Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"sadasi" has 1 results
sadasi: neuter locative singular stem: sadas
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
sadasn. (according to to some also f.) a seat, residence, abode, dwelling, place of meeting, assembly (especially at a sacrifice; sadasaspati s/adasas-p/ati- m. equals s/adas-p/ati-; sadasi-,"in public") etc. View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results21 results
dhruve sadasi sīda MS.1.1.12 (ter): 7.18,19; 8.1; 4.1.13: 18.9; JB.1.80.
dhruve sadasi sīdati (SV. sīdatu) RV.9.40.2c; SV.2.275c.
ete sadasi rājataḥ AVś.7.54.1c. See vi te sadasi.
pṛthivī sadasi KS.34.14.
tribarhiṣi sadasi pinvate nṝn RV.1.181.8b.
agner vām apannagṛhasya sadasi sādayāmi # TS.1.1.13.3; TB.3.3.9.8; Apś.3.8.4. See agner vo.
agner vo 'pannagṛhasya sadasi sādayāmi # VS.6.24; TS.1.3.12.1; MS.1.3.1: 29.1; KS.3.9; śB.3.9.2.13; Apś.11.20.13; Mś.2.2.5.15 (14). P: agner vaḥ Kś.8.9.11. See agner vām.
aditir achinnapatrā priyā (also achinnapatraḥ priyo) devānāṃ priyeṇa dhāmnā priye sadasi sīda # KS.1.11 (quater). Cf. aditiraśanāchinnapatrā, aditir asi nāchinnapatrā, and aditir asy achidrapattrā.
ā tvā vasavo rudrā ādityāḥ sadantu # VS.2.5; śB.1.3.4.12. P: ā tvā vasavaḥ Kś.2.8.11. Cf. vasūnāṃ rudrāṇām ādityānāṃ sadasi (and ... sado).
ā no bhaja sadasi viśvarūpe # TB.3.7.13.2d. Cf. ā no vīraṃ.
ā no vīraṃ vahatā jāyamānāḥ (read vahatu jāyamānam ?) # Mś.2.5.4.24d. Cf. ā no bhaja sadasi.
idam aham arvāvasoḥ (GB.Apśṃś.Kauś. arvāgvasoḥ) sadasi (GB.śB.Apśṃś.Kauś. sadane) sīdāmi # KB.6.13; GB.2.1.1; śB.1.5.1.24; Aś.1.3.31; śś.1.6.9; Apś.3.18.4; Mś.5.2.15.6; Kauś.3.7; 137.39. See ā vasoḥ, and idam ahaṃ bṛhaspateḥ.
idam ahaṃ bṛhaspateḥ sadasi sīdāmi # VSK.2.3.3; Kś.2.1.24. See under idam aham arvāvasoḥ.
ṛtasya te sadasīḍe antaḥ # RV.3.55.12c.
ṛtasya tvā sadasi kṣemayantam # RV.3.7.2c.
ṛtasya vā sadasi trāsīthāṃ naḥ # RV.5.41.1c; MS.4.14.10c: 231.10.
guheva vṛddhaṃ sadasi sve antaḥ # RV.3.1.14c.
gharma yā te pṛthivyāṃ śug yā jāgate chandasi yā vaiśye yā sadasi tāṃ ta etenāvayaje svāhā # TA.4.11.2. P: gharma yā te pṛthivyāṃ śuk Apś.15.13.3. See next, yā te gharma pṛthivyāṃ śug yā gāyatre, and yā te gharma pṛthivyāṃ śug yā jagatyāṃ.
namo bhojyāya prakṛṣṭāya kapardine cakrāya cakradharāyānnāyānnapataye śivāya sadāśivāya turyāya turīyāya bhūrbhuvaḥsvaḥpate rāyaspate vājipate gopate ṛgyajuḥsāmātharvāṅgiraḥpate # VaradapU.1.3.
priyeṇa dhāmnā (TSṭB.Apś. nāmnā; VSK. nāma) priyaṃ sada āsīda (VSKṭSṭB.Apś.2.10.3, priye sadasi sīda) # VS.2.6; VSK.2.1.8; TS.1.1.11.2; śB.1.3.4.14; TB.3.7.6.10; Apś.2.10.3; 11.6. P: priyeṇa dhāmnā Kś.2.8.19; 5.4.29. Cf. sedaṃ priyeṇa.
te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tāṃ ta etenāvayaje tasyai svāhā # KA.3.176. See under gharma yā te pṛthivyāṃ śug yā jāgate.
Vedabase Search
25 results
sadasi in an assembly of great saintly personsSB 6.17.8
sadasi in his assemblySB 11.4.16
SB 5.2.3
sadasi in that assemblySB 6.7.10
sadasi in the assemblySB 10.74.42
SB 12.12.57
SB 6.17.9
SB 7.2.3
SB 8.1.33
SB 8.23.13
SB 9.1.6
sadasi in the assembly ofSB 2.3.14
sadasi in the midst of the assemblySB 10.74.30
SB 4.5.19
sadasi in this assemblySB 6.7.11
sadasi into the assemblySB 11.1.19
antaḥ-sadasi conferenceSB 1.9.41
sādhu-gāthā-sadasi in an assembly where saintly persons gather or exalted characteristics are discussedSB 7.4.35
antaḥ-sadasi conferenceSB 1.9.41
yajña-sadasi in the assembly of the sacrificeSB 4.4.9
sādhu-gāthā-sadasi in an assembly where saintly persons gather or exalted characteristics are discussedSB 7.4.35
yadu-sadasi in the royal assembly of the YadusSB 10.47.12
sādhu-gāthā-sadasi in an assembly where saintly persons gather or exalted characteristics are discussedSB 7.4.35
yadu-sadasi in the royal assembly of the YadusSB 10.47.12
yajña-sadasi in the assembly of the sacrificeSB 4.4.9
1 result
sadasistha adjective
Frequency rank 68709/72933
Parse Time: 1.756s Search Word: sadasi Input Encoding: IAST: sadasi