 |
ākāśaḥ | sadasyaḥ sa me sadasyaḥ Apś.10.3.1. See the three after next. |
 |
anapacyutaṃ | sadaso na bhūma RV.4.17.4d. |
 |
cyāvayā | sadasas pari SV.1.298b. |
 |
dhruve | sadasi sīda MS.1.1.12 (ter): 7.18,19; 8.1; 4.1.13: 18.9; JB.1.80. |
 |
dhruve | sadasi sīdati (SV. sīdatu) RV.9.40.2c; SV.2.275c. |
 |
dhruve | sadasy uttame RV.2.41.5b; SV.2.261b; JB.3.63b. |
 |
ete | sadasi rājataḥ AVś.7.54.1c. See vi te sadasi. |
 |
indrāyaindraṃ | sadas kṛtam VS.19.18c. |
 |
kṣemakāmāsaḥ | sadaso na yuñjate RV.10.94.12b. |
 |
mukhaṃ | sadasya śira (MS. śirā) it satena (TB. sadena) VS.19.88a; MS.3.11.9a: 154.2; KS.38.3a; TB.2.6.4.4a. |
 |
namaḥ | sadasas pataye TS.3.2.4.4; Apś.12.20.8; Mś.2.3.7.2. See sadasas pataye. |
 |
namaḥ | sadase (Mś. sade) TS.3.2.4.4; Apś.12.20.8; Mś.2.3.7.2. |
 |
pṛthivī | sadasi KS.34.14. |
 |
tribarhiṣi | sadasi pinvate nṝn RV.1.181.8b. |
 |
yatasva | sadasyaiḥ VS.7.45; TS.1.4.4.32; 6.6.1.4; MS.1.3.37: 44.1; 4.8.2: 109.1; KS.4.9; śB.4.3.4.18; Kś.10.2.18. |
 |
yuṣmat | sadaśvo marutaḥ suvīraḥ RV.5.58.4d. |
 |
agner | vām apannagṛhasya sadasi sādayāmi # TS.1.1.13.3; TB.3.3.9.8; Apś.3.8.4. See agner vo. |
 |
agner | vo 'pannagṛhasya sadasi sādayāmi # VS.6.24; TS.1.3.12.1; MS.1.3.1: 29.1; KS.3.9; śB.3.9.2.13; Apś.11.20.13; Mś.2.2.5.15 (14). P: agner vaḥ Kś.8.9.11. See agner vām. |
 |
ataś | cid indraḥ sadaso varīyān # RV.3.36.6c; TB.2.4.3.11c. |
 |
athā | rājānaṃ trasadasyum asyāḥ # RV.4.42.9c. |
 |
aditir | achinnapatrā priyā (also achinnapatraḥ priyo) devānāṃ priyeṇa dhāmnā priye sadasi sīda # KS.1.11 (quater). Cf. aditiraśanāchinnapatrā, aditir asi nāchinnapatrā, and aditir asy achidrapattrā. |
 |
aryamaṇaṃ | riśādasam # RV.7.66.7c; SV.2.417c. |
 |
asti | hi vaḥ sajātyaṃ riśādasaḥ # RV.8.27.10a; N.6.14. |
 |
asmākotī | riśādasaḥ # AVś.7.77.1c. See yuṣmākotī. |
 |
asmād | adya sadasaḥ somyād ā # RV.1.182.8c. |
 |
ākāśo | me sadasyaḥ # ṣB.2.10; Apś.10.1.14; AG.1.23.14. See ākāśaḥ sa-, and next two. |
 |
ākāśo | me sadasyaḥ sa me devayajanaṃ dadātu # ṣB.2.10. See under ākāśaḥ sa-. |
 |
ākāśo | me sadasyaḥ sa mopahvayatām # ṣB.2.5. See under ākāśaḥ sa-. |
 |
ā | tvā vasavo rudrā ādityāḥ sadantu # VS.2.5; śB.1.3.4.12. P: ā tvā vasavaḥ Kś.2.8.11. Cf. vasūnāṃ rudrāṇām ādityānāṃ sadasi (and ... sado). |
 |
ādityā | rudrā vasavo me sadasyāḥ # TS.7.3.13.1c; KSA.3.3c. |
 |
ā | no gantaṃ riśādasā # RV.5.71.1a; 8.8.17a; GB.2.3.13; Aś.5.10.28. P: ā no gantam śś.7.11.2; 12.2.15. |
 |
ā | no barhī riśādasaḥ # RV.1.26.4a. |
 |
ā | no bhaja sadasi viśvarūpe # TB.3.7.13.2d. Cf. ā no vīraṃ. |
 |
ā | no vīraṃ vahatā jāyamānāḥ (read vahatu jāyamānam ?) # Mś.2.5.4.24d. Cf. ā no bhaja sadasi. |
 |
āpaś | cid dhi svayaśasaḥ sadassu # RV.7.85.3a. |
 |
iti | stutāso asathā riśādasaḥ # RV.8.30.2a. |
 |
idam | aham arvāvasoḥ (GB.Apśṃś.Kauś. arvāgvasoḥ) sadasi (GB.śB.Apśṃś.Kauś. sadane) sīdāmi # KB.6.13; GB.2.1.1; śB.1.5.1.24; Aś.1.3.31; śś.1.6.9; Apś.3.18.4; Mś.5.2.15.6; Kauś.3.7; 137.39. See ā vasoḥ, and idam ahaṃ bṛhaspateḥ. |
 |
idam | ahaṃ bṛhaspateḥ sadasi sīdāmi # VSK.2.3.3; Kś.2.1.24. See under idam aham arvāvasoḥ. |
 |
īśānakṛto | dhunayo riśādasaḥ # RV.1.64.5a. |
 |
īśānāso | riśādasaḥ # RV.8.83.5b. |
 |
utāparṇaṃ | riśādasaḥ # AVP.2.70.5d. |
 |
upa | stuhi pṛṣadaśvāṃ ayāsaḥ # RV.5.42.15d. |
 |
ṛtasya | te sadasīḍe antaḥ # RV.3.55.12c. |
 |
ṛtasya | tvā sadasi kṣemayantam # RV.3.7.2c. |
 |
ṛtasya | devīḥ sadaso budhānāḥ # RV.4.51.8c. |
 |
ṛtasya | vā sadasi trāsīthāṃ naḥ # RV.5.41.1c; MS.4.14.10c: 231.10. |
 |
ṛtasya | hi sadaso dhītir adyaut # RV.10.111.2a. |
 |
kalaviṅko | lohitāhiḥ puṣkarasādas (MS. kalaviṅkaḥ puṣkarasādo lohitāhis) te tvāṣṭrāḥ # VS.24.31; MS.3.14.12: 175.1. See kumbhīnasaḥ. |
 |
guheva | vṛddhaṃ sadasi sve antaḥ # RV.3.1.14c. |
 |
gṛhamedhā | riśādasaḥ # KS.21.13a. |
 |
gṛhāś | ca me sadaś ca me # TS.4.7.8.1. |
 |
gharma | yā te pṛthivyāṃ śug yā jāgate chandasi yā vaiśye yā sadasi tāṃ ta etenāvayaje svāhā # TA.4.11.2. P: gharma yā te pṛthivyāṃ śuk Apś.15.13.3. See next, yā te gharma pṛthivyāṃ śug yā gāyatre, and yā te gharma pṛthivyāṃ śug yā jagatyāṃ. |
 |
ta | āyajanta trasadasyum asyāḥ # RV.4.42.8c. |
 |
tā | mahāntā sadaspatī # RV.1.21.5a. |
 |
te | mandasānā dhunayo riśādasaḥ # RV.5.60.7c. |
 |
teṣām | apsu sadas kṛtam # RVKh.7.55.9c (M"uller's edition). See under ye apsu ṣadāṃsi. |
 |
tribhī | rathaiḥ śatapadbhiḥ ṣaḍaśvaiḥ # RV.1.116.4d; TA.1.10.3d. |
 |
devānāṃ | pūr asi tāṃ tvā praviśāmi tāṃ tvā pra padye saha gṛhaiḥ saha prajayā saha paśubhiḥ sahartvigbhiḥ saha sadasyaiḥ saha somyaiḥ saha dakṣiṇīyaiḥ saha yajñena saha yajñapatinā # KS.35.10. |
 |
devau | marta riśādasā # RV.5.66.1b. |
 |
dhātā | rayim avidasyaṃ sadāsām # RV.7.39.6c. |
 |
dhiyā | syāma rathyaḥ sadāsāḥ # RV.4.16.21d; 56.4d. |
 |
na | bhūmyāṃ riśādasaḥ # RV.1.39.4b. |
 |
namo | bhojyāya prakṛṣṭāya kapardine cakrāya cakradharāyānnāyānnapataye śivāya sadāśivāya turyāya turīyāya bhūrbhuvaḥsvaḥpate rāyaspate vājipate gopate ṛgyajuḥsāmātharvāṅgiraḥpate # VaradapU.1.3. |
 |
naviṣṭhāya | navamaṃ trasadasyuḥ # RV.5.27.3b. |
 |
nānā | hi vāṃ devahitaṃ sadas (TB.Apś. sadaḥ) kṛtam # VS.19.7a; MS.2.3.8a: 36.11; KS.37.18a; AB.8.8.11a; śB.12.7.3.14; TB.2.6.1.4a; Aś.3.9.4a; Apś.19.7.3. P: nānā hi vām MS.3.11.7: 150.13; Kś.19.2.21; Mś.5.2.4.29; 5.2.11.23. See prec. and next. |
 |
nutthā | acyutaṃ sadasas pari svāt # RV.6.17.5d. |
 |
puruścandrā | riśādasaḥ # RV.5.61.16b. |
 |
pūr | asi taṃ tvā prapadye saha grahaiḥ saha pragrahaiḥ saha prajayā saha paśubhiḥ sahartvigbhyaḥ saha somyaiḥ saha sadasyaiḥ saha dākṣiṇeyaiḥ saha yajñena saha yajñapatinā # Apś.14.26.1. |
 |
pṛthur | bhava suṣadas tvam # VS.11.44c; TS.4.1.4.2c; MS.2.7.4c: 79.2; KS.16.4c; śB.6.4.4.3. |
 |
prajāpataye | devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataye # PG.2.10.9. |
 |
prajāpatir | me daivaḥ sadasyas tvaṃ mānuṣaḥ # śś.5.1.8. |
 |
pra | trasadasyum āvitha tvam eka it # RV.8.36.7c; 37.7c. |
 |
pra | paurukutsaṃ trasadasyum āvaḥ # RV.7.19.3c; AVś.20.37.3c. |
 |
pra | yantu sadasyānām # śB.4.2.1.29; Kś.9.11.3; Apś.12.23.13. |
 |
prastareṣṭhā | barhiṣadaś ca devāḥ # TS.1.1.13.2b; MS.1.1.13b: 9.3; Kauś.6.9b. See prec. |
 |
prāvan | naḥ kaṇvaṃ trasadasyum āhave # RV.10.150.5b. |
 |
priyeṇa | dhāmnā (TSṭB.Apś. nāmnā; VSK. nāma) priyaṃ sada āsīda (VSKṭSṭB.Apś.2.10.3, priye sadasi sīda) # VS.2.6; VSK.2.1.8; TS.1.1.11.2; śB.1.3.4.14; TB.3.7.6.10; Apś.2.10.3; 11.6. P: priyeṇa dhāmnā Kś.2.8.19; 5.4.29. Cf. sedaṃ priyeṇa. |
 |
praitu | hotuś camasaḥ pra brahmaṇaḥ prodgātṝṇāṃ (Apśṃś. prodgātuḥ; Apś. also with ūha, prodgātṝṇāṃ) pra yajamānasya (Apś. adds pra sadasyasya) # śB.4.2.1.29; Kś.9.11.3; Apś.12.23.13; Mś.2.4.1.26. |
 |
bhuvan | vṛdhe riśādasaḥ # RV.8.27.4b. |
 |
marutaḥ | pṛśnimātaraḥ # JB.2.176. Cf. pṛṣadaśvā. |
 |
marutaś | ca riśādasaḥ # VS.3.44b; śB.2.5.2.21b. See maruto yajña-. |
 |
malimluco | 'si sagaraḥ # śś.6.12.14. Cf. sadasyo 'si. |
 |
yathā | kaṇve maghavan trasadasyavi # RV.8.49 (Vāl.1).10a. |
 |
yantaṃ | sumnaṃ riśādasā # RV.5.67.2d. |
 |
yaṃ | martyaṃ pṛṣadaśvā avātha # RV.7.40.3b. |
 |
yā | te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tāṃ ta etenāvayaje tasyai svāhā # KA.3.176. See under gharma yā te pṛthivyāṃ śug yā jāgate. |
 |
yā | te gharma pṛthivyāṃ śug yā jagatyāṃ sadasyā sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā # VS.38.18; śB.14.3.1.8. See under gharma yā te pṛthivyāṃ śug yā jāgate. |
 |
yā | pūrubhyas trasadasyur nitośe # RV.4.38.1b. |
 |
yābhiḥ | pūrbhidye trasadasyum āvatam # RV.1.112.14c. |
 |
yābhir | narā trasadasyum # RV.8.8.21a. |
 |
yuṣmākotī | riśādasaḥ # RV.7.59.9c; TS.4.3.13.3c; MS.4.10.5c: 154.8; KS.21.13c. See asmākotī. |