atyantasaṃyoga constant contact; complete contact, uninterrupted contact. confer, compare अत्यन्तसंयोगे च P. II.1.29; II.3.5. apabhraṃśa degraded utterance of standard correct forms or words: corrupt form: e. g. गावी, गोणी and the like, of the word गो, confer, compare गौः इत्यस्य शब्दस्य गावी गोणी गोता गोपोतलिका इत्येवमादयः अपभ्रंशाः Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on I.l.l ; cf शब्दसंस्कारहीनो यो गौरिति प्रयुयुक्षिते । तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् Vāk. Pad I.149: सर्वस्य हि अपभ्रंशस्य साधुरेव प्रकृतिः commentary on Vāk. Pad I. 149. apaśabda corrupt form of a correct word, called म्लेच्छ also; confer, compare म्लेच्छो ह वा एष यदपशब्दः Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on I. 1.1. अस्तु वापि तरस्तस्माद् नापशब्दो भविष्यति । वाचकश्चेत्प्रयोक्तव्यो वाचक्श्र्चेत्प्रयुज्यताम् ॥ Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on V.3.55. kāladuṣṭa a word not sanctioned by rules of grammar. The word probably refers to the corruption taking place in connection with the use of a word on account of lapse of time: confer, compare कालदुष्टा अपशब्दाः Durgh. Vr. on II.2.6. ḍhañ taddhita affix. affix एय causing Vrddhi substituted for the first vowel of the base and the addition of the feminine. affix ङीप् (इ), applied (1) to words meaning quadrupeds and words in the class of words headed by गृष्टि in the sense of अपत्य; e. g. कामण्डलेयः, गार्ष्टेयः, हालेय:, बालेयः etc; confer, compare P. IV.1.135,136; (2) to the word क्षीर, words of the class headed by सखि, the words कोश, दृति, कुक्षि, कलशि, अस्ति, अहि,ग्रीवा,वर्मती,एणी,पथि,अतिथि,वसति,स्वपति, पुरुष, छदि्स, उपधि, बलि, परिखा, and वस्ति in the various senses mentioned in connection with these words; exempli gratia, for example क्षेरेयः, .साखेयम् कौशेयम् दात्र्ऱेयम् , कौक्षेयम् etc, cf Kas'. on P. IV. 2. 20, 80, IV. 3. 42, 56, 57, 94, 159, IV.4.1 04, V.1.10,13,17, V.3.101. paribhāṣenduśekhara the reputed authoritative work on the Paribhasas in the system of Paanini's grammar written by Nagesabhatta in the beginning of the 18th century A.D. at Benares. The work is studied very widely and has got more than 25 commentaries written by pupils in the spiritual line of Nagesa. Well-known among these commentaries are those written by Vaidyanatha Payagunde ( called गदा ), by BhairavamiSra ( called मिश्री), by Raghavendraacaarya Gajendragadakara ( called त्रिपथगा ), by Govindacarya Astaputre of Poona in the beginning of the nineteenth century (called भावार्थदीपिका), by BhaskaraSastri Abhyankar of Satara (called भास्करी ), and by M. M. Vaasudevasaastri Abhyankar of Poona (called तत्त्वादर्श ). Besides these, there are commentaries written by Taatya Sastri Patawardhana,Ganapati Sastri Mokaate, Jayadeva Misra, VisnuSastri Bhat, Vishwanatha Dandibhatta, Harinaatha Dwiwedi Gopaalacarya Karhaadkar, Harishastri Bhagawata, Govinda Shastri Bharadwaja, Naarayana Shastri Galagali, Venumaadhava Shukla, Brahmaananda Saraswati, ManisiSeSaSarma,Manyudeva, Samkarabhatta, Indirapati, Bhimacarya Galagali, Madhavacarya Waikaar, Cidrupasraya, Bhimabhatta, LakSminrsimha and a few others. Some of these works are named by their authors as Tikaas, others as Vyaakhyaas and still others as Tippanis or Vivrtis. pratisaṃskaraṇa editing with improvement, with an attempt to restore the correct version or the original text in the place of the corrupt one sometimes suitable additions and improvements are also made; e. g. चरकप्रतिसंस्करण attributed to Patanjali. varavarṇinī name of a commentary on the Paribhsendusekhara written by Guruprasada Sastri, a reputed grammarian of the present cenutry. vighnakṛt impediment to an operation caused by something preceding on account of its coming in the way: a vyavaya or vyavadhana or intervention which is not admissible just as the interruption of palatals, linguals, dentals and sibilants excepting हू for the change of न् into ण् : confer, compare अव्यवेतं विग्रहे विघ्नकृद्भिः R.Pr. V.25. vuñ (ID taddhita affix. affix अक causing vṛddhi to the vowel of the first syllable of that word to which it is added, as prescribed, (a) to the words denoting an offspring as also to the words उक्ष, उष्ट्र et cetera, and others in the sense of 'a group'; e. g. अोपगवकम् , औष्ट्रकम् , कैदारकम् et cetera, and others : confer, compare P.IV.2.39, 40; (b) to the words राजन्य and others in the sense of 'inhabited country' ; e. g. राजन्यकः देवनायकः et cetera, and others , confer, compare P. IV.2.53, (c) to the words headed by अरीहण such as द्वुघण, खदिर्, मैत्रायण, काशकृत्स्न et cetera, and others in the quadruple senses; exempli gratia, for example अारीहणकम् , द्रौबणकम् , confer, compare P.IV.2.80, (d) to the word धन्व meaning a desert, to words with य् or र for their penultimate, to words ending in प्रस्थ, पुर and वह as also to words headed by धूम, नगर, अरण्य कुरु, युगन्धर et cetera, and others , under certain conditions in the miscellaneous senses; e. g. सांकाश्यकः,पाटलिपुत्रकः, माकन्दकः, आङ्गकः, वाङ्गकः, धौमकः, नागरकः, अारण्यकः et cetera, and others ; confer, compare P.IV.2.121-130,134,135, 136; (e) to the words शरद् , आश्वयुजी, ग्रीष्म, वसन्त, संवत्सर,अाग्रहायणी and others in the specific senses given: confer, compare P. IV. 3.27, 45, 46, 49, 50; (f) to words denoting descendence or spiritual relation, words meaning families and warrior clans, words कुलाल and others, words meaning clans, and students learning a specific Vedic branch in specific senses prescribed : e. g. आचार्यक, मातामहक, ग्लौचुकायनक, कालालक, काठक, कालापक et cetera, and others ; confer, compare P. IV. 3.77, 99, 118, 126; (g) to the words शाकल, उष्ट्र, उमा and ऊर्णा in the specially given senses; exempli gratia, for example शाकलः, संघः, औप्ट्रकः, औमम् और्णम्, confer, compare P.IV.3.188,157,158; (h) to words with य् as the penultimate, and a long vowel preceding the last one, to words in the dvandva compound, and to the words मनोज्ञ, कल्याण and others in the sense of 'nature' or 'profession';e.g रामणीयकम् गौपालपशुपालिका, गार्गिका, काठिका etc; confer, compare P. V.1.132,133,134: (2) kṛt affix अक added to the roots निन्द् हिंस् and others, and to the roots देव् and कृश् with a prefix before,in the sense of a habituated,professional or skilled agent; exempli gratia, for example . निन्दकः, परिक्षेपकः, असूयकः, परिदेवकः, आक्रोशकः et cetera, and others confer, compare P.III.2. 146, 147. vyākaraṇadīpa a small treatise on grammar by Cidrupasraya. śabdasaṃcaya an anonymous elementary booklet on declension similar to Sabdarupavali. शब्दसंज्ञा a technical term given to a wording irrespective of the sense element as contrasted with अर्थसंज्ञा. See.exempli gratia, for example घु, भ or the like: confer, compare शब्दसंज्ञायां ह्यर्थासंप्रत्ययो यथान्यत्र P.I. 1.44 Vart. 2. śarvavarmā a reputed grammarian who is believed to have been a contemporary of the poet Gunadhya in the court of Satavahana. He wrote the Grammar rules which are named the Katantra Sutras which are mostly based on the Sutras of Panini. In the grammar treatise named 'the Katantra Sutra' written by Sarvavarman the Vedic section and all the intricacies and difficult elements are carefully and scrupulously omitted by him, with a view to making his grammar useful for beginners and students of average intelligence. śrīkaṇokta a grammarian who has written a small treatise on corrupt words or ungrammatical words, which is named अपशब्दखण्डन. ṣaḍgavac literally a collection of six cows; secondarily 'a collection of six animals or quadrupeds'. The word षड्गव was prescribed by later grammarians as a tad-affix by means of a Vartika when they saw the the word षड्गव used in language after the word अश्व et cetera, and others e. g. अश्वषड्गवम्; confer, compare प्रकृत्यर्थस्य षट्त्वे षङ्गवच् Kāśikā of Jayāditya and Vāmana. on P. V.2.29. sa (1) short term for समास used by ancient grammarians ; the term is found used in the Jainendra Vyakarana also ; confer, compare ति्त्रक्कारकाणां प्राक् सुवुप्तत्तेः कृद्भिः सविधि: Jain.. Pari. 100; confer, compare also राजाsसे ; ( 2 ) Unadi affix स placed after the roots वॄ, तॄ, वद् , हन् and others; confer, compare UnadiSutras 342-349; (3) taddhita affix. affix स in the quadruple senses (चातुरर्थिक) applied to the words तृण and others. exempli gratia, for example तृणसः; confer, compare P. IV.2.80; (4) taddhita affix. affix स applied to the word मृद् when praise is intended e. g. मृत्सा, मृत्स्नाः; also confer, compare P. V. 4.41; (5) substitute for the preposition सम् before the words हित and तत; confer, compare समो हितततयोर्वा लोपः Mahābhāṣya of Patañjali on the Sūtras of Pāṇini (Dr. Kielhorn's edition ). on P. VI.1.144 Vart. I. sārasvata name of a grammar work which was once very popular on account of its brevity, believed to have been written in the sutra form by an ancient grammarian named Narendra who is said to have composed 700 sutras under the inspiration of Sarasvati.The exposition of these Sutras by a reputed grammarian named Anubhutisvarupacarya who possibly flourished in the thirteenth century A. D., is known by the name सारस्वतप्रक्रिया which has remained as a text book on grammar to the present day in some parts of India. This प्रक्रिया is popularly known as सारस्वतव्याकरण. The technical terms in this grammar are the current popular ones. sārasvataprakriyā the popular name given to the gloss by Anubhutisvarupacarya on Narendra's grammar rules. See सारस्वत a reference to some preceding word, not necessarily on the same page. .
rup
dārup utrikā-krīḍā
dāruputrikayā pradarśitā krīḍā।
dāruputrikā-krīḍā asmābhiḥ ānandotsave dṛṣṭā।
rup
puttalī, dārup utrikā, pāñcālikā, pāñcalikā, pāñcālī, puttalikā, śālāṅkī, śālabhañjī, śālabhañjikā, dārustrī, dārugarbhā, kuruṇṭī, añjalikārikā, yāṣā
kāṣṭhasya putrikā।
saḥ puttalīṃ nartayati।
rup
ciñcā, amlaphalaḥ, amlavṛkṣaḥ, āmlikā, āmlīkā, gurup attrā, caṇḍacukrā, caritrā, ciñciṇī, cukracaṇḍikā, tintiḍikā
vṛkṣaviśeṣaḥ asya pakvaphalasya guṇāḥ dīpanatva-rucikāritva-bheditvādayaḥ।
śyāmasya prāṅgaṇe ciñcāyāḥ vṛkṣam asti।
rup
parīkṣā, parīkṣaṇam, nirup aṇam, anusandhānam, vicāraḥ, anveṣaṇā
yasmin yogyatā-viśeṣata-sāmarthyādayaḥ viśeṣeṇa gocarayati।
samarthaḥ rāmadāsaḥ śiṣyānāṃ parīkṣārthe tebhyaḥ vyāghrīdugdham ayācat।
rup
cintita, sucintita, sañcintita, saṃcintita, parāmṛṣṭa, samīkṣita, ālocita, nirup ita, vicārita, sunirup ita, pratīkṣita, nirīkṣita, vigaṇita, mata, smṛta
yasya samīkṣā kṛtā vartate।
ayaṃ viṣayaḥ asmābhiḥ cintitaḥ asti atra punarvicārasya āvaśyakatā nāsti।
rup
drākṣā, mṛdvīkā, mṛdvī, svādvī, svādurasā, madhurasā, gostanī, gostanā, rasā, rasālā, cārup halā, kāpiśāyinī, sābdī, harahūrā
latāviśeṣaḥ yasya phalaṃ madhuraṃ tathā ca bahurasam asti।
nāśikanagare drākṣāṇāṃ kṛṣiḥ dṛśyate।
rup
ruciraprastaraḥ, cārup rastaraḥ
śvetavarṇīyaprastaraḥ।
ruciprastaraiḥ vinirmitaḥ tejomahalaḥ।
rup
drākṣā, mṛdvīkā, mṛdvī, svādvī, svādurasā, madhurasā, gostanī, rasā, rasālā, cārup halā, kāpiśāyanī, sābdī, harahūrā, cārup halā, kṛṣṇā, priyālā, tāpasapriyā, gucchaphalā, amṛtaphalā
phalaviśeṣaḥ-asya guṇāḥ atimadhuratva-amalatva-śītapittārtidāhamūtradoṣanāśitvādayaḥ।
drākṣāt madyaṃ jāyate।
rup
parīkṣaṇam, samīkṣaṇam, nirīkṣaṇam, nirup aṇam, anusandhānam, parīkṣā, vicāraḥ, vicāraṇam, vicāraṇā, jijñāsā, anvekṣaṇam, anvekṣaṇā, avekṣā, avekṣaṇam, saṃvīkṣaṇam, prasamīkṣā, nirṇayaḥ, niścayaḥ, anuyogaḥ, vivecanā, vivekaḥ, vimarśaḥ
kasyāpi vastunaḥ samyak praviceyasya kriyā।
samyak parīkṣaṇād anantarameva kasyāpi satyatā svīkaraṇīyā।
rup
sundara, cāru, rucira, sudṛśya, śobhana, kānta, vāma, surup a, manorama, manojña, sādhu, saumya, śrīyukta, sumukha, abhirāma, suṣama, peśala, rucya, mañju, mañjula, vṛndāra, manohārin, lāvaṇyavat, rūpavat, bhadraka, ramaṇīya, rāmaṇīyaka, bandhūra, bandhura, valgu, hāri, svarūpa, abhirūpa, divya
rūpalāvaṇyasampannaḥ।
bālakaḥ sundaraḥ asti।
rup
prāgajyotiṣīyaḥ, kāmarup asthaḥ, kāmarup īyaḥ
prāgjyotiṣaḥ prāntād āgataḥ, tasya sambandhī vā;
mama pitamahaḥ kāmarūpe dīrghakālaṃ nyavasat ataḥ saḥ kāmarūpīyāṃ saṃskṛtiṃ samyak jānāti। / prāgajyotiṣīyaṃ aurṇavastraṃ prasiddham।
rup
asādhyaḥ, nirauṣadhaḥ, durdharaḥ, asādhaḥ, avāraṇīyaḥ, nirup akramaḥ, durācaraḥ, kṣetriyaḥ, kriyāpathamatikrāntaḥ, vivarjanīyaḥ
cikitsātikrāntaḥ।
raktakṣayaḥ asādhyaḥ rogaḥ asti।
rup
kurūpa, aparup a, virup a, rup ahīna, kadākāra, kutsitākāra, kutsita, kutsitākṛti, asundara, asaumya, durdarśana, vikṛtākāra
yasya rūpam apakṛṣṭam।
kathāyāḥ ārambhe eva mantraiḥ māyinī rājaputraṃ kurupam akarot।
rup
aśrup ūrṇa, sāśru, sajala
aśruṇā pūrṇam।
tasya kathāṃ śrutvā mama netre aśrupūrṇe jātāni।
rup
sāntvanā, pratyāyanā, sāntvanam, āśvāsanam, parisāntvanam, kleśāpahaḥ, pramārjanam, aśrup ramārjanam
ākulitasya manuṣyasya kleśasya apahānam।
gṛhe steyam abhavat ataḥ bāndhavāḥ gṛhasvāminaḥ sāntvanām akurvan।
rup
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārup iṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
rup
jānu, ūrup arva, aṣṭhīvat, cakrikā
avayavaviśeṣaḥ urujaṅghayormadhyabhāgaḥ।
aham jānū pīḍayā trastaḥ। / tasya jānu dadau bhīmaḥ।
rup
durup ayogaḥ
kasyāpi vastunaḥ svāmitvasya vā anucitaḥ upayogaḥ।
adhikārasya durupayogaḥ na karaṇīyaḥ।
rup
pradarśakaḥ, udbādhakaḥ, pratirup akaḥ
yasya dṛṣṭāntena tasya jāteḥ vā ākṛteḥ vā svarūpāvabodho jāyate;
sarpaḥ sarīsṛpāṇāṃ pradarśakaḥ
rup
dārup halam
laghuvṛkṣaḥ yasya phalasya antarbhāvaḥ śuṣkaphaleṣu bhavati।
mayaṅkasya udyāne dāruphalam api asti।
rup
dārup halam
haritavarṇīyaṃ śuṣkaphalam।
tvaksahitaḥ bhṛṣṭaṃ dāruphalaṃ svādiṣṭam asti।
rup
punarvivāhaḥ, punarup oḍhā
patau tyakte pūrvavivāhavicchedanakāraṇat vā patyuḥ mṛtyoḥ kāraṇāt vā striyāḥ punaḥ jātaḥ vivāhaḥ।
svāmīdayānandasarasvatimahodayaḥ punarvivāhasya samarthakaḥ āsīt।
rup
trapuḥ, trapus, trapulam, raṅgam, piccaṭam, svarṇajam, nāgam, kurup yam, prastīram, surebham, āpūṣam, tīraḥ, ālīnakam, kuṭilam, karkaṭī, bārbbaḍhīram
dhātuviśeṣaḥ yaḥ vahniyogena lajjate iva trapate। āyurvede asya vātakaphāpahatvādiguṇāḥ proktāḥ।
yathā siṃhaḥ hastigaṇaṃ nihanti tathā trapuḥ akhilamehavargaṃ nihanti।
rup
punarāgamanam, pratinivṛttiḥ, pratigamanam, pratyāgamanam, pratyāyānam, pratigatiḥ, pratyāgatiḥ, pratyāvṛttiḥ, āgatiḥ, punarup āgamaḥ
punaḥ āgamanasya kriyā।
adya śyāmasya grāmāt punarāgamanam na śakyate।
rup
śikhaṇḍī, drup adātmaja
drupadasya ekaḥ putraḥ य़ḥ mūlatayā strī āsīt parantu anantaraṃ kāmapi sādhanāṃ kṛtvā puruṣo abhavat;
śikhaṇḍī bhīṣmaṃ hatavān
rup
gurup atnī
guroḥ patnī।
gurupatnī guroḥ kṛte kaṣāyaṃ nirmāti।
rup
dhrup adaḥ
gītaprakāraḥ yasya svarāḥ niścitāḥ santi।
dhrupadena devatāḥ stūyante।
rup
śatāvarī, śatamūlī, bahusutā, abhīruḥ, indīvarī, varī, ṛṣyaproktā, bhīrup atrī, nārāyaṇī, aheruḥ, raṅgiṇī, śaṭī, dvīpiśatruḥ, ṛṣyagatā, śatapadī, pīvarī, dhīvarī, vṛṣyā, divyā, dīpikā, darakaṇṭhikā, sūkṣmapatrā, supatrā, bahumūlā, śatāhvayā, khāṭurasā, śatāhvā, laghuparṇikā, ātmaguptā, jaṭā, mūlā, śatavīryā, mahauṣadhī, madhurā, śatamūlā, keśikā, śatapatrikā, viśvasthā, vaiṇavī, pārṣṇī, vāsudevapriyaṅkarī, durmanyā, tailavallī, ṛṣyaproktā
kṣupakavat vallīviśeṣaḥ।
śatāvaryāḥ mūlaṃ bījaṃ ca auṣadhanirmāṇāya upayujyate।
rup
tirup atiḥ
ekaṃ tīrthasthānam।
tirupatau bhagavataḥ veṅkaṭeśvarasya mūrtiḥ asti।
rup
pratyāgamanam, punarāgamanam, pratinivṛttiḥ, pratyāyānam, pratigatiḥ, pratyāgatiḥ, pratyāvṛttiḥ, āgatiḥ, punarup āgamaḥ
anyasmāt sthānāt pūrvaṃ sthānaṃ prati saṃyogasya kriyā।
dehalyāṃ pratyāgamanaṃ kadā bhaviṣyati।
rup
śrīlaṅkārup yakam
śrīlaṅkānāmake deśe pracalitā mudrā।
mama sakāśe kānicana śrīlaṅkārupyakāṇi santi।
rup
nepālīrup yakam
nepālanāmake deśe pracalitā mudrā।
tena mahyaṃ daśāṃ viṃśatīnāṃ ca nepālīrupyakāṇi dattāni।
rup
pākistānīrup yakam
pākistānanāmake deśe pracalitā mudrā।
tena vaṇije pākistānīrupyakāṇām ekaḥ cayaḥ dattaḥ।
rup
mārīśiyanarup yakam
mārīśasanāmake deśe pracalitā mudrā।
ekaṃ mārīśiyanarupyakam prāyaḥ adhyardhaṃ bhāratīyarupyakamātraṃ bhavati।
rup
nirāpad, nirup adrava, niṣkaṇṭaka, nirāmaya, nirābādha, abhaya, nirbhaya
yasmin kimapi saṅkaṭasya sambhāvanā nāsti।
tasya jīvanaṃ nirāpadam āsīt।
rup
kāmarup amaṇḍalam
asamarājye vartamānam ekaṃ maṇḍalam।
kāmarupamaṇḍalasya mukhyālayaḥ guvahāṭīnagare asti।
rup
kuṭajaḥ, śakraḥ, vatsakaḥ, girimallikā, kauṭajaḥ, vṛkṣakaḥ, śakraparyāyaḥ, kāhī, kāliṅgaḥ, mallikāpuṣpaḥ, prāvṛṣyaḥ, śatrup ādapaḥ, varatiktaḥ, yavaphalaḥ, saṅgrāhī, pāṇḍuradrumaḥ, prāvṛṣeṇyaḥ, mahāgandhaḥ, pāṇḍaraḥ
vanyavṛkṣaḥ।
asmin vane kuṭajasya ādhikyaṃ vartate।
rup
pratirup am, pratikṛtiḥ
rūpākāraguṇaiḥ anyena samaḥ।
mohanaḥ svapituḥ pratikṛtiḥ asti।
rup
uṣṭraḥ, karabhaḥ, dāserakaḥ, dīrghagrīvaḥ, dhūsaraḥ, lamboṣṭhaḥ, ravaṇaḥ, mahājaṅghaḥ, javī, jāṅghikaḥ, kramelakaḥ, mayaḥ, mahāṅgaḥ, dīrghagatiḥ, dīrghaḥ, śṛṅkhalakaḥ, mahān, mahāgrīvaḥ, mahānādaḥ, mahādhvagaḥ, mahāpṛṣṭhaḥ, baliṣṭhaḥ, dīrghajaṅghaḥ, grīvī, dhūmrakaḥ, śarabhaḥ, kramelaḥ, kaṇṭakāśanaḥ, bholiḥ, bahukaraḥ, adhvagaḥ, marudvipaḥ, vakragrīvaḥ, vāsantaḥ, kulanāśaḥ, kuśanāmā, marup riyaḥ, dvikakut, durgalaṅghanaḥ, bhūtaghnaḥ, dāseraḥ, kelikīrṇaḥ
paśuviśeṣaḥ- yaḥ prāyaḥ marusthale dṛśyate।
tena uṣṭraṃ datvā uṣṭrī krītā।
rup
kāṣṭhamaya, dārumaya, kāṣṭhin, dārup aṭita, dārava, adhidārva, kāṣṭhaghaṭita, dāruja, dārva, vṛkṣaja
kāṣṭhe ghaṭitaḥ kāṣṭhasambandhitaḥ vā।
ahaṃ kāṣṭhamayaṃ sandhāraṃ krītavān।
rup
avyākhyeya, anirvarṇanīya, nirup ākhya, anirvacanīya
yad adhikaṃ varṇayituṃ na śakyate।
asyāḥ kathāyāḥ paṭhanena pāṭhakasya avyākhyeyā cittavṛtiḥ bhavati।
rup
gurup ūrṇimā, vyāsapūrṇimā
āṣāḍhamāsasya paurṇimā।
gurupūrṇimāyāṃ ādhyātmikaḥ guruḥ pūjyate।
rup
gurup adam
guroḥ padam।
gurupadasya mahatvaṃ viralāḥ janāḥ jānanti।
rup
rup yaḥ
ekaḥ puruṣaḥ ।
rūpyasya ullekhaḥ kośe vartate
rup
purup anthāḥ
ekaḥ puruṣaḥ ।
purupanthānaḥ ullekhaḥ koṣe asti
rup
nirup amaḥ
ekaḥ puruṣaḥ ।
nirupamasya ullekhaḥ koṣe asti
rup
drup adā
ekaṃ sūtram ।
drupadā iti taittirīya-brāhmaṇena parigaṇitā