā # RV.10.102.6c. |
 |
duṣṭaraṃ | trāyamāṇaṃ sahaḥ (SV. trāmaṇaṃ vacaḥ) # AVś.6.4.1d; SV.1.299d. |
 |
dṛṃhatāṃ | devī saha devatābhiḥ # Kauś.98.2a. |
 |
devaṃ | savitāram abhimātiṣāham # TS.4.7.14.3b; KS.40.10b. See devaṃ trātāram etc., and devaḥ savitābhi-. |
 |
devaṃ | trātāram abhimātiṣāham # RV.10.128.7b. See under devaṃ savitāram etc. |
 |
deva | saṃsphāna sahasrapoṣasyeśiṣe (AVś. sahasrā-) # AVś.6.79.3; TS.3.3.8.3. P: deva saṃsphāna TS.3.3.8.6; GB.2.4.9. |
 |
deva | savitar etaṃ tvā vṛṇate 'gniṃ hotrāya saha (śś. vṛṇate saha) pitrā vaiśvānareṇa # Aś.1.3.23; śś.1.6.2; N.7.31. See etat tvā deva. |
 |
devas | tvā savitotpunātu, achidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvotpunāmi # Kauś.2.33,34. See devas tvā savitā punātu vasoḥ. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye tvā vaiśvānarāya traiṣṭubhena chandasāhar upadadhe (and vaiśvānarāyānuṣṭubhena chandasā rātrīm) upadadhe # KS.38.12. See next. |
 |
devasya | bhargaḥ sahaso yato jani # RV.1.141.1b. |
 |
devasya | sūno sahaso naśanta # RV.7.1.22d. |
 |
devaḥ | savitābhimātiṣāhaḥ # AVś.5.3.9b. See under devaṃ savitāram abhi-. |
 |
devānāṃ | jyotiṣā saha # KS.8.14b. |
 |
devānāṃ | pūr asi tāṃ tvā praviśāmi tāṃ tvā pra padye saha gṛhaiḥ saha prajayā saha paśubhiḥ sahartvigbhiḥ saha sadasyaiḥ saha somyaiḥ saha dakṣiṇīyaiḥ saha yajñena saha yajñapatinā # KS.35.10. |
 |
devāvīr | aghaśaṃsahā # RV.9.24.7c; 28.6c; 61.19c; SV.1.470c; 2.165c,317c,641c. |
 |
devena | manasā saha # AVś.1.1.2b; AVP.1.6.2b; MS.4.12.1b: 179.12; N.10.18b. |
 |
devebhis | trāyatāṃ saha # AVP.6.4.11d. |
 |
devo | devaiḥ sahasrajit # RV.1.188.1b. |
 |
doṣā | śivaḥ sahasaḥ sūno agne # RV.4.11.6c. |
 |
dyumnasya | prāsahā rayim # RV.5.23.1b; TS.1.3.14.6b. |
 |
dyaus | te nakṣatraiḥ saha # TS.5.2.12.2c; KSA.10.6c. See sūryas te etc., and cf. next but one. |
 |
draviṇena | śriyā saha # AVś.10.6.26e. |
 |
dhattaṃ | rayiṃ sahavīraṃ (ApMB. daśavīraṃ) vacasyave # RV.10.40.13b; ApMB.1.6.12b. See rayiṃ dhehi. |
 |
dhanaspṛd | ugra sahamāno anyān # RV.3.46.2b. |
 |
dhātā | rayiṃ sahavīraṃ turāsaḥ # RV.3.54.13d. |
 |
dhātā | somena saha vātena vāyuḥ # TB.3.7.4.15; Apś.1.12.17; Mś.1.1.3.25. Cf. tvaṣṭā vāyuḥ saha. |
 |
na | kaś cana sahata āhaveṣu # RV.6.47.1d; AVś.18.1.48d. |
 |
nakir | asya sahantya # RV.1.27.8a; SV.2.766a. |
 |
nakṣatrāṇi | bhūtakṛtaḥ saha yena pūtāḥ # AVP.9.25.5b. |
 |
na | tvā vajrin sahasraṃ sūryā anu # RV.8.70.5c; AVś.20.81.1c; 92.20c; SV.1.278c; 2.212c; TS.2.4.14.3c; KS.12.15c; JB.3.48c; TA.1.7.5c; JUB.1.32.1c,3; N.13.2c. |
 |
na | tvā sapatnī sāsāha # AVP.7.12.2c. |
 |
naraṃ | nṛṣāhaṃ maṃhiṣṭham # RV.8.10.1c; AVś.20.44.1c; SV.1.144c. |
 |
nākam | ā roha saha yajamānena # TB.3.7.13.4c. |
 |
nānā | yonisahasrāṇi # N.14.6c. |
 |
nāhaṃ | yātuṃ sahasā na dvayena # RV.5.12.2c. |
 |
nityaḥ | sūno sahaso jātavedaḥ # RV.3.25.5b. |
 |
nidhīnāṃ | ca patiṃ saha # PG.3.4.8b. |
 |
nimeṣās | truṭibhiḥ saha # TA.1.8.1b. |
 |
nirastaḥ | parāgvasuḥ (Mś. parāvasuḥ) saha pāpmanā # Apś.3.18.4; 24.13.1; Mś.5.2.15.5; Kauś.3.6; 137.38. See next. |
 |
nirastā | śaṇḍāmarkau saha tena yaṃ dviṣmaḥ # KS.4.4; 27.7. See nirastau. |
 |
nirastau | śaṇḍāmarkau sahāmunā # Apś.12.23.2. See nirastā. |
 |
nir | ahan sahasā sahaḥ # RV.1.80.10b. |
 |
nīcaiḥ | sapatnān nudatāṃ me sahasvān # AVś.9.2.15d. |
 |
nūnaṃ | vidan māparaṃ sahasvaḥ # RV.1.189.4d. |
 |
nū | no rāsva sahasravat # RV.3.13.7a; MS.4.11.2a: 164.5; KS.2.15a; AB.2.40.7; 41.9; śB.11.4.3.19a; śś.3.7.5; Kś.5.13.3a. P: nū no rāsva Mś.5.1.5.76. |
 |
nṛcakṣā | grāvabhiḥ saha # AVP.8.15.12b. |
 |
nṛmṇāni | satrā sahure sahāṃsi # RV.4.22.9b. |
 |
nainaṃ | rakṣāṃsi na piśācāḥ sahante # AVś.1.35.2a; AVP.1.83.2a. See na tad rakṣāṃsi. |
 |
pañcāśat | kṛṣṇā ni vapaḥ sahasrā # RV.4.16.13c. |
 |
patanti | reṣmabhiḥ saha # AVP.1.89.3b. |
 |
patiṃ | dakṣasya vidathasya nū sahaḥ # RV.1.56.2c. |
 |
padīṣṭa | tṛṣṇayā saha # RV.1.38.6c. |
 |
padghoṣaiś | chāyayā saha # AVś.5.21.8b. |
 |
paraṃ | vyoma sahasravṛt # TA.1.10.1b. |
 |
parameṇa | paśunā krīyase (MS. krīyasva) # VS.4.26; MS.1.2.5: 14.10; KS.2.6; 24.6; śB.3.3.3.8. See tasyās te sahasrapoṣaṃ. |
 |
parā | dadhikrā asarat sahasraiḥ # RV.4.38.9d. |
 |
pari | dyukṣaṃ sahasaḥ parvatāvṛdham # RV.9.71.4a. |
 |
paribhūr | agniṃ paribhūr indraṃ paribhūr viśvān devān paribhūr māṃ saha brahmavarcasena # TS.3.2.3.1. P: paribhūr agnim Apś.12.18.19. |
 |
parīmaṃ | yajamānaṃ manuṣyāḥ saha rāyas poṣeṇa prajayā ca vyayantām # MS.1.2.14: 24.5. See prec. and next. |
 |
parjanyakrandyaṃ | (MS. -kradyaṃ) sahaḥ # RV.8.102.5b; TS.3.1.11.8b; MS.4.11.2b: 167.3; KS.40.14b. |
 |
parjanyo | vidyutā saha # AVś.19.30.5b; AVP.12.22.14b. |
 |
pāmnā | bhrātṛvyeṇa saha (AVP. omits saha) # AVś.5.22.12c; AVP.12.2.1c. |
 |
pitāmahāḥ | prapitāmahāś cānugaiḥ saha # TB.3.7.4.10d; Apś.1.7.13d. |
 |
piparṣi | yat sahasas putra devān # RV.5.4.6c. |
 |
puṃsāṃ | vrātena saha puṣṭyā gauḥ # AVP.6.10.9b. |
 |
putro | yas te sahasaḥ sūna ūhe # RV.5.3.9b. |
 |
purāṇaṃ | yajuṣā saha # AVś.11.7.24b. |
 |
puruṣasūkta | pauruṣasūkta, and the like # GDh.19.12; ViDh.56.15,26; 64.23,38; 65.15; 86.12; VāDh.22.9; 26.7; 28.13; BDh.3.10.10; MDh.11.252; LHDh.4.55; VHDh.2.13; 4.30,85,127; 5.136,195,211,216,378,404,406,555,566; 7.69,103,258; 8.31; LAtDh.2.6; VAtDh.2.6; SaṃvartaDh.224; BṛhPDh.9.319; Rvidh.3.26.3; 29.5; 35.1. Designation of the hymn beginning sahasraśīrṣā, q.v. |
 |
puruṣasya | vidma sahasrākṣasya # TA.10.1.5a. See tat puruṣāya (cf. note on the TA. passage). |
 |
puruṣān | paśubhiḥ saha # AVś.9.3.14b. |
 |
purūṇy | annā sahasā vi rājasi # RV.5.8.5c. |
 |
purorathaṃ | kṛṇuthaḥ patnyā saha # RV.10.39.11d. |
 |
pūr | asi taṃ tvā prapadye saha grahaiḥ saha pragrahaiḥ saha prajayā saha paśubhiḥ sahartvigbhyaḥ saha somyaiḥ saha sadasyaiḥ saha dākṣiṇeyaiḥ saha yajñena saha yajñapatinā # Apś.14.26.1. |
 |
pūrvo | dundubhe vi ṣahasva śatrūn # AVP.9.27.7a. |
 |
pūṣṇā | sayujā saha # VS.11.15; TS.4.1.2.2; 5.1.2.4; MS.2.7.2: 75.8; KS.16.1; 19.2; śB.6.3.2.8. |
 |
pṛkṣasya | vṛṣṇo aruṣasya nū sahaḥ # RV.6.8.1a; AB.4.32.8; KB.20.3; 21.3; 22.2. P: pṛkṣasya vṛṣṇaḥ Aś.7.4.13; 7.8; śś.10.3.15; Svidh.1.4.17. See prakṣasya. |
 |
pṛtanāś | ca jayāmasi (AVP. sahāmahe) # AVP.6.9.8d; TB.2.4.7.2d. |
 |
pṛthivī | payasā saha # AVś.12.1.59d. |
 |
pra | ketunā sahate viśvam ejat # AVś.13.2.31d. |
 |
pra | cakre sahasā sahaḥ # RV.8.4.5a. |
 |
prajayā | ca virāḍ bhava # ApMB.1.6.5d. See sahaputrā virāḍ. |
 |
prajayā | paśubhiḥ saha # TS.7.1.6.6b; 7.2b; Apś.22.15.11d,13d,15d. See prajayā sūnṛte, and vasumān vasubhiḥ. |
 |
prajayā | sūnṛte (!) saha # Mś.9.4.1.27c. See prajayā paśubhiḥ saha. |
 |
prajāpatir | mā prajananavān saha pratiṣṭhayā dhruvāyā diśaḥ pātu # AVś.19.17.9; AVP.7.16.9. |
 |
prajāpater | yat sahajaṃ purastāt # PG.2.2.10b (crit. notes; see Speijer, Jātakarma, p. 22). |
 |
prajāpateṣ | ṭvā grahaṃ gṛhṇāmi mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāya # Kauś.74.18. |
 |
prajāpateṣ | ṭvā hiṅkāreṇāvajighrāmi sahasrāyuṣā # PG.1.18.3. |
 |
pra | ṇudasva pra sahasva # AVP.2.89.2a. |
 |
prati | tvā sahasāsahaḥ # AVP.15.23.12a. |
 |
prati | rakṣo dahatu sahatām arātim # MS.1.5.1b: 67.5. |
 |
prati | va enā namasāham emi # RV.1.171.1a. Cf. BṛhD.4.55. |
 |
pratīcyā | diśā (śś. diśā saha) gṛhāḥ paśavo mārjayantām # MS.1.4.2: 48.12; KS.5.5; śś.4.11.4. See pratīcyāṃ diśi gṛhāḥ. |
 |
pratnaṃ | pratnāsa ūtaye sahaskṛta # RV.5.8.1b. |
 |
pratyaṅṅ | enāṃ devatābhiḥ sahaidhi # AVś.11.1.22b. |
 |
pratvakṣāṇo | ati viśvā sahāṃsi # RV.10.44.1c; AVś.20.94.1c. |
 |
pra | navyasā sahasaḥ sūnum acha # RV.6.6.1a. |
 |
pra | no yacha (KS. rāsva) viśas pate (VS.śB. yacha sahasrajit) # RV.10.141.1c; VS.9.28c; MS.1.11.4c: 164.7; KS.14.2c; śB.5.2.2.10c. See pra ṇo yacha bhuvas. |
 |
prapitve | ahnaḥ kuyavaṃ sahasrā # RV.4.16.12b. |
 |
prabhañjanena | rathena saha saṃvidānaḥ # Kauś.135.9b. |
 |
pra | mṛṇīhi sahasva ca # AVś.4.37.10d. |
 |
pra | yac chatā sahasrā śūra darṣi # RV.6.26.5b. |
 |
pra | yad agneḥ sahasvataḥ # RV.1.97.5a; AVś.4.33.5a; AVP.4.29.5b; TA.6.11.1a. |
 |
pra | vājy akṣāḥ sahasradhāraḥ # SV.2.510a; JB.3.196. P: pra vājy akṣāḥ PB.14.5.6. See pra suvāno akṣāḥ. |
 |
pra | vo devaṃ cit sahasānam agnim # RV.7.7.1a. |
 |
pra | vo mahe sahasā sahasvate # RV.1.127.10a. |
 |
pra | sudāsam āvataṃ tṛtsubhiḥ saha # RV.7.83.6d. |
 |
pra | suvāno akṣāḥ sahasradhāraḥ # RV.9.109.16a. See pra vājy. |
 |
prastotar | vārṣāharaṃ sāma gāya # Apś.15.14.2. See vārṣāharaṃ. |
 |
prācī | diśāṃ sahayaśā yaśasvatī # AVP.15.1.5a; TS.4.4.12.2a; MS.3.16.4a: 188.6; KS.22.14a; Aś.4.12.2a. |
 |
prācyāṃ | diśi (MS.KSṃś. prācyā diśā; śś. prācyā diśā saha) devā ṛtvijo mārjayantām # TS.1.6.5.1; 7.5.3; MS.1.4.2: 48.10; 1.4.7: 54.13; KS.5.5; 32.5; Aś.1.11.7; śś.4.11.4; Apś.4.14.4; Mś.1.4.3.8; JG.1.4. |
 |
prādevīr | māyāḥ sahate durevāḥ # RV.5.2.9c; AVś.8.3.24c; TS.1.2.14.7c; KS.2.15c; JB.3.96c. |
 |
prānyān | sapatnān sahasā sahasva # AVś.7.35.1a. P: prānyān Kauś.36.33. |
 |
prāśitraharaṇam | asy anādhṛṣṭaṃ sapatnasāham # Mś.1.2.5.7. |
 |
prāsahā | samrāṭ sahuriṃ sahantam # RV.8.46.20c. |
 |
prehy | abhiprehi prabharā sahasva # TB.2.4.7.4a. |
 |
bajas | tān sahatām itaḥ # AVś.8.6.7c. |
 |
baṇḍena | yat sahāsima # AVś.7.65.3b. See vaṇḍena. |
 |
babhrāṇaḥ | sūno sahaso vy adyaut # RV.3.1.8a. |
 |
babhruś | catvāry asanat sahasrā # RV.5.30.14d. |
 |
barhiṣmate | ni sahasrāṇi barhayaḥ # RV.1.53.6d; AVś.20.21.6d. |
 |
balena | śakvarīḥ sahaḥ # VS.21.27c; MS.3.11.12c: 159.10; KS.38.11c; TB.2.6.19.2c. |
 |
bibhyato | nirṛtaiḥ saha # ApMB.2.22.12b; HG.1.16.5b. |
 |
bṛhat | suvīram anapacyutaṃ sahaḥ # RV.5.44.6d. |
 |
bṛhaspatir | dadad indraḥ sahasram (śB.śś.Kś. indro balaṃ me) # śB.11.4.3.7c; TB.2.5.3.3c; Aś.2.11.4c; śś.3.7.4c; Kś.5.12.21c. |
 |
bṛhaspatiḥ | savitā yaḥ sahasrī # śB.11.4.3.6b; TB.2.5.3.3b; Aś.2.11.3b; śś.3.7.4b; Kś.5.12.20b. |
 |
brahmaṇā | tejasā saha # AVś.10.6.30a; VS.38.27e; śB.14.3.1.31; TA.4.21.1e. P: brahmaṇā tejasā Kauś.19.25. Cf. brahma tvā tapati. |
 |
brahmā | haikaṃ brāhmaṇācchaṃsinaḥ saha # GB.1.5.24c. |
 |
brāhmaṇā | rādhasā saha # AVP.3.38.7d; Kauś.68.26d. |
 |
bhagaḥ | somena naḥ saha # Kauś.128.4b. |
 |
bhagena | varcasā saha # AVś.6.129.2b. See bhagena saha. |
 |
bhaṅgo | darbho yavaḥ sahaḥ # AVP.15.13.8c. See darbho bhaṅgo. |
 |
bhadraṃ | te agne sahasinn anīkam # RV.4.11.1a; TS.4.3.13.1a. P: bhadraṃ te agne Aś.4.13.7. Cf. BṛhD.1.58. |
 |
bhadrā | rātiḥ sahasriṇī # RV.6.45.32b. |
 |
bharā | soma sahasriṇam # RV.9.67.6c. |
 |
bhargo | yaśaḥ saha ojo vayo balam # AVś.19.37.1b; AVP.1.54.2b. See mahi rādhaḥ, and yaśo bhargaḥ. |
 |
bhindhi | dveṣaḥ sahaskṛta # RV.8.44.11c. |
 |
bhīṣmo | hi devaḥ sahasaḥ sahīyān # TB.3.12.3.3c. |
 |
bhuvanam | asi sahasrapoṣapuṣi (Apś. sahasrapoṣaṃ puṣa) # MS.1.5.3: 70.5; 1.5.10: 79.5; Apś.6.17.6. |
 |
bhuvanam | asi sahasram (śG. sahasrapoṣam) # MS.4.2.9: 31.2a; śG.3.10.2a. See next. |
 |
bhuvanam | asi sāhasram # Mś.9.5.6.8; SMB.1.8.5a; GG.3.6.5. P: bhuvanam KhG.3.1.49. See prec. |
 |
bhuvo | brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.2. |
 |
bhūtaṃ | bhaviṣyatā saha # SMB.2.4.10b. |
 |
bhūmiṃ | ca jyotiṣā saha (MS. svaḥ) # VS.11.53b; TS.4.1.5.2b; MS.2.7.5b: 80.3; KS.16.5b; śB.6.5.1.5. |
 |
bhūr | brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.1. |
 |
bhrūṇaghnā | yat sahāsima # AVP.9.22.7b. |
 |
maṇiṃ | vaiśvānaraṃ sahaḥ # AVP.7.5.2b. |
 |
matsarāso | jarhṛṣanta prasāham # RV.6.17.4d. |
 |
madhvā | madema saha nū samānāḥ # RV.3.58.6d. |
 |
mana | in nau sahāsati # AVś.7.36.1d. |
 |
manaś | ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam (sc. ubhau kāmaprau bhūtvā kṣityā sahāviśatām) # Vait.12.1. P: manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhau GB.1.3.22. |
 |
mamac | cid indraḥ sahasod atiṣṭhat # RV.4.18.8d. |
 |
mama | vācā taṃ saha bhakṣayantu # Apś.5.25.20b. |
 |
marutām | ojasā (śś. ojasā saha) # TB.1.7.8.4; śś.8.16.1. |
 |
marudbhiḥ | sakhibhiḥ saha # śś.8.16.1. |
 |
mahasā | bhūtyā saha # AVś.10.6.24e. |
 |
mahādevasya | dhīmahi # TA.10.1.5b. See sahasrākṣasya mahā-. |
 |
mahi | rādhaḥ saha ojo balaṃ yat (KS. ojo mahad balam) # MS.2.3.4b: 31.9; KS.40.3b. See under bhargo yaśaḥ. |
 |
mā | te asyāṃ sahasāvan pariṣṭau # RV.7.19.7a; AVś.20.37.7a; TS.1.6.12.5a; MS.4.12.3a: 183.2; Aś.2.10.4. P: mā te asyām MG.2.15.6. |
 |
mā | te manyau sahasrākṣa # AVP.3.10.6a. |
 |
mā | tvā vayaṃ sahasāvann avīrāḥ # RV.7.4.6c. |
 |
mā | naḥ pātrā bhet sahajānuṣāṇi # RV.1.104.8d. |
 |
mānasya | sūnuḥ sahasāne agnau # RV.1.189.8b. |
 |
mā | rīṣate sahasāvan parā dāḥ # RV.1.189.5d; MG.2.16.3d. |
 |
mā | vyathiṣṭhā mayā saha # AVś.14.1.48d. |
 |
mitraś | ca tubhyaṃ varuṇaḥ sahasvaḥ # RV.3.14.4a. |
 |
mitreṇa | sākaṃ saha saṃviśantu # AG.2.9.5d. See under anyeṣv ahaṃ. |
 |
mitro | na (MS. nā) ehi sumitradhaḥ (TS.KS. -dhāḥ; MS.1.2.6, -dhaḥ saha rāyas poṣeṇa) # VS.4.27; TS.1.2.7.1; 6.1.11.1; MS.1.2.6: 15.2; 3.7.8: 85.18; KS.2.6; 24.6; śB.3.3.3.10. Ps: mitro na ehi Apś.10.27.3; Mś.2.1.4.17; mitro naḥ Kś.7.8.21. |
 |
menakā | ca sahajanyā cāpsarasau # VS.15.16; TS.4.4.3.1; MS.2.8.10: 114.17; KS.17.9; śB.8.6.1.17. |
 |
ya | ākaraḥ sahasrā yaḥ śatāmaghaḥ # RV.8.33.5c. |
 |
ya | āsicat saṃdugdhaṃ kumbhyā saha # TS.3.2.8.4c. |
 |
ya | ito 'gnir janiṣyate sa naḥ saha # śB.4.6.8.15; Kś.12.2.8. |
 |
ya | iṣā vartate saha # RV.8.5.34b. |
 |
yac | chociṣā sahasas putra tiṣṭhāḥ # RV.3.14.4c. |
 |
yajur | brahmaṇā saha yena pūtam # AVP.9.26.1b. |
 |
yajūṃṣi | traiṣṭubhena saha jajñire # GB.1.5.25b. |
 |
yajūṃṣi | pañcadaśena saha jajñire # GB.1.5.25b. |
 |
yajñasya | tvā yajñapate saha # KS.4.13c; 29.3. See yajñasya te yajñapate, and next. |
 |
yajñiyaiḥ | ketubhiḥ saha # TB.1.2.1.9d; Aś.2.1.17d; Vait.5.7d; Apś.5.1.2d; Mś.1.5.1.9d. |
 |
yajñena | tapasā saha # AVś.12.1.39d. |
 |
yajñena | payasā saha # AVP.15.2.6b; VS.12.103b; TS.4.2.7.1b; MS.2.7.14b: 95.4; KS.16.14b; 36.15b; 37.9b; śB.7.3.1.21; TB.3.7.9.4d; TA.4.21.1d. |
 |
yajñebhiḥ | sūno sahaso yajāsi # RV.6.4.1b; TS.4.3.13.3b. |
 |
yajño | devebhiḥ saha devayānaḥ # TS.3.1.4.3b; KS.30.8b; Mś.1.8.3.31b. |
 |
yat | pṛtsu turvaṇe sahaḥ # RV.8.9.13c; AVś.20.141.3c. |
 |
yatra | devāḥ sahāgninā # VS.20.25d. |
 |
yat | savṛdbhiḥ sahābhuvaḥ # SV.1.90b. |
 |
yat | sāsahat (SV. sāsāhā; KS. sāsāhat) sadane kaṃ cid atriṇam # RV.8.19.15b; SV.1.113b; KS.39.15b. |
 |
yathā | vaḥ susahāsati # RV.10.191.4d; AVś.6.64.3d; MS.2.2.6d: 20.11; KS.10.12d; TB.2.4.4.5d. |
 |
yathā | vāṃ na sahāsati # AVP.2.58.3d,6d; 6.23.8d,9c. |
 |
yathā | śatrūn sahamānaḥ sahāsai # AVP.3.27.4b. |
 |
yad | agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ. |
 |
yad | anena yajñena jeṣyāmo 'nena sattreṇa (Kś. paśubandhena) tan naḥ saha # śB.4.6.8.15; Kś.12.2.8. |
 |
yad | annenābhavat saha # AVP.9.5.4d. See under prec. |
 |
yad | anyenābhavat saha # AVś.19.6.4d. See under yad annenātirohati. |
 |
yadi | stotāraḥ śataṃ yat sahasram # RV.6.34.3c. |
 |
yad | rudreṇāpibat saha # RV.10.136.7d; AVP.5.38.7d. |
 |
yad | vaḥ sahaḥ sahamānāḥ # AVś.8.7.5a. |
 |
yad | vā talpam upadhānena naḥ saha # AVP.5.28.8b. |
 |
yad | vāviyūthaṃ saha vṛṣṇyā naḥ # AVP.5.28.8c. |
 |
yan | na idaṃ pitṛbhiḥ saha mano 'bhūt tad upahvayāmi # Kauś.88.29. P: yan na idaṃ pitṛbhiḥ Vait.38.4. |
 |
yaśasā | kīrtyā saha # AVś.10.6.27e. |
 |
yaśasvanto | yaśaskṛtam (KS. yaśasvinam) # TS.1.5.5.4d; KS.6.9d. See sahasvantaḥ. |
 |
yaśo | bhargaḥ saha ojo balaṃ ca # TB.2.5.7.1b; Aś.6.12.2b. See under bhargo yaśaḥ. |
 |
yas | tad vedobhayaṃ saha # VS.40.11b,14b; īśāU.11b,14b; MU.7.9b. |
 |
yas | tastambha sahasā vi jmo antān # RV.4.50.1a; AVś.20.88.1a; MS.4.12.15a: 193.3; KS.9.19a; Vait.33.19. P: yas tastambha Aś.7.9.3; 9.5.5; śś.12.12.2; 15.4.9; Mś.5.2.5.21. Cf. BṛhD.5.5. |
 |
yas | te manyuḥ sahasrākṣa # AVP.3.10.5a. |
 |
yas | te sūno sahaso gīrbhir ukthaiḥ # RV.6.13.4a. |
 |
yasmāj | jātaṃ mahat sahaḥ # AVP.2.55.1b. |
 |
yasya | samudraṃ rasayā sahāhuḥ # RV.10.121.4b; VS.25.12b; TS.4.1.8.4b. See samudraṃ yasya, and samudre yasya. |
 |
yaḥ | suhārt tena naḥ saha # AVś.2.7.5b. |
 |
yā | te agna utsīdataḥ pavamānā priyā tanūs tayā saha pṛthivīm āviśa rathaṃtareṇa sāmnā gāyatreṇa ca chandasā # Apś.5.26.5. Quasi-metrical, five pādas. |
 |
yā | te agne pāvakā yā manasā preyasī priyā tanūs tayā sahāntarikṣam āviśa vāmadevyena sāmnā traiṣṭubhena ca chandasā # Apś.5.26.5. Quasi-metrical. |
 |
yā | te agne sūrye śuciḥ priyā tanūḥ śukre 'dhy-adhi saṃbhṛtā tayā saha divam āviśa bṛhatā sāmnā jāgatena ca chandasā # Apś.5.26.5. Quasi-metrical. |
 |
yā | te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsau # PG.1.11.4. See under prec. |
 |
yābhir | vā sūryaḥ saha # RV.1.23.17b; AVś.1.4.2b; AVP.1.2.2b; VS.6.24b; AB.2.20.22b; Apś.21.9.13b. |
 |
yāv | asyā stanau sahasradhārāv akṣitau # AVś.9.1.7b. |
 |
yā | vāṃ śataṃ niyuto yāḥ sahasram # RV.7.91.6a; AB.5.16.11; Aś.8.9.2. |
 |
yā | vām indrāvaruṇā sahasyā rakṣasyā tejasyā tanūs tayemam aṃhaso muñcatam # TS.2.3.13.1. |
 |
yā | vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma # MS.2.3.1: 27.19. See next but three. |
 |
yā | vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema # MS.2.3.1: 27.16. |
 |
yā | vāṃ mitrāvaruṇau sahasyaujasyā rakṣasyā yātavyā tanūs tayā vāṃ vidhema (also vām avidhāma) # KS.11.11. See prec. but three. |
 |
yā | virāḍ brahmaṇā saha # AVś.11.8.30b. |
 |
yās | te sahasraṃ hetayaḥ # VS.16.52c; TS.4.5.10.5c; MS.2.9.9c: 128.4; KS.17.16c. |
 |
yāsmin | yajña ṛddhiḥ sā naḥ saha # Mś.7.2.1.9. |
 |
yāhi | sūno sahaso yasya nū cit # RV.6.18.11c. |
 |
yukto | vāto 'ntarikṣeṇa te saha # PB.1.2.1c. See yunajmi vāyum. |
 |
yukṣvā | hi tvaṃ rathāsahā # RV.8.26.20a; MS.4.14.2a: 216.9. Cf. BṛhD.6.67. |
 |
yunajmi | te pṛthivīṃ jyotiṣā saha # TS.3.1.6.2a; Apś.12.2.10; Mś.2.3.1.12. See yunaymi te. |
 |
yunajmi | vācaṃ saha divā saha sūryeṇa tena saha # Mś.2.3.1.12. See next. |
 |
yunajmi | vācaṃ saha sūryeṇa te (PB. omits te) # TS.3.1.6.2c; PB.1.2.1b; Apś.12.2.12. See prec. |
 |
yunajmi | vāyum antarikṣeṇa te (Mś. tena) saha # TS.3.1.6.1b; Apś.12.2.12; Mś.2.3.1.12. See yukto vāto. |
 |
yunaymi | te pṛthivīm agninā saha # PB.1.2.1a. P: yunajmi Lś.1.9.11. See yunajmi te pṛthivīṃ. |
 |
yuṣmākaṃ | devā avasāhani priye # RV.1.110.7c; 7.59.2a. |
 |
yuṣmoto | arvā sahuriḥ sahasrī # RV.7.58.4b. |
 |
yūyaṃ | rājānaḥ kaṃ cic carṣaṇīsahaḥ # RV.8.19.35a. |
 |
yūyaṃ | saptaṛṣibhiḥ saha # SMB.2.1.7b. |
 |
ye | aśvadāḥ saha te sūryeṇa # RV.10.107.2b. |