Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Root Search
ru has 2 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√ruruśabde229
√rurugatireṣaṇayoḥ1674
 
 
ru has 3 results
Root WordIAST MeaningMonier Williams PageClass
√रुrucrying, howling, sounding in general / śabda1052/2Cl.2
√रुrugoing, moving / gati347/3Cl.1
√रुruhurting, killing, injuring / reṣaṇa888/1Cl.1
Amarakosha Search
160 results
WordReferenceGenderNumberSynonymsDefinition
abhivādakaḥ3.1.26MasculineSingularvandāru
agastyaḥMasculineSingularkumbhasambhavaḥ, maitrāvaruṇiḥagyasta, the sage
alpam3.1.61MasculineSingulartanuḥ, sūkṣmam, stokaḥ, kaṇaḥ, truṭiḥ, kṛśam, ślakṣaṇam, leśaḥ, mātrā, dabhram, kṣullakaḥ, aṇuḥ, lavaḥ
āmreḍitamNeuterSingulardvistriruktamrepettition
anantaḥ3.3.88MasculineSingularamlaḥ, paruṣaḥ
aruṇaḥ3.3.54MasculineSingularmeṣādiloma, bhruvauantarāāvartaḥ
atyāhitam3.3.84NeuterSingularrupyam
baliḥ3.3.203MasculineSingularāyudham, ruk
bhairavam1.7.19MasculineSingularbhīṣaṇam, pratibhayam, bhīṣmam, ghoram, bhīmam, bhayānakam, ruṇam, bhayaṅkaramhorrer
bhānuḥ3.3.112MasculineSingularśailaḥ, taru
bhartā3.3.66MasculineSingularru
bherī3.3.3FeminineSingularrutaḥ, vedhāḥ, bradhnaḥ
bhrakuṃsaḥMasculineSingularbhrukuṃsaḥ, bhrūkuṃsaḥa male dancer in woman's appearl
bhrakuṭiḥFeminineSingularbhrukuṭiḥ, bhrūkuṭiḥa frown
bhṛṅgārī2.5.30FeminineSingularru, cīrī, jhillikā
bhūtam3.3.84MasculineSingularrupyam, sitam, hema
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
bṛhaspatiḥ1.3.24MasculineSingularāṅgirasaḥ, surācāryaḥ, vācaspatiḥ, gīrpatiḥ, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guru, jīvaḥthe janet
bṛhatī3.3.81FeminineSingularrupyam, hema
cāraḥ2.8.12MasculineSingularpraṇidhiḥ, apasarpaḥ, caraḥ, spaśaḥ, gūḍhapuruṣaḥ, yathārhavarṇaḥ
chatrā2.9.38FeminineSingular‍vitunnakam, kustumburu, dhānyakam
cikitsā2.6.50FeminineSingularrukpratikriyā
dāyādaḥ3.3.95MasculineSingulartrātā, ruṇaḥraṇaḥ, sārāvaḥ, ruditam
dayāluḥ3.1.14MasculineSingularruṇikaḥ, kṛpāluḥ, sūrataḥ
drdruṇaḥ2.6.59MasculineSingulardardrurogī
dūrvāFeminineSingularbhārgavī, ru, anantā, śataparvikā, sahasravīryā
dvāparaḥ3.3.170MasculineSingulardrumaḥ, śailaḥ, arkaḥ
gajabhakṣyāFeminineSingularsuvahā, hlādinī, surabhī, rasā, maheraṇā, kunduru, sallakī
gañjā2.1.18FeminineSingularru, lavaṇākaraḥ
garut2.5.38NeuterSingularpakṣaḥ, chadaḥ, pattram, patattram, tanūruham
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
grāmaṇīḥ3.3.55MasculineSingularjugupsā, karuṇā
granthiḥMasculineSingularparva, paru
haṃsaḥ2.5.26MasculineSingularcakrāṅgaḥ, mānasaukāḥ, śvetagarut
hlādinīFeminineSingulardambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaru, bhiduramthe thunderbolt of indra
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
iṅgudī2.2.46Ubhaya-lingaSingulartāpasataru
jānūḥ2.6.73MasculineSingularurupūrvam, aṣṭhīvat
kaḍāraḥ1.5.16MasculineSingularkadru, piṅgalaḥ, kapilaḥ, piṅgaḥ, piśaṅgaḥtwany
kālaguru2.6.128NeuterSingularaguru
karṇaḥ2.6.95MasculineSingularśrotram, śrutiḥ, śravaṇam, śravaḥ, śabdagrahaḥ
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
ruṇyamNeuterSingularkṛpā, dayā, anukampā, anukrośaḥ, karuṇā, ghṛṇāpity
kāṣṭhamNeuterSingularru
keśaḥ2.6.96MasculineSingularkacaḥ, śiroruhaḥ, cikuraḥ, kuntalaḥ, bālaḥ
kevalam3.3.211MasculineSingulardakṣaḥ, ru
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuniḥ, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatriḥ, pitsan, vihagaḥ, śakuntiḥ, śakuntaḥ, patatrī, patan, nagaukāḥ, viḥ, nīḍodbhavaḥ, nabhasaṅgamaḥ
kīlālam3.3.208NeuterSingularchadiḥ, netraruk, samūhaḥ
kiṃvadantī1.6.7FeminineSingularjanaśrutiḥrumour
kopaḥMasculineSingularpratighaḥ, ru, krudh, krodhaḥ, amarṣaḥ, roṣaḥwrath or anger
kośātakī3.3.8FeminineSingulartāpaḥ, śaṅkā, ruk
kranditamNeuterSingularruditam, kruṣṭamweeping
krauñcaḥ2.5.24MasculineSingularkru
kṛtyā3.3.166FeminineSingularru
kṣetrajñaḥMasculineSingularātmā, puruṣaḥthe soul
kūṣmāṇḍakaḥMasculineSingularkarkāru
lākṣā2.6.126FeminineSingularrākṣā, jatu, yāvaḥ, alaktaḥ, drumāmayaḥ
latārkaḥMasculineSingulardurdrumaḥ
madhūkaḥ2.4.27MasculineSingularguḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ
maru3.3.171MasculineSingularbhaṅgaḥ, nārīruk, bāṇaḥ
medhiḥ2.9.15MasculineSingularkhaledāru
meru1.1.52MasculineSingularsumeru, hemādriḥ, ratnasānuḥ, surālayaḥmountain
mudgaraḥ2.8.91MasculineSingulardrughaṇaḥ, ghanaḥ
mūrvāFeminineSingulargokarṇī, sru, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā
nadīsarjaḥ2.2.45MasculineSingularvīrataru, indradru, kakubhaḥ, arjunaḥ
niṣṭuramMasculineSingularparuṣamharsh
nivātaḥ3.3.91MasculineSingularāgamaḥ, ṛṣijuṣṭajalam, guru, nipānam
nūdaḥ2.2.41MasculineSingularbrahmadāru, tūlam, yūpaḥ, kramukaḥ, brahmaṇyaḥ
padmam1.10.39-40MasculineSingularpaṅkeruham, kamalam, aravindam, rājīvam, sārasam, kuśeśayam, sahasrapattram, nalinam, ambhoruham, bisaprasūnam, tāmarasam, śatapattram, mahotpalam, puṣkaram, sarasīruhama lotus
pākaḥ3.3.19MasculineSingulardeśyaḥ, guru
pālaṅkīFeminineSingularmukundaḥ, kundaḥ, kunduru
parākramaḥ3.3.146MasculineSingularru, sitaḥ, balaḥ(balarāmaḥ), nīlaḥ
pāribhadraḥMasculineSingularnimbataru, mandāraḥ, pārijātakaḥ
parighaḥ3.3.32MasculineSingularmṛdbhedaḥ, dṛgruk, śikyam
pāṭaliḥ2.2.54MasculineSingularkuberākṣī, pāṭalā, amoghā, kācasthālī, phaleru, kṛṣṇavṛntā
payodharaḥ3.3.171MasculineSingularajātaśṛṅgaḥgauḥ, kāleऽpiaśmaśruḥnā
picchilā2.2.62FeminineSingularaguru, śiṃśapā
piṇḍītakaḥ2.2.52MasculineSingularmaruvakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ
pītadruMasculineSingularpacampacā, ruharidrā, parjanī, kālakeyaḥ, haridraḥ, dārvī
prabhāFeminineSingularśociḥ, dyutiḥ, bhā, ruk, rociḥ, chaviḥ, tviṭ, dīptiḥ, bhāḥ, ruciḥlight
pracetāḥ1.1.63MasculineSingularpāśī, yādasāmpatiḥ, appatiḥ, varuṇaḥvaruna
praiṣaḥ3.3.227MasculineSingularcakram, vyavahāraḥ, kaliḥ, indriyam, drumaḥ, dyūtāṅgam, karṣaḥ
prapunnāḍaḥMasculineSingulareḍagajaḥ, dadrughnaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ
prasūtam3.1.62MasculineSingularbhūyaḥ, puru, bahulam, pracuram, sphiram, puruham, adabhram, bhūri, bhūyiṣṭham, bahu, prājyam
pratītaḥ3.1.7MasculineSingularvijñātaḥ, viśrutaḥ, prathitaḥ, khyātaḥ, vittaḥ
pṛṣat1.10.6NeuterPluralpṛṣataḥ, vipru, binduḥa drop of water
pṛthag2.4.2MasculineSingularhiruk, nānā, vinā, antareṇa, ṛte
punarbhavaḥ2.6.84MasculineSingularkararuhaḥ, nakhaḥ, nakharaḥ
punnāgaḥ2.4.25MasculineSingulardevavallabhaḥ, puruṣaḥ, tuṅgaḥ, kesaraḥ
puruṣaḥ2.6.1MasculineSingularpañcajanaḥ, ruṣaḥ, naraḥ, pumān
puṣkaram3.3.194NeuterSingulararuṇaḥ, sitaḥ, pītaḥ
rājādanamMasculineSingularsannakadru, dhanuṣpaṭaḥ, piyālaḥ
rāmaḥ3.3.148MasculineSingularruk, stambaḥ, senā
rasāḥMasculinePluralkaruṇaḥ, adbhutaḥ, hāsyaḥ, bhayānakaḥ, śṛṅgāraḥ, vībhatsaḥ, vīraḥ, raudraḥone kind of acting,vigorous
ratnam2.9.94NeuterSingularhiraṇyam, ‍tapanīyam, ‍bharma, jātarūpam, rukmam, a‍ṣṭāpadaḥ, suvarṇam, hema, śātakumbham, karburam, mahārajatam, kārtasvaram, kanakam, hāṭakam, gāṅgeyam, cāmīkaram, kāñcanam, jāmbūnadam
rodanam2.6.94NeuterSingularasru, netrāmbu, asram, ru
rogaḥ2.6.51MasculineSingulargadaḥ, āmayaḥ, ruk, ru, upatāpaḥ, vyādhiḥ
rohī2.2.49MasculineSingularrohitakaḥ, plīhaśatru, dāḍimapuṣpakaḥ
rupyam2.9.92NeuterSingularharinmaṇiḥ, rutmatam, aśmagarbhaḥ
sāhasrakārīṣam2.4.42NeuterSingularkroṣṭā, varuṇaḥ
śakrapādapaḥ2.2.53MasculineSingulardevadāru, bhadradāru, drukilimam, pītadāru, ru, pūtikāṣṭham, pāribhadrakaḥ
sakthi2.6.74NeuterSingularūru
samayā2.4.7MasculineSingularnikaṣā, hiruk
śaṃbhuḥMasculineSingularkapardī, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51)shiva, god
samīraṇaḥMasculineSingularmaruvakaḥ, prasthapuṣpaḥ, phaṇijjakaḥ, jambīraḥ
samucchrayaḥ3.3.160MasculineSingulardainyam, kratuḥ, krudh
sāraḥ3.3.178MasculineSingularvaṃśāṅkuraḥ, tarubhedaḥ, ghaṭaḥ
śarāru3.1.27MasculineSingularśarāru, hiṃsraḥ
śāśvataḥ3.1.71MasculineSingularsanātanaḥ, dhruvaḥ, nityaḥ, sadātanaḥ
śatamūlīFeminineSingularśatāvarī, ṛṣyaproktā, abhīru, nārāyaṇī, varī, bahusutā, aheru, abhīrupatrī, indīvarī
satīrthyaḥ2.7.14MasculineSingularekaguru
sauvarcalam2.9.43NeuterSingularakṣam, rucakam
śīghram1.1.65NeuterSingularavilambitam, satvaram, kṣipram, tūrṇam, drutam, laghu, āśu, capalam, aram, tvaritamswiftly
śivā2.2.5FeminineSingularjambukaḥ, kroṣṭā, mṛgradhūrtakaḥ, pheravaḥ, vañcalaḥ, gomāyuḥ, pheru, sṛgālaḥ, bhūrimāyaḥ
śobhāñjanaḥMasculineSingulartīkṣṇagandhakaḥ, akṣīvaḥ, mocakaḥ, śigru
śrīhastinīFeminineSingularbhuruṇḍī
sthāṇuḥMasculineSingulardhruvaḥ, śaṅkuḥ
śukraḥMasculineSingularbhārgavaḥ, kaviḥ, daityaguru, kāvyaḥ, uśanāḥvenus
sūkṣmam3.3.152MasculineSingularturaṅgaḥ, garuḍaḥ
sundaram3.1.53MasculineSingularmañju, manoramam, sādhu, ruciram, manojñam, kāntam, suṣamam, mañjulam, rucyam, śobhanam, ru
surā2.10.39FeminineSingularva‍ruṇātmajā, halipriyā, madyam, pari‍sru, prasannā, para‍srut, kaśyam, ‍‍kādambarī, gandhokṣamā, hālā, madirā, irā
sūraḥ1.3.28-30MasculineSingularsahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhuḥ, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53)the sun
sūryasūtaḥMasculineSingulararuṇaḥ, anūru, kāśyapiḥ, garuḍāgrajaḥthe dawn
śuṣirāFeminineSingularvidrumalatā, kapotāṅghriḥ, naṭī, nalī
svādukaṇṭakaḥ2.4.37MasculineSingularsruvāvṛkṣaḥ, granthilaḥ, vyāghrapāt, vikaṅkataḥ
śvasanaḥMasculineSingularvāyuḥ, pṛṣadaśvaḥ, anilaḥ, rutaḥ, samīraṇaḥ, pavanaḥ, mātariśvā, gandhavahaḥ, āśugaḥ, marut, nabhasvān, pavamānaḥ, sparśanaḥ, sadāgatiḥ, gandhavāhaḥ, samīraḥ, jagatprāṇaḥ, vātaḥ, prabhañjanaḥair or wind
syannam3.1.92MasculineSingularsnutam, rīṇam, srutam
tejaḥ3.3.242NeuterSingularvaraḥ, uru
tiniśaḥ2.4.26MasculineSingularnemiḥ, rathadru, atimuktakaḥ, vañjulaḥ, citrakṛt, syandanaḥ
tṛṇaśūnyamNeuterSingularmallikā, bhūpadī, śītabhīru
udāraḥ3.3.200MasculineSingulardrumaprabhedaḥ, mātaṅgaḥ, kāṇḍaḥ, puṣpam
umā1.1.44FeminineSingularkātyāyanī, haimavatī, bhavānī, sarvamaṅgalā, durgā, ambikā, girijā, cāmuṇḍā, gaurī, īśvarī, rudrāṇī, aparṇā, mṛḍānī, āryā, menakātmajā, carmamuṇḍā, kālī, śivā, śarvāṇī, pārvatī, caṇḍikā, dākṣāyaṇī, karmamoṭī, carcikābhavaani
upakuñcikāFeminineSingulartruṭiḥ, tutthā, koraṅgī, tripuṭā
ūrīkṛtam3.1.110MasculineSingularupaśrutam, viditam, āśrutam, samāhitam, saṅgīrṇam, aṅgīkṛtam, upagatam, saṃśrutam, pratijñātam, urarīkṛtam
vādyaprabhedāḥMasculinePluralpaṇavaḥ, ḍamaru, maḍḍuḥ, ḍiṇḍimaḥ, jharjharaḥ, mardavaḥa sort of small drum shaped like an hour-glass and generally used by kaapaalikas
vaiśya2.9.1MasculineSingularviṭ, ūravyaḥ, ūrujaḥ, aryaḥ, bhūmispṛk
vaṃśakam2.6.127NeuterSingularrājārham, loham, kri, mijam, joṅgakam, aguru
vandāFeminineSingularvṛkṣaru, jīvantikā, vṛkṣādanī
vanitā3.3.80FeminineSingularvṛttiḥ, janaśrutiḥ
varaṇaḥMasculineSingularsetuḥ, tiktaśākaḥ, kumārakaḥ, varuṇaḥ
vatsādanīFeminineSingularjīvantikā, somavallī, chinnaru, viśalyā, guḍūcī, madhuparṇī, tantrikā, amṛtā
veṣṭitam3.1.90MasculineSingularruddham, āvṛtam, valayitam, saṃvītam
vibhītakaḥ2.2.57MasculineSingulartuṣaḥ, karṣaphalaḥ, bhūtāvāsaḥ, kalidrumaḥ, akṣaḥ
vidārigandhāFeminineSingularaṃśumatī, śālaparṇī, sthirā, dhru
vilīnaḥ3.1.100MasculineSingularvidrutaḥ, drutaḥ
vipaṇaḥ2.9.84MasculineSingulardruvyam, ‍pāyyam, mānam
vīravṛkṣaḥ2.2.42MasculineSingularuruṣkaraḥ, agnimukhī, bhallātakī
viśālāFeminineSingularindravāruṇī
viśaṅkaṭam3.1.59MasculineSingularvaḍram, pṛthu, uru, bṛhat, vipulam, viśālam, pṛthulam, mahat
viṣṇuḥ1.1.18-21MasculineSingularadhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45)vishnu, the god
viśvāFeminineSingularupaviṣā, aruṇā, śṛṅgī, viṣā, mahauṣadham, prativiṣā, ativiṣā
vitānam3.3.120MasculineSingularavayavaḥ, lāñchanam, śmaśru, niṣṭhānam
vraṇaḥ2.6.54MasculineSingularīrmam, aru
vṛkṣaḥMasculineSingulardrumaḥ, śālaḥ, taru, śākhī, dru, kuṭaḥ, pādapaḥ, mahīruhaḥ, agamaḥ, palāśī, anokahaḥ, viṭapī
vṛndārakaḥ3.3.16MasculineSingularsūcyagram, kṣudraśatru, romaharṣaḥ
vṛścikaḥ2.2.15MasculineSingularaliḥ, druṇaḥ
vyāghrapucchaḥ2.2.50MasculineSingularvyaḍambakaḥ, pañcāṅgulaḥ, rucakaḥ, gandharvahastakaḥ, varddhamānaḥ, cañcuḥ, erubūkaḥ, maṇḍaḥ, citrakaḥ, eraṇḍaḥ
vyañjanam3.3.123NeuterSingularudgamaḥ, pauruṣam, tantram, sanniviṣṭhaḥ
yavakṣāraḥ2.9.109MasculineSingularsauvarcalam, rucakam, ‍kāpotaḥ, ‍sukhavarcakaḥ
yuvā2.6.42MasculineSingularvayasthaḥ, taruṇaḥ
Monier-Williams Search
6 results for ru"
Devanagari
BrahmiEXPERIMENTAL
ru cl.2 P. (; confer, compare ) rauti- or ravīti- (Vedic or Veda also ruv/ati-and ravoti-, te-; parasmE-pada r/uvat-, ravat-, ravamāṇa-, ravāṇa-; perfect tense rurāva- ; ruruvire- ; Aorist /arāvīt- ; preceding rūyāt- grammar; future ravitā-or rotā- ; raviṣyati- ; infinitive mood ravitum- , rotum- ), to roar, bellow, howl, yelp, cry aloud etc. ; to make any noise or sound, sing (as birds) , hum (as bees) etc. ; (rauti-) to praise : Causal rāvayati- (Aorist arūruvat-with the sense of the Intensive ;or arīravat- ), to cause to bellow or roar, cause an uproar etc. : Desiderative of Causal rirāvayiṣati- grammar : Desiderative rurūṣati- : Intensive (Ved.) r/oravīti- (parasmE-pada r/oruvat-and r/oruvāṇa-) or (Epic) rorūyate-, ti- or (grammar) roroti-. to bellow or roar etc. loudly, scream aloud, vociferate. [ confer, compare Greek ; Latin raucus; Anglo-Saxon ry7n.] View this entry on the original dictionary page scan.
rum. (only ) sound, noise View this entry on the original dictionary page scan.
rum. fear, alarm View this entry on the original dictionary page scan.
rum. war, battle. View this entry on the original dictionary page scan.
ru cl.1 A1. () ravate- (only rāviṣam- ; ruruviṣe-, araviṣṭa- aroṣṭa- ) to break or dash to pieces ( also "to go;to kill;to be angry;to speak") : Intensive (only parasmE-pada r/oruvat-) to break, shatter View this entry on the original dictionary page scan.
rum. cutting, dividing View this entry on the original dictionary page scan.
Apte Search
1 result
ru रु I. 2 P. (रौति, रवीति, रुत) 1 To cry, howl, scream, yell, shout, roar; to hum (as bees); to sound in general; कर्णे कलं किमपि रौति शनैर्विचित्रम् H.1.81; Bk.3.17; 12.72;14.21. -Caus. To make sound; यस्माल्लोकत्रयं चैतद् रावितं भयमागतम् Rām.7.16.37. -II. 1 Ā. (रवते) 1 To go, move. -2 To hurt, kill. -3 Ved. To break to pieces.
Macdonell Search
1 result
ru m. final euphonic r (=original s: gr.).
Dictionary of Sanskrit Search
"ru" has 1 results
ru(1)substitute र् for the consonant स् at the end of a word as also for the ष् of सजुत्र् , न् of अहन् and optionally with र् for the final स् of अम्नस्, ऊधस् and अवस् in Veda; exempli gratia, for example अग्निरत्र, वायुरत्र, सजूर्देवोभिः confer, compare P.VIII.2.66; the र् of this रु (as contrasted with the substitute र् which see a reference to some preceding word, not necessarily on the same page.) is further changed into उ before a soft consonant and before the vowel अ provided it is preceded by the vowel अ, while र् , prescribed as substitute र (which see a reference to some preceding word, not necessarily on the same page.), remains unchanged; e g. शिवोर्च्यः, शिवो वन्द्य: as contrasted with अहरत्र, अहर्गण:; (2) substitute र् for the final ज् of अवयज् (e. g, अवयाः), for ह् of श्वेतवह् (exempli gratia, for example श्वेतवाः), and for श् of पुरोडाश् (exempli gratia, for example पुगेडा:) before the case affix सु ; confer, compareP.VIII.4.67;(3)substitute र् (or द्) for the final स् or द् of a verb-form ending with the personal ending सिप् of the 2nd person. sing; confer, compare P. VIII.2.74,75;(4)substitute र् for the final न् of words ending with the affix मत् or वस् in Veda; exempli gratia, for example मरुत्व: हरिवः ; confer, compare Kāśikā of Jayāditya and Vāmana. on P.VIII.3.1; (5) substitute र् for the final न् at the end of a word when it is followed by a छव् letter id est, that is the first or a second consonant excepting ख् and फ्; exempli gratia, for example भवांश्चिनोति; confer, compare P.VIII. 3.7; (6) substitute र् for the final न् of नॄन् before the letter प् as also for the final न् of स्वतवान् and कान् under certain conditions; confer, compare P. VIII.3. 10.12.
2 results
ru noun (masculine neuter) [gramm.] das für auslautendes s und einige andere Auslaute substituirtes r
Frequency rank 19911/72933
ru verb (class 1 ātmanepada) to bellow (Monier-Williams, Sir M. (1988))
to howl (Monier-Williams, Sir M. (1988))
to hum (Monier-Williams, Sir M. (1988))
to roar (Monier-Williams, Sir M. (1988))
to sing (Monier-Williams, Sir M. (1988))
to sound (Monier-Williams, Sir M. (1988))
to yelp (Monier-Williams, Sir M. (1988))

Frequency rank 6926/72933
Wordnet Search
"ru"" has 2 results.

ru

ru   

viśiṣya bālakānām ānandena śabdanānukūlaḥ vyāpāraḥ।

bālakaḥ mātuḥ aṅke rauti।

ru

kvaṇ, ru, protkūj, guñj, kṣviḍ, kū, maś   

vyaktavāgrahitānāṃ śabdanānukūlaḥ vyāpāraḥ।

guḍe makṣikāḥ kvaṇanti।

Parse Time: 1.262s Search Word: ru" Input Encoding: IAST: ru