dhruve | sadasi sīda MS.1.1.12 (ter): 7.18,19; 8.1; 4.1.13: 18.9; JB.1.80. |
dhruve | sadasi sīdati (SV. sīdatu) RV.9.40.2c; SV.2.275c. |
ete | sadasi rājataḥ AVś.7.54.1c. See vi te sadasi. |
pṛthivī | sadasi KS.34.14. |
tribarhiṣi | sadasi pinvate nṝn RV.1.181.8b. |
agner | vām apannagṛhasya sadasi sādayāmi # TS.1.1.13.3; TB.3.3.9.8; Apś.3.8.4. See agner vo. |
agner | vo 'pannagṛhasya sadasi sādayāmi # VS.6.24; TS.1.3.12.1; MS.1.3.1: 29.1; KS.3.9; śB.3.9.2.13; Apś.11.20.13; Mś.2.2.5.15 (14). P: agner vaḥ Kś.8.9.11. See agner vām. |
aditir | achinnapatrā priyā (also achinnapatraḥ priyo) devānāṃ priyeṇa dhāmnā priye sadasi sīda # KS.1.11 (quater). Cf. aditiraśanāchinnapatrā, aditir asi nāchinnapatrā, and aditir asy achidrapattrā. |
ā | tvā vasavo rudrā ādityāḥ sadantu # VS.2.5; śB.1.3.4.12. P: ā tvā vasavaḥ Kś.2.8.11. Cf. vasūnāṃ rudrāṇām ādityānāṃ sadasi (and ... sado). |
ā | no bhaja sadasi viśvarūpe # TB.3.7.13.2d. Cf. ā no vīraṃ. |
ā | no vīraṃ vahatā jāyamānāḥ (read vahatu jāyamānam ?) # Mś.2.5.4.24d. Cf. ā no bhaja sadasi. |
idam | aham arvāvasoḥ (GB.Apśṃś.Kauś. arvāgvasoḥ) sadasi (GB.śB.Apśṃś.Kauś. sadane) sīdāmi # KB.6.13; GB.2.1.1; śB.1.5.1.24; Aś.1.3.31; śś.1.6.9; Apś.3.18.4; Mś.5.2.15.6; Kauś.3.7; 137.39. See ā vasoḥ, and idam ahaṃ bṛhaspateḥ. |
idam | ahaṃ bṛhaspateḥ sadasi sīdāmi # VSK.2.3.3; Kś.2.1.24. See under idam aham arvāvasoḥ. |
ṛtasya | te sadasīḍe antaḥ # RV.3.55.12c. |
ṛtasya | tvā sadasi kṣemayantam # RV.3.7.2c. |
ṛtasya | vā sadasi trāsīthāṃ naḥ # RV.5.41.1c; MS.4.14.10c: 231.10. |
guheva | vṛddhaṃ sadasi sve antaḥ # RV.3.1.14c. |
gharma | yā te pṛthivyāṃ śug yā jāgate chandasi yā vaiśye yā sadasi tāṃ ta etenāvayaje svāhā # TA.4.11.2. P: gharma yā te pṛthivyāṃ śuk Apś.15.13.3. See next, yā te gharma pṛthivyāṃ śug yā gāyatre, and yā te gharma pṛthivyāṃ śug yā jagatyāṃ. |
namo | bhojyāya prakṛṣṭāya kapardine cakrāya cakradharāyānnāyānnapataye śivāya sadāśivāya turyāya turīyāya bhūrbhuvaḥsvaḥpate rāyaspate vājipate gopate ṛgyajuḥsāmātharvāṅgiraḥpate # VaradapU.1.3. |
priyeṇa | dhāmnā (TSṭB.Apś. nāmnā; VSK. nāma) priyaṃ sada āsīda (VSKṭSṭB.Apś.2.10.3, priye sadasi sīda) # VS.2.6; VSK.2.1.8; TS.1.1.11.2; śB.1.3.4.14; TB.3.7.6.10; Apś.2.10.3; 11.6. P: priyeṇa dhāmnā Kś.2.8.19; 5.4.29. Cf. sedaṃ priyeṇa. |
yā | te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tāṃ ta etenāvayaje tasyai svāhā # KA.3.176. See under gharma yā te pṛthivyāṃ śug yā jāgate. |
sadasi | in an assembly of great saintly persons | SB 6.17.8 |
sadasi | in his assembly | SB 11.4.16 |
SB 5.2.3 | ||
sadasi | in that assembly | SB 6.7.10 |
sadasi | in the assembly | SB 10.74.42 |
SB 12.12.57 | ||
SB 6.17.9 | ||
SB 7.2.3 | ||
SB 8.1.33 | ||
SB 8.23.13 | ||
SB 9.1.6 | ||
sadasi | in the assembly of | SB 2.3.14 |
sadasi | in the midst of the assembly | SB 10.74.30 |
SB 4.5.19 | ||
sadasi | in this assembly | SB 6.7.11 |
sadasi | into the assembly | SB 11.1.19 |
antaḥ-sadasi | conference | SB 1.9.41 |
sādhu-gāthā-sadasi | in an assembly where saintly persons gather or exalted characteristics are discussed | SB 7.4.35 |
antaḥ-sadasi | conference | SB 1.9.41 |
yajña-sadasi | in the assembly of the sacrifice | SB 4.4.9 |
sādhu-gāthā-sadasi | in an assembly where saintly persons gather or exalted characteristics are discussed | SB 7.4.35 |
yadu-sadasi | in the royal assembly of the Yadus | SB 10.47.12 |
sādhu-gāthā-sadasi | in an assembly where saintly persons gather or exalted characteristics are discussed | SB 7.4.35 |
yadu-sadasi | in the royal assembly of the Yadus | SB 10.47.12 |
yajña-sadasi | in the assembly of the sacrifice | SB 4.4.9 |
sadasistha | adjective Frequency rank 68709/72933 |
|