Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"rucakam" has 1 results
rucakam: masculine accusative singular stem: rucaka
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
sauvarcalam2.9.43NeuterSingularakṣam, rucakam
yavakṣāraḥ2.9.109MasculineSingularsauvarcalam, rucakam, ‍kāpotaḥ, ‍sukhavarcakaḥ
Wordnet Search
"rucakam" has 2 results.

rucakam

balyam, rucakam, rocakaḥ, agnivardhanaḥ   

balavardhanasya auṣadham।

vaidyaḥ rugṇāya balyasya sevanaṃ kartum akathayat।

rucakam

puṣpakabarī, śīrṣakam, śīrṣakamālā, avacūḍā, puṣpaveṇī, puṣpaśekharaḥ, pratisaraḥ, mālakā, mālikā, mālyadāman, rucakam, suratatālī, sraj, srak, srag, dāman, pīḍā   

puṣpāṇi rajjau grathitvā nirmitā mālā yā śirasi dhāryate।

stribhiḥ keśeṣu puṣpakabarī paridhāryate।

Parse Time: 1.698s Search Word: rucakam Input Encoding: IAST IAST: rucakam