 |
divo | retasā sacate payovṛdhā RV.9.74.1c. |
 |
parjanyo | retasāvati AVś.8.7.21d. |
 |
prajāṃ | retasā VS.25.7; MS.3.15.9: 180.5. |
 |
ṛṣabho | retasā saha AVP.3.14.7b. |
 |
yad | retasā mithunenāpy ātmanā TB.3.7.14.1c; Apś.13.21.3c. |
 |
agnir | dyāvāpṛthivī bhūriretasā # RV.3.3.11d; TS.1.5.11.1d. |
 |
arepasaḥ | (Apś. arepasaḥ samokasaḥ) sacetasaḥ (Apś. sacetasaḥ saretasaḥ) svasare manyumattamāś (SV.Apśṃś. manyumantaś) cite goḥ (SVṃś. citā goḥ; Apś. cidākoḥ) # AVś.7.22.2; SV.1.458; Apś.21.9.15; Mś.7.2.3.6 (corrupt). |
 |
ā | tvā ruroha rohito retasā saha # AVś.13.1.15d. |
 |
ād | it pratnasya retasaḥ # RV.8.6.30a; SV.1.20a; KS.2.14a; ā.3.2.4.8; ChU.3.17.7. |
 |
indriyeṇa | te retasā reta ādade (śB.14.9.4.10; BṛhU.6.4.10, ādadhāmi) # śB.14.9.4.9,10; BṛhU.6.4.9,10. |
 |
ṛtviyavatī | stho agniretasau (Mś. stho 'gni-) # TB.1.2.1.14; Apś.5.8.8; Mś.1.5.2.4. |
 |
ketuṃ | kṛṇvāne ajare bhūriretasā # TS.4.3.11.1d; ApMB.2.20.31d. See ketumatī. |
 |
ketumatī | ajare bhūriretasā (MS. -sau) # AVś.8.9.12d; MS.2.13.10d: 160.4; KS.39.10d. See ketuṃ kṛṇvāne. |
 |
tavemāḥ | prajā divyasya retasaḥ # RV.9.86.28a. |
 |
te | hi dyāvāpṛthivī bhūriretasā # RV.10.92.11a. |
 |
trayo | gharmāso anu jyotiṣāguḥ (MS.KS. retasāguḥ) # TS.4.3.11.1b; MS.2.13.10b: 160.5; KS.39.10b; ApMB.2.20.32b. See prec. but one. |
 |
tve | iṣaḥ (KS. viśve) saṃ dadhur bhūrivarpasaḥ (TS. bhūriretasaḥ) # RV.10.140.3c; SV.2.1168c; VS.12.108c; TS.4.2.7.3c; KS.16.14c; śB.7.3.1.31. See tva eṣaḥ. |
 |
divo | na yasya retasā # RV.5.17.3c. |
 |
dhenuṃ | ca pṛśniṃ vṛṣabhaṃ suretasam # RV.1.160.3c. |
 |
parjanyaṃ | bhūridhāyasam (AVP.1.4.1b, bhūriretasam; AVś.1.3.1b, śatavṛṣṇyam) # AVś.1.2.1b; 3.1b; AVP.1.3.1b; 1.4.1b (also, with ūhas, indraṃ, varuṇaṃ, candraṃ and sūryaṃ, in place of parjanyaṃ; these ūhas are printed in Bhattacharya's edition as the first pāda of the following stanza). |
 |
parjanyemāṃ | pṛthivī retasāvata (text -vatāpāṃ etc.) # AVP.11.1.10c. See yat parjanyaḥ pṛthivīṃ. |
 |
pururūpaṃ | suretasaṃ maghonam (TB. -nim) # VS.28.9c; TB.2.6.7.5c. |
 |
bahvīṃ | prajāṃ janayantīṃ sarūpām (ApMB.1.8.3c, janayantī suratnā; ApMB.1.11.7d, janayantau saretasā) # TA.10.10.1b; MahānU.9.2b; ApMB.1.8.3c; 11.7d. See prajāṃ kṛṇvāthām. |
 |
bibhyantaḥ | pararetasaḥ # ApDh.2.6.13.6d. |
 |
yat | parjanyaḥ pṛthivīṃ retasāvati # RV.5.83.4d; MS.4.12.5d: 193.2; TA.6.6.2d. See parjanyemāṃ. |