rucira | sundara, cāru, rucira, sudṛśya, śobhana, kānta, vāma, surupa, manorama, manojña, sādhu, saumya, śrīyukta, sumukha, abhirāma, suṣama, peśala, rucya, mañju, mañjula, vṛndāra, manohārin, lāvaṇyavat, rūpavat, bhadraka, ramaṇīya, rāmaṇīyaka, bandhūra, bandhura, valgu, hāri, svarūpa, abhirūpa, divya  rūpalāvaṇyasampannaḥ। bālakaḥ sundaraḥ asti।
|
rucira | dyumat, dyutikar, dyutimat, dyotana, dyoti, dyotamāna, ujvala, kāntimat, kiraṇamaya, utprabha, ullasa, ullasita, prakāśavat, prakāśaka, prakāśamāna, prakāśat, prakāśin, citra, tejasvat, tejasvin, tejomaya, taijasa, añjimat, atiśukra, abhirucira, abhivirājita, abhiśobhita, abhīṣumat, amanda, avabhāsita, avabhāsin, ābhāsvara, ārocana, ābhāsura, iddha, utprabha, udīrṇadīdhiti, uddyota, uddyotita, kanakatālābha, kanakaprabha, kanala, kāśī, kāśīṣṇu, ketu, taijasa, dīdi, dīdivi, dīpta, dīptimat, dyotamāna, dhauta, punāna, prakhya, prabhāvat, bṛhajjyotis, bhāskara, bhāsura, bhāsvara, bhāsvat, bhāsayat, rukmābha, rucita, rucira, rucya, ruśat, roca, rocana, rocamāna, rociṣṇu, varcasvin, vidyotamāna, virukmat, vicakṣaṇa, virājamāna, śuklabhāsvara, śundhyu, śubhāna, śubhra, śubhri, śumbhamāna, śobha, śobhamāna, sutāra, suteja, sudīpta, sudyotman, supraketa, suprabha, suruk, suvibhāta, sphurat, hiraṇyanirṇij, hiraṇyanirṇig  yasmin dīptiḥ asti athavā yasya varṇaḥ ābhāyuktaḥ asti। prācyadeśāt āgatena tena dūtena tat dyumat ratnaṃ rājasabhāyāṃ rājñe samarpitam।
|