rudhiram | rudhiram, raktam, asram, tvagjam, kīlālam, kṣatajam, śoṇitam, lohitam, asṛk, śoṇam, loham, carmajam  śarīrastha-dhamanīṣu pravahan tāmraḥ dravapadārthaḥ vā śarīrastha-rasabhava-dhātuḥ। śarīrāt rudhire prasyandamāne api bhaṭāḥ raṇe samāsthiṣata। /askandamāne rudhire sandhānāni prayojayet।
|
rudhiram | agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam  puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti। agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।
|