Word Reference Gender Number Synonyms Definition abhayā 2.2.59 Feminine Singular śivā , haimavatī , pūtanā , avyathā , śreyas ī , harītakī , kāyas thā , cetakī , amṛtā , pathyā abhicāraḥ 2.4.19 Masculine Singular hiṃs ākarma abhihāraḥ 3.3.176 Masculine Singular nyāyyam , varam , balam , s thirāṃśaḥ abhijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , s vabhāvaḥ , brahma , varṣma , yatnaḥ abhijātaḥ 3.3.88 Masculine Singular s atyam , s ādhuḥ , vidyamānaḥ , praśas taḥ , abhyarhitaḥ abhirūpaḥ 3.3.138 Masculine Singular s arpaḥ , s ūcakaḥ abhis aṅgaḥ 3.3.29 Masculine Singular prādhānyam , s ānu abhiṣavaḥ 2.7.51 Masculine Singular s utyā , s avanam abhrakam 2.9.101 Neuter Singular s auvīram , kāpotāñjanam , yāmunam abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , s tanayitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abhyavas kandanam 2.8.112 Neuter Singular abhyās ādanam ācchādanam 2.6.116 Neuter Singular vas tram , vās aḥ , cailam , vas anam , aṃśukam ācchādanam 3.3.132 Neuter Singular viralam , s tokam addhā 2.4.12 Masculine Singular añjas ā āḍhakī Feminine Singular kākṣī , mṛts nā , tuvarikā , mṛttālakam , s urāṣṭrajam adhīnaḥ 3.1.14 Masculine Singular nighnaḥ , āyattaḥ , as vacchandaḥ , gṛhyakaḥ adhiṣṭhānam 3.3.133 Neuter Singular khalaḥ , s ūcakaḥ adhobhuvanam Neuter Singular pātālam , balis adma , ras ātalam , nāgalokaḥ a festival adhyakṣaḥ 3.3.233 Masculine Singular s āraṅgaḥ adhyeṣaṇā 2.7.35 Feminine Singular s aniḥ ādiḥ 3.1.79 Masculine Singular pūrvaḥ , pauras tyaḥ , prathamaḥ , ādyaḥ ādram 3.1.105 Masculine Singular uttam , s āndram , klinnam , timitam , s timitam , s amunnam agādham Masculine Singular atalas parśam very deep āgaḥ 3.3.238 Neuter Singular guṇaḥ , s trīpuṣpam agas tyaḥ Masculine Singular kumbhas ambhavaḥ , maitrāvaruṇiḥ agyasta, the sage agham 3.3.32 Neuter Singular abhiṣvaṅgaḥ , s pṛhā , gabhas tiḥ agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , analaḥ , śikhāvān , hutabhuk , s aptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibhāvas uḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyus akhaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god agnijvālā Feminine Singular s ubhikṣā , dhātakī , dhātṛpuṣpikā agres araḥ 2.8.73 Masculine Singular purogamaḥ , purogāmī , purogaḥ , praṣṭhaḥ , agrataḥs araḥ , puraḥs araḥ ajā 2.9.77 Feminine Singular s tabhaḥ , chāgaḥ , bas taḥ , chagalakaḥ ajagaraḥ Masculine Singular śayuḥ , vāhas aḥ sort of snake ājiḥ 3.3.38 Feminine Singular cetanā , has tādyaiḥarthas ūcanā ajitaḥ 3.3.68 Masculine Singular dvāḥs thaḥ , kṣattriyāyāṃśūdrajaḥ , s ārathiḥ ākṣāritaḥ 3.1.41 Masculine Singular kṣāritaḥ , abhiśas taḥ alarkaḥ Masculine Singular pratāpas aḥ ālokaḥ 3.3.3 Masculine Singular mandāraḥ , s phaṭikaḥ , s ūryaḥ alpam 3.1.61 Masculine Singular tanuḥ , s ūkṣmam , s tokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabhram , kṣullakaḥ , aṇuḥ , lavaḥ amā 3.3.258 Masculine Singular pṛcchā , jugups ā amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , s umanas aḥ , āditeyaḥ , aditinandanaḥ , as vapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , s uraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , s uparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal amāvās yā Feminine Singular amāvas yā a year ambūkṛtam Masculine Singular s aniṣṭhevammeaningless aṃgārakaḥ 1.3.25 Masculine Singular mahīs utaḥ , kujaḥ , bhaumaḥ , lohitāṅgaḥ mars amlānaḥ Masculine Singular mahās ahā āmodin 1.5.11 Masculine Singular mukhavās anaḥ a perfume for the mouth made up in the form of a camphor pill etc. āmraḥ Masculine Singular mākandaḥ , cūtaḥ , pikavallabhaḥ , ras ālaḥ , kāmāṅgaḥ , madhudūtaḥ āmreḍitam Neuter Singular dvis triruktam repettition anādaraḥ 1.7.22 Neuter Singular paribhāvaḥ , as ūrkṣaṇam , tiras kriyā , rīḍhā , avamānanā , avajñā , paribhavaḥ , avahelanam disrespect ānandanam 03.04.2007 Neuter Singular s abhājanam , āpracchannam anayaḥ 3.3.157 Masculine Singular s aṅghātaḥ , s anniveśaḥ andhakāraḥ Masculine Singular tamis ram , timiram , tamaḥ , dhvāntam perforated, or full of holes andham 3.3.110 Neuter Singular s ūryaḥ , vahniḥ aṅgāradhānikā 2.9.30 Feminine Singular aṅgāraśakaṭī , has antī , has anī animiṣaḥ 3.3.227 Masculine Singular s ahāyaḥ aṅkuśaḥ 2.8.42 Masculine Singular s ṛṇiḥ antargatam 3.1.86 Masculine Singular vis mṛtam antarīyam 2.6.118 Neuter Singular paridhānam , adhoṃśukam , upas aṃvyānam anucaraḥ 2.8.73 Masculine Singular abhis araḥ , anuplavaḥ , s ahāyaḥ apacitiḥ 3.3.74 Feminine Singular ḍimbaḥ , pravās aḥ āpaḥ 1.10.3-4 Feminine Plural s alilam , payaḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvanam , udakam , s arvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīyam , ambu , ghanaras aḥ water apavādaḥ 3.3.95 Masculine Singular jambālaḥ , śas paḥ apradhānam 3.1.59 Neuter Singular aprāgryam , upas arjanam ārādhanam 3.3.132 Neuter Singular s at , s amaḥ , ekaḥ āragvadhaḥ 2.4.23 Masculine Singular s aṃpākaḥ , caturaṅgulaḥ , ārevataḥ , vyādhighātaḥ , kṛtamālaḥ , rājavṛkṣaḥ , s uvarṇakaḥ āranālaḥ 2.9.38 Neuter Singular abhiṣutam , avantis omam , dhānyāmlam , kuñjalam , s auvīram , kāñjikam , kulmāṣam ārāt 3.3.250 Masculine Singular khedaḥ , anukampā , s antoṣaḥ , vis mayaḥ , āmantraṇam arghaḥ 3.3.32 Masculine Singular mās am , amātyaḥ , atyupadhaḥ , medhyaḥ , s itaḥ , pāvakam arhitaḥ 3.1.102 Masculine Singular namas yitam , namas im , apacāyitam , arcitam , apacitam ariṣṭaḥ 2.2.62 Masculine Singular mālakaḥ , picumardaḥ , nimbaḥ , s arvatobhadraḥ , hiṅguniryās aḥ ariṣṭam 3.3.42 Neuter Singular phalam , s amṛddhiḥ ariṣṭam 2.2.8 Neuter Singular s ūtikāgṛham ārohaḥ 3.3.246 Masculine Singular īṣat , abhivyāptiḥ , s īmā , dhātuyogajaḥ ārohaṇam Neuter Singular s opānam arthaḥ 3.3.92 Masculine Singular ās thānī , yatnaḥ arthyaḥ 3.3.168 Masculine Singular s undaraḥ , s omadaivatam aruntudaḥ 3.1.82 Masculine Singular marmas pṛk aryaḥ 3.3.154 Masculine Singular as ākalyam , gajānāṃmadhyamaṃgatam aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhanam , s vāpateyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibhavaḥ , dyumnam , vas u āśaṃśuḥ 3.1.25 Masculine Singular āśaṃs itā āśīḥ 3.3.236 Feminine Singular jvālā , ābhās aḥ as ihetiḥ 2.8.71 Masculine Singular nais triṃśikaḥ ās padam 3.3.101 Neuter Singular vidvān , s upragalbhaḥ as thiraḥ 3.1.42 Masculine Singular s aṃkas ukaḥ as uraḥ 1.1.12 Masculine Singular ditis utaḥ , indrāriḥ , daityaḥ , s uradviṣ , śukraśiṣyaḥ , danujaḥ , pūrvadevaḥ , dānavaḥ , daiteyaḥ giant aśvaḥ 2.8.44 Masculine Singular s aptiḥ , gandharvaḥ , vājī , turagaḥ , s aindhavaḥ , arvā , turaṅgam , ghoṭakaḥ , ghoड़ा , hayaḥ , vāhaḥ , turaṅgaḥ as varaḥ 3.1.36 Masculine Singular as aumyas varaḥ aśvārohaḥ 2.8.61 Masculine Singular s ādī atimuktaḥ Masculine Singular puṇḍrakaḥ , vās antī , mādhavīlatā atipanthāḥ Masculine Singular s upanthāḥ , s atpathaḥ atiriktaḥ 3.1.74 Masculine Singular s amadhikaḥ ātmajaḥ 2.6.27 Masculine Singular tanayaḥ , s unuḥ , s utaḥ , putraḥ auras aḥ 2.6.28 Masculine Singular uras yaḥ avadhiḥ 3.3.106 Masculine Singular nadaviśeṣaḥ , abdhiḥ , s arit avagītam 3.3.85 Neuter Singular pītaḥ , vṛddhaḥ , s itaḥ avalgujaḥ Masculine Singular vākucī , s omarājī , pūtaphalī , s uvalliḥ , s omavallikā , kālameśī , kṛṣṇaphalā avarṇaḥ Masculine Singular ākṣepaḥ , garhaṇam , jugups ā , parīvādaḥ , nindā , upakrośaḥ , nirvādaḥ , kuts ā , apavādaḥ censure, blame, or contempt avas ānam 2.4.38 Neuter Singular s ātiḥ avas araḥ 2.4.24 Masculine Singular pras tāvaḥ avas itaḥ 3.1.98 Masculine Singular s itaḥ avas karaḥ 3.3.175 Masculine Singular dvāḥs thaḥ , pratīhārī , dvāram avi: 3.3.215 Masculine Singular uts ekaḥ , amarṣaḥ , icchāpras avaḥ , mahaḥ avinītaḥ 3.1.21 Masculine Singular s amuddhataḥ avyaktaḥ 3.3.68 Masculine Singular prakaraṇam , prakāraḥ , kārts nyam , vārtā ayanam 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , s araṇiḥ , panthāḥ , vartma , padyā , s ṛtiḥ , adhvā , ekapadī , paddhatiḥ baddhaḥ 3.1.41 Masculine Singular kīlitaḥ , s aṃyataḥ bāḍham 3.3.50 Neuter Singular balis utaḥ , śaraḥ bāhlīkam 3.3.9 Neuter Singular aśvas yakhuraḥ bāhudā Feminine Singular s aitavāhinīdhavala(river) bahulaḥ 3.3.207 Masculine Singular kṣārakaḥ , s amūhaḥ , ānāyaḥ , gavākṣaḥ bahupradaḥ 3.1.4 Masculine Singular vadānyaḥ , s thūlalakṣyaḥ , dānaśauṇḍaḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , s aṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībhedanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubhiḥ , s īrapāṇiḥ , mus alī , nīlāmbaraḥ , rāmaḥ balaram balākā 2.5.27 Feminine Singular vis akaṇṭhikā balam 2.8.107 Neuter Singular parākramaḥ , s thāma , taraḥ , śaktiḥ , śauryam , draviṇam , prāṇaḥ , śuṣmam , s ahaḥ balavān 2.6.44 Masculine Singular māṃs alaḥ , aṃs alaḥ balavat 2.4.2 Masculine Singular atīva , nirbharam , s uṣṭhu , kimuta , s vas ti baliśam 1.10.16 Neuter Singular mats yavedhanam goad bāṇaḥ 3.3.51 Masculine Singular nirvyāpāras thitiḥ , kālaviśeṣaḥ , uts avaḥ bāndhakineyaḥ 2.6.26 Masculine Singular bandhulaḥ , as atīs utaḥ , kaulaṭeraḥ , kaulaṭeyaḥ bandhanam 3.4.14 Neuter Singular pras itiḥ , cāraḥ bāndhavaḥ 2.6.34 Masculine Singular s vajanaḥ , s agotraḥ , jñātiḥ , bandhuḥ , s vaḥ barivās itaḥ 3.1.102 Masculine Singular varivas yitam , upās itam , upacaritam baṣkayaṇī 2.9.72 Feminine Singular s ukhas aṃdohyā bata 3.3.252 Masculine Singular ārambhaḥ , praśnaḥ , kārts nyam , maṅgalam , anantaram bhāgineyaḥ 2.6.32 Masculine Singular s vas rīya bhaginī 2.6.29 Feminine Singular s vas ā bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikits ā , upāyaḥ , śikṣā , ceṣṭā , s aṃpradhāraṇam bhakṣakaḥ 3.1.19 Masculine Singular ghas maraḥ , admaraḥ bhakṣitaḥ Masculine Singular glas tam , annam , khāditam , liptam , bhuktam , gras tam , abhyavahṛtam , gilitam , carvitam , aśitam , jagdham , ps ātam , pratyas itam bhāṇḍam 3.3.50 Neuter Singular arbhakaḥ , s traiṇagarbhaḥ bhavaḥ 3.3.214 Masculine Singular ātmā , janma , s attā , s vabhāvaḥ , abhiprāyaḥ , ceṣṭā bhāvaḥ 3.3.215 Masculine Singular janmahetuḥ , ādyopalabdhis thānam bhikṣuḥ 2.7.45 Masculine Singular pārāśarī , mas karī , parivrāṭ , karmandī bhojanam 2.9.56-57 Neuter Singular jemanam , lehaḥ , āhāraḥ , nighās aḥ , nyādaḥ , jagdhiḥ bhrakuṃs aḥ Masculine Singular bhrukuṃs aḥ , bhrūkuṃs aḥ a male dancer in woman's appearl bhrātṛvyaḥ 3.3.154 Masculine Singular śapathaḥ , jñānam , viśvās aḥ , hetuḥ , randhraḥ , adhīnaḥ , śabdaḥ bhṛtyaḥ 2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , gopyakaḥ , dās eyaḥ , bhujiṣyaḥ , niyojyaḥ , dās aḥ , praiṣyaḥ , ceṭakaḥ , dās eraḥ bhrūṇaḥ 3.3.51 Masculine Singular maurvī , dravyāśritaḥ , s attvādikaḥ , śuklādikaḥ , s andhyādikaḥ bhūbhṛt 3.3.67 Masculine Singular s ārathiḥ , tvaṣṭā bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , ras ā , dharā , kṣoṇī , kṣitiḥ , vas udhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , s āgarāmbarā , anantā , s thirā , dharaṇī , kāśyapī , vas umatī , vas undharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , s arvaṃs ahā , urvī , kuḥ bhūtam 3.3.84 Masculine Singular rupyam , s itam , hema bhūtiḥ 1.1.59-60 Ubhaya-linga Singular bhas ma , kṣāraḥ , rakṣā , bhas itam ash brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścas ṛṭ , aṇḍajaḥ , kamalodbhavaḥ , s atyakaḥ , ātmabhūḥ , pitāmahaḥ , s vayaṃbhūḥ , abjayoniḥ , kamalās anaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , s adānandaḥ , haṃs avāhanaḥ , s urajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturās anaḥ , druhiṇaḥ , s raṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma 3.3.121 Neuter Singular prayojanam , niḥs araṇam , vanabhedaḥ brahmatvam 2.7.55 Neuter Singular brahmabhūyam , brahmas āyujyam brāhmī Feminine Singular vāṇī , s aras vatī , bhāratī , bhāṣā , gīḥ , vāk the goddess of spech brāhmī Feminine Singular s omavallarī , mats yākṣī , vayas thā bṛhas patiḥ 1.3.24 Masculine Singular āṅgiras aḥ , s urācāryaḥ , vācas patiḥ , gīrpatiḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jīvaḥ the janet bubhukṣitaḥ 3.1.18 Masculine Singular aśanāyitaḥ , kṣudhitaḥ , jighats uḥ buddham 3.1.110 Masculine Singular manitam , viditam , pratipannam , avas itam , avagatam , budhitam buddhiḥ 1.5.1 Feminine Singular pratipat , upalabdhiḥ , śemuṣī , dhiṣaṇā , cetanā , s aṃvit , prekṣā , prajñā , manīṣā , jñaptiḥ , cit , matiḥ , dhīḥ understanding or intellect bukkā 2.6.65 Feminine Singular agramāṃs am ca 3.3.258 Masculine Singular s ambhāvyam , krodhaḥ , upagamaḥ , kuts anam , prākāśyam cakravartī 2.8.2 Masculine Singular s arvabhaumaḥ cakṣuṣyā 2.9.103 Feminine Singular puṣpakam , kus umāñjanam , puṣpaketu cāmpeyaḥ 2.2.65 Masculine Singular kes araḥ , nāgakes araḥ , kāñcanāhvayaḥ caṇḍālaḥ 2.10.19 Masculine Singular antevās ī , janaṅgamaḥ , plavaḥ , pukkas aḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ candrikā Feminine Singular jyots nā , kaumudī moon-light capeṭaḥ 2.6.84 Masculine Singular pratalaḥ , prahas taḥ cāraḥ 2.8.12 Masculine Singular praṇidhiḥ , apas arpaḥ , caraḥ , s paśaḥ , gūḍhapuruṣaḥ , yathārhavarṇaḥ carcā 2.6.123 Feminine Singular cārcikyam , s thās akaḥ carcā 1.5.2 Feminine Singular s aṅkhyā , vicāraṇā reflection cariṣṇuḥ 3.1.73 Masculine Singular jaṅgamam , caram , tras am , iṅgam , carācaram carmapras evikā 2.10.33 Feminine Singular bhas trā caurakaḥ 2.10.24 Masculine Singular parās kandī , tas karaḥ , aikāgārikaḥ , pratirodhī , das yuḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , s tenaḥ caurikā 2.10.25 Feminine Singular s tainyam , cauryam , s teyam chatrā 2.9.38 Feminine Singular vitunnakam , kus tumburu , dhānyakam chātraḥ 2.7.13 Masculine Singular antevās ī , śiṣyaḥ chāyā 3.3.165 Feminine Singular s ajjaḥ , nirāmayaḥ churikā 2.8.93 Feminine Singular śas trī , as iputrī , as idhenukā cikkaṇam 2.9.47 Masculine Singular mas ṛṇam , s nigdham cintā Feminine Singular s mṛtiḥ , ādhyānam recolection ciram 2.4.1 Masculine Singular ciras ya , ciram , cireṇa , cirāt , cirāya , cirarātrāya citrā Feminine Singular mūṣikaparṇī , pratyakśreṇī , dravantī , raṇḍā , vṛṣā , nyagrodhī , s utaśreṇī , śambarī , upacitrā citraśikhaṇḍinaḥ Masculine Plural s aptarṣayaḥursa major cittābhogaḥ Masculine Singular manas kāraḥ cosciousness of pleasure or pain cittam Neuter Singular manaḥ , cetaḥ , hṛdayam , s vāntam , hṛt , mānas am malice colaḥ 2.6.119 Masculine Singular kūrpās akaḥ cūrṇam 1.2.135 Neuter Singular vās ayogaḥ cūrṇitaḥ 3.1.93 Masculine Singular avadadhvas taḥ daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , s āṃvats araḥ , kārtāntikaḥ , jyautiṣikaḥ , daivajñaḥ , gaṇakaḥ , mauhūrttikaḥ dakṣiṇaḥ 3.1.6 Masculine Singular s aralaḥ , udāraḥ daṇḍaḥ 2.8.20 Masculine Singular damaḥ , s āhas am daṇḍanītiḥ Feminine Singular arthaśās tram administration of justice, judicature as a science dāpitaḥ 3.1.39 Masculine Singular s ādhitaḥ daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avas araḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ daraḥ Masculine Singular s ādhvas am , bhayam , trās aḥ , bhītiḥ , bhīḥ fear or terror dārakaḥ 3.3.22 Masculine Singular nidhiḥ , lalāṭās thi , kambu darpaḥ Masculine Singular avaṣṭambhaḥ , cittodrekaḥ , s mayaḥ , madaḥ , avalepaḥ arrogance daśā 3.3.224 Feminine Singular atipras iddhaḥ daśāḥ 2.6.115 Feminine Singular vas tayaḥ dāyādaḥ 3.3.95 Masculine Singular trātā , dāruṇaḥraṇaḥ , s ārāvaḥ , ruditam dayāluḥ 3.1.14 Masculine Singular kāruṇikaḥ , kṛpāluḥ , s ūrataḥ dhāma 3.3.131 Neuter Singular prabhāvaḥ , adhyās anam , cakram , puram dhamanī Feminine Singular hanuḥ , haṭṭavilās inī , añjanakeśī dhanuḥ 2.8.84 Feminine Singular kārmukam , iṣvās aḥ , cāpaḥ , dhanva , śarās anam , kodaṇḍam dhānyam 2.9.22 Neuter Singular vrīhiḥ , s tambakariḥ dhānyam 2.9.24 Masculine Singular ṛddham , āvas itam dhārās aṃpātaḥ Masculine Singular ās āraḥ a hard shower dharmaḥ 1.4.25 Masculine Singular puṇyam , śreyaḥ , s ukṛtam , vṛṣaḥ virtue or moral merit dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivas vataḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābhrātā , s amavartīyama dharmarājaḥ 3.3.37 Masculine Singular janaḥ , s antatiḥ dhavaḥ 3.3.214 Masculine Singular nikṛtiḥ , aviśvās aḥ , apahnavaḥ dhik 3.3.248 Masculine Singular s aha , ekavāram dhikkṛtaḥ 3.1.38 Masculine Singular apadhvas taḥ dhīndriyam 1.5.8 Neuter Singular ghrāṇaḥ , ras anā , tvak , manaḥ , netram , śrotram an intellectual organ dhurāvahaḥ 2.9.66 Masculine Singular s arvadhurīṇaḥ dhvāṅkṣaḥ 3.3.227 Masculine Singular s ukṛtaḥ , vṛṣabhaḥ , śukralaḥ , mūṣikaḥ , śreṣṭhaḥ dīnaḥ 3.1.48 Masculine Singular niḥs vaḥ , durvidhaḥ , daridraḥ , durgataḥ dināntaḥ Masculine Singular s āyaḥevening diṣṭam 3.3.41 Neuter Singular s ūkṣmailā , kālaḥ , alpaḥ , s aṃśayaḥ diṣṭyā 2.4.10 Masculine Singular s amupajoṣam divaukas aḥ 3.3.234 Masculine Singular hitāśaṃs ā , ahidaṃṣṭraḥ dṇḍāhatam 2.9.54 Neuter Singular ariṣṭam , goras aḥ , kālaśeyam dohadam 1.7.27 Neuter Singular abhilāṣaḥ , lips ā , īhā , icchā , kāmaḥ , vāñchā , s pṛhā , tarpaḥ , manorathaḥ , tṛṭ , kāṅkṣā desire or longing dravaḥ 1.7.32 Masculine Singular krīḍā , khelā , narma , keliḥ , parīhās aḥ dalliance or blandishnment draviṇam 3.3.58 Neuter Singular s ādhakatamam , kṣetram , gātram , indriyam dṛḍhaḥ 3.3.51 Masculine Singular pramathaḥ , s aṅghātaḥ dṛḍhas andhiḥ 3.1.75 Masculine Singular s aṃhataḥ dṛk 3.3.225 Feminine Singular s uraḥ , mats yaḥ droṇaḥ 3.3.55 Masculine Singular s tambhaḥ , veśma dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśmavikṛtiḥ , ras ādiḥ , śabdayoniḥ , raktādiḥ , mahābhūtādiḥ , mahābhūtaguṇāḥ , indriyāṇi duhitā 2.6.27 Feminine Singular tanayā , s unū , s utā , putrī , ātmajā durbalaḥ 2.6.44 Masculine Singular amāṃs aḥ , chātaḥ durodaraḥ 3.3.179 Neuter Singular camūjaghanam , has tas ūtram , pratis araḥ dūrvā Feminine Singular bhārgavī , ruhā , anantā , śataparvikā , s ahas ravīryā dūtaḥ 2.8.15 Masculine Singular s aṃdeśaharaḥ dūtī 2.6.17 Feminine Singular s aṃcārikā dvārapālaḥ 2.8.6 Masculine Singular pratīhāraḥ , dvās thaḥ , dvās thitaḥ , darśakaḥ dviguṇākṛtam 2.9.9 Masculine Singular dvitīyākṛtam , dvihalyam , dvis ītyam , śambākṛtam dvijā Feminine Singular kauntī , kapilā , bhas magandhinī , hareṇū , reṇukā dvīyaḥ 3.1.67 Masculine Singular s udūram , daviṣṭham dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , s uravartma , viṣṇupadam , vihāyas aḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky dyāvāpṛthivyau Feminine Dual rodas ī , divas pṛthivyau , rodas yau , dyāvābhūmī ekāgraḥ 3.3.198 Masculine Singular s vāduḥ , priyaḥ ekāgraḥ 3.1.79 Masculine Singular ekatālaḥ , ananyavṛttiḥ , ekāyanaḥ , ekas argaḥ , ekāgryaḥ , ekāyanagataḥ elābālukam Neuter Singular bālukam , aileyam , s ugandhi , haribālukam elāparṇī Feminine Singular yuktaras ā , s uvahā , rās nā etahi 2.4.22 Masculine Singular adhunā , s āmpratam , s aṃprati , idānīm gairikam 3,.3.12 Neuter Singular s āṣṭaṃśataṃs uvarṇam , hema , urobhūṣaṇam , palam , dīnāraḥ gajabhakṣyā Feminine Singular s uvahā , hlādinī , s urabhī , ras ā , maheraṇā , kundurukī , s allakī gambhārī 2.4.35 Feminine Singular śrīparṇī , bhadraparṇī , kāśmaryaḥ , s arvatobhadrā , kāśmarī , madhuparṇikā gaṃgā 1.10.31 Feminine Singular bhāgīrathī , tripathagā , tris rotā , viṣṇupadī , bhīṣmas ūḥ , jahnutanayā , s uranimnagāganges(river) gaṇaḥ 3.3.52 Masculine Singular bhās karaḥ , varṇabhedaḥ gandhanam 3.3.122 Neuter Singular avakāśaḥ , s thitiḥ gandharas aḥ 2.9.105 Masculine Singular nāgas aṃbhavam gandhiparṇam Neuter Singular śukam , barhipuṣpam , s thauṇeyam , kukkuram gaṇḍīraḥ Masculine Singular s amaṣṭhilā gāṅgerukī Feminine Singular nāgabālā , jhaṣā , hras vagavedhukā gāṅgeyam 3.3.163 Neuter Singular pratibimbam , anātapaḥ , s ūryapriyā , kāntiḥ gaṇikā 2.6.19 Feminine Singular rūpājīvā , vāras trī , veśyā gaṇitam 3.1.64 Masculine Singular s aṃkhyātam garbhāgāram Neuter Singular vās agṛham , pānīyaśālikā garbhaḥ 3.3.143 Masculine Singular s aṃs ad , s abhyaḥ gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kandarālaḥ , kapītanaḥ , s upārśvakaḥ garutmān Masculine Singular nāgāntakaḥ , viṣṇurathaḥ , garuḍaḥ , s uparṇaḥ , tārkṣyaḥ , pannagāśanaḥ , vainateyaḥ , khageśvaraḥ a heavanly bird gauḥ 2.9.67-72 Feminine Singular upas aryā , rohiṇī , bahus ūtiḥ , kapilā , navas ūtikā , ekahāyanī , droṇakṣīrā , bandhyā , s aurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , s amāṃs amīnā , s andhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , s uvratā , caturabdā , droṇadugdhā , avatokā , us rā , kālyā , aghnyā , s ukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvaras tanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , ciras ūtā , dvihāyanī , s ukhas aṃdohyā , caturhāyaṇī , dhenuṣyā , s ravadgarbhā , mātā(49) cow gauraḥ 3.3.197 Masculine Singular vyās aktaḥ , ākulaḥ ghanaḥ 3.3.117 Masculine Singular s ravantī ghaṇṭāpathaḥ Masculine Singular s aṃs araṇam gharmaḥ Masculine Singular nidāghaḥ , s vedaḥsweat ghās aḥ Masculine Singular yuvas am ghas raḥ Masculine Singular dinam , ahaḥ , divas aḥ , vās araḥ day ghṛtamājyam 2.9.53 Neuter Singular ājyam , haviḥ , s arpiḥ glānaḥ 2.6.58 Masculine Singular glās nuḥ godhāpadī Feminine Singular s uvahā gonas aḥ 1.8.4 Masculine Singular tilits aḥ the king of snakes gopaḥ 3.3.137 Masculine Singular s tambaḥ gopālaḥ 2.9.58 Masculine Singular ābhīraḥ , ballavaḥ , gopaḥ , gos aṃkhyaḥ , godhuk goṣṭham Neuter Singular gos thānakam govindaḥ 3.3.98 Masculine Singular ṛtuḥ , vats araḥ grahaḥ 3.3.244 Masculine Singular s triyāḥśroṇiḥ grāmaṇīḥ 3.3.55 Masculine Singular jugups ā , karuṇā granthitam 3.1.85 Masculine Singular s anditam , dṛbdham grāvan 3.3.113 Masculine Singular s ārathiḥ , hayārohaḥ gṛhagodhikā 2.2.14 Feminine Singular mus alī gṛham 2.2.4-5 Neuter Singular agāram , vas tyam , s adma , geham , ālayaḥ , gṛhāḥ , bhavanam , niśāntam , veśma , nilayaḥ , mandiram , s adanam , niketanam , udavas itam , nikāyyaḥ gṛhapatiḥ 2.8.14 Masculine Singular s atrī guts takaḥ Masculine Singular s tabakaḥ halam 2.9.14 Neuter Singular s īraḥ , lāṅgalam , godāraṇam hallakam 1.10.36 Neuter Singular raktas andhyakam red lotus haṃs aḥ 2.5.26 Masculine Singular cakrāṅgaḥ , mānas aukāḥ , śvetagarut hariṇī 3.3.56 Masculine Singular pratyak , s urā harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , pramanāḥ , hṛṣṭamānas aḥ has aḥ 1.7.18 Masculine Singular hās aḥ , hās yam laughter has tī 2.8.35 Masculine Singular padmī , karī , gajaḥ , anekapaḥ , dantī , s tamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ has tyārohaḥ 2.8.60 Masculine Singular ādhoraṇaḥ , has tipakaḥ , niṣādī havaḥ 3.3.215 Masculine Singular s atāṃmatiniścayaḥ , prabhāvaḥ haviḥ 2.7.28 Neuter Singular s ānnāyyam hayapucchī Feminine Singular māṣaparṇī , mahās ahā , kāmbojī himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , s udhāṃśuḥ , niśāpatiḥ , s omaḥ , kalānidhiḥ , nakṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon himānī 1.3.18 Feminine Singular himas aṃhatiḥ snow hiṅgulī Feminine Singular vārtākī , s iṃhī , bhaṇṭākī , duṣpradharṣiṇī hlādinī Feminine Singular dambholiḥ , śatakoṭiḥ , kuliśam , śambaḥ , paviḥ , vajram , aśaniḥ , s varuḥ , bhiduram the thunderbolt of indra hṛdayāluḥ 3.1.1 Masculine Singular s uhṛdayaḥ huṃ 3.3.260 Masculine Singular vis tāraḥ , aṅgīkṛtiḥ īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , gīrṇam , praṇum , śas tam , abhiṣṭutam , panitam , panāyim , s tutam indhanam Neuter Singular s amit , edhaḥ , idhmam , edhaḥ indraḥ 1.1.45 Masculine Singular marutvān , pākaśās anaḥ , puruhūtaḥ , lekharṣabhaḥ , divas patiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , s aṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , s utrāmā , vās avaḥ , vās toṣpatiḥ , śacīpatiḥ , s vārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , s unās īraḥ , jiṣṇuḥ , śatamanyuḥ , gotrabhid , vṛtrahā , s urapatiḥ , jambhabhedī , namucis ūdanaḥ , turāṣāṭ , s ahas rākṣaḥindra, the king of the gods iṅgudī 2.2.46 Ubhaya-linga Singular tāpas ataruḥ irā 3.3.184 Feminine Singular alpaḥ , parimāṇaḥ , kārts nyam , paricchadaḥ īṣatplāṇḍuḥ 1.5.13 Masculine Singular dhūs araḥ gray iṣṭiḥ 3.3.45 Feminine Singular antarjaṭharam , kus ūlam , antargṛham jaivātṛkaḥ 3.3.11 Masculine Singular s varṇaḥ jālmaḥ 3.1.16 Masculine Singular as amīkṣyakārī jananī 2.6.29 Feminine Singular janayitrī , pras ūḥ , mātā jaṅghā 2.6.73 Feminine Singular pras ṛtā janī Feminine Singular cakravartinī , s aṃs parśā , jatūkā , rajanī , jatukṛt janyam 3.3.167 Masculine Singular praśas tyaḥ , rūpam jarā 2.6.41 Feminine Singular vis ras ā jaṭā 2.6.98 Feminine Singular s aṭā jātiḥ 1.4.31 Feminine Singular jātam , s āmānyamkind jatukam 2.9.40 Neuter Singular s ahas ravedhi , vāhlīkam , hiṅgu , rāmaṭham jāyakam 2.6.126 Neuter Singular kālīyakam , kālānus āryam jayantaḥ Masculine Singular pākaśās aniḥ the son of indra jhaṭiti 2.4.2 Masculine Singular drāṅ , maṅkṣu , s apadi , s rāk , añjas ā , āhnāya jīvaḥ Masculine Singular as udhāraṇam jīvantī Feminine Singular jīvanī , jīvā , jīvanīyā , madhuḥ , s ravā jyotiḥ 3.3.238 Neuter Singular mahaḥ , uts avaḥ kacchaḥ 3.3.35 Masculine Singular dantaḥ(has tinaḥ) kadalī Feminine Singular rambhā , mocā , aṃśumatphalā , kāṣṭhilā , vāraṇavus ā kadaraḥ 2.2.50 Masculine Singular s omavalkaḥ kaḥ 3.3.5 Masculine Singular s ugataḥ kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , s akṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyas aḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kākamācī Feminine Singular vāyas ī kākāṅgī Feminine Singular kākanās ikā kakudaḥ 3.3.99 Masculine Singular gos evitam , gopadamānam kālaḥ 3.3.202 Masculine Singular s āmarthyam , s ainyam , kākaḥ , s īrī , s thaulyam kālaḥ 1.4.1 Masculine Singular s amayaḥ , diṣṭaḥ , anehā time kalaṅkaḥ 3.3.4 Masculine Singular tucchadhānyam , s aṅkṣepaḥ , bhaktam , s ikthakam kālavyāpī 3.1.72 Masculine Singular kūṭas thaḥ kaliḥ 3.3.202 Masculine Singular vātyā , vātās ahaḥ kālindī Feminine Singular śamanas vas ā , s ūryatanayā , yamunā yamuna(river) kalkaḥ 3.3.14 Masculine Singular karṇabhūṣaṇam , karihas taḥ , aṅguliḥ , padmabījakośī kam 3.3.5 Neuter Singular has taḥ , vitas taḥ kamalaḥ 3.3.202 Masculine Singular śaṭhaḥ , śvāpadaḥ , s arpaḥ kāmam 2.9.58 Masculine Singular iṣṭam , yatheps itam , prakāmam , paryāptam , nikāmam kāmbalaḥ 2.8.55 Masculine Singular vās traḥ kambuḥ 3.3.141 Masculine Singular jaḍībhāvaḥ , s thūṇā kāmukī 2.6.9 Feminine Singular vṛṣas yantī kaṇā 2.9.37 Feminine Singular upakuñcikā , s uṣavī , kāravī , pṛthvī , pṛthuḥ , kālā kaṇaḥ 3.3.52 Masculine Singular s tutiḥ , akṣaraḥ , dvijādiḥ , śuklādiḥ kañcukī 2.8.8 Masculine Singular s thāpatyaḥ , s auvidaḥ , s auvidallaḥ kāṇḍaḥ 3.3.49 Masculine Singular vinyas taḥ , s aṃhataḥ kandurvā 2.9.31 Ubhaya-linga Singular s vedanī kaṇiśam 2.9.21 Neuter Singular s as yamañjarī kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , anilaḥ , bhekaḥ , śukaḥ , s iṃhaḥ , candraḥ , yamaḥ , kapiḥ , vājī kapaṭaḥ Masculine Singular kaitavam , kus ṛtiḥ , vyājaḥ , nikṛtiḥ , dambhaḥ , śāṭhyam , upādhiḥ , chadma deceit kapilā 2.2.63 Feminine Singular bhas magarbhā karakaḥ 3.3.6 Masculine Singular bhūnimbaḥ , kaṭphalam , bhūs tṛṇam karambhaḥ 2.9.48 Masculine Singular dadhis aktavaḥ karaṭaḥ 3.3.40 Masculine Singular akāryam , mats araḥ , tīkṣṇaḥ , ras aḥ karatoyā Feminine Singular s adānīrākaratoya(river) kāravellaḥ Masculine Singular kaṭillakaḥ , s uṣavī kareṇuḥ 3.3.58 Feminine Singular pramātā , hetuḥ , maryādā , śās treyattā karipippalī Feminine Singular kapivallī , kolavallī , śreyas ī , vaśiraḥ karīraḥ 3.3.181 Masculine Singular s urā , āpaḥ , bhūḥ , vāk karmendriyam Neuter Singular pādaḥ , pāyuḥ , upas thaḥ , vāk , pāṇiḥ organ of action karṇejapaḥ 3.1.45 Masculine Singular s ūcakaḥ kārottaraḥ 2.10.43 Neuter Singular s urāmaṇḍaḥ karparī 2.9.102 Feminine Singular ras agarbham , tākṣryaśailam karpūram 1.2.131 Masculine Singular ghanas āraḥ , candras añjñaḥ , s itābhraḥ , himavālukā karṣaḥ 2.9.87 Masculine Singular s uvarṇaḥ kārtikeyaḥ Masculine Singular mahās enaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , s enānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , s kandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnandanaḥ kaarttik kās āraḥ Masculine Singular s aras ī , s araḥartificial lake for lotus kaṣṭam 3.3.45 Masculine Singular utkarṣaḥ , s thitiḥ , diśā kāṣṭhā 3.3.47 Feminine Singular s arpaḥ , māṃs ātpaśuḥ kattṛṇam Neuter Singular pauram , s augandhikam , dhyāmam , devajagdhakam , rauhiṣam kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , mats yapittā , kṛṣṇabhedī kavalaḥ 2.9.55 Masculine Singular grās aḥ ketuḥ 3.3.67 Masculine Singular s trīkus umam khaḍgaḥ 2.8.90 Masculine Singular kṛpāṇaḥ , as iḥ , riṣṭiḥ , kaukṣethakaḥ , maṇḍalāgraḥ , nis triṃśaḥ , karavālaḥ , candrahās aḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pits an , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbhavaḥ , nabhas aṅgamaḥ khalinī 2.4.42 Feminine Singular khalyā , s vargaḥ , ākāśaḥ kharaṇāḥ 2.6.46 Masculine Singular kharaṇas aḥ kharāśvā Feminine Singular kāravī , dīpyaḥ , mayūraḥ , locamas takaḥ kharvaḥ 2.6.46 Masculine Singular hras vaḥ , vāmanaḥ khuraṇāḥ 2.6.47 Masculine Singular khuraṇas aḥ kīkas am 2.6.69 Neuter Singular kulyam , as thi kīlālam 3.3.208 Neuter Singular chadiḥ , netraruk , s amūhaḥ kilās am 2.6.53 Neuter Singular s idhmam kilās ī 2.6.61 Masculine Singular s idhmalaḥ kilmiṣam 3.3.231 Neuter Singular kārts nyam , nikṛṣṭaḥ kiṃśāruḥ 2.9.21 Masculine Singular s as yaśūkam kiṃśāruḥ 3.3.171 Masculine Singular baliḥ , has taḥ , aṃśuḥ kīnāśaḥ 3.3.223 Masculine Singular s trī , kariṇī kiñjalakaḥ Masculine Singular kes araḥ a filament kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , mayūkhaḥ , dīdhitiḥ , bhānuḥ , gabhas ti , us raḥ , marīciḥ ray kiṣkuḥ 3.3.7 Masculine Singular s itam , khadiram klīvaḥ 2.6.39 Masculine Singular ṣaṇḍaḥ , napuṃs akam , tṛtīyāprakṛtiḥ , śaṇḍhaḥ kolam 2.4.36 Neuter Singular phenilam , s auvīram , badaram , ghoṇṭā , kuvalam kramukaḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāpras ādanaḥ krandanam 2.8.109 Neuter Singular yodhas aṃrāvaḥ krandanam 3.3.130 Neuter Singular s ampidhānam , apavāraṇam kṛṣṇaḥ Masculine Singular śyāmaḥ , kālaḥ , śyāmalaḥ , mecakaḥ , nīlaḥ , as itaḥ black or dark blue kṛṣṇapākaphalaḥ 2.2.67 Masculine Singular avignaḥ , s uṣeṇaḥ , karamardakaḥ kṛṣṭam 2.9.8 Masculine Singular s ītyam , halyam kṛtahas taḥ 2.8.69 Masculine Singular s uprayogaviśikhaḥ , kṛtapuṅkhaḥ kṛtāntaḥ 3.3.71 Masculine Singular latā , vis tāraḥ krūraḥ 3.3.199 Masculine Singular s aṃyatāḥkeśāḥ , cūḍā , kirīṭam kṣaṇaḥ 1.7.38 Masculine Singular uts avaḥ , uddharṣaḥ , mahaḥ , uddhavaḥ a festival kṣattā 3.3.69 Masculine Singular as arvagocaraḥ , kakṣāntaraḥ , nṛpas ya(śuddhāntaḥ) kṣavaḥ 2.9.20 Masculine Singular kṣudhābhijananaḥ , rājikā , kṛṣṇikā , ās urī kṣetram 3.3.188 Neuter Singular vās āḥ , vyoma kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulas tyaḥ , dhanādhipaḥ , manuṣyadharmā , tryambakas akhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kukubhaḥ Masculine Singular pras evakaḥ the belly below the neck of a lute kuñjaraḥ 3.1.58 Masculine Singular ṛṣabhaḥ , s iṃhaḥ , śārdūlaḥ , nāgaḥ , vyāghraḥ , puṅgavaḥ kuṅkumam 2.6.124 Neuter Singular lohitacandanam , s aṅkocam , bāhlīkam , kāśmīrājanma , dhīram , raktam , varam , piśunam , pītanam , agniśikham kuntaḥ 2.8.95 Masculine Singular prās aḥ kuraṇṭakaḥ Masculine Singular s ahacarī kūrcaśīrṣaḥ Masculine Singular śṛṅgaḥ , hras vāṅgaḥ , jīvakaḥ , madhurakaḥ kuruvindaḥ Masculine Singular meghanāmā , mus tā , mus takam kuśam 3.3.224 Neuter Singular s āhas ikaḥ , kaṭhoraḥ , avas ṛṇaḥ kuṭajaḥ 2.2.66 Masculine Singular girimallikā , śakraḥ , vats akaḥ kuṭannaṭam Neuter Singular gonardam , dāśapuram , kaivartīmus takam , vāneyam , paripelavam , plavam , gopuram kūtuḥ 2.9.33 Feminine Singular s nehapātram labdham 3.1.105 Masculine Singular ās āditam , bhūtam , prāptam , vinnam , bhāvitam laghuḥ 3.3.33 Masculine Singular hāraḥ , s tabakaḥ lakṣma 3.3.131 Neuter Singular s alilam , kānanam lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīras āgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣīrodatanayā , indirā , kamalā laxmi, goddess of wealth lāṅgalapaddhatiḥ 2.9.15 Feminine Singular s ītā laśunam Neuter Singular ariṣṭaḥ , mahākandaḥ , ras onakaḥ , mahauṣadham , gṛñjanaḥ lavaṅgam 2.6.126 Neuter Singular devakus umam , śrīs aṃjñam līlā 3.3.207 Feminine Singular s vabhāvaḥ , s advṛttam liṅgam 3.3.30 Neuter Singular vṛndaḥ , ambhas āṃrayaḥ lohalaḥ 3.1.34 Masculine Singular as phuṭavāk lulāpaḥ 2.2.5 Masculine Singular mahiṣaḥ , vāhadviṣan , kās araḥ , s airibhaḥ luptavarṇapadam Masculine Singular gras tam spoken fast mā 2.4.11 Masculine Singular mās ma , alam madaḥ 3.3.98 Masculine Singular s thānam , lakṣma , aṅghri , vas tu , vyavas itiḥ , trāṇam madanaḥ 1.1.25-26 Masculine Singular brahmas ūḥ , māraḥ , kandarpaḥ , kāmaḥ , s ambarāriḥ , ananyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , manas ijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīnaketanaḥ , anaṅgaḥ , s maraḥ , kus umeṣuḥ , ratipatiḥ kamadeva mādhavakaḥ 2.10.41 Masculine Singular madhvās avaḥ , madhu , mādhvikam madhuḥ 2.9.108 Neuter Singular s ikthakam madhūkaḥ 2.4.27 Masculine Singular guḍapuṣpaḥ , madhudrumaḥ , vānapras thaḥ , madhuṣṭhīlaḥ madhyam 3.3.169 Masculine Singular yugam , s aṃśayaḥ mahatī 3.3.76 Feminine Singular śas tram , vahnijvālā , raverarciḥ makarandaḥ Masculine Singular puṣparas aḥ malam 3.3.204 Masculine Singular s akhī , āvalī mālātṛṇakam Neuter Singular bhūs tṛṇam mālyam 1.2.136 Neuter Singular mālā , s rak māṃs am 2.6.63 Neuter Singular piśitam , taras am , palalam , kravyam , āmiṣam māṃs ikaḥ 2.10.14 Masculine Singular vaitaṃs ikaḥ , kauṭikaḥ mānaḥ Masculine Singular cittas amunnatiḥ anger or indignation excited by jealousy (esp. in women) mandaḥ 2.10.18 Masculine Singular alas aḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālas yaḥ , śītakaḥ maṇḍaḥ 2.9.50 Masculine Singular mās araḥ , ācāmaḥ mandākinī Feminine Singular viyadgaṅgā , s varṇadī , s uradīrghikāthe river of heaven mandāraḥ Masculine Singular ās photaḥ , gaṇarūpaḥ , vikīraṇaḥ , arkaparṇaḥ , arkāhvaḥ , vas ukaḥ maṇḍitaḥ 2.6.101 Masculine Singular alaṅkṛtaḥ , bhūṣitaḥ , pariṣkṛtaḥ , pras ādhitaḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭannaṭaḥ , śukanās aḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , s yonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍīrī , vikas ā , bhaṇḍī , jiṅgī , yojanavallī , s amaṅgā , kālameśikā , maṇḍūkaparṇī manojavas aḥ 3.1.12 Masculine Singular pitṛs annibhaḥ mantraḥ 3.3.175 Masculine Singular abhiyogaḥ , cauryam , s aṃhananam mantrī 2.8.4 Masculine Singular dhīs acivaḥ , amātyaḥ manyuḥ 3.3.161 Masculine Singular s thānam , gṛham , bham(nakṣatram) , agniḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravās anam , nihiṃs anam , nirgranthanam , nihānanam , nirvāpaṇam , pratighātanam , krathanam , piñjaḥ , unmāthaḥ , nikāraṇam , parās anam , nirvās anam , apās anam , kṣaṇanam , viśas anam , udvās anam , ujjās anam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdanam , s aṃjñapanam , nis tarhaṇam , parivarjanam , māraṇam , pramathanam , ālambhaḥ , ghātaḥ mārgaśīrṣaḥ Masculine Singular s ahāḥ , mārgaḥ , āgrahāyaṇikaḥ agrahayana marunmālā Feminine Singular s amudrāntā , devī , koṭivarṣā , laghuḥ , s pṛkkā , vadhūḥ , latā , piśunā , laṅkopikā mātṛṣvas uḥ 2.6.25 Masculine Singular mātṛṣvas rīyaḥ mayūraḥ 2.5.32 Masculine Singular meghanādānulās ī , nīlakaṇṭhaḥ , bhujaṅgabhuk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī medaḥ 2.6.65 Neuter Singular vas ā , vapā meḍhraḥ 2.9.77 Masculine Singular krayavikrayikaḥ , naigamaḥ , vāṇijaḥ , vaṇik , paṇyājīvaḥ , āpaṇikaḥ , s ārthavāhaḥ mekhalā 2.6.109 Feminine Singular kāñcī , s aptakī , raśanā , s āras anam melakaḥ 2.4.29 Masculine Singular s aṅgaḥ , s aṅgamaḥ meruḥ 1.1.52 Masculine Singular s umeruḥ , hemādriḥ , ratnas ānuḥ , s urālayaḥmountain midhyādṛṣṭiḥ Feminine Singular nās tikatā heterodox or kerssry mitram 2.8.10 Neuter Singular s akhā , s uhṛt mliṣṭam Masculine Singular avis paṣṭam an indistinct speech mṛdvīkā Feminine Singular gos tanī , drākṣā , s vādvī , madhuras ā mṛgaḥ 3.3.24 Masculine Singular s nānīyam , rajaḥ , kaus umaḥreṇuḥ mṛganābhiḥ 1.2.130 Masculine Singular mṛgamadaḥ , kas tūrī mṛṇālaḥ Masculine Singular bis am the fibers in stalk of lotus mṛtaḥ 2.8.119 Masculine Singular pramītaḥ , parās uḥ , prāptapañcatvaḥ , paretaḥ , pretaḥ , s aṃs thitaḥ mṛtas nātaḥ 3.1.18 Masculine Singular apas nātaḥ mṛts ā Feminine Singular mṛts nā mud 1.4.26 Feminine Singular śarma , s ammadaḥ , harṣaḥ , s ukham , ānandaḥ , āmodaḥ , pramadaḥ , śātam , ānandathuḥ , pramodaḥ , prītiḥ joy or pleasure mudgaparṇī Feminine Singular kākamudgā , s ahā muhuḥ 2.4.1 Masculine Singular abhīkṣṇyam , as akṛt , punaḥpunaḥ , śaśvat mukham Neuter Singular nis s araṇam mukham 2.6.90 Neuter Singular vadanam , tuṇḍam , ānanam , lapanam , vaktram , ās yam muktiḥ 1.5.6 Feminine Singular śreyaḥ , niḥśreyas am , amṛtam , mokṣaḥ , kaivalyam , apavargaḥ , nirvāṇam beatitude mūlam 3.3.208 Neuter Singular s varūpaḥ , adhaḥ mūrcchitaḥ 3.3.89 Masculine Singular āśrayaḥ , avātaḥ , śas trābhedyaṃvarma mūrkhaḥ 3.3.112 Masculine Singular lips ā , upagrahaḥ mūrvā Feminine Singular gokarṇī , s ruvā , madhuras ā , madhuśreṇī , tejanī , devī , pīluparṇī , madhūlikā , moraṭā mūṣā 2.10.33 Feminine Singular taijas āvartanī muṣṭibandhaḥ 3.4.14 Masculine Singular s aṃgrāhaḥ mūtram 2.6.68 Neuter Singular pras rāvaḥ nadī 1.10.29-30 Feminine Singular kūlaṅkaṣā , s ravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimnagā , s rotas vatī , taḍinī , s arit , s aras vatīa river nāḍī 3.3.49 Feminine Singular s thūlaḥ , pragāḍham , śaktaḥ nāḍī 2.6.65 Feminine Singular dhamaniḥ , s irā nagaḥ 3.3.24 Masculine Singular s ūryaḥ , pakṣī nāgaḥ 3.3.26 Masculine Singular s ukham , s tryādibhṛtāvahaḥ , phaṇaḥ , kāyaḥ nāgaram 3.3.196 Masculine Singular adhas tāt nagnaḥ 3.1.38 Masculine Singular digambaraḥ , avās āḥ nākulī Feminine Singular rās nā , s uvahā , s ugandhā , gandhanākulī , nakuleṣṭā , bhujaṅgākṣī , s uras ā , chatrākī nalinī Feminine Singular bis inī , padminī an assemblage of lotus flowers namas kārī Feminine Singular gaṇḍakālī , s amaṅgā , khadirā nānā 3.3.255 Masculine Singular ardham , jugups ā nāpitaḥ 2.10.10 Masculine Singular kṣurī , muṇḍī , divākīrttiḥ , antāvas āyī naptrī 2.6.29 Feminine Singular pautrī , s utātmajā nartakī 1.7.8 Feminine Singular lās ikā a female dancer nās ā 2.6.90 Feminine Singular gandhavahā , ghoṇā , nās ikā , ghrāṇam nās āmalam 2.6.68 Neuter Singular s iṅghāṇam nepathyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , pras ādhanam nidigdhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥs parśā , pracodanī , vyāghrī , kṣudrā , kaṇṭakārikā , s pṛśī nidrā 1.7.36 Feminine Singular śayanam , s vāpaḥ , s vapnaḥ , s aṃveśaḥsleep nigamaḥ 3.3.147 Masculine Singular alas aḥ , kuṭilaḥ niḥ 3.3.261 Masculine Singular vārtā , s ambhāvyam nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , garhyaḥ , kuts itaḥ , avamaḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , pratikṛṣṭaḥ , aṇakaḥ , avadyaḥ , adhamaḥ nimitam 3.3.83 Neuter Singular nis talam , padyam , caritram , atītam , dṛḍham nirākṛtiḥ 2.7.58 Masculine Singular as vādhyāyaḥ nirantaram 3.1.66 Masculine Singular s āndram , ghanam nirdeśaḥ 2.8.25 Masculine Singular avavādaḥ , nideśaḥ , śās anam , śiṣṭiḥ , ājñā nirṇiktam 3.1.55-56 Masculine Singular anavas karam , śodhitam , mṛṣṭam , niḥśodhyam nivāryaḥ 3.1.11 Masculine Singular s attvas ampattiḥ nṛpās anam 2.8.31 Neuter Singular bhadrās anam nu 3.3.256 Masculine Singular s aha , s amīpam nūpuraḥ 2.6.110 Masculine Singular pādāṅgadam , tulākoṭiḥ , mañjīraḥ , haṃs akaḥ , pādakaṭakaḥ nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , bandhakam , vyas anam nyas taḥ 3.1.87 Masculine Singular nis ṛṣṭam odanam 2.9.49 Masculine Singular dīdiviḥ , bhis s ā , bhaktam , andhaḥ , annam oghaḥ 3.3.32 Masculine Singular viparyās aḥ , vis taraḥ ojaḥ 3.3.241 Neuter Singular vṛddhaḥ , praśas yaḥ oṣṭhaḥ 2.6.91 Masculine Singular adharaḥ , radanacchadaḥ , daśanavās aḥ pādātam 2.8.68 Neuter Singular pattis aṃhatiḥ padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , s āras am , kuśeśayam , s ahas rapattram , nalinam , ambhoruham , bis apras ūnam , tāmaras am , śatapattram , mahotpalam , puṣkaram , s aras īruhama lotus paitṛṣvas eyaḥ 2.6.25 Masculine Singular paitṛṣvas rīya pākas thānam 2.9.27 Neuter Singular mahānas am , ras avatī pākhaṇḍā 2.7.49 Masculine Singular s arvaliṅgī palāṇḍuḥ Masculine Singular s ukandakaḥ palaṅkaṣā Feminine Singular gokṣurakaḥ , vanaśṛṅgāṭaḥ , ikṣugandhā , śvadaṃṣṭrā , s vādukaṇṭakaḥ , gokaṇṭakaḥ pāliḥ 3.3.204 Feminine Singular vilās aḥ , kriyā pallavaḥ Masculine Singular kis alayam pānabhājanam 2.9.33 Neuter Singular kaṃs aḥ paṇḍitaḥ 3.3.107 Masculine Singular s trī , jāyā , s nuṣā parāgaḥ 2.4.17 Masculine Singular s umanorajaḥ parāgaḥ 3.3.26 Masculine Singular s aṃhananam , upāyaḥ , dhyānam , s aṅgatiḥ , yuktiḥ paraḥ 3.3.199 Masculine Singular s vacchandaḥ , mandaḥ paraidhitā 2.10.17 Masculine Singular parācitaḥ , paris kandaḥ , parajātaḥ parākramaḥ 3.3.146 Masculine Singular cāru , s itaḥ , balaḥ(balarāmaḥ) , nīlaḥ paramānnam 2.7.26 Neuter Singular pāyas am paribarhaḥ 3.3.247 Masculine Singular nirbharts anam , nindā paricaraḥ 2.8.63 Masculine Singular paridhis thaḥ paricayaḥ 2.4.23 Masculine Singular s aṃs tavaḥ paridānam 2.9.81 Neuter Singular nyās aḥ parikaraḥ 3.3.173 Masculine Singular s ūryaḥ parirambhaḥ 2.4.30 Masculine Singular pariṣvaṅgaḥ , s aṃśleṣaḥ , upagūhanam paris aryā 2.4.21 Feminine Singular parīs āraḥ paritaḥ 2.4.12 Masculine Singular s amantataḥ , s arvataḥ , viṣvak pariveṣaḥ 1.3.32 Masculine Singular paridhiḥ , upas ūryakam , maṇḍalam halo parivyādhaḥ 2.4.30 Masculine Singular vidulaḥ , nādeyī , ambuvetas aḥ paryantabhūḥ Feminine Singular paris araḥ paryāyaḥ 3.3.155 Masculine Singular vipat , vyas anam , aśubhaṃdaivam pāśaḥ 2.6.99 Masculine Singular pakṣaḥ , has taḥ pāṣāṇaḥ Masculine Singular upalaḥ , aśmaḥ , śilā , dṛṣat , pras taraḥ , grāvā paścāttāpaḥ 1.7.25 Masculine Singular anutāpaḥ , vipratīs āraḥ repeantance paṭaḥ 2.10.18 Masculine Singular uṣṇaḥ , dakṣaḥ , caturaḥ , peśalaḥ , s ūtthānaḥ pāṭaliḥ 2.2.54 Masculine Singular kuberākṣī , pāṭalā , amoghā , kācas thālī , phaleruhā , kṛṣṇavṛntā pāṭhā Feminine Singular pāpacelī , śreyas ī , ambaṣṭhā , vanatiktikā , ekāṣṭhīlā , s thāpanī , prācīnā , ras ā , viddhakarṇī pāṭhī Masculine Singular citrakaḥ , vahnis añjñakaḥ patnī 2.6.5 Feminine Singular jāyā , dārā , pāṇigṛhītī , dvitīyā , s ahadharmiṇī , bhāryā patram 3.3.187 Neuter Singular mukhāgram(śūkaras ya) , kroḍam , halam paṭuḥ 3.3.46 Masculine Singular atiśas taḥ paṭuparṇī Feminine Singular haimavatī , s varṇakṣīrī , himāvatī pauṣaḥ Masculine Singular s ahas yaḥ , taiṣaḥ pausha payaḥ 3.3.241 Neuter Singular hiṃs raḥ pāyas aḥ 1.2.129 Masculine Singular s araladravaḥ , śrīvās aḥ , vṛkadhūpaḥ , śrīveṣṭaḥ peśalaḥ 3.3.213 Masculine Singular mantrī , s ahāyaḥ peṭakaḥ 3.3.20 Masculine Singular s trīdhanam phalam Neuter Singular s as yam phālam 2.6.112 Masculine Singular kārpās am , bādaram phalam 3.3.209 Neuter Singular vas tram , adhamaḥ phālgunaḥ Masculine Singular tapas yaḥ , phālgunikaḥ phalguna phelā 2.9.57 Feminine Singular bhuktas amujjhitam piccaṭam 2.9.106 Neuter Singular vahniśikham , mahārajanam , kus umbham picchilā 2.2.46 Feminine Singular mocā , s thirāyuḥ , śālmaliḥ , pūraṇī pīḍā 1.9.3 Feminine Singular amānas yam , pras ūtijam , kaṣṭam , bādhā , kṛcchram , vyathā , ābhīlam , duḥkham mental halu pīluḥ Masculine Singular guḍaphalaḥ , s raṃs ī piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvas anaḥ , karahāṭakaḥ , śalyaḥ , madanaḥ piñjalaḥ 2.8.102 Masculine Singular s amutpiñjaḥ piṣṭātaḥ 1.2.140 Masculine Singular paṭavās akaḥ piśunaḥ 3.3.134 Masculine Singular paricchedaḥ , paryuptaḥ , s alilas thitaḥ pītadruḥ 2.2.60 Masculine Singular s aralaḥ , pūtikāṣṭham pitarau 2.6.37 Masculine Dual pras ūjanayitārau , mātāpitarau , mātarapitarau pītas ālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priyakaḥ , jīvakaḥ , s arjakaḥ , as anaḥ pīṭham 1.2.139 Neuter Singular ās anam piṭharaḥ 2.9.32 Masculine Singular s thālī , ukhā , kuṇḍam pīyūṣam 1.1.51 Neuter Singular amṛtam , s udhāthe food of gods prabhavaḥ 3.3.218 Masculine Singular paripaṇam , s trīkaṭīvas trabandhaḥ pracetāḥ 1.1.63 Masculine Singular pāśī , yādas āmpatiḥ , appatiḥ , varuṇaḥ varuna pradrāvaḥ 2.8.116 Masculine Singular vidravaḥ , dravaḥ , apakramaḥ , uddrāvaḥ , apayānam , s aṃdrāvaḥ , s aṃdāvaḥ pragāḍham 3.3.50 Neuter Singular atis ūkṣmam , dhānyaṃśam prajanaḥ 2.4.25 Masculine Singular upas araḥ prajñuḥ 2.6.47 Masculine Singular pragatanās ikaḥ prakāṇḍaḥ 2.4.10 Masculine Singular s kandhaḥ prākāraḥ Masculine Singular varaṇaḥ , s ālaḥ prakāraḥ 3.3.170 Masculine Singular abdaḥ , s trīs tanaḥ prakāśaḥ 3.3.226 Masculine Singular kākaḥ , mats yaḥ prakṛtiḥ 3.3.79 Feminine Singular kṣitivyudās aḥ pramītaḥ 2.7.28 Masculine Singular upas aṃpannaḥ , prokṣitaḥ prāṇāḥ Masculine Plural as avaḥ praṇītam 2.9.46 Masculine Singular upas aṃpannam praphullaḥ Masculine Singular vikacaḥ , s phuṭaḥ , phullaḥ , utphullaḥ , vikas itaḥ , s aṃphullaḥ , vyākośaḥ prāptiḥ 3.3.75 Feminine Singular s aṅgaḥ , s abhā prāpyam 3.1.92 Masculine Singular gamyam , s amās ādyam praryāptiḥ 03.04.2005 Feminine Singular paritrāṇam , has tavāraṇam pras ādaḥ 3.3.98 Masculine Singular nāma , jñānam , s aṃbhāṣā , kriyākāraḥ , ājiḥ pras ādaḥ 1.3.16 Masculine Singular pras annatā purity or brightness pras araḥ 2.4.23 Masculine Singular vis arpaṇam pras araṇam 2.8.97 Neuter Singular ās āraḥ pras avaḥ 3.3.216 Masculine Singular śas traḥ , śūdrāyāṃvipratanayaḥ pras avyaḥ 3.1.83 Masculine Singular apaṣṭhu , pratikūlam , apas avyam pras ūnam 3.3.130 Neuter Singular catuṣpathaḥ , s aṃniveśaḥ pras ūtā 2.6.16 Feminine Singular pras ūtikā , jātāpatyā , prajātā pras ūtam 3.1.62 Masculine Singular bhūyaḥ , puru , bahulam , pracuram , s phiram , puruham , adabhram , bhūri , bhūyiṣṭham , bahu , prājyam pras ūtiḥ 3.4.10 Feminine Singular pras avaḥ pratalaḥ 2.6.86 Masculine Singular s iṃhatalaḥ pratigrahaḥ 2.8.81 Masculine Singular s ainyapṛṣṭhaḥ pratihās aḥ Masculine Singular karavīraḥ , śataprās aḥ , caṇḍātaḥ , hayamārakaḥ pratis īrā 2.6.121 Feminine Singular javanikā , tiras kariṇī pratyādiṣṭaḥ 3.1.39 Masculine Singular niras taḥ , pratyākhyātaḥ , nirākṛtaḥ pratyākhyānam 2.4.32 Neuter Singular nirākṛtiḥ , niras anam , pratyādeśaḥ pravālam 3.3.212 Masculine Singular calaḥ , s atṛṣṇaḥ prāvāraḥ 2.6.118 Masculine Singular uttarās aṅgaḥ , bṛhatikā , s aṃvyānam , uttarīyam praveṇī 2.8.43 Feminine Singular varṇaḥ , paris tomaḥ , kuthaḥ , ās taraṇam pravṛddhaḥ 3.1.87 Masculine Singular pras ṛtaḥ prayas tam 2.9.46 Masculine Singular s us aṃs kṛtam prayogaḥ 2.9.4 Masculine Singular vṛddhajīvikā , kus īdam premā Masculine Singular prema , s nehaḥ , priyatā , hārdam afllection or kindness preritaḥ 3.1.86 Masculine Singular kṣiptaḥ , nuttaḥ , nunnaḥ , as taḥ , niṣṭhyūtaḥ , āviddhaḥ pṛśniparṇī Feminine Singular s iṃhapucchī , kalaśiḥ , pṛthakparṇī , dhāvaniḥ , citraparṇī , guhā , aṅghriparṇikā , kroṣṭuvinnā pṛṣṭhyaḥ 2.8.46 Masculine Singular s thaurī pṛthuromā Masculine Singular vis āraḥ , jhaṣaḥ , śakalī , mats yaḥ , mīnaḥ , vais āriṇaḥ , aṇḍajaḥ a fish pūḥ Feminine Singular nagarī , pattanam , puṭabhedanam , s thānīyam , nigamaḥ , purī pūjā 2.7.36 Feminine Singular namas yā , apacitiḥ , s aparyā , arcā , arhaṇā pūjyaḥ 3.3.158 Masculine Singular yas yayojñātas tatraśabdādikam punaḥ 3.3.261 Masculine Singular s vargaḥ , paraḥlokaḥ puṇḍarīkam Neuter Singular s itāmbhojamwhite lotus punnāgaḥ 2.4.25 Masculine Singular devavallabhaḥ , puruṣaḥ , tuṅgaḥ , kes araḥ puṇyam 3.3.168 Masculine Singular nivahaḥ , avas araḥ purā 3.3.261 Masculine Singular jijñās ā , anunayaḥ , niṣedhaḥ , vākyālaṅkāraḥ puraḥ 3.3.191 Masculine Singular pradhānam , s iddhāntaḥ , s ūtravāyaḥ , paricchadaḥ puram 3.3.191 Neuter Singular cāmaraḥdaṇḍaḥ , śayanam , ās anam puras kṛtaḥ 3.3.90 Masculine Singular abhidheyaḥ , rāḥ , vas tu , prayojanam , nivṝttiḥ puṣkaram 3.3.194 Neuter Singular aruṇaḥ , s itaḥ , pītaḥ puṣyaḥ Masculine Singular s idhyaḥ , tiṣyaḥ physails feloxuosa racanā 1.2.138 Feminine Singular paris yandaḥ rājādanam Masculine Singular s annakadruḥ , dhanuṣpaṭaḥ , piyālaḥ rajas valā 2.6.20 Feminine Singular ātreyī , malinī , puṣpavatī , ṛtumatī , s trīdharmiṇī , udakyā , aviḥ rajatam 3.3.86 Masculine Singular yuktaḥ , atis aṃs kṛtaḥ , marṣī rākṣas aḥ Masculine Singular rakṣaḥ , puṇyajanaḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , as rapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣas ī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahās akaḥ , caṇḍā , dhanaharī rakṣivargaḥ 2.8.6 Masculine Singular anīkas thaḥ raktapā 1.10.22 Feminine Singular jalaukas aḥ , jalaukā a leech rāmaḥ 3.3.148 Masculine Singular ruk , s tambaḥ , s enā raṃhaḥ 1.1.64 Neuter Singular taraḥ , rayaḥ , s yadaḥ , javaḥ speed or velocity raṇaḥ 3.3.55 Masculine Singular pipās ā , s pṛhā ras āḥ Masculine Plural karuṇaḥ , adbhutaḥ , hās yaḥ , bhayānakaḥ , śṛṅgāraḥ , vībhats aḥ , vīraḥ , raudraḥ one kind of acting,vigorous ras ajñā 2.6.92 Feminine Singular ras anā , jihvā ras āñjanam 2.9.102 Neuter Singular gandhikaḥ , s augandhikaḥ ras ilaḥ 2.8.77 Masculine Singular uras vān rāṣṭaḥ 3.3.192 Masculine Singular padmam , karihas tāgram , tīrthaḥ , vādyabhāṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍgaphalam rathaḥ 2.8.51 Masculine Singular śatāṅgaḥ , s yandanaḥ rathakuṭumbinaḥ 2.8.61 Masculine Singular dakṣiṇas thaḥ , yantā , s ūtaḥ , kṣattā , s ārathiḥ , niyantā , s avyeṣṭhaḥ , prājitā rathāṅgam 2.8.56 Neuter Singular apas karaḥ rathī 2.8.61 Masculine Singular s yandanārohaḥ ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , s uvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtas varam , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnadam rauhiṇeyaḥ Masculine Singular budhaḥ , s aumyaḥmercury raumakam 2.9.43 Neuter Singular vas ukam revā 1.10.32 Feminine Singular narmadā , s omodbhavā , mekalakanyakā narmada(river) riṅgaṇam Neuter Singular s khalanamcreeding or tumbling rītiḥ 3.3.75 Feminine Singular bhas ma , s ampat rodanam 2.6.94 Neuter Singular as ru , netrāmbu , as ram , aśru rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bhiṣak , vaidyaḥ , cikits akaḥ ṛtuḥ 3.3.68 Masculine Singular śās tram , nidarśanam rudhiram 2.6.64 Neuter Singular kṣatajam , śoṇitam , as ṛk , lohitam , as ram , raktam rūpyam 3.3.168 Masculine Singular pras taraḥ , adhvaraḥ śabdaḥ 1.2.24 Masculine Singular nis vānaḥ , nirghoṣaḥ , ravaḥ , ninadaḥ , virāvaḥ , āravaḥ , nādaḥ , s vānaḥ , dhvānaḥ , ninādaḥ , s aṃrāvaḥ , nis vanaḥ , nirhrādaḥ , s vanaḥ , dhvaniḥ , ārāvaḥ sound s abhā3.3.145 Feminine Singular śauryaḥ , parākramaḥ s abhartṛkā2.6.12 Feminine Singular pativatnī s abhās adaḥ2.7.18 Masculine Singular s abhās tāraḥ , s abhyaḥ , s āmājikaḥ s abhikā2.10.44 Masculine Singular dyūtakārakaḥ s āci2.4.6 Masculine Singular tiraḥ s acivaḥ3.3.214 Masculine Singular puṣpam , garbhamocanam , utpādaḥ , phalam s ādhanam3.3.126 Neuter Singular netracchedaḥ , adhvā s ādhāraṇam3.1.81 Masculine Singular s āmānyam s ādhiṣṭhaḥMasculine Singular s ādhīyaḥ3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , patnī , parijanaḥ s ādhīyān3.3.243 Masculine Singular tulās ūtram , aśvādiraśmiḥ s ādhuḥ3.3.108 Masculine Singular kṣaudram , madyam , puṣparas aḥ s adhurandharaḥ2.9.66 Masculine Singular ekadhurīṇaḥ , ekadhuraḥ s ādhuvāhī2.8.45 Masculine Singular vinītaḥ s ādinaḥ3.3.114 Masculine Singular keśaḥ s agdhiḥ2.9.56 Feminine Singular s ahabhojanam s ahāFeminine Singular taraṇiḥ , kumārī s ahaḥ3.3.240 Neuter Singular nimnagārayaḥ , indriyam s ahakāraḥ2.4.33 Masculine Singular s ahāñcatti3.1.33 Masculine Singular s ahas ā2.4.7 Masculine Singular s ahas am3.5.24 Neuter Singular s ahas radraṃṣṭraḥMasculine Singular pāṭhīnaḥ sheat fish (one kind of fish) s āhas raḥ2.8.62 Masculine Singular s āhas rī s āhas rakārīṣam2.4.42 Neuter Singular kroṣṭā , varuṇaḥ s ahas ravedhīFeminine Singular amlavetas aḥ , śatavedhī , cukraḥ s ahāyatā2.4.40 Feminine Singular s ahiṣṇuḥ3.1.30 Masculine Singular kṣamitā , kṣamī , s ahanaḥ , kṣantā , titikṣuḥ s ahodaraḥ2.6.34 Masculine Singular s ahajaḥ , s agarbhyaḥ , s amānodaryaḥ , s odaryaḥ s aikatamNeuter Singular s ikatāmayama sand bank s aindhavaḥ2.9.42 Masculine Singular maṇimantham , s indhujam , śītaśivam s ainikaḥ2.8.62 Masculine Singular s enārakṣaḥ s airandhrī2.6.18 Feminine Singular s aireyakaḥMasculine Singular jhiṇṭī s aivālpā2.9.33 Masculine Singular s ajjanā2.8.42 Feminine Singular kalpanā s ajjanaḥ2.7.3 Masculine Singular āryaḥ , s abhyaḥ , s ādhuḥ , mahākulaḥ , kulīnaḥ s ajjanam2.8.33 Neuter Singular uparakṣaṇam s ākalyavacanam3.2.2 Neuter Singular parāyaṇam s akhī2.6.12 Feminine Singular āliḥ , vayas yā s akhyam2.8.12 Neuter Singular s āptapadīnam śakṛt 2.6.68 Neuter Singular purīṣam , gūtham , varcas kam , uccāraḥ , viṣṭhā , avas karaḥ , viṭ , śamalam s akṛt3.3.250 Masculine Singular pratyakṣam , tulyam s ākṣāt3.3.251 Masculine Singular s akthi2.6.74 Neuter Singular ūruḥ śaktiḥ 3.3.73 Feminine Singular dānam , avas ānam śakuntaḥ 3.3.64 Masculine Singular hās tipakaḥ , s ūtaḥ śākyamuniḥ 1.1.14-15 Masculine Singular s arvārthas iddhaḥ , śauddhodaniḥ , gautamaḥ , arkabandhuḥ , māyādevīs utaḥ , śākyas iṃhaḥ buddha s ālaḥ2.2.44 Masculine Singular s as yas aṃvaraḥ , s arjaḥ , kārṣyaḥ , aśvakarṇakaḥ śāleyaḥ Masculine Singular śītaśivaḥ , chatrā , madhurikā , mis iḥ , miśreyaḥ s āma2.8.20 Neuter Singular s āntvam s amādhiḥ3.3.105 Masculine Singular caraḥ , prārthanam s amagram3.1.66 Masculine Singular pūrṇam , akhilam , kṛts nam , s arvam , anūnakam , s akalam , nikhilam , aśeṣam , s amam , akhaṇḍam , niḥśeṣam , s amas tam , viśvam s amaḥ2.9.74 Masculine Singular dāma s amāhāraḥ2.4.16 Masculine Singular s amuccayaḥ s amāhṛtiḥFeminine Singular s aṅgrahaḥcompilation s amajaḥ2.5.44 Masculine Singular s amājaḥ2.5.44 Masculine Singular s amajyā2.7.17 Feminine Singular ās thānī , pariṣat , ās thānam , goṣṭhī , s adaḥ , s abhā , s amitiḥ , s aṃs at s amākarṣinMasculine Singular nirhārī far spreading odour s amālambhaḥ2.4.27 Masculine Singular vilepanam s amāṃs abhīnā2.9.73 Feminine Singular āpīnam s amāna:3.3.134 Masculine Singular s aṃhataḥ , bhūṣaṇam , barham , tūṇīraḥ s amarthaḥ3.3.93 Masculine Singular s amarthanam2.8.25 Neuter Singular s aṃpradhāraṇā s amas tulyaḥ2.10.37 Neuter Singular s amānaḥ , s amaḥ , tulyaḥ , s adṛkṣaḥ , s adṛk , s ādhāraṇaḥ s amas yāFeminine Singular s amās ārthāa part of a stanza to be completed s amāvṛttaḥ2.7.12 Masculine Singular s amayā3.3.260 Masculine Singular vis tāraḥ , aṅgīkṛtiḥ s amayā2.4.7 Masculine Singular nikaṣā , hiruk s amayaḥ3.3.157 Masculine Singular paścādavas thāyibalam , s amavāyaḥ s aṃbhedaḥMasculine Singular s indhus aṅgamaḥthe mouth of a river s ambhramaḥ2.4.26 Masculine Singular tvarā śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , s arvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , s thāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivās āḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , s maraharaḥ , tripurāntakaḥ , kratudhvaṃs ī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god śambhuḥ 3.3.142 Masculine Singular gauḥ , s trī s āṃdṛṣṭikam2.8.29 Neuter Singular s aṃgaraḥ3.3.174 Masculine Singular tūryam , ravaḥ , gajendrāṇāṃgarjitam s aṃgatamMasculine Singular hṛdayaṅgamam proper s aṃgrāhaḥ2.8.91 Masculine Singular s aṃhatajānukaḥ2.6.47 Masculine Singular s aṃjñuḥ s aṃhūtiḥFeminine Singular general shout śamī 2.2.52 Feminine Singular s aktuphalā , śivā śamī 2.9.23 Feminine Singular s imbā s āmi3.3.257 Masculine Singular tūṣṇīm , s ukham s āmidhenī2.7.24 Feminine Singular dhāyyā s amīraṇaḥMasculine Singular maruvakaḥ , pras thapuṣpaḥ , phaṇijjakaḥ , jambīraḥ s amitiḥ3.3.77 Feminine Singular prabhāvaḥ s aṃjikā2.9.110 Feminine Singular s aṃjñā3.3.39 Feminine Singular daivam s aṃkalpaḥMasculine Singular praṇidhānam , avadhānam , s amādhānamdetermination s aṃkaṭam3.1.84 Masculine Singular s phuṭam s aṃkīrṇaḥ2.10.1 Masculine Singular s aṃkramaḥ2.4.25 Masculine Singular durgas aṃcaraḥ s aṃkṣepaṇam2.4.21 Neuter Singular s amas anam s aṃkulamMasculine Singular kliṣṭam , paras paraparāhṛtam inconsistent s aṃlāpaḥMasculine Singular conversation s ammārjanīFeminine Singular śodhanī s ammṛṣṭam2.9.46 Masculine Singular śodhitam s aṃnaddhaḥ2.8.67 Masculine Singular varmitaḥ , s ajjaḥ , daṃśitaḥ , vyūḍhakaṅkaṭaḥ śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣaṇaprabhā , śatahradā , capalā , s audāminī , airāvatī lighting s amparāyaḥ3.3.158 Masculine Singular virodhaḥ s ampattiḥ2.8.82 Feminine Singular śrīḥ , lakṣmīḥ , s aṃpat s ampradāyaḥ03.04.2007 Masculine Singular āmnāyaḥ s āmpratam2.4.11 Masculine Singular s thāne s amrāṭ2.8.3 Masculine Singular s amṛddhaḥ3.1.9 Masculine Singular s amṛddhaḥ s amṛddhiḥ3.4.10 Feminine Singular vidhā s aṃs aktaḥ3.1.67 Masculine Singular avyavahitam , apaṭāntaram s aṃśaptakaḥ2.8.99 Masculine Singular s aṃs araṇam3.3.61 Neuter Singular śūnyam , ūṣaram s āṃśayikaḥ3.1.3 Masculine Singular s aṃśayāpannamānas aḥ s aṃs iddhiḥ1.7.37 Feminine Singular nis argaḥ , prakṛtiḥ , s varūpam , s vabhāvaḥthe natural state s aṃs kṛtam3.3.87 Masculine Singular mūrkhaḥ , s occhrayaḥ s aṃs taraḥ3.3.169 Masculine Singular dhānyaśūkam s aṃs tāvaḥ2.4.35 Masculine Singular s aṃs thānam3.3.131 Neuter Singular s vajātiśreṣṭhaḥ s aṃs tyāyaḥ3.3.159 Masculine Singular s abhā s aṃtamas am1.8.3 Neuter Singular imperfect darkness s amucchrayaḥ3.3.160 Masculine Singular dainyam , kratuḥ , krudh s amudgaḥ3.5.17 Masculine Singular s amudgakaḥ1.2.140 Masculine Singular s aṃpuṭakaḥ s amudraḥ1.10.1 Masculine Singular s āgaraḥ , udadhiḥ , pārāvāraḥ , apāṃpatiḥ , ratnākaraḥ , s aras vān , udanvān , akūpāraḥ , yādaḥpatiḥ , arṇavaḥ , s indhuḥ , s aritpatiḥ , abdhiḥ , jalanidhiḥ the sea or ocean s āmudram2.9.42 Neuter Singular akṣīvam , vaśiram s āmudrikāFeminine Singular the boat which goes to sea s āmudrikaḥMasculine Singular people of sea s amudriyamMasculine Singular objects of sea s amūhaḥ2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , s aṅghātaḥ , s amudayaḥ , gaṇaḥ , nikurambam , s andohaḥ , s tomaḥ , vrātaḥ , s añcayaḥ , s amavāyaḥ , s aṃhatiḥ , kadambakam , nivahaḥ , vis araḥ , oghaḥ , vāraḥ , s amudāyaḥ , kṣayaḥ , vṛndam s amūhyaḥ2.7.22 Masculine Singular paricāyyaḥ , upacāyyaḥ s amundanam2.4.29 Neuter Singular temaḥ , s temaḥ s amunnaddhaḥ3.3.110 Masculine Singular divākaraḥ , raśmiḥ s amūrcchanam03.04.2006 Feminine Singular abhivyāptiḥ s aṃvāhanam2.4.22 Neuter Singular mardanam s aṃvartaḥMasculine Singular pralayaḥ , kalpaḥ , kṣayaḥ , kalpāntaḥ a year s aṃvarttikāFeminine Singular navadalam a new leaf of lotus s aṃvas athaḥMasculine Singular grāmaḥ s aṃvat2.4.16 Masculine Singular s aṃvats araḥMasculine Singular s amāḥ , vats araḥ , abdaḥ , hāyanaḥ , śarat a year s amvedaḥ03.04.2006 Masculine Singular vedanā s aṃvegaḥMasculine Singular s ambhramaḥhurry s aṃvīkṣaṇam2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayanam , mārgaṇam s aṃvit3.3.99 Feminine Singular kṛtyam , pratiṣṭhā s aṃvit1.5.5 Feminine Singular pratiśravaḥ , s aṃśravaḥ , pratijñānam , abhyupagamaḥ , āśravaḥ , āgūḥ , s amādhiḥ , aṅgīkāraḥ , niyamaḥ agreement s āṃyātrikaḥMasculine Singular potavaṇik a voyaging merchant s aṃyojitaḥ3.1.91 Masculine Singular upahitaḥ s āṃyugīnaḥ2.8.79 Masculine Singular s anā2.4.17 Masculine Singular s anatkumāraḥ1.1.56 Masculine Singular vaidhātraḥ son of bramha, the oldest progenitor of mankind s andānam2.9.74 Neuter Singular dāmanī s andānitam3.1.94 Masculine Singular mūtam , uhitam , s anditam , s itam , baddham s andeśavācFeminine Singular vācikam message s andhā3.3.109 Feminine Singular adhikṣepaḥ , nirdeśaḥ s andhaḥ2.6.79 Neuter Singular s andhānam2.10.42 Neuter Singular abhiṣavaḥ s andhiḥ3.4.11 Masculine Singular śleṣaḥ s andhinī2.9.70 Feminine Singular s andhyā1.4.3-4 Feminine Singular pitṛpras ūḥ evening s aṅgamam3.5.34 Masculine Singular s aṅghaḥ2.5.43 Masculine Singular s aṅgūḍhaḥ3.1.92 Masculine Singular s aṅkalitaḥ s añjavanamNeuter Singular catuḥśālam s aṅkaraḥ2.2.18 Masculine Singular avakaraḥ s aṅkīrṇaḥ3.3.63 Masculine Singular pakṣī , bhās aḥ s aṅkīrṇam3.1.84 Masculine Singular s aṅkulam , ākīrṇam s annaddhaḥ3.1.43 Masculine Singular s annayaḥ3.3.159 Masculine Singular niryās aḥ s annidhiḥ2.4.23 Masculine Singular s aṃnikarṣaṇam s anniveśaḥMasculine Singular nikarṣaṇaḥ s antāpaḥMasculine Singular s aṃjvaraḥbecomin very hot,gear of burning heat s antāpitaḥ3.1.103 Masculine Singular dūnam , s antaptaḥ , dhūpitam , dhūpāyitam s antatiḥ2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāyaḥ , jananam , s antānaḥ , kulam , abhijanaḥ , anvayaḥ s āntvamMasculine Singular very sweet s apadi2.4.9 Masculine Singular s adyaḥ s apiṇḍaḥ2.6.33 Masculine Singular s anābhiḥ s apītiḥ2.9.56 Feminine Singular tulyapānam s aptalāFeminine Singular vimalā , s ātalā , bhūriphenā , carmakaṣā s aptalāFeminine Singular navamālikā s aptaparṇaḥMasculine Singular viśālatvak , śāradaḥ , viṣamacchadaḥ śarābhyās aḥ 2.8.87 Masculine Singular upās anam s araghā2.5.29 Feminine Singular madhumakṣikā s āraḥ3.3.178 Masculine Singular vaṃśāṅkuraḥ , tarubhedaḥ , ghaṭaḥ s āraḥMasculine Singular majjā s araḥ3.3.235 Masculine Singular prārthanā , auts ukyam s arakaḥ2.10.43 Masculine Singular anutarṣaṇam s aramā2.10.22 Feminine Singular śunī s araṇāFeminine Singular rājabalā , bhadrabalā , pras āriṇī , kaṭambharā śaraṇam 3.3.59 Neuter Singular as ambādhaṃcamūgatiḥ , ghaṇṭāpathaḥ , prāṇyutpādaḥ s āraṅgaḥ3.3.28 Masculine Singular vāk , s vargaḥ , bhūḥ , dik , paśuḥ , ghṛṇiḥ , vajram , iṣuḥ , jalam , netram śāraṅgaḥ 2.5.19 Masculine Singular s tokakaḥ , cātakaḥ śarāruḥ 3.1.27 Masculine Singular śarāruḥ , hiṃs raḥ s āras aḥ2.5.24 Masculine Singular cakraḥ , cakravākaḥ , puṣkarāhvaḥ s āras anam2.8.64 Neuter Singular adhikāṅgaḥ s aras vataḥ3.3.64 Masculine Singular pāṇiḥ , nakṣatraḥ s araṭaḥ2.2.14 Masculine Singular kṛkalās aḥ s ārdham2.4.4 Masculine Singular s ākam , s atrā , s amam , s aha s argaḥ3.3.27 Masculine Singular śāpaḥ , parābhavaḥ s ārikā3.5.8 Feminine Singular śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāyaḥ , s aṃhananam , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ s aritaḥ1.10.34 Feminine Plural candrabhāgā , s aras vatī , kāverī , śarāvatī , vetravatī savarmati(river) s ārivaḥ1.10.35 Masculine Singular belonging of river sarayu śarkarā 2.9.44 Feminine Singular s itā s arpaḥ1.8.6-8 Masculine Singular dviras anaḥ , kumbhīnas aḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , s arīs ṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent s arṣapaḥ2.9.18 Masculine Singular tantubhaḥ , kadambakaḥ s arvābhis āraḥ2.8.96 Masculine Singular s arvaughaḥ , s arvas aṃnahanam s arvajñaḥ1.1.13 Masculine Singular mārajit , tathāgataḥ , s ugataḥ , śrīghanaḥ , advayavādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , s amantabhadraḥ , buddhaḥ , śās tā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha s arvānnīnaḥ3.1.20 Masculine Singular s arvānnabhojī s arvānubhūtiḥFeminine Singular tripuṭā , trivṛtā , trivṛt , tribhaṇḍī , rocanī , s aralā s arvaras āgre2.9.49 Masculine Singular maṇḍam śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamas vinī , kṣaṇadā , niśīthinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night s arvavedāḥ2.7.11 Masculine Singular s ās nā2.9.64 Feminine Singular nas titaḥ śas tram 2.8.84 Neuter Singular as tram , āyudham , praharaṇam śas tram 3.3.187 Neuter Singular ācchādanam , yajñaḥ , s adādānam , vanam śas tramārjikaḥ 2.10.7 Masculine Singular as idhāvakaḥ śāśvataḥ 3.1.71 Masculine Singular s anātanaḥ , dhruvaḥ , nityaḥ , s adātanaḥ s at3.3.90 Masculine Singular s ādaraḥ , arcitaḥ śatamūlī Feminine Singular śatāvarī , ṛṣyaproktā , abhīruḥ , nārāyaṇī , varī , bahus utā , aheruḥ , abhīrupatrī , indīvarī śatapuṣpā Feminine Singular madhurā , mis iḥ , avākpuṣpī , kāravī , s itacchatrā , aticchatrā s atatam1.1.66 Neuter Singular anavaratam , aśrāntam , ajas ram , s antatam , aviratam , aniśam , nityam , anāratam eternal or continually s ātiḥ3.5.9 Feminine Singular s ātiḥ3.3.74 Feminine Singular udayaḥ , adhigamaḥ s atīnakaḥ2.9.16 Masculine Singular kalāyaḥ , hareṇuḥ , khaṇḍikaḥ s atīrthyaḥ2.7.14 Masculine Singular ekaguruḥ s ātis āraḥ2.6.60 Masculine Singular atis ārakaḥ s atkṛtā2.6.19 Feminine Singular s atram3.3.189 Neuter Singular s varṇaḥ śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , s apatnaḥ , paraḥ , das yuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ s āttvikam1.7.16 Masculine Singular one kind of acting,gesticulated s atvam3.3.221 Neuter Singular kulam , mas karaḥ s atyam1.2.23 Masculine Singular tathyam , ṛtam , s amyaktruth s atyam3.3.162 Neuter Singular kaśerū , hema s atyānṛtam2.9.3 Neuter Singular amṛtam s atyāpanam2.9.83 Neuter Singular vikrayaḥ s aucikaḥ2.10.6 Masculine Singular s audhaḥMasculine Singular rājas adanam s augandhikamNeuter Singular kahlāram white water lily s auhityam2.9.57 Neuter Singular tarpaṇam , tṛptiḥ s aumyam3.3.169 Masculine Singular s ādṛṣyam , bhedaḥ s auriḥMasculine Singular śanaiścaraḥ saturn s auvarcalam2.9.110 Neuter Singular tvakkṣīrī s auvarcalam2.9.43 Neuter Singular akṣam , rucakam s avyaṃ3.1.83 Masculine Singular s āyakaḥ3.3.2 Masculine Singular uts aṅgaḥ , cihnaḥ s āyaṃ2.4.19 Masculine Singular s enā2.8.79 Feminine Singular s ainyam , camūḥ , vāhinī , anīkam , balam , anīkanī , dhvajinī , cakram , varūthinī , pṛtanā s enā3.5.40 Masculine Singular s enābhigamanam2.8.96 Neuter Singular s enāṅgam2.8.34 Neuter Singular s enānīḥ2.8.63 Masculine Singular vahinīpatiḥ śephālikā Feminine Singular nīlikā , s uvahā , nirguṇḍī s etuḥMasculine Singular āliḥ s evā2.9.2 Feminine Singular śvavṛttiḥ s evakaḥ2.8.9 Masculine Singular arthī , anujīvī s evanam03.04.2005 Neuter Singular s īvanam , s yūtiḥ s iddhaḥ3.1.100 Masculine Singular niṣpannaḥ , nirvṛtaḥ s iddhāntaḥMasculine Singular rāddhāntaḥ conclusion s idhmalā3.5.10 Feminine Singular s idhrakā3.5.8 Feminine Singular s īdhu3.5.34 Masculine Singular śīghram 1.1.65 Neuter Singular avilambitam , s atvaram , kṣipram , tūrṇam , drutam , laghu , āśu , capalam , aram , tvaritam swiftly s īhuṇḍaḥMasculine Singular vajraḥ , s nuk , s nuhī , guḍā , s amantadugdhā s ikatā3.3.80 Feminine Plural mahatī , kṣudravārtākī , chandobhedaḥ śilājatuḥ 2.9.105 Neuter Singular prāṇaḥ , piṇḍaḥ , goparas aḥ , bolaḥ s īmaFeminine Singular s īmā s īmantaḥ3.5.19 Masculine Singular s iṃhaḥ2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīkaḥ , mṛgaripuḥ , kes arī , mṛgendraḥ , citrakāyaḥ , mṛgāśanaḥ , kaṇṭhīravaḥ , haryakṣaḥ , pañcanakhaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcās yaḥ s iṃhanādaḥ2.8.108 Masculine Singular kṣveḍā s iṃhās anam2.8.32 Neuter Singular s indhuḥ3.3.108 Masculine Singular maryādā , pratijñā s indukaḥ2.2.68 Masculine Singular indrāṇikā , s induvāraḥ , indras uras aḥ , nirguṇḍī s indūram2.9.106 Neuter Singular vapram , nāgam , yogeṣṭam s inīvālīFeminine Singular no moon śiraḥ 2.6.96 Neuter Singular śīrṣam , mūrdhan , mas takaḥ , uttamāṅgam śīrṣakam 2.8.65 Neuter Singular śīrṣaṇyam , śiras tram śīrṣaṇyaḥ 2.6.99 Masculine Singular śiras yaḥ s itaḥ3.3.87 Masculine Singular kulajaḥ , budhaḥ śivā 2.2.5 Feminine Singular jambukaḥ , kroṣṭā , mṛgradhūrtakaḥ , pheravaḥ , vañcalaḥ , gomāyuḥ , pheruḥ , s ṛgālaḥ , bhūrimāyaḥ śivamallī Feminine Singular pāśupataḥ , ekāṣṭhīlaḥ , vakaḥ , vas uḥ s kandadeśaḥ2.9.64 Masculine Singular galakambalaḥ s kandhaḥ3.3.107 Masculine Singular lepaḥ , amṛtam , s nuhī s kandhaḥ2.6.79 Masculine Singular bhujaśiraḥ , aṃs aḥ s kandhaśākhāFeminine Singular śālā s khalitam2.8.110 Neuter Singular chalam s mitam1.7.34 Neuter Singular a smile s mṛtiḥFeminine Singular a code of laws s nānam2.6.123 Neuter Singular āplāvaḥ , āplavaḥ s nātakaḥ2.7.47 Masculine Singular āplutaḥ s nigdhaḥ3.1.28 Masculine Singular meduraḥ s nuḥMasculine Singular pras thaḥ , s ānuḥ s nuṣā2.6.9 Feminine Singular janī , vadhūḥ s oḍhaḥ3.1.96 Masculine Singular kṣāntam s okapātram1.10.13 Neuter Singular s ecanama bucket s olluṇaṭhanamMasculine Singular s otprās amtalkin jest s omapaḥ2.7.11 Masculine Singular s omapītī s omavalkaḥ3.3.9 Masculine Singular s valpaḥ s opaplavaḥ1.4.10 Masculine Singular uparaktaḥ eclipsed sun or moon s parśaḥ3.4.14 Masculine Singular s praṣṭaḥ , upataptā s paśaḥ3.3.222 Masculine Singular kṣudraḥ , karṣakaḥ , kṛtāntaḥ s paṣṭam3.1.80 Masculine Singular pravyaktam , ulbaṇam , s phuṭam s phaṭāFeminine Singular phaṇā the expanded head of a snake s phicaḥ2.6.76 Feminine Dual kaṭiprothaḥ s phulliṅgaḥMasculine Singular agnikaṇaḥ a spark of fire s phuraṇam3.4.10 Neuter Singular s phuraṇā s phūrjathuḥMasculine Singular vajranirghoṣaḥ a clap of thunder s phuṭnam03.04.2005 Neuter Singular vidaraḥ , bhidā s pṛṣṭiḥ3.4.9 Feminine Singular pṛktiḥ s ras tam3.1.104 Masculine Singular pannam , cyutam , galitam , dhvas tam , bhraṣṭam , s kannam s ravaḥ3.4.9 Masculine Singular s navaḥ śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , s attamaḥ , atiśobhanaḥ , śreyān s ṛgaḥ2.8.92 Masculine Singular bhindīpālaḥ s ṛkkaṇī2.6.92 Feminine Singular s ṛṇikā2.6.67 Feminine Singular lālā , s yandinī s rotaḥNeuter Singular a natural stream s rotaḥ3.3.241 Neuter Singular yuvā , alpaḥ śrotriyaḥ 2.7.6 Masculine Singular chāndas aḥ s ṛpāṭī3.5.38 Ubhaya-linga Singular s ṛṣṭam3.3.45 Masculine Singular antaḥ , niṣpattiḥ , nāśaḥ śrutiḥ 3.3.80 Feminine Singular s trī , kariṇī s tambaghnaḥ2.4.35 Masculine Singular s tambaghanaḥ s tambaḥMasculine Singular gulmaḥ s tambaḥ2.9.22 Masculine Singular gucchaḥ s tambhaḥ3.3.142 Masculine Singular karakaḥ , mahārajanam s tanaḥ3.5.12 Masculine Singular s tanaṃdhayī2.6.41 Masculine Singular uttānaśayā , ḍimbhā , s tanapā s tanau2.6.78 Masculine Dual kucau s tanitam1.3.8 Neuter Singular meghanirghoṣaḥ , ras itam , garjitam the rattling of thunder s tavaḥ1.6.12 Masculine Singular s tutiḥ , s totram , nutiḥ praise s thalamNeuter Singular s thalī s thālam3.5.32 Neuter Singular s thānam3.3.124 Neuter Singular dānam , nyās ārpaṇam , vairaśuddhiḥ s thānapañcakam2.8.86 Neuter Singular s thaṇḍilam2.7.20 Neuter Singular catvaram s thaṇḍilaśāyī2.7.48 Masculine Singular s thāṇḍilaḥ s thāṇuḥMasculine Singular dhruvaḥ , śaṅkuḥ s thāṇuḥ3.3.55 Masculine Singular mṛgī , hemapratimā , haritā s thapatiḥ2.7.10 Masculine Singular s thapatiḥ3.3.67 Masculine Singular viṣṇuḥ s thās nuḥ3.1.72 Masculine Singular s thirataraḥ , s theyān s thāvaraḥ3.1.72 Masculine Singular jaṅgametaraḥ s thaviraḥ2.6.42 Masculine Singular jīnaḥ , jīrṇaḥ , jaran , pravayāḥ , vṛddhaḥ s thāyukaḥ2.8.7 Masculine Singular s thitiḥ2.8.26 Feminine Singular s aṃs thā , maryādā , dhāraṇā s thitiḥ2.4.21 Feminine Singular ās anā , ās yā s thūlam3.3.212 Masculine Singular vanam , araṇyavahniḥ s thūlapīvaraḥ3.1.60 Neuter Singular pīnam , pīva , pīvaram s thūlaśāṭakaḥ2.6.117 Masculine Singular varāśiḥ s thūloccayaḥ3.3.156 Masculine Singular śvaśuraḥ s thūṇā3.3.57 Feminine Singular kareṇuḥ , karī s tomaḥ3.3.149 Masculine Singular kṣitiḥ , kṣāntiḥ s trī2.6.2 Feminine Singular s īmantinī , abalā , mahilā , pratīpadarśinī , nārī , yoṣit , vanitā , vadhūḥ , yoṣā , vāmā s tūpaḥ3.5.19 Masculine Singular s tutipāṭhakaḥ2.8.99 Masculine Singular bandī s u2.4.5 Masculine Singular ati s ubhagās utaḥ2.6.24 Masculine Singular s aubhāgineyaḥ s ucaritrā2.6.6 Feminine Singular pativratā , s atī , s ādhvī s ucelakaḥ2.6.117 Masculine Singular paṭaḥ s ūciḥ3.5.8 Feminine Singular s ūdaḥ3.3.98 Masculine Singular rahaḥ , dharmaḥ s udarśanaḥMasculine Singular disc of krishna s udhā3.3.109 Feminine Singular garvitaḥ , paṇḍitaṃmanyaḥ s udharmāFeminine Singular devas abhā the council of gods s ugahanā2.7.20 Feminine Singular s ukalaḥ3.1.6 Masculine Singular s ukarā2.9.71 Feminine Singular pareṣṭukā śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , s itaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubhraḥ , arjunaḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white s ukṛtī3.1.1 Masculine Singular puṇyavān , dhanyaḥ s ūkṣmam3.3.152 Masculine Singular turaṅgaḥ , garuḍaḥ s ūkṣmam3.1.62 Masculine Singular s ukumāraḥ3.1.77 Masculine Singular komalam , mṛdulam , mṛdu s umanāḥFeminine Singular jātiḥ , mālatī s umanas aḥFeminine Plural puṣpam , pras ūnam , kus umam s ūnā3.3.120 Feminine Singular javanam , āpyāyanam , pratīvāpaḥ śunakaḥ 2.10.22 Masculine Singular mṛgadaṃśakaḥ , bhaṣakaḥ , śvā , kauleyakaḥ , s ārameyaḥ , kukkuraḥ śuṇḍāpānam 2.10.41 Masculine Singular pānam , mads thānam s undaram3.1.53 Masculine Singular mañju , manoramam , s ādhu , ruciram , manojñam , kāntam , s uṣamam , mañjulam , rucyam , śobhanam , cāru s ūnṛtamMasculine Singular pleasing but true s ūpakāraḥ2.9.28 Masculine Singular ballavaḥ s upralāpaḥ1.6.17 Masculine Singular s uvacanamspeaking well s urā3.5.40 Masculine Singular s urā2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , paris rutā , pras annā , paras rut , kaśyam , kādambarī , gandhokṣamā , hālā , madirā , irā s urabhiḥMasculine Singular ghrāṇatarpaṇaḥ , iṣṭagandhaḥ , s ugandhiḥfragrant s urabhiḥ3.3.144 Feminine Singular icchā , manobhavaḥ s uraḥ3.5.11 Masculine Singular s ūraḥ1.3.28-30 Masculine Singular s ahas rāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bhās vān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃs aḥ , s avitā , tejas āṃrāśiḥ , karmas ākṣī , trayītanuḥ , khadyotaḥ , s ūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahas karaḥ , vibhākaraḥ , s aptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamis rahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhās karaḥ , prabhākaraḥ , vivas vān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvas uḥ , aharpatiḥ(53) the sun s uraṅgā3.5.8 Feminine Singular s ūrmī2.10.35 Neuter Singular s thūṇā , ayaḥpratimā s ūryas ūtaḥMasculine Singular aruṇaḥ , anūruḥ , kāśyapiḥ , garuḍāgrajaḥ the dawn s uṣamāFeminine Singular exquisite beauty s uṣīmaḥ1.3.19 Masculine Singular himaḥ , śiśiraḥ , jaḍaḥ , tuṣāraḥ , śītalaḥ , śītaḥ chillness śuśrūṣā 2.7.37 Feminine Singular varivas yā , paricaryā , upās anā s utaḥ3.3.67 Masculine Singular viṣṇuḥ s ūtaḥ3.3.68 Masculine Singular nīvṛdviśeṣaḥ , s amaraḥ , nṛtyas thānam s ūtimās aḥ2.6.39 Masculine Singular vaijananaḥ s utvā2.7.12 Masculine Singular s uvratā2.9.72 Feminine Singular pīvaras tanī s vacchandaḥ3.3.200 Masculine Singular caturthaṃyugam s vādhyāyaḥ2.7.51 Masculine Singular japaḥ s vāduḥ3.3.101 Masculine Singular vyāmaḥ , vaṭaḥ s vādukaṇṭakaḥ2.4.37 Masculine Singular s ruvāvṛkṣaḥ , granthilaḥ , vyāghrapāt , vikaṅkataḥ s vaḥ1.1.6 Masculine Singular dyauḥ , s varga: , dyauḥ , nākaḥ , triviṣṭapam , tridivaḥ , tridaśālayaḥ , s uralokaḥheaven s vaḥ3.3.262 Masculine Singular anyonyam , rahaḥ s vaḥ3.3.219 Masculine Singular dravyam , as avaḥ , vyavas āyaḥ , jantuḥ s vāhā2.4.8 Masculine Singular śrauṣaṭ , vauṣaṭ , vaṣaṭ , s vadhā s vāhā2.7.23 Feminine Singular hutabhukpriyā , agnāyī śvaḥśreyas am Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śas tam , bhavyam , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right s vairiṇī2.6.11 Feminine Singular pāṃśulā , carṣaṇī , bandhakī , as atī , kulaṭā , itvarī , puṃścalī s vairitā3.2.2 Feminine Singular s vam3.3.219 Masculine Singular ṣaṇḍhaḥ , napuṃs akam s vāmī3.1.8 Masculine Singular prabhuḥ , adhibhūḥ , īśvaraḥ , adhipaḥ , netā , īśitā , parivṛḍhaḥ , nāyakaḥ , patiḥ s vanitam3.1.94 Masculine Singular dhvanitam s vapi3.3.257 Masculine Singular iva , ittham s vapnak3.1.31 Masculine Singular śayāluḥ , nidrāluḥ s varāḥMasculine Plural an accent s varāḥ1.7.1 Masculine Plural ṣaḍjaḥ , madhyamaḥ , dhaivataḥ , niṣādaḥ , pañcamaḥ , ṛṣabhaḥ , gāndhāraḥ a note of the musical scale or gamut s vargaḥ3.3.30 Masculine Singular parighātaḥ , as tram s vargaḥ3.5.11 Masculine Singular s varṇakāraḥ2.10.8 Masculine Singular nāḍindhamaḥ , kalādaḥ , rūkmakārakaḥ s varṇam2.9.95 Neuter Singular s varuḥ3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pīṭhādyamās anam s varūpaḥ3.3.138 Masculine Singular pūrvajāḥ , prāk s varvaidyauMasculine Dual nās atyau , aśvinau , das rau , āśvineyau , aśvinīs utau ashvin śvas anaḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , s amīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabhas vān , pavamānaḥ , s parśanaḥ , s adāgatiḥ , gandhavāhaḥ , s amīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind s vas ti3.3.249 Masculine Singular dūram , s amīpam śvaśuryaḥ 3.3.154 Masculine Singular avas araḥ , kramaḥ s vatantraḥ3.1.14 Masculine Singular apāvṛtaḥ , s vairī , s vacchandaḥ , niravagrahaḥ s vātiḥ3.5.38 Ubhaya-linga Singular s vayambarā2.6.7 Feminine Singular varyā , patiṃvarā s vedjāḥ3.1.50 Masculine Singular s vit3.3.250 Masculine Singular arthaḥ , vikalpaḥ s yādras ālā2.9.44 Feminine Singular kṣīravikṛtiḥ śyāmā 2.2.55 Feminine Singular govandanī , priyakaḥ , viśvaks enā , priyaṅguḥ , latā , kārambhā , phalā , gundrā , mahilāhvayā , gandhaphalī , phalinī śyāmā 3.3.151 Neuter Singular kuts itaḥ , nyūnaḥ śyāmā Feminine Singular pālindī , s uṣeṇikā , kālā , mas ūravidalā , ardhacandrā , kālameṣikā s yannam3.1.92 Masculine Singular s nutam , rīṇam , s rutam s yūta2.9.27 Masculine Singular pras evaḥ talam 3.3.210 Masculine Singular nirṇītam , ekaḥ , kṛts nam talinam 3.3.134 Masculine Singular aparāddhaḥ , abhigras taḥ , vyāpadgataḥ tamaḥ 3.3.239 Neuter Singular s adma , āśrayaḥ tamālaḥ 2.2.68 Masculine Singular tālas kandhaḥ , tāpicchaḥ tamas 1.3.26 Neuter Singular s aiṃhikeyaḥ , vidhuntudaḥ , rāhuḥ , s varbhānuḥthe acending node tamopahaḥ 3.3.246 Masculine Singular pāpam , kuts ā , īṣat tāmrakam 2.9.98 Neuter Singular aśmas āraḥ , śas trakam , tīkṣṇam , piṇḍam , kālāyas am , ayaḥ tāṇḍavam 1.7.9 Masculine Singular nāṭyam , lās yam , nṛtyam , nartanam , naṭanam dancing(particularly, the frantic or violent dance of shiva) tantavaḥ 2.10.28 Masculine Singular s ūtram tāntrikaḥ 2.8.13 Masculine Singular jñātas iddhāntaḥ tanuḥ 3.3.120 Feminine Singular uts āhanam , hiṃs ā , s ūcanam tapas vī 2.7.46 Masculine Singular tāpas aḥ , parikāṅkṣī tapas vinī Feminine Singular jaṭilā , lomaśā , mis ī , jaṭā , māṃs ī tārkṣyaḥ 3.3.153 Masculine Singular s vāmī , vaiśyaḥ tatparaḥ 3.1.7 Masculine Singular pras itaḥ , ās aktaḥ tindukaḥ 2.4.38 Masculine Singular kālas kandhaḥ , śitis ārakaḥ , s phūrjakaḥ tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathadruḥ , atimuktakaḥ , vañjulaḥ , citrakṛt , s yandanaḥ tīrtham 3.3.93 Neuter Singular s ānuḥ , mānam tiṣyaḥ 3.3.155 Masculine Singular śapathaḥ , ācāraḥ , kālaḥ , s iddhāntaḥ , s aṃvit tiṣyaphalā 2.2.57 Masculine Singular āmalakī , amṛtā , vayas thā tras araḥ 2.4.24 Masculine Singular s ūtraveṣṭanam tretā 3.3.75 Feminine Singular kṣayaḥ , vās aḥ triguṇākṛtam 2.9.8 Masculine Singular tṛtīyākṛtam , trihalyam , tris ītyam tu 2.4.5 Masculine Singular ca , s ma , ha , vai , hi tu 3.3.250 Masculine Singular punaḥ , s aha tūbaraḥ 3.3.173 Masculine Singular pratijñā , ājiḥ , s aṃvit , āpat tumulam 2.8.108 Neuter Singular raṇas aṃkulam tuṇḍikerī Feminine Singular s amudrāntā , kārpās ī , badarā tūṇī 2.8.90 Feminine Singular upās aṅgaḥ , tūṇīraḥ , niṣaṅgaḥ , iṣudhiḥ , tūṇaḥ turuṣkaḥ 1.2.129 Masculine Singular piṇḍakaḥ , s ihlaḥ , yāvanaḥ tvak 2.6.63 Feminine Singular as ṛgdharā tvamī 2.10.37 Feminine Singular nibhaḥ , s aṃkāśaḥ , nīkāśaḥ , pratīkāśaḥ tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ayoghanam , kaitavaḥ , māyā , s īrāṅgam , rāśiḥ , yantraḥ tviṭ 3.3.233 Feminine Singular s ūryaḥ , vahniḥ tyāgaḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśanam , vitaraṇam , uts arjanam , apavarjanam , pratipādanam , viśrāṇanam , dānam , nirvapaṇam , s parśanam , vis arjanam , vihāyitam tyaktam 3.1.108 Masculine Singular vidhutam , s amujjhitam , dhūtam , uts ṛṣṭam , hīnam ucchāyaḥ Masculine Singular uts edhaḥ , ucchrayaḥ ucchritaḥ 3.3.91 Masculine Singular s ambaddhārthaḥ , hitam , śaktis thaḥ uddhṛtaḥ 3.1.89 Masculine Singular s amudaktaḥ udgiraṇam 3.3.61 Neuter Singular s ūryaḥ , devaḥ udyānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajyā , mṛtas aṃs kāraḥ , gatiḥ , dravyopapādanam , nirvartanam ukṣā 2.9.60 Masculine Singular s aurabheyaḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , anaḍvān , bhadraḥ ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhītaḥ , vāyas ārātiḥ , niśāṭanaḥ umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bhavānī , s arvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani upadhā 3.3.147 Feminine Singular s totram , adhvaraḥ upalā 3.3.207 Feminine Singular s as yam , hetukṛtam upas karaḥ 2.9.35 Masculine Singular ves avāraḥ upavās aḥ 2.7.42 Masculine Singular aupavas tam upavītam 2.7.54 Neuter Singular brhamas ūtram uraḥ 2.6.79 Neuter Singular vakṣaḥ , vats am ūrarī 3.3.262 Masculine Singular abhimukham , s amīpam , ubhayataḥ , śīghram , s ākalyam ūrīkṛtam 3.1.110 Masculine Singular upaśrutam , viditam , āśrutam , s amāhitam , s aṅgīrṇam , aṅgīkṛtam , upagatam , s aṃśrutam , pratijñātam , urarīkṛtam ūrjas valaḥ 2.8.76 Masculine Singular ūrjas vī uśīram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣṭakāpatham , lāmajjakam , s evyam , avadāham , jalāśayam , naladam uta 3.3.251 Masculine Singular prakāśaḥ , ādiḥ , s amāptiḥ , hetuḥ , prakaraṇam ūtam 3.1.101 Masculine Singular s yūtam , utam , tantus antatam utpātaḥ 2.8.111 Masculine Singular upas argaḥ , utpātaḥ uts aḥ Masculine Singular pras ravaṇam uts āhaḥ Masculine Singular adhyavas āyaḥ perseverance uts edhaḥ 3.3.103 Masculine Singular s amarthanam , nīvākaḥ , niyamaḥ uttaptam 2.6.64 Neuter Singular śuṣkamāṃs am , vallūram vāhinī 3.3.119 Feminine Singular kratuḥ , vis tāraḥ , tucchakaḥ vaiśya 2.9.1 Masculine Singular viṭ , ūravyaḥ , ūrujaḥ , aryaḥ , bhūmis pṛk vājinaḥ 3.3.114 Masculine Singular arkaḥ , s uraśilpī vajraḥ 3.3.192 Masculine Singular mus tam valajaḥ 3.3.37 Neuter Singular nityam , s vakam vallabhaḥ 3.3.145 Masculine Singular s omapā , puṇyam , yamaḥ , nyāyaḥ , s vabhāvaḥ , ācāraḥ vāmanaḥ 3.1.70 Masculine Singular nīcaḥ , kharvaḥ , hras vaḥ , nyaṅ vaṃśaḥ Masculine Singular tejanaḥ , yavaphalaḥ , tvacis āraḥ , mas karaḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaks āraḥ vāṇā Feminine Singular dās ī , ārtagalaḥ vāṇijyam 2.9.80 Neuter Singular vas naḥ , avakrayaḥ varadaḥ 3.1.5 Masculine Singular s amardhakaḥ varāhaḥ 2.5.3 Masculine Singular kolaḥ , bhūdāraḥ , ghoṇī , kiraḥ , ghṛṣṭiḥ , kroḍaḥ , daṃṣṭrī , potrī , s ūkaraḥ , s tabdharomā , kiṭiḥ varaṇaḥ Masculine Singular s etuḥ , tiktaśākaḥ , kumārakaḥ , varuṇaḥ varāṅgam 3.3.31 Neuter Singular duḥkham , vyas anam , aṅghaḥ vārāṅgarūpopetaḥ 3.1.11 Masculine Singular s iṃhahananaḥ varīyān 3.3.243 Masculine Singular nāgadantakam , dvāram , āpīḍam , kvātharas aḥ varṣma 3.3.130 Neuter Singular s ādhanam , avāptiḥ , toṣaṇam vārtā 3.3.82 Feminine Singular śās tram , avadhṛtiḥ vartulam 3.1.68 Masculine Singular nis talam , vṛttam vās aḥ Masculine Singular kuṭī , śālā , s abhā vaśakriyā 3.2.4 Feminine Singular s aṃvananam vas antaḥ Masculine Singular puṣpas amayaḥ , s urabhiḥspring vas atiḥ 3.3.73 Feminine Singular pracāraḥ , s yandaḥ vāśikā Feminine Singular aṭarūpaḥ , s iṃhās yaḥ , vās yaḥ , vaidyamātā , vājidantakaḥ , s iṃhī , vṛṣaḥ vas nas ā 2.6.66 Feminine Singular s nāyuḥ vās ukiḥ Masculine Singular s arparājaḥthe chief of snakes vats ādanī Feminine Singular jīvantikā , s omavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā vats alaḥ 3.1.13 Masculine Singular s nigdhaḥ vātūlaḥ 3.3.204 Masculine Singular paṅktiḥ , as rī , aṅkaḥ vāyas olī Feminine Singular s vāduras ā , vayas thā vayas yaḥ 2.8.10 Masculine Singular s avayā , s nigdhaḥ vegaḥ 3.3.25 Masculine Singular s ṛṣṭiḥ , s vabhāvaḥ , nirmokṣaḥ , niścayaḥ , adhyās aḥ vegī 2.8.74 Masculine Singular tvaritaḥ , prajavī , javanaḥ , javaḥ , taras vī veśaḥ Masculine Singular veśyājanas amāśrayaḥ veśantaḥ Masculine Singular pallavam , alpas aram small pond veśmabhūḥ 2.2.19 Feminine Singular vās tuḥ veṣṭitam 3.1.90 Masculine Singular ruddham , āvṛtam , valayitam , s aṃvītam vibhītakaḥ 2.2.57 Masculine Singular tuṣaḥ , karṣaphalaḥ , bhūtāvās aḥ , kalidrumaḥ , akṣaḥ vicikits ā Feminine Singular s aṃśayaḥ , s andehaḥ , dvāparaḥ doubt vidārigandhā Feminine Singular aṃśumatī , śālaparṇī , s thirā , dhruvā vidhā 3.3.108 Feminine Singular s ampratyayaḥ , s pṛhā vidhavā 2.6.11 Feminine Singular viśvas tā vidheyaḥ 3.1.23 Masculine Singular vinayagrāhī , vacanes thitaḥ , āśravaḥ vidhuḥ 3.3.106 Masculine Singular s amudayaḥ vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , manīṣī , s aṃkhyāvān , dhīmān , kṛṣṭiḥ , dūradarśī , s an , budhaḥ , jñaḥ , paṇḍitaḥ , s ūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , s udhīḥ vidvān 3.3.242 Masculine Singular s ādhuḥ , bāḍhaḥ vigraḥ 2.6.46 Masculine Singular gatanās ikaḥ vikāraḥ 2.9.100 Masculine Singular ras aḥ , s ūtaḥ , pāradaḥ vīkāśaḥ 3.3.223 Masculine Singular ekavidhā , avas thānam vikās ī 3.1.29 Masculine Singular vikas varaḥ vikramaḥ 3.3.148 Masculine Singular s vas ā , kulas trī vikreyam 2.9.83 Masculine Singular s atyākṛtiḥ , s atyaṅkāraḥ vilakṣaḥ 3.1.25 Masculine Singular vis mayānvitaḥ vilambhaḥ 2.4.28 Masculine Singular atis arjanam vimarśaḥ Masculine Singular bhāvanā , vās anā reasoning vināyakaḥ 3.3.6 Masculine Singular jyots nikā , ghoṣaḥ viparyās aḥ 2.4.33 Masculine Singular vyatyayaḥ , viparyayaḥ , vyatyās aḥ vipralambhaḥ Masculine Singular vis aṃvādaḥ dissapointing vīramātā 2.6.16 Feminine Singular vīras ūḥ virodhanam 2.4.21 Neuter Singular paryavas thā viṣam 3.3.231 Neuter Singular s evā , arthanā , bhṛtiḥ viśāradaḥ 3.3.102 Masculine Singular yajñitaroḥśākhā , upas ūryakaḥ viṣayaḥ 3.3.160 Masculine Singular upas thaḥ , rahas yaḥ viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , s vabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃs ārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaks enaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃs ī , viśvambharaḥ , śrīvats alāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vās udevaḥ , śauriḥ , vanamālī(45) vishnu, the god vis ṛtam 3.1.85 Masculine Singular vis tṛtam , tatam vis ṛtvaraḥ 3.1.30 Masculine Singular vis ṛmaraḥ , pras ārī , vis ārī vis tāraḥ 2.4.22 Masculine Singular vigrahaḥ , vyās aḥ viśvakarmā 3.3.116 Masculine Singular prabhā , s ūryaḥ viśvās aḥ 2.8.22 Masculine Singular vis rambhaḥ viṭapaḥ 3.3.138 Masculine Singular divyagāyanaḥ , antarābhavas attvaḥ vitunnam Neuter Singular s uniṣaṇṇakam vivadhaḥ 3.3.103 Masculine Singular doṣotpādaḥ , prakṛtyādivinaśvaraḥ(vyākaraṇe) , mukhyānuyāyīśiśuḥ , prakṛtas yānuvartanam vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjanaḥ , pāmaraḥ , itaraḥ , apas adaḥ , prākṛtaḥ , kṣullakaḥ , nihīnaḥ , nīcaḥ vrajaḥ 3.3.36 Masculine Singular s amakṣmāṃśaḥ , raṇaḥ vratatiḥ 3.3.73 Feminine Singular janma , s āmānyam vrātyaḥ 2.7.58 Masculine Singular s aṃs kārahīnaḥ vṛddhatvam 2.6.40 Neuter Singular s thāviram vṛddhiḥ 3.4.9 Feminine Singular s phītiḥ vṛddhiḥ Feminine Singular yogyam , ṛddhiḥ , s iddhiḥ , lakṣmīḥ vṛjinam 3.3.116 Masculine Singular arthādidarpaḥ , ajñānam , praṇayaḥ , hiṃs ā vṛndārakaḥ 3.3.16 Masculine Singular s ūcyagram , kṣudraśatruḥ , romaharṣaḥ vṛntam Neuter Singular pras avabandhanam vṛścikaḥ 3.3.7 Masculine Singular s ihlakam , tilakalkam vṛtāntaḥ 3.3.70 Masculine Singular kās ū , s āmarthyam vṛtraḥ 3.3.172 Masculine Singular s varṇaḥ vyāḍaḥ 3.3.48 Masculine Singular ninditaḥ , vargaḥ , avas araḥ , vāri , daṇḍaḥ , bāṇaḥ vyāghrapucchaḥ 2.2.50 Masculine Singular vyaḍambakaḥ , pañcāṅgulaḥ , rucakaḥ , gandharvahas takaḥ , varddhamānaḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ vyaktaḥ 3.3.69 Masculine Singular yamaḥ , s iddhāntaḥ , daivam , akuśalakarma vyākulaḥ 3.1.42 Masculine Singular vihas taḥ vyalīkam 3,.3.12 Neuter Singular śalalaḥ , ainas aḥ , dambhaḥ vyañjanam 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tantram , s anniviṣṭhaḥ vyas anam 3.3.127 Neuter Singular s aṅgatiḥ , ratiḥ vyūḍhaḥ 3.3.51 Masculine Singular dyūtās iṣuuts ṛṣṭam , bhṛtiḥ , mūlyam , dhanam vyūhaḥ 3.3.246 Masculine Singular pragṛhyam , s mṛtiḥ yajñaḥ 2.7.15 Masculine Singular kratuḥ , s avaḥ , adhvaraḥ , yāgaḥ , s aptatantuḥ , makhaḥ yakṣadhūpaḥ 2.6.128 Masculine Singular s arjaras aḥ , rālaḥ , s arvaras aḥ , bahurūpaḥ yamaḥ 2.4.18 Masculine Singular s aṃyāmaḥ , s aṃyamaḥ , viyāmaḥ , viyamaḥ , yamaḥ yāñcā 2.7.35 Feminine Singular abhiśas tiḥ , yācanā , arthanā yaśaḥ Neuter Singular kīrtiḥ , s amajñāfame yās aḥ Masculine Singular durālabhā , kacchurā , dhanvayās aḥ , s amudrāntā , rodanī , duḥs parśaḥ , anantā , kunāśakaḥ , yavās aḥ yātayāmam 3.3.153 Masculine Singular abdaḥ , indraḥ , ras ad yathāyatham 2.4.14 Masculine Singular yathās vam yātrā 3.3.183 Feminine Singular s araghā , kaṇṭakārikā , krūraḥ , vyaṅgā , adhanaḥ , naṭī , alpaḥ , veśyā yātrā 2.8.97 Feminine Singular gamanam , gamaḥ , vrajyā , abhiniryāṇam , pras thānam yautakam 2.8.29 Neuter Singular s udāyaḥ , haraṇam yavaḥ 2.9.16 Masculine Singular s itaśakaḥ yavakṣāraḥ 2.9.109 Masculine Singular s auvarcalam , rucakam , kāpotaḥ , s ukhavarcakaḥ yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , s aṃbhāvanā , garhā , s amuccayaḥ yogyam Neuter Singular ṛddhiḥ , s iddhiḥ , lakṣmīḥ yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , s aṃkhyam , s amaraḥ , kalahaḥ , abhis aṃpātaḥ , s aṃyogaḥ , s aṃgrāmaḥ , s aṃyat , s amit , janyam , mṛdham , s amīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , s amitiḥ , yut , pradhanam , ās kandanam , s āṃparāthikam , raṇaḥ , s aṃprahāraḥ , s aṃs phoṭaḥ , s amāghātaḥ , s amudāyaḥ , ājiḥ yuvā 2.6.42 Masculine Singular vayas thaḥ , taruṇaḥ as uraḥ 1.1.12 Masculine Singular ditis utaḥ , indrāriḥ , daityaḥ , s uradviṣ , śukraśiṣyaḥ , danujaḥ , pūrvadevaḥ , dānavaḥ , daiteyaḥ giant vas udevaḥ 1.1.22 Masculine Singular vasudeva, father of krishna kaus tubhaḥ 1.1.28 Masculine Singular jewel of krishna śrīvats aḥ 1.1.30-34 Masculine Singular the symbol of krishna aps aras aḥ Feminine Plural nymphs rākṣas aḥ Masculine Singular rakṣaḥ , puṇyajanaḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , as rapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant śvas anaḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , s amīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabhas vān , pavamānaḥ , s parśanaḥ , s adāgatiḥ , gandhavāhaḥ , s amīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind kailās aḥ Masculine Singular name of mountain dhārās aṃpātaḥ Masculine Singular ās āraḥ a hard shower pras ādaḥ 1.3.16 Masculine Singular pras annatā purity or brightness agas tyaḥ Masculine Singular kumbhas ambhavaḥ , maitrāvaruṇiḥ agyasta, the sage bṛhas patiḥ 1.3.24 Masculine Singular āṅgiras aḥ , s urācāryaḥ , vācas patiḥ , gīrpatiḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jīvaḥ the janet tamas 1.3.26 Neuter Singular s aiṃhikeyaḥ , vidhuntudaḥ , rāhuḥ , s varbhānuḥthe acending node ghas raḥ Masculine Singular dinam , ahaḥ , divas aḥ , vās araḥ day tris andhyam Neuter Singular periods of the day tamis rā 1.4.5 Feminine Singular a dark night jyauts nī Feminine Singular a moonlit night paurṇamās ī Feminine Singular pūrṇimā day of full moon amāvās yā Feminine Singular amāvas yā a year mās aḥ Masculine Singular light vats araḥ 1.4.14 Masculine Singular a year nabhas yaḥ 1.4.17 Masculine Singular prauṣṭhapadaḥ , bhādraḥ , bhādrapadaḥ foggy, misty vas antaḥ Masculine Singular puṣpas amayaḥ , s urabhiḥspring śvaḥśreyas am Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śas tam , bhavyam , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right avas thā Feminine Singular state janus Neuter Singular janma , janiḥ , utpattiḥ , udbhavaḥ , jananam birth vicikits ā Feminine Singular s aṃśayaḥ , s andehaḥ , dvāparaḥ doubt ras āḥ 1.5.9 Masculine Plural rasa,which can be tasted vis ram Masculine Singular a smell that like of raw meat itihās aḥ Masculine Singular purāvṛttam history upanyās aḥ 1.6.9 Masculine Singular vāṅmukham statement mithyābhiśaṃs anam Neuter Singular abhiśāpaḥ a false acqusition bharts anam Neuter Singular apakāragīḥ reproach niras tam 1.6.20 Masculine Singular tvaritoditam sputtered bhrakuṃs aḥ Masculine Singular bhrukuṃs aḥ , bhrūkuṃs aḥ a male dancer in woman's appearl vās ūḥ Feminine Singular a youngest girl ras āḥ Masculine Plural karuṇaḥ , adbhutaḥ , hās yaḥ , bhayānakaḥ , śṛṅgāraḥ , vībhats aḥ , vīraḥ , raudraḥ one kind of acting,vigorous uts āhavardhanaḥ Masculine Singular vīraḥ heroism has aḥ 1.7.18 Masculine Singular hās aḥ , hās yam laughter bībhats am Neuter Singular vikṛtam disgust vis mayaḥ Masculine Singular adbhutam , āścaryam , citram surprise as ūyā 1.7.24 Feminine Singular envy lālas ā Feminine Singular ardeant desire uts āhaḥ Masculine Singular adhyavas āyaḥ perseverance vihas itam Neuter Singular a laugh andhatamas am Neuter Singular darkness avatamas am Neuter Singular universal darkness vās ukiḥ Masculine Singular s arparājaḥthe chief of snakes gonas aḥ 1.8.4 Masculine Singular tilits aḥ the king of snakes jalocchvās āḥ Masculine Plural parīvāhāḥ inundation pras annaḥ Masculine Singular acchaḥ clear transperant water śaṇas ūtram Neuter Singular pavitrakam packthread mats yādhānī Feminine Singular kuveṇī a fish basket muktās phoṭaḥ Masculine Singular śuktiḥ a pearl oyester kās āraḥ Masculine Singular s aras ī , s araḥartificial lake for lotus mṛts ā Feminine Singular mṛts nā vetas vān 2.1.9 Masculine Singular vās aḥ Masculine Singular kuṭī , śālā , s abhā prās ādaḥ 2.2.9 Masculine Singular īśvaras admaprabhedāḥ 2.2.10 Masculine Plural nās ā 2.2.13 Feminine Singular gopānas ī Feminine Singular valabhī has timakhaḥ Masculine Singular as taḥ Masculine Singular caramakṣmābhṛt uts aḥ Masculine Singular pras ravaṇam vānas patyaḥ Masculine Singular vanas patiḥ Masculine Singular vis tāraḥ 2.4.14 Masculine Singular viṭapaḥ guts takaḥ Masculine Singular s tabakaḥ vetas aḥ 2.4.29 Masculine Singular vānīraḥ , vañjulaḥ , rathaḥ , abhrapuṣpaḥ , bidulaḥ , śītaḥ pītas ālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priyakaḥ , jīvakaḥ , s arjakaḥ , as anaḥ nadīs arjaḥ 2.2.45 Masculine Singular vīrataruḥ , indradruḥ , kakubhaḥ , arjunaḥ panas aḥ 2.2.61 Masculine Singular kaṇṭakiphalaḥ kes araḥ 2.2.64 Masculine Singular vakulaḥ śrīhas tinī Feminine Singular bhuruṇḍī ās photā Feminine Singular śvetas uras ā Feminine Singular bhūtaveśī pratihās aḥ Masculine Singular karavīraḥ , śataprās aḥ , caṇḍātaḥ , hayamārakaḥ parṇās aḥ Masculine Singular kaṭhiñjaraḥ , kuṭherakaḥ vats ādanī Feminine Singular jīvantikā , s omavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā yās aḥ Masculine Singular durālabhā , kacchurā , dhanvayās aḥ , s amudrāntā , rodanī , duḥs parśaḥ , anantā , kunāśakaḥ , yavās aḥ ās phoṭā Feminine Singular viṣṇukrāntā , aparājitā , girikarṇī jyauts nī Feminine Singular jālī , paṭolikā mus alī Feminine Singular tālamūlikā kālānus āryam Feminine Singular śaileyam , vṛddham , aśmapuṣpam , śītaśivam rākṣas ī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahās akaḥ , caṇḍā , dhanaharī tapas vinī Feminine Singular jaṭilā , lomaśā , mis ī , jaṭā , māṃs ī namas kārī Feminine Singular gaṇḍakālī , s amaṅgā , khadirā vāyas olī Feminine Singular s vāduras ā , vayas thā viṣvaks enapriyā Feminine Singular badarā , gṛṣṭiḥ , vārāhī vās tukam Neuter Singular bhadramus takaḥ Masculine Singular gundrā ras ālaḥ Masculine Singular ikṣuḥ ghās aḥ Masculine Singular yuvas am kalahaṃs aḥ 2.5.25 Masculine Singular kādambaḥ haṃs aḥ 2.5.26 Masculine Singular cakrāṅgaḥ , mānas aukāḥ , śvetagarut rājahaṃs aḥ 2.5.26 Masculine Singular kopanā s trī 2.6.4 Feminine Singular bhāminī kṛtas apatnikā 2.6.7 Feminine Singular adhyūḍhā , adhivinnā kulas trī 2.6.7 Feminine Singular kulapālikā pras ūtā 2.6.16 Feminine Singular pras ūtikā , jātāpatyā , prajātā as iknī 2.6.18 Feminine Singular rajas valā 2.6.20 Feminine Singular ātreyī , malinī , puṣpavatī , ṛtumatī , s trīdharmiṇī , udakyā , aviḥ āpannas attvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , antarvatnī pāras traiṇeyaḥ 2.6.24 Masculine Singular paitṛṣvas eyaḥ 2.6.25 Masculine Singular paitṛṣvas rīya mātṛṣvas uḥ 2.6.25 Masculine Singular mātṛṣvas rīyaḥ auras aḥ 2.6.28 Masculine Singular uras yaḥ vṛddhas aṃghaḥ 2.6.40 Masculine Singular vārddhakam natanās ikaḥ 2.6.45 Masculine Singular avaṭīṭaḥ , avanāṭaḥ , avabhraṭaḥ cikits ā 2.6.50 Feminine Singular rukpratikriyā pīnas aḥ 2.6.51 Masculine Singular pratiśyāyaḥ kās aḥ 2.6.52 Masculine Singular kṣavathuḥ pādas phoṭaḥ 2.6.52 Masculine Singular vipādikā kilās am 2.6.53 Neuter Singular s idhmam vis phoṭaḥ 2.6.53 Neuter Singular piṭakaḥ arśas aḥ 2.6.59 Masculine Singular arśorogayutaḥ kilās ī 2.6.61 Masculine Singular s idhmalaḥ māṃs am 2.6.63 Neuter Singular piśitam , taras am , palalam , kravyam , āmiṣam mas tiṣkam 2.6.66 Neuter Singular gordam vas nas ā 2.6.66 Feminine Singular s nāyuḥ nās āmalam 2.6.68 Neuter Singular s iṅghāṇam kīkas am 2.6.69 Neuter Singular kulyam , as thi śiros thi 2.6.70 Neuter Singular karoṭiḥ vas tiḥ 2.6.74 Ubhaya-linga Singular upas thaḥ 2.6.76 Masculine Singular vitas tiḥ 2.6.84 Ubhaya-linga Singular dvādaśāṅgulaḥ pras ṛtiḥ 2.6.86 Feminine Singular has taḥ 2.6.87 Masculine Singular nās ā 2.6.90 Feminine Singular gandhavahā , ghoṇā , nās ikā , ghrāṇam ras ajñā 2.6.92 Feminine Singular ras anā , jihvā uraḥs ūtrikā 2.6.105 Feminine Singular vas trayoniḥ 2.6.111 Feminine Singular jīrṇavas tram 2.6.116 Neuter Singular paṭaccaram pratis īrā 2.6.121 Feminine Singular javanikā , tiras kariṇī aṅgas aṃs kāraḥ 2.6.122 Masculine Singular parikarma uts ādanam 2.6.122 Neuter Singular udvartanam pāyas aḥ 1.2.129 Masculine Singular s araladravaḥ , śrīvās aḥ , vṛkadhūpaḥ , śrīveṣṭaḥ gandhas āraḥ 1.2.132 Masculine Singular candanaḥ , malayajaḥ , bhadraśrīḥ vās itam 1.2.135 Masculine Singular bhāvitam adhivās anam 1.2.135 Neuter Singular pras ādhanī 1.2.140 Feminine Singular kaṅkatikā kulas ambhavaḥ 2.7.2 Masculine Singular bījyaḥ vānapras thaḥ 2.7.3 Masculine Singular upas parśaḥ 2.7.38 Masculine Singular ācamanam upavās aḥ 2.7.42 Masculine Singular aupavas tam brahmavarcas am 2.7.42 Neuter Singular vṛttādhyayanardhiḥ brahmās anam 2.7.43 Neuter Singular tapas vī 2.7.46 Masculine Singular tāpas aḥ , parikāṅkṣī tapaḥkleśas ahaḥ 2.7.46 Masculine Singular dāntaḥ virajas tamāḥ 2.7.48 Masculine Singular dvayātigaḥ as rī 2.7.50 Masculine Singular paurṇamās aḥ 2.7.52 Masculine Singular karmas acivaḥ 2.8.4 Masculine Singular udās īnaḥ 2.8.9 Masculine Singular vayas yaḥ 2.8.10 Masculine Singular s avayā , s nigdhaḥ rahas yam 2.8.21 Masculine Singular viśvās aḥ 2.8.22 Masculine Singular vis rambhaḥ nṛpās anam 2.8.31 Neuter Singular bhadrās anam has tī 2.8.35 Masculine Singular padmī , karī , gajaḥ , anekapaḥ , dantī , s tamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ hās tikam 2.8.36 Neuter Singular gajatā ās anam 2.8.39 Neuter Singular bālahas taḥ 2.8.50 Masculine Singular bāladhiḥ vās traḥ 2.8.55 Masculine Singular prās aṅgaḥ 2.8.58 Masculine Singular has tyārohaḥ 2.8.60 Masculine Singular ādhoraṇaḥ , has tipakaḥ , niṣādī śas trājīvaḥ 2.8.69 Masculine Singular kāṇḍapṛṣṭhaḥ , āyudhīyaḥ , āyudhikaḥ kṛtahas taḥ 2.8.69 Masculine Singular s uprayogaviśikhaḥ , kṛtapuṅkhaḥ as ihetiḥ 2.8.71 Masculine Singular nais triṃśikaḥ prās ikaḥ 2.8.71 Masculine Singular agres araḥ 2.8.73 Masculine Singular purogamaḥ , purogāmī , purogaḥ , praṣṭhaḥ , agrataḥs araḥ , puraḥs araḥ ūrjas valaḥ 2.8.76 Masculine Singular ūrjas vī ras ilaḥ 2.8.77 Masculine Singular uras vān pratyās āraḥ 2.8.80 Masculine Singular vyūhaparṣṇiḥ śas tram 2.8.84 Neuter Singular as tram , āyudham , praharaṇam las takaḥ 2.8.86 Masculine Singular dhanurmadhyam śarābhyās aḥ 2.8.87 Masculine Singular upās anam niras taḥ 2.8.89 Masculine Singular ts aruḥ 2.8.90 Masculine Singular pras araṇam 2.8.97 Neuter Singular ās āraḥ vīrāśaṃs anam 2.8.103 Neuter Singular vis phāraḥ 2.8.109 Masculine Singular pras abham 2.8.110 Neuter Singular balātkāraḥ , haṭhaḥ abhyavas kandanam 2.8.112 Neuter Singular abhyās ādanam kus īdakaḥ 2.9.6 Masculine Singular vārdhuṣikaḥ , vṛddhyājīvaḥ , vādrdhuṣiḥ mas ūraḥ 2.9.17 Masculine Singular maṅgalyakaḥ atas ī 2.9.20 Feminine Singular umā , kṣumā mus alaḥ 2.9.26 Masculine Singular ayograḥ pras phoṭanam 2.9.26 Neuter Singular śṛrpam pākas thānam 2.9.27 Neuter Singular mahānas am , ras avatī ruhas takaḥ 2.9.34 Masculine Singular tardūḥ as rī 2.9.35 Masculine Singular śākam , haritakam upas karaḥ 2.9.35 Masculine Singular ves avāraḥ mats yaṇḍī 2.9.44 Feminine Singular phāṇitam , khaṇḍavikāraḥ prayas tam 2.9.46 Masculine Singular s us aṃs kṛtam bhiḥs aṭā 2.9.49 Feminine Singular dagdhikā payas ya 2.9.52 Masculine Singular draps am 2.9.52 Neuter Singular pipās ā 2.9.56 Feminine Singular udanyā , tṝṭ , tarṣaḥ vats aḥ 2.9.61 Masculine Singular vats aḥ 2.9.62 Masculine Singular nas yotaḥ 2.9.64 Masculine Singular yugapārśvagaḥ bahus ūtiḥ 2.9.71 Feminine Singular vaṣkayiṇī cirapras ūtā 2.9.72 Feminine Singular bis taḥ 2.9.87 Masculine Singular pādas trīyaḥ 2.9.90 Masculine Singular bhāgaḥ , vaṇṭakaḥ aśmas āraḥ 2.9.99 Masculine Singular kuśī ras āñjanam 2.9.102 Neuter Singular gandhikaḥ , s augandhikaḥ gandharas aḥ 2.9.105 Masculine Singular nāgas aṃbhavam nāgas īs aḥ 2.9.106 Neuter Singular trapu , raṅgam , vaṅgam s ūtaḥ 2.10.3 Masculine Singular śas tramārjikaḥ 2.10.7 Masculine Singular as idhāvakaḥ māṃs ikaḥ 2.10.14 Masculine Singular vaitaṃs ikaḥ , kauṭikaḥ grāmyas ūkaraḥ 2.10.23 Masculine Singular vītas aṃs tūpakaraṇam 2.10.26 Masculine Singular pus tam 2.10.28 Neuter Singular carmapras evikā 2.10.33 Feminine Singular bhas trā ās phoṭanī 2.10.34 Feminine Singular vedhanikā mās avaḥ 2.10.42 Masculine Singular maireyam , śīdhuḥ mahots āhaḥ 3.1.1 Masculine Singular mahodyamaḥ śās travit 3.1.4 Masculine Singular antarvāṇiḥ uts ukaḥ 3.1.7 Masculine Singular iṣṭārthodyuktaḥ manojavas aḥ 3.1.12 Masculine Singular pitṛs annibhaḥ vats alaḥ 3.1.13 Masculine Singular s nigdhaḥ dīrghas ūtraḥ 3.1.15 Masculine Singular cirakriyaḥ mṛtas nātaḥ 3.1.18 Masculine Singular apas nātaḥ vikās ī 3.1.29 Masculine Singular vikas varaḥ vis ṛtvaraḥ 3.1.30 Masculine Singular vis ṛmaraḥ , pras ārī , vis ārī as varaḥ 3.1.36 Masculine Singular as aumyas varaḥ niṣkās itaḥ 3.1.38 Masculine Singular avakṛṣṭaḥ as thiraḥ 3.1.42 Masculine Singular s aṃkas ukaḥ vyas anārtaḥ 3.1.42 Masculine Singular uparaktaḥ mus alyaḥ 3.1.44 Masculine Singular nṛśaṃs aḥ 3.1.47 Masculine Singular pāpaḥ , dhātukaḥ , krūraḥ abhīps itam 3.1.53 Masculine Singular priyam , abhīṣṭam , hṛdyam , dayitam , vallabham malīmas am 3.1.54 Masculine Singular malinam , kaccaram , maladūṣitam as āram 3.1.56 Masculine Singular phalgu pras ūtam 3.1.62 Masculine Singular bhūyaḥ , puru , bahulam , pracuram , s phiram , puruham , adabhram , bhūri , bhūyiṣṭham , bahu , prājyam vyas taḥ 3.1.71 Masculine Singular apraguṇaḥ , ākulaḥ dṛḍhas andhiḥ 3.1.75 Masculine Singular s aṃhataḥ pras avyaḥ 3.1.83 Masculine Singular apaṣṭhu , pratikūlam , apas avyam apas avyaṃ 3.1.83 Masculine Singular vis ṛtam 3.1.85 Masculine Singular vis tṛtam , tatam nyas taḥ 3.1.87 Masculine Singular nis ṛṣṭam anāyas akṛtam 3.1.94 Masculine Singular phāṇṭam avas itaḥ 3.1.98 Masculine Singular s itaḥ barivās itaḥ 3.1.102 Masculine Singular varivas yitam , upās itam , upacaritam ās aṅgavacanam 3.2.2 Neuter Singular turāyaṇam pras ūtiḥ 3.4.10 Feminine Singular pras avaḥ paris arpaḥ 2.4.20 Masculine Singular parikriyā paris aryā 2.4.21 Feminine Singular parīs āraḥ vis tāraḥ 2.4.22 Masculine Singular vigrahaḥ , vyās aḥ vyās aḥ 2.4.22 Masculine Singular pras araḥ 2.4.23 Masculine Singular vis arpaṇam avas araḥ 2.4.24 Masculine Singular pras tāvaḥ tras araḥ 2.4.24 Masculine Singular s ūtraveṣṭanam ās ravaḥ 2.4.29 Masculine Singular kleśaḥ , ādīnavaḥ viparyās aḥ 2.4.33 Masculine Singular vyatyayaḥ , viparyayaḥ , vyatyās aḥ pratiśās anam 2.4.34 Neuter Singular avas ānam 2.4.38 Neuter Singular s ātiḥ abhis aṅgaḥ 3.3.29 Masculine Singular prādhānyam , s ānu vivas vataḥ 3.3.64 Masculine Singular meghaḥ , parvataḥ has taḥ 3.3.65 Masculine Singular prāṇyantaraḥ , mṛtaḥ vas atiḥ 3.3.73 Feminine Singular pracāraḥ , s yandaḥ vās itā 3.3.82 Feminine Singular hetuḥ , lakṣma puras kṛtaḥ 3.3.90 Masculine Singular abhidheyaḥ , rāḥ , vas tu , prayojanam , nivṝttiḥ daśamīs thaḥ 3.3.94 Masculine Singular abhiprāyaḥ , vaśaḥ ās thā 3.3.94 Feminine Singular putraḥ , parīvāraḥ pras thaḥ 3.3.94 Masculine Singular aṅghriḥ , turyāṃśaḥ , raśmiḥ pras ādaḥ 3.3.98 Masculine Singular nāma , jñānam , s aṃbhāṣā , kriyākāraḥ , ājiḥ ās padam 3.3.101 Neuter Singular vidvān , s upragalbhaḥ uts edhaḥ 3.3.103 Masculine Singular s amarthanam , nīvākaḥ , niyamaḥ pras iddhaḥ 3.3.111 Masculine Singular śailaḥ , pāṣāṇaḥ vyas anam 3.3.127 Neuter Singular s aṅgatiḥ , ratiḥ pras ūnam 3.3.130 Neuter Singular catuṣpathaḥ , s aṃniveśaḥ taras vinaḥ 3.3.135 Masculine Singular haraḥ , viṣṇuḥ vis rambhaḥ 3.3.143 Masculine Singular adhyakṣaḥ kus umbham 3.3.144 Neuter Singular bhekaḥ , kapiḥ as raḥ 3.3.172 Masculine Singular vāyuḥ , karbukaḥ avas karaḥ 3.3.175 Masculine Singular dvāḥs thaḥ , pratīhārī , dvāram mats araḥ 3.3.180 Masculine Singular karparāṃśaḥ pratis araḥ 3.3.182 Masculine Singular śās tram 3.3.187 Neuter Singular nāma śas tram 3.3.187 Neuter Singular ācchādanam , yajñaḥ , s adādānam , vanam pras avaḥ 3.3.216 Masculine Singular śas traḥ , śūdrāyāṃvipratanayaḥ uts avaḥ 3.3.217 Masculine Singular jñātiḥ , ātmā haṃs aḥ 3.3.234 Masculine Singular karṇapūraḥ , śekharaḥ vibhāvas uḥ 3.3.234 Masculine Singular dhanam , devabhedaḥ , analaḥ , raśmiḥ , ratnam vats aḥ 3.3.234 Masculine Singular viṣṇuḥ divaukas aḥ 3.3.234 Masculine Singular hitāśaṃs ā , ahidaṃṣṭraḥ vataṃs aḥ 3.3.235 Masculine Singular cauryādikarma vas u 3.3.236 Masculine Singular aśvā lālas am 3.3.237 Feminine Singular dṛṣṭiḥ , bham , dyotam hiṃs ā 3.3.237 Feminine Singular pāpam , aparādhaḥ pras ūḥ 3.3.237 Feminine Singular rodas ī 3.3.237 Feminine Singular khagaḥ , bālyādiḥ bībhats aḥ 3.3.242 Masculine Singular puras tāt 3.3.254 Masculine Singular anunayaḥ , āmantraṇam , praśnaḥ , avadhāraṇam , anujñā pras ahya 2.4.10 Masculine Singular as tu 2.4.12 Masculine Singular as ti 2.4.17 Masculine Singular ās andī 3.5.9 Feminine Singular rās abhā 3.5.9 Feminine Singular gṛdhras ī 3.5.10 Feminine Singular camas ī 3.5.10 Feminine Singular mas ī 3.5.10 Feminine Singular as uraḥ 3.5.11 Masculine Singular as iḥ 3.5.11 Masculine Singular niryās aḥ 3.5.13 Masculine Singular kas amardaḥ 3.5.19 Masculine Singular rabhas aḥ 3.5.21 Masculine Singular dās īs abham 3.5.27 Neuter Singular nṛpas abham 3.5.27 Neuter Singular rakṣaḥs abham 3.5.27 Neuter Singular gṛhas thūṇam 3.5.30 Neuter Singular rājas ūyam 3.5.31 Neuter Singular bus tam 3.5.34 Masculine Singular karpās am 3.5.35 Masculine Singular camas am 3.5.35 Masculine Singular cikkas am 3.5.35 Masculine Singular nṛs enam 3.5.40 Masculine Singular