 |
alavatī | ruruśīrṣṇī AVP.11.2.5a. See ālāktā. |
 |
kṣāmā | ruruca uṣaso na ketunā KS.17.17b. See kṣāman etc. |
 |
kṣāman | ruruca uṣaso na bhānunā (MS. ketunā) RV.6.15.5b; VS.17.10b; TS.4.6.1.2b; MS.2.10.1b: 131.15. See kṣāmā etc. |
 |
mā | rūrupāma yajñasya TB.3.7.5.6c; Apś.3.1.2c. |
 |
ṛtadhītayo | rurucanta dasmāḥ RV.4.55.2d. |
 |
upo | ruruce yuvatir na yoṣā RV.7.77.1a. P: upo ruruce śś.6.5.6. |
 |
agne | pṛthivīpate soma vīrudhāṃ pate tvaṣṭaḥ samidhāṃ pate viṣṇav āśānāṃ pate mitra satyānāṃ pate varuṇa dharmaṇāṃ pate maruto gaṇānāṃ patayo rudra paśūnāṃ pata indraujasāṃ pate bṛhaspate brahmaṇas pata ārucā roce 'haṃ rucā ruruce rocamānaḥ # TB.3.11.4.1. Cf. next, and agnir bhūtānām. |
 |
atho | kurūrum atṛham # AVś.2.31.2b; AVP.2.15.2b. |
 |
abhrikhāte | na rūrupaḥ # AVś.4.7.5d,6d; AVP.2.1.4d,5d; 4.21.2d. |
 |
arūrucad | uṣasaḥ pṛśnir agriyaḥ (JB.1.81 agrayuḥ; so also two mss. for JB.3.54a) # RV.9.83.3a; SV.2.227a; ArS.2.2a; AB.1.21.17; JB.1.81; 3.54a; KB.8.6; Aś.4.6.3. P: arūrucat śś.5.9.25; Svidh.2.8.1. |
 |
ālāktā | yā ruruśīrṣṇī # RV.6.75.15a. See alavatī. |
 |
indra | dyām ārurukṣataḥ # RV.8.14.14b; AVś.20.29.4b. |
 |
indro | māyābhiḥ pururūpa īyate # RV.6.47.18c; śB.14.5.5.19c; BṛhU.2.5.19c; JUB.1.44.1c,4. |
 |
iṣaṇyayā | naḥ pururūpam ā bhara # RV.8.60.18c. |
 |
ugraṃ | te pājo (AVP. śardho) nanv ā rurudhre # RV.10.84.3c; AVś.4.31.3c; AVP.4.12.3c. |
 |
upa | kramasva pururūpam ā bhara # RV.8.1.4c; AVś.20.85.4c. |
 |
jakṣivān | sa (AVP. jakṣivāṃsaṃ) na rūrupaḥ # AVś.4.7.3d; AVP.2.1.2d. |
 |
tena | roham āyann upa (AVś. rohān ruruhur; AVP. rohān arohann upa) medhyāsaḥ (AVP. medhīyāṃsaḥ) # AVś.4.14.1d; AVP.3.38.1d; VS.13.51d; MS.2.7.17d: 103.3; KS.16.17d; śB.7.5.2.36. |
 |
tmanā | śatinaṃ pururūpam iṣaṇi # RV.2.2.9d. |
 |
tripād | brahma pururūpaṃ vi tasthe # AVś.9.10.19c. |
 |
tvam | agne pururūpo viśe-viśe # RV.5.8.5a. |
 |
tvaṣṭre | pururūpāya svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.5; KSA.3.5; śB.13.1.8.7; TB.3.8.11.2. |
 |
tvāṃ | stomebhir bhṛgavo vi rurucuḥ # RV.10.122.5d. |
 |
nāmīmado | nārūrupaḥ # AVś.4.6.3c. See nāropayo. |
 |
nir | agnayo rurucur nir u sūryaḥ # RV.8.3.20a. |
 |
padyā | vaste pururūpā vapūṃṣi # RV.3.55.14a. |
 |
puru | rūpāṇi (AVP. pururūpāṇi) kṛṇuṣe vibhātī # AVś.19.49.4d; AVP.14.8.4d. |
 |
purūruṇā | cid dhy asti # RV.5.70.1a; SV.2.335a; JB.3.88a; PB.13.2.4a; Aś.7.2.2. P: purūruṇā cit śś.12.1.3. |
 |
pṛthivyās | te ruruhuḥ sānavi kṣipaḥ # RV.9.70.4b. |
 |
prajāvatīḥ | pururūpā iha syuḥ # RV.6.28.1c; AVś.4.21.1c; TB.2.8.8.11c. |
 |
pra | rocanā ruruce raṇvasaṃdṛk # RV.3.61.5d. |
 |
bṛhatketuṃ | pururūpaṃ dhanaspṛtam # RV.5.8.2c. |
 |
bharadvājeṣu | suruco rurucyāḥ # RV.6.35.4d. |
 |
bhūmā | pṛṣṭheva ruruhuḥ # RV.5.7.5d. |
 |
mahi | jyotī rurucur yad dha vastoḥ # RV.4.16.4b; AVś.20.77.4b; KB.25.7. |
 |
yadottamat | tantubaddhāya nāvadvāsaḥ pūrvayāvat pururūpapeśaḥ # AVP.15.6.6ab. |
 |
yam | apnavāno bhṛgavo virurucuḥ # RV.4.7.1c; VS.3.15c; 15.26c; 33.6c; TS.1.5.5.1c; MS.1.5.1c: 66.1; 1.5.5c: 73.16; KS.6.9c; śB.2.3.4.14c. |