Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Monier-Williams
          Search  
21 results for saccid
     
Devanagari
BrahmiEXPERIMENTAL
saccidin compound for sac-cit- above. View this entry on the original dictionary page scan.
saccidaṃśam. a portion of existence and thought View this entry on the original dictionary page scan.
saccidānandam. plural existence and thought and joy View this entry on the original dictionary page scan.
saccidānandamfn. consisting of existence and thought and joy View this entry on the original dictionary page scan.
saccidānandan. (pure)"Existence and Thought and Joy", Name of the One self-existing Spirit (= brahma-) etc. View this entry on the original dictionary page scan.
saccidānandan. Name of viṣṇu- as identified with brahma- View this entry on the original dictionary page scan.
saccidānandabhāratīm. Name of scholars and authors View this entry on the original dictionary page scan.
saccidānandabhujaṃgam. Name of work View this entry on the original dictionary page scan.
saccidānandacāṭum. Name of work View this entry on the original dictionary page scan.
saccidānandamayamfn. consisting of existence and thought and joy View this entry on the original dictionary page scan.
saccidānandanātham. Name of scholars and authors View this entry on the original dictionary page scan.
saccidānandānubhavadīpikāf. Name of work View this entry on the original dictionary page scan.
saccidānandānubhavapradīpikāf. Name of work View this entry on the original dictionary page scan.
saccidānandasarasvatīm. Name of scholars and authors View this entry on the original dictionary page scan.
saccidānandaśāstrinm. Name of scholars and authors View this entry on the original dictionary page scan.
saccidānandāśramam. Name of scholars and authors View this entry on the original dictionary page scan.
saccidānandastotran. Name of a hymn. View this entry on the original dictionary page scan.
saccidānandasvāminm. Name of scholars and authors View this entry on the original dictionary page scan.
saccidānandatīrtham. Name of scholars and authors View this entry on the original dictionary page scan.
saccidānandayogīndram. Name of scholars and authors View this entry on the original dictionary page scan.
saccidātmanm. the soul which consists of existence and thought View this entry on the original dictionary page scan.
     DCS with thanks   
2 results
     
saccidānanda noun (neuter) (pure) "Existence and Thought and Joy" (Monier-Williams, Sir M. (1988))
name of the One self-existing spirit (Brahma) (Monier-Williams, Sir M. (1988))
name of Viṣṇu as identified with Brahma (Monier-Williams, Sir M. (1988))

Frequency rank 15272/72933
saccidānandaka adjective
Frequency rank 68613/72933
     Wordnet Search "saccid" has 17 results.
     

saccid

saccidānandatīrthaḥ   

viduṣāṃ nāmaviśeṣaḥ ।

saccidānandatīrthaḥ iti nāmakāḥ naike vidvāṃsaḥ āsan

saccid

saccidānandatīrthaḥ   

lekhakanāmaviśeṣaḥ ।

saccidānandatīrthaḥ iti nāmakāḥ naike lekhakāḥ āsan

saccid

saccidānandanāthaḥ   

viduṣāṃ nāmaviśeṣaḥ ।

saccidānandanāthaḥ iti nāmakāḥ naike vidvāṃsaḥ āsan

saccid

saccidānandanāthaḥ   

lekhakanāmaviśeṣaḥ ।

saccidānandanāthaḥ iti nāmakāḥ naike lekhakāḥ āsan

saccid

saccidānandabhāratī   

viduṣāṃ nāmaviśeṣaḥ ।

saccidānandabhāratī iti nāmakāḥ naike vidvāṃsaḥ āsan

saccid

saccidānandabhāratī   

lekhakanāmaviśeṣaḥ ।

saccidānandabhāratī iti nāmakāḥ naike lekhakāḥ āsan

saccid

saccidānandayogīndraḥ   

viduṣāṃ nāmaviśeṣaḥ ।

saccidānandayogīndraḥ iti nāmakāḥ naike vidvāṃsaḥ āsan

saccid

saccidānandayogīndraḥ   

lekhakanāmaviśeṣaḥ ।

saccidānandayogīndraḥ iti nāmakāḥ naike lekhakāḥ āsan

saccid

saccidānandaśāstrī   

viduṣāṃ nāmaviśeṣaḥ ।

saccidānandaśāstrī iti nāmakāḥ naike vidvāṃsaḥ āsan

saccid

saccidānandaśāstrī   

lekhakanāmaviśeṣaḥ ।

saccidānandaśāstrī iti nāmakāḥ naike lekhakāḥ āsan

saccid

saccidānandasarasvatī   

viduṣāṃ nāmaviśeṣaḥ ।

saccidānandasasvatī iti nāmakāḥ naike vidvāṃsaḥ āsan

saccid

saccidānandasarasvatī   

lekhakanāmaviśeṣaḥ ।

saccidānandasarasvatī iti nāmakāḥ naike lekhakāḥ āsan

saccid

saccidānandastotram   

ekaḥ ślokaḥ ।

saccidānandastrotrasya ullekhaḥ koṣe asti

saccid

saccidānandasvāmī   

viduṣāṃ nāmaviśeṣaḥ ।

saccidānandasvāmī iti nāmakāḥ naike vidvāṃsaḥ āsan

saccid

saccidānandasvāmī   

lekhakanāmaviśeṣaḥ ।

saccidānandasvāmī iti nāmakāḥ naike lekhakāḥ āsan

saccid

saccidānandāśramaḥ   

viduṣāṃ nāmaviśeṣaḥ ।

saccidānandāśramaḥ iti nāmakāḥ naike vidvāṃsaḥ āsan

saccid

saccidānandāśramaḥ   

lekhakanāmaviśeṣaḥ ।

saccidānandāśramaḥ iti nāmakāḥ naike lekhakāḥ āsan

Parse Time: 2.604s Search Word: saccid Input Encoding: IAST: saccid