 |
ādya | rathaṃ bhānumo bhānumantam RV.5.1.11a. |
 |
agne | rathaṃ na vedyam SV.1.5c; 2.594c; JB.3.232c. See agniṃ rathaṃ etc. |
 |
agnī | rathamukham AVś.8.8.23. |
 |
agniṃ | rathaṃ na vedyam RV.8.84.1c. See agne rathaṃ etc. |
 |
agniṃ | rathānāṃ yamam RV.8.103.10c. |
 |
agre | rathānāṃ bhavati prajānan RV.7.44.4b. |
 |
āhito | rathacarṣaṇe RV.8.5.19b. |
 |
arvāg | rathaṃ viśvavāraṃ ta ugra RV.6.37.1a; KB.24.8. P: arvāg ratham śś.11.11.12. |
 |
arvāg | rathaṃ samanasā ni yachatam RV.1.92.16c; 7.74.2c; SV.2.104c,1084c. |
 |
arvāg | rathaṃ ni yachatam RV.8.35.22a. |
 |
aśiśrayū | rathayur devatātā RV.7.2.5b. |
 |
asmad | rathaḥ sutaṣṭo na vājī PB.1.2.9b; 6.6.16b. See asmat sutaṣṭo. |
 |
āsthād | rathaṃ savitā citrabhānuḥ RV.1.35.4c; MS.4.14.6c: 223.16; TB.2.8.6.1c. |
 |
āsthād | rathaṃ svadhayā yujyamānam RV.7.78.4c. |
 |
aśvahayo | rathānām RV.10.26.5b. |
 |
aśvakrānte | rathakrānte TA.10.1.8a; MahānU.4.4a. |
 |
aśvapūrṇāṃ | rathamadhyām RVKh.5.87.3a; MG.2.13.6a. P: acvapūrṇām Rvidh.2.19.1. |
 |
aśvayota | rathayā RV.8.46.10b; SV.1.186b. |
 |
ayaṃ | ratham ayunak saptaraśmim RV.6.44.24b. |
 |
bhīmaṃ | rathaṃ keśinaḥ pādayantām AVś.11.2.18b. |
 |
brahma | rathasya devasya AVP.8.9.7c. |
 |
cakraṃ | rathasya yemathuḥ RV.1.30.19b; 5.73.3b. |
 |
dāmā | rathasya dadṛśe RV.8.72.6c. |
 |
darśaṃ | ratham adhi kṣami RV.1.25.18b. |
 |
daśa | rathān praṣṭimataḥ RV.6.47.24a. |
 |
deva | ratha prati havyā gṛbhāya RV.6.47.28d; AVś.6.125.3d; AVP.15.11.7d; VS.29.54d; TS.4.6.6.6d; MS.3.16.3d: 186.12; KSA.6.1d. |
 |
devaṃ | rathaṃ rathayur dhārayadhvam RV.10.70.5d. |
 |
dhiyā | rathaṃ na kuliśaḥ sam ṛṇvati RV.3.2.1d; KB.19.9. |
 |
dvā | rathā vadhumantā sudāsaḥ RV.7.18.22b. |
 |
gāyatreṇa | rathaṃtaram VS.11.8b; TS.3.1.10.1b; 4.1.1.3b; MS.2.7.1b: 74.10; 3.1.1: 2.6; KS.15.11b; śB.6.3.1.20b; Kauś.5.7b; JG.1.4b. |
 |
imaṃ | ratham adhi ye sapta tasthuḥ RV.1.164.3a; AVś.9.9.3a. |
 |
indraṃ | rāthaṃtaram (sc. yajāmahe) Mś.5.2.3.12. |
 |
indraṃ | rāthaṃtaraṃ yaja Mś.5.2.3.12. Cf. indrāya rāthaṃ-. |
 |
indrāya | rāthaṃtarāyānu brūhi MS.2.3.7: 34.21; KS.12.5; Mś.5.2.3.8. P: indrāya rāthaṃtarāya Apś.19.22.8. Cf. indraṃ rāthaṃ-. |
 |
indro | rathāya pravataṃ kṛṇoti (AVP. prapadaṃ kṛṇotu) RV.5.31.1a; AVP.15.12.2a; KB.20.2; 26.16. P: indro rathāya śś.10.11.6; 11.4.8. |
 |
jaitrāyendra | ratham ā tiṣṭha govidam AVP.7.4.5d. See jaitram indra. |
 |
jyotiṣmantaṃ | ratham ṛtasya tiṣṭhasi RV.2.23.3b; KS.26.11b. |
 |
khe | rathasya khe 'nasaḥ RV.8.91.7a; AVś.14.1.41a; AVP.4.26.7a; JB.1.221a; MG.1.8.11a; VārG.14.1a. P: khe rathasya śG.1.15.6. See khe 'nasaḥ. |
 |
medhāyai | rathakāram VS.30.6; TB.3.4.1.2. |
 |
mūrdhā | rathasya cākan naḥ RV.10.132.4c. |
 |
paidvo | ratharvyāḥ śiraḥ AVś.10.4.5c. |
 |
pavyā | rathasya jaṅghananta bhūma RV.1.88.2d. |
 |
prabhartā | rathaṃ gavyantam RV.8.2.35a. |
 |
prabhartā | rathaṃ dāśuṣa upāke RV.1.178.3c. |
 |
prasthāvad | rathavāhanam AVś.3.17.3d; VS.12.71e; TS.4.2.5.6e; MS.2.7.12d: 91.18; KS.16.12d; śB.7.2.2.11; VāDh.2.34e. |
 |
prātaryāvāṇaṃ | ratham indra sānasim RV.10.63.14c. |
 |
pratiṣṭhitā | rathanābhāv ivārāḥ VS.34.5b. |
 |
pūrṇaṃ | rathaṃ vahethe madhva ācitam RV.1.182.2c. |
 |
ṛbhū | rathasyevāṅgāni AVś.4.12.7c. Cf. next. |
 |
ṛbhū | rathasyeva saṃ dadhāmi te paruḥ AVP.4.15.6d. Cf. prec. |
 |
takṣan | rathaṃ suvṛtaṃ vidmanāpasaḥ RV.1.111.1a; AB.4.32.5; KB.20.4; 22.2. P: takṣan ratham Aś.5.18.5; śś.8.3.14. |
 |
tasya | rathagṛtsaś (MS. -kṛtsnaś; KS. -kṛtsaś) ca rathaujāś ca senānīgrāmaṇyau (TS. senāni-) VS.15.15; TS.4.4.3.1; MS.2.8.10: 114.13; KS.17.9; śB.8.6.1.16. |
 |
tasya | rathaprotaś (TS. rathe-) cāsamarathaś ca senānīgrāmaṇyau (TS. senāni-) VS.15.17; TS.4.4.3.1; MS.2.8.10: 114.20; KS.17.9; śB.8.6.1.18. |
 |
tasya | rathasvanaś ca rathecitraś ca senānīgrāmaṇyau (TS. senāni-) VS.15.16; TS.4.4.3.1; MS.2.8.10: 114.16; KS.17.9; śB.8.6.1.17. |
 |
tatrā | ratham upa śagmaṃ sadema RV.6.75.8c; AVP.15.10.8c; VS.29.45c; TS.4.6.6.3c; KSA.6.1c. |
 |
tiṣṭhā | ratham (TB.Apś. rathe) adhi taṃ (VS.śB. yaṃ; TB. yad) vajrahasta (TB. -taḥ) RV.5.33.3c; VS.10.22c; śB.5.4.3.14c; TB.2.7.16.2a. P: tiṣṭhā rathe Apś.22.28.20. |
 |
tiṣṭhad | rathaṃ no dhūrṣadaṃ vanarṣadam RV.10.132.7b. |
 |
tośāsā | rathayāvānā RV.8.38.2a; SV.2.424a; JB.3.142a. |
 |
tribhī | rathaiḥ śatapadbhiḥ ṣaḍaśvaiḥ RV.1.116.4d; TA.1.10.3d. |
 |
trivṛto | rathaṃtaram VS.13.54; TS.4.3.2.1; MS.2.7.19: 104.1; KS.16.19; śB.8.1.1.5. |
 |
tūrṇī | rathaḥ sadā navaḥ RV.3.11.5c; SV.2.906c; TB.2.4.8.2c. |
 |
tvaṃ | rathaṃ pra bharo yodham ṛṣvam RV.6.26.4a. |
 |
tvaṃ | ratham etaśaṃ kṛtvye dhane RV.1.54.6c. |
 |
ud | rathānāṃ jayatāṃ yantu ghoṣāḥ (TS. jayatām etu ghoṣaḥ) RV.10.103.10d; SV.2.1208d; VS.17.42d; TS.4.6.4.4d. Cf. ud vīrāṇāṃ. |
 |
ud | rathair ud u vāyubhiḥ RV.8.7.17b. |
 |
upahūtaṃ | rathaṃtaraṃ saha pṛthivyā (śś. adds sahāgninā saha vācā saha paśubhiḥ) TS.2.6.7.1; śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. |
 |
urau | ratha uruyuge (SV. adds vacoyujā) RV.8.98.9b; AVś.20.100.3b; SV.2.62b. |
 |
uruṃ | rathāya panthām RV.8.68.13b. |
 |
yābhī | rathāṃ avatho yābhir arvataḥ RV.1.112.22c. |
 |
yatrā | rathasya bṛhato nidhānam RV.3.53.5c,6c. |
 |
yayo | rathaḥ satyavartmarjuraśmiḥ AVś.4.29.7a; AVP.4.38.7a. See yo vāṃ ratha. |
 |
yuje | rathaṃ gaveṣaṇaṃ haribhyām RV.7.23.3a; AVś.20.12.3a; MS.4.10.5a: 155.14; TB.2.4.1.3a. P: yuje ratham MS.4.12.3: 185.6; 4.14.5: 221.11; TB.2.8.2.5. |
 |
yukṣvā | rathaṃ na śucayadbhir aṅgaiḥ RV.10.4.6a. |
 |
yukṣvā | ratham amṛtasya dravitnum RV.10.11.9b; 12.9b; AVś.18.1.25b. |
 |
yuktvā | ratham upa devāṃ ayātana RV.1.161.7d. |
 |
yuvo | rathaṃ duhitā sūryasya RV.1.117.13c. |
 |
yuvo | rathasya pari cakram īyate RV.8.22.4a. |
 |
aṃśoḥ | pīyūṣaṃ prathamaṃ tad ukthyam # RV.2.13.1d. |
 |
aṃśoḥ | pīyūṣaṃ prathamasya bhejire # RV.10.94.8d. |
 |
akrān | (TA. ākrān) samudraḥ prathame (JB. parame, one ms. prathame) vidharman # RV.9.97.40a; SV.1.529a; 2.603a; JB.3.240a; PB.15.1.1; TA.10.1.15a; MahānU.6.1a; N.14.6a. Ps: akrān samudraḥ JG.2.1; Svidh.1.4.20; akrān JG.2.8; Svidh.1.6.3. |
 |
agnaye | gāyatrāya trivṛte rāthaṃtarāyāṣṭākapālaḥ (TS.KSA. rāthaṃtarāya vāsantāyāṣṭākapālaḥ; MS. rāthaṃtarāya vāsantikāya puroḍāśam aṣṭākapālaṃ nirvapati) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.7; KSA.5.10. P: agnaye gāyatrāya Apś.20.9.2. |
 |
agnaye | 'nīkavate prathamajān ālabhate # VS.24.16; MS.3.13.14: 171.6; Apś.20.14.10. P: agnaye 'nīkavate Apś.20.15.5. |
 |
agniḥ | prathamaḥ prāśnātu # TB.2.4.8.7a; Apś.6.30.10a; PG.3.1.4a; JG.1.24a. See agniḥ prāśnātu. |
 |
agniḥ | prathamo vasubhir no avyāt # TS.2.1.11.2a; MS.4.12.2a: 180.1; KS.10.12a; Aś.2.11.12a; śś.3.6.2a. Ps: agniḥ prathamo vasubhiḥ Apś.19.20.4; agniḥ prathamaḥ Mś.5.1.10.7. |
 |
agniḥ | prāśnātu prathamaḥ # KS.13.15a; Mś.1.6.4.26a; SMB.2.1.15a; GG.3.8.23; ApMB.2.10.7a (ApG.6.13.16). P: agniḥ prāśnātu KhG.3.3.8. See agniḥ prathamaḥ. |
 |
agniṃ | hotāram ajaraṃ rathaspṛtam # AVP.12.19.9b; Kauś.6.11b. |
 |
agniṃ | gṛhṇāmi surathaṃ yo mayobhūḥ # TB.3.7.4.3a; Apś.4.1.8a. |
 |
agniṃ | dhīṣu prathamam agnim arvati # RV.8.71.12c. |
 |
agnir | agre prathamo devatānām # TB.2.4.3.3a. |
 |
agnir | ajahitaḥ praitu prathamo yajñiyānām # Mś.2.5.5.28a. |
 |
agnir | asyāḥ prathamo jātavedāḥ # MG.1.10.10a. See under agnir etu. |
 |
agnir | etu prathamo devatābhyaḥ # SMB.1.1.10a. P: agnir etu prathamaḥ GG.2.1.24; KhG.1.3.11. See agnir aitu, and agnir asyāḥ. |
 |
agnir | aitu prathamo devatānām # AG.1.13.6a (crit. notes); PG.1.5.11a; HG.1.19.7a; ApMB.1.4.7a (ApG.2.5.2); JG.1.20a. P: agnir aitu Rvidh.2.21.3 (see Introd. p. xxv). See under agnir etu. |
 |
agnir | nayan navavāstvaṃ bṛhadratham # RV.1.36.18c. |
 |
agnir | babhūva śavasā sumadrathaḥ # RV.3.3.9b. |
 |
agnir | mukhaṃ prathamo devatānām # KS.4.16a; AB.1.4.8; Aś.4.2.3a. P: agnir mukham Aś.4.1.11. |
 |
agnir | ha naḥ prathamajā ṛtasya # RV.10.5.7c. |
 |
agniś | cakṣuḥ pravayaṇaṃ rathasya # AVP.15.12.6d. |
 |
agnīṣomau | prathamau vīryeṇa # TS.3.5.1.2a. |
 |
agneḥ | paryavīvarathā enān # AVP.12.5.8d. |
 |
agne | devo devatvaṃ prathamo jigetha # AVP.15.22.2b. |
 |
agne | prehi prathamo devayatām (AVś. devatānām; MS.KS. devāyatām) # AVś.4.14.5a; AVP.3.38.3a; VS.17.69a; TS.4.6.5.2a; 5.4.7.1; MS.2.10.6a: 138.4; KS.18.4a; 21.9; śB.9.2.3.28. P: agne prehi Vait.8.17; 15.9; Kauś.63.9; 137.27. |
 |
agner | manve prathamasya pracetasaḥ (MS. prathamasyāmṛtānām) # AVś.4.23.1a; AVP.4.33.1a; TS.4.7.15.1a; MS.3.16.5a: 190.6; KS.22.15a; TB.3.9.16.4; Apś.20.23.4. P: agner manve Vait.2.11; Mś.1.5.5.5; MG.1.5.5; 23.18; 2.6.5; VHDh.8.232. Designated as mṛgāra, mṛgārasūktāni, and mṛgārāṇi Kauś.9.1; 27.34; BDh.4.7.5. |
 |
agner | vayaṃ prathamasyāmṛtānām # RV.1.24.2a; AB.7.16.4; śś.15.22. |
 |
aṅkau | nyaṅkāv (PBḷś. aṅkā nyaṅkū; MśṃG. aṅkū nyaṅkāv) abhito rathaṃ yau (MśṃG.VārG. ye) # TS.1.7.7.2a; TB.1.3.5.4; 2.7.16.1a; PB.1.7.5a; Mś.7.1.2.30a; PG.3.14.6a; MG.1.13.4a; ApMB.2.21.17a (ApG.8.22.14); VārG.15.1a. Ps: aṅkau nyaṅkāv abhitaḥ TB.2.7.8.1; HG.1.12.2; aṅkā nyaṅkū Lś.2.8.9; aṅkau nyaṅkau Apś.18.4.6; 22.26.17; 28.18. |
 |
aṅgiraso | māsya yajñasya prathamānuvākair (Apś. prātaranu-) avantu # KS.4.14; 31.15; Apś.4.9.2. |
 |
achā | ravaṃ prathamā jānatī gāt # RV.3.31.6d; VS.33.59d; MS.4.6.4d: 83.11; KS.27.9d; TB.2.5.8.10d; Apś.12.15.6d. |
 |
achā | samudram asṛjo rathāṃ iva # RV.1.130.5b. |
 |
añjanti | yaṃ prathayanto na viprāḥ # RV.5.43.7a; MS.4.9.3a: 123.13; TA.4.5.2a; AB.1.19.6; KB.8.4; śB.14.1.3.13; Aś.4.6.3. Ps: añjanti yaṃ prathayantaḥ Apś.15.7.5; añjanti yam KA.2.78; śś.5.9.8; añjanti Kś.26.2.19; Mś.4.2.19. Cf. BṛhD.5.41. |
 |
atakṣāmo | bhṛgavo na ratham # RV.10.39.14b. |
 |
atūrṇadattā | prathamedam āgan # Kauś.62.21c. See atṛṣṭa dattā etc. |
 |
atṛṣṭa | dattā prathamedam āgan # AVP.5.31.3c. See atūrṇadattā etc. |
 |
ato | devī prathamānā pṛthag yat # Mś.1.5.2.12a. See under ado devī, and cf. MS.4.9.1: 121.4. |
 |
atyaṃ | na vājaṃ havanasyadaṃ ratham # RV.1.52.1c; SV.1.377c; AB.5.16.17. |
 |
atyāsarat | prathamā dhokṣyamāṇā # AVP.5.31.1a; Kauś.62.21a. P: atyāsarat prathamā Kauś.62.20. |
 |
atrā | (KSA. tatrā) pūṣṇaḥ prathamo bhāga eti # RV.1.162.4c; VS.25.27c; TS.4.6.8.2c; MS.3.16.1c: 182.3; KSA.6.4c; śś.16.3.30. |
 |
atharvaṇe | 'śvaṃ prathamaṃ nināya # Vait.6.1b. |
 |
atharvā | tvā prathamo nir amanthad agne # VS.11.32; TS.4.1.3.2; 5.1.4.3; MS.2.7.3: 77.3; 3.1.5: 6.13; KS.16.3; 19.4; śB.6.4.2.1; Vait.5.14. |
 |
aditiḥ | kāmadughā paprathānā # AVś.12.1.61b. |
 |
ado | devī (KS. devi) prathamānā pṛthag yat # KS.7.12a; Apś.5.9.11a. See ato devī, and ado yad devi. |
 |
ado | yad devi prathamānā purastāt # AVś.12.1.55a. See under ado devī. |
 |
adhākṛṇoḥ | prathamaṃ vīryaṃ mahat # RV.2.17.3a. |
 |
adhāvardhanta | prathamāsa ūmāḥ # RV.10.6.7d. |
 |
adhi | tiṣṭhan navaṃ ratham # RV.8.69.15b; AVś.20.92.12b. |
 |
anaḍudbhyas | tvaṃ prathamam # AVś.6.59.1a; Kauś.9.2; 41.14. P: anaḍudbhyaḥ Kauś.50.13. |
 |
anavas | te ratham aśvāya takṣan (SV. takṣuḥ) # RV.5.31.4a; SV.1.440a; TS.1.6.12.6a; MS.4.12.2: 182.7; KS.8.16a. Ps: anavas te ratham TB.2.8.4.3; anavas te MS.4.14.13: 237.6. |
 |
anaśvaṃ | yābhī ratham āvataṃ jiṣe # RV.1.112.12b. |
 |
anaśvāso | ye pavayo 'rathāḥ # RV.5.31.5c; TS.1.6.12.6c; MS.4.12.2c: 182.10; KS.8.16c. |
 |
anāptā | ye (KS.Apś. yā) vaḥ prathamā # AVś.4.7.7a; 5.6.2a; AVP.6.11.2a; KS.38.14a; Apś.16.18.7a. |
 |
anu | svaṃ bhānuṃ śrathayante arṇavaiḥ # RV.5.59.1d. |
 |
antarikṣāyarṣayas | tvā prathamajā deveṣu divo mātrayā variṇā prathantu # TS.4.4.2.3. See ṛṣayas tvā etc., and cf. divo mātrayā. |
 |
annā | yad indraḥ prathamā vy āśa # RV.3.36.8c. |
 |
anv | ahāni prathamo jātavedāḥ # AVś.7.82.4b; 18.1.27b; VS.11.17b; TS.4.1.2.2b; MS.1.8.9b: 128.11; KS.16.2b; 19.3; TB.1.2.1.23b; śB.6.3.3.6; KA.1.198.5b. |
 |
apa | indra prathamaṃ pūrvyam # RV.2.22.4b; SV.1.466b. |
 |
apatyasācaṃ | śrutyaṃ rarāthām # RV.1.117.23d. |
 |
apaśyaṃ | saprathastamam # RV.1.18.9b. |
 |
apas | tvaṃ dhukṣe prathamāḥ # AVś.10.10.8a. |
 |
apāṃ | yoniḥ prathamajā ṛtasya # AVP.1.107.4c; GB.1.2.8c. See apāṃ sakhā etc. |
 |
apāṃ | rasaḥ prathamajaḥ # AVś.4.4.5a. |
 |
apāṃ | sakhā prathamajā ṛtāvā # RV.10.168.3c. See apāṃ yoniḥ etc. |
 |
apād | eti prathamā padvatīnām # RV.1.152.3a; AVś.9.10.23a. |
 |
apādo | yatra yujyāso 'rathāḥ # RV.10.99.4c. |
 |
apāṃ | pṛṣṭham asi saprathā uru # TS.4.1.3.1a. P: apāṃ pṛṣṭham asi TS.5.1.4.1; Apś.16.3.3. |
 |
apāvṛṇod | duro aśmavrajānām (MS. asmadrathānām) # RV.10.139.6b; MS.4.9.11b: 132.4; TA.4.11.8b. |
 |
abjā | asi prathamajāḥ # TS.2.4.8.2; 10.3; KS.11.9. P: abjā asi Apś.19.27.5. |
 |
abhi | kṣitīḥ prathayan sūryo nṝn # RV.3.14.4d. |
 |
abhiśrāvāya | prathamaṃ sumedhāḥ # RV.1.185.10b. |
 |
ayaṃ | vām aśvinā rathaḥ # PG.3.14.12a; HG.1.12.2a; ApMB.2.21.19a (ApG.8.22.15). Cf. eṣa vām etc. |
 |
ayaṃ | hotā prathamaḥ paśyatemam # RV.6.9.4a. |
 |
ayajñaḥ | prathamo yo viveśa # AVP.1.70.1c. |
 |
ayam | iha prathamo dhāyi dhātṛbhiḥ # RV.4.7.1a; VS.3.15a; 15.26a; 33.6a; TS.1.5.5.1a; 7.2; MS.1.5.1a: 65.12; 1.15.5: 73.14; 1.15.6: 74.5; KS.6.9a; 7.4,5; AB.1.28.10; śB.2.3.4.14a; Aś.2.17.7; Mś.1.6.2.4. P: ayam iha MS.2.7.3: 77.19; 2.13.5: 154.3; śś.2.11.2; Kś.17.12.8. |
 |
ayutaṃ | sasanvān ratha mṛḍeha # AVP.15.12.3d. |
 |
araśmāno | ye 'rathā ayuktāḥ # RV.9.97.20a. |
 |
arā | iva rathanābhau # MuṇḍU.2.2.6b. Cf. arā nābhim. |
 |
ariṣṭo | jātaḥ prathamaḥ siṣāsan # AVP.15.12.2d. See ariṣṭo yāti. |
 |
ariṣṭo | yāti prathamaḥ siṣāsan # RV.5.31.1d. See ariṣṭo jātaḥ. |
 |
ariṣṭo | yeṣāṃ rathaḥ # RV.5.18.3c. |
 |
arīḍhaṃ | vatsaṃ carathāya mātā # RV.4.18.10c. |
 |
arukṣaṃ | varcaso ratham # AVP.8.20.8b. |
 |
arca | devāya varuṇāya saprathaḥ # RV.6.68.9b. |
 |
arciṣ | ṭe agne prathamam # AVP.9.7.4c. |
 |
arṇāṃsi | cit paprathānā sudāse # RV.7.18.5a. |
 |
arvāṅ | tricakro madhuvāhano rathaḥ # RV.1.157.3a; SV.2.1110a. |
 |
arhaṇā | putravāsasā # SMB.2.8.1a; GG.4.10.1. See under yā prathamā vyauchat. |
 |
avātirataṃ | bṛsayasya (TB. prathayasya) śeṣaḥ # RV.1.93.4c; TB.2.8.7.10c. |
 |
avādhamaṃ | vi madhyamaṃ śrathāya # RV.1.24.15b; AVś.7.83.3b; 18.4.69b; ArS.1.4b; VS.12.12b; TS.1.5.11.3b; 4.2.1.3b; MS.1.2.18b: 28.8; 4.14.17b: 246.5; KS.3.8b; 16.8b; śB.6.7.3.8; SMB.1.7.10b. P: avādhamam ... vi madhyamam HG.1.9.10. |
 |
avā | no vājayuṃ ratham # RV.8.80.6a. |
 |
aśva | iva ratham ā datsva # AVP.10.3.1a. |
 |
aśvaḥ | kartvo ratha uteha kartvaḥ # RV.1.161.3b. |
 |
aśvattho | jātaḥ prathamaḥ # AVP.7.5.4a. |
 |
aśvam | id gāṃ rathaprām # RV.8.74.10a. |
 |
aśvayur | gavyū rathayur vasūyuḥ # RV.1.51.14c; N.6.31. |
 |
aśvāvati | prathamo goṣu gachati # RV.1.83.1a; AVś.20.25.1a. P: aśvāvati Aś.6.4.10. |
 |
aśvinor | asanaṃ ratham # RV.1.120.10a. |
 |
aśvibhyām | īyate rathaḥ # VS.21.55c; MS.3.11.5c: 147.13; TB.2.6.14.4c. |
 |
aśvo | voḍhā sukhaṃ ratham # RV.9.112.4a; N.9.2a. |
 |
aṣṭa | jātā bhūtā prathamaja ṛtasya # AVś.8.9.21a. |
 |
aṣṭāpadīṃ | bhuvanānu prathantām # VS.8.30d; śB.4.5.2.12d. See ekapadī ... aṣṭāpadī. |
 |
aṣṭāvandhuraṃ | vahatābhito ratham # RV.10.53.7c. |
 |
asur | asi prathamajā asur nāmāsur ucyase 'sur aham asus tvaṃ kim adyāsur asuṃ karad asor asuṃ pratītana saṃjānīdhvam # KS.7.13. Metrical. |
 |
asuryāṇi | prathamā dhārayanta # RV.4.42.2b. |
 |
astā | rudraḥ śrathatv āyur asya # AVP.12.20.5c. |
 |
asmat | sutaṣṭo ratho na vājī (MS. vāṇīḥ) # RV.7.34.1b; MS.4.9.14b: 134.11; TA.4.17.1b. See asmad rathaḥ. |
 |
asmabhyaṃ | śarma saprathaḥ # RV.8.30.4c. |
 |
asmākaṃ | su rathaṃ puraḥ # RV.8.45.9a. |
 |
asmākaṃ | smā ratham ā tiṣṭha sātaye # RV.1.102.5c. |
 |
asmākaṃ | dhṛṣṇuyā rathaḥ # RV.4.31.14a. |
 |
asmākam | ūrjā ratham # RV.10.26.9a. |
 |
asmākam | edhy avitā rathānām (AVś.AVP. tanūnām) # RV.10.103.4d; AVś.19.13.8d; AVP.7.4.8d; SV.2.1202d; VS.17.36d; TS.4.6.4.2d; MS.2.10.4d: 135.16; KS.18.5d. Cf. asmākaṃ bodhy avitā tanūnām (and ... rathānām), and asmākaṃ bhūtv. |
 |
asmākaṃ | bodhy avitā rathānām # RV.7.32.11c. Cf. under asmākam edhy. |
 |
asmākaṃ | mitrāvaruṇāvataṃ ratham # RV.2.31.1a. Cf. BṛhD.4.86. |
 |
asmin | yajñe vi ca pra ca prathatāṃ svāsasthaṃ devebhyaḥ # MS.4.13.2: 200.8; KS.15.13; TB.3.6.2.1. Cf. ūrṇamradasaṃ. |
 |
asya | made jaritar indra ud dyām astabhnād aprathayat pṛthivīm # śś.8.25.1. |
 |
asyāṃ | barhiḥ prathatāṃ sādhv antaḥ # Kś.2.2.12c; Kauś.137.11c. See tasyāṃ etc. |
 |
asyed | eṣā sumatiḥ paprathānā # RV.10.31.6a. |
 |
ahaṃ | sa yo navavāstvaṃ bṛhadratham # RV.10.49.6a. |
 |
ahann | enaṃ prathamajām ahīnām # RV.1.32.3d; AVś.2.5.7d; AVP.12.12.3d; TB.2.5.4.2d. |
 |
aham | asmi prathamajā ṛtasya # ArS.1.9a; TB.2.8.8.1a; TA.9.10.6a; TU.3.10.6a; NṛpU.2.4a; N.14.2a. P: aham asmi prathamajāḥ N.14.1. |
 |
ahir | budhniyaḥ prathamāna eti # TB.3.1.2.9a. |
 |
ahīnām | apa mā rathaḥ # AVś.10.4.1c. |
 |
ahorātrayor | vṛṣṭyā bṛhadrathaṃtare ca me yajñena kalpetām # TS.4.7.9.1. See ahorātre ūrvaṣṭīve. |
 |
ahorātre | ūrvaṣṭīve (VS. -ṣṭhīve) bṛhadrathaṃtare ca me yajñena kalpetām (VS. kalpantām) # VS.18.23; MS.2.11.6: 143.13. See ahorātrayor vṛṣṭyā. |
 |
ā | tam agne rathaṃ tiṣṭha # TA.1.11.7a. |
 |
ā | tiṣṭhati ratham indrasya sakhā # RV.9.96.2c. |
 |
ā | tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te # RV.1.177.3a. |
 |
ā | tiṣṭha vṛtrahan ratham # RV.1.84.3a; SV.2.379a; VS.8.33a; TS.1.4.37.1a; KS.37.9a; JB.1.205; śB.4.5.3.9a; TB.2.7.8.1. Ps: ā tiṣṭha vṛtrahan TB.2.7.16.2; Apś.14.2.12; 22.26.18; 28.22; ā tiṣṭha Kś.12.5.2; Lś.3.10.10. |
 |
ā | tiṣṭha haritaṃ ratham # RV.3.44.1d. |
 |
ā | te rathasya pūṣan # RV.10.26.8a. |
 |
ā | tvā rathaṃ yathotaye # RV.8.68.1a; SV.1.354a; 2.1121a; AB.3.15.2; 4.29.7; 5.16.12; 8.1.4; KB.15.2; 19.8; 20.2; 24.2; 25.3,10; ā.1.2.1.1; Aś.5.14.4; 8.12.16; śś.7.19.8; 15.2.5; 17.9.2; N.5.3. Cf. BṛhD.6.91. |
 |
ād | aṅgirāḥ prathamaṃ dadhire vayaḥ # RV.1.83.4a; AVś.20.25.4a; śś.18.6.5. |
 |
ād | it tṛtsūnāṃ viśo aprathanta # RV.7.33.6d. |
 |
ādityāsaḥ | kavayaḥ paprathānāḥ # RV.3.54.10d. |
 |
ād | it sakhibhyaś carathaṃ sam airat # RV.3.31.15b; TB.2.7.13.3b. |
 |
āntād | divaḥ papratha ā pṛthivyāḥ # RV.3.61.4d. |
 |
ā | paprātha taviṣībhis tuviṣmaḥ # RV.7.20.4b. |
 |
ā | paprātha mahitvanā # RV.8.68.2c; SV.2.1122c. |
 |
ā | paprātha mahinā vṛṣṇyā vṛṣan # RV.8.70.6a; AVś.20.81.2a; 92.21a; SV.2.213a; MS.4.12.4a: 189.1; JB.3.48a. P: ā paprātha Mś.5.2.3.13,16. |
 |
āpo | devīḥ prathamajā ṛtena (AVś.AVP. ṛtasya) # RV.10.109.1d; AVś.5.17.1d; AVP.9.15.1d. |
 |
āpo | deveṣu jāgratha # PG.1.16.22a. See under āpo gṛheṣu. |
 |
āpo | yaṃ vaḥ prathamaṃ devayantaḥ # RV.7.47.1a; VHDh.8.27. Cf. BṛhD.5.174. |
 |
āpo | ha śleṣma prathamaṃ saṃbabhūva # Apś.6.14.7a. |
 |
āyatīnāṃ | prathamā śaśvatīnām # RV.1.113.8b. |
 |
āyatīnāṃ | prathamoṣā vy adyaut # RV.1.124.2d. |
 |
ā | yad vāṃ yoṣaṇā ratham # RV.8.8.10a. Cf. next but one. |
 |
ā | yad vāṃ sūryā ratham # RV.5.73.5a. Cf. prec. but one. |
 |
āyuḥpati | (Mś. -patī) rathaṃtaraṃ tad aśīya tan māvatu (Mś. tan mām avatu) # Apś.11.15.1; Mś.2.3.7.2. |
 |
āyukṣātām | aśvinā tūtujiṃ ratham # RV.10.35.6c. |
 |
āyukṣātām | aśvināyātave ratham # RV.1.157.1c; SV.2.1108c. |
 |
āyuṣ | prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā # AVś.4.39.2,4,6,8. |
 |
āyuṣmad | gāyatraṃ viśvāyū rathaṃtaraṃ sarvāyur bṛhatsāmāyur vāmadevyam atyāyur yajñāyajñīyaṃ teṣām aham āyuṣāyuṣmān bhūyāsam # śś.17.12.1. |
 |
āyuṣmantāv | uttamaṃ tvā karāthaḥ # Kauś.96.3d; 97.6d. See āyuṣmantam uttamaṃ. |
 |
ā | yo dharmāṇi prathamaḥ sasāda # AVś.5.1.2a. See ni yo dharmaṇi. |
 |
ārdraḥ | prathasnur (Mś. pṛthusnur, vḷ. prathasnur) bhuvanasya gopāḥ # TB.3.7.5.3a; Apś.2.10.6a; Mś.1.2.6.20a. |
 |
ārdrayā | rudraḥ prathamāna eti # TB.3.1.1.3a. |
 |
ā | vāṃ rathaṃ yuvatis tiṣṭhad atra # RV.1.118.5a. |
 |
ā | vāṃ rathaṃ duhitā sūryasya # RV.1.116.17a. |
 |
ā | vāṃ ratham avamasyāṃ vyuṣṭau # RV.7.71.3a. |
 |
ā | vāṃ rathaṃ purumāyaṃ manojuvam # RV.1.119.1a. P: ā vāṃ ratham Aś.4.15.2. |
 |
ā | vāṃ ratho niyutvān vakṣad avase # RV.1.135.4a; AB.5.12.5. P: ā vāṃ rathaḥ śś.10.7.4; 8.3. |
 |
ā | vāṃ ratho rathānām # RV.5.74.8a. |
 |
ā | vām ūrjānī ratham aśvināruhat # RV.1.119.2d. |
 |
ā | viśvebhiḥ sarathaṃ yāhi devaiḥ # RV.7.11.1c. |
 |
āśuḥ | śiśāno vṛṣabho na bhīmaḥ (TSṃS.KS. yudhmaḥ) # RV.10.103.1a; AVś.19.13.2a; AVP.7.4.2a; SV.2.1199a; VS.17.33a; TS.4.6.4.1a; MS.2.10.4a: 135.9; KS.18.5a; śB.9.2.3.6. P: āśuḥ śiśānaḥ Aś.1.12.27; Mś.6.2.5.7; Apś.17.14.7; BṛhPDh.9.189. Cf. BṛhD.8.13. Designated as apratiratha (sc. sūkta): see apratiratha. |
 |
āsaṅgasya | svanadrathaḥ # RV.8.1.32d. |
 |
ā | sahasrī śatarathaḥ # AVP.1.71.3a. |
 |
āsurī | cakre prathamā # AVś.1.24.2a; AVP.1.26.2a. |
 |
ā | sūryeva vidhato rathaṃ gāt # RV.1.167.5c. |
 |
ā | smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi # RV.1.51.12a. |
 |
ā | smā rathaṃ na pṛtanāsu tiṣṭha # RV.10.29.8c; AVś.20.76.8c. |
 |
āsya | śravasyād ratha ā ca ghoṣāt # RV.5.37.3c. |
 |
ā | harayo rathayujaḥ # RV.8.33.14b. |
 |
ā | hāyam aśvino rathaḥ # RV.8.9.18c; AVś.20.142.3c. |
 |
ā | hi rohemam amṛtaṃ sukhaṃ ratham # AVś.8.1.6c. |
 |
āhutāny | adhirathā sahasra # RV.10.98.10b. |
 |
iḍopahūtā | saha divā bṛhatādityena ... saha pṛthivyā rathaṃtareṇāgninā; ... sahāntarikṣeṇa vāmadevyena vāyunā # Aś.1.7.7. |
 |
ita | eva etc. # see itaḥ prathamaṃ. |
 |
itaḥ | (MS.KSṃś.Kauś. ita eva) prathamaṃ jajñe agniḥ # TS.2.2.4.8a; MS.1.8.8a: 127.10; KS.7.13a; TB.1.4.4.8a; Apś.5.10.2; 9.9.1; Kauś.133.6a. P: ita eva prathamaṃ jajñe Mś.3.3.1. See ito jajñe prathamam. |
 |
ito | jajñe prathamam # VS.13.34a; MS.1.6.1a: 85.15; śB.7.5.1.30; Aś.3.12.22a. P: ito jajñe Mś.1.5.3.3. See itaḥ prathamaṃ. |
 |
idaṃ | rāṣṭraṃ prathatāṃ sarvadaiva # AVP.10.4.11d. |
 |
idaṃ | rāṣṭraṃ prathatāṃ gobhir aśvaiḥ # AVP.10.4.1a. |
 |
idaṃ | tvā vastraṃ prathamaṃ nv āgan # TA.6.1.1a. See etat tvā vāsaḥ. |
 |
idam | ahaṃ gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnāgninā devatayā tejas te varca ādade 'sau # KS.36.15. See idam aham agninā. |
 |
idam | ahaṃ trivṛtā stomena rathaṃtareṇa sāmnā vaṣaṭkāreṇa vajreṇāsyai pṛthivyā asyai pratiṣṭhāyā asmād āyatanād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas taṃ hanmi # Apś.24.12.6. |
 |
idam | aham agninā devena devatayā trivṛtā stomena rathaṃtareṇa sāmnā gāyatreṇa chandasāgniṣṭomena yajñena vaṣaṭkāreṇa vajreṇa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas taṃ hanmi # Aś.1.3.22. See idam ahaṃ gā-. |
 |
indra | ā yātu prathamaḥ saniṣyubhiḥ # RV.8.27.8c. |
 |
indra | eṇaṃ (KS. enaṃ) prathamo adhy atiṣṭhat # RV.1.163.2b; VS.29.13b; TS.4.6.7.1b; KS.40.6b. |
 |
indra | enaṃ prathamo # see indra eṇaṃ etc. |
 |
indraḥ | kṛṇotu prasave rathaṃ puraḥ # RV.1.102.9d. See indra karāsi etc. |
 |
indraḥ | papātha prathamaḥ śataudanām # AVP.14.7.2a. |
 |
indra | karāsi prasave rathaṃ puraḥ # AVP.3.36.6d. See indraḥ kṛṇotu etc. |
 |
indra | dehy adhirathaṃ sahasram # RV.10.98.4b. |
 |
indra | pra ṇo ratham ava # RV.8.80.4a. |
 |
indra | priyā surathā śūra dhāyū # RV.7.36.4b. |
 |
indravāyū | vīravāhaṃ rathaṃ vām # RV.7.90.5c. |
 |
indravāyū | sarathaṃ yātam arvāk # RV.7.91.5b. |
 |
indraś | cakāra prathamam # AVś.6.65.3a. |
 |
indra | somāsaḥ prathamā uteme # RV.3.36.3b. |
 |
indras | tvākhanat prathamaḥ # AVP.1.67.2a. |
 |
indrasya | prathamo rathaḥ # AVś.10.4.1a; Kauś.139.8. P: indrasya prathamaḥ Kauś.32.20. |
 |
indrasya | bāhū sthavirau vṛṣāṇau (SV. yuvānau) # AVś.19.13.1a; AVP.7.4.1a; SV.2.1219a; GB.2.1.18. First stanza of the apratiratha-hymn in the Atharvan version: see under apratiratha, and āśuḥ śiśāno. |
 |
indrasya | manmahe śaśvad id asya manmahe # AVś.4.24.1a. See indrasya manve prathamasya, and indrasya manve śaśvad. |
 |
indrasya | manve prathamasya pracetasaḥ # TS.4.7.15.1a; MS.3.16.5a: 190.10; KS.22.15a. See next, and indrasya manmahe. |
 |
indrasya | vajraṃ haviṣā rathaṃ yaja # RV.6.47.27d; AVś.6.125.2d; AVP.15.11.6d; VS.29.53d; TS.4.6.6.6d; MS.3.16.3d: 186.10; KSA.6.1d. |
 |
indraḥ | sūraḥ prathamo viśvakarmā # Aś.2.11.8a. See indrāsūrā. |
 |
indrā | gahi prathamo yajñiyānām # RV.6.41.1d; TB.2.4.3.13d. |
 |
indrāgnī | kāma sarathaṃ hi bhūtvā # AVś.9.2.9a. |
 |
indrāgnī | huve prathamau # AVP.15.22.1a. |
 |
indrāṇy | etu prathamā # AVś.1.27.4c. |
 |
indrāya | śarma saprathaḥ # RV.1.142.5d. |
 |
indreṇa | dattā prathamā śataudanā # AVś.10.9.1c. |
 |
indreṇa | devaiḥ sarathaṃ sa barhiṣi # RV.5.11.2c; SV.2.259c; TS.4.4.4.3c; KS.39.14c; JB.3.63. |
 |
indreṇa | devaiḥ sarathaṃ turebhiḥ (AVś. tureṇa) # RV.3.4.11b; 7.2.11b; AVś.18.3.48b. See next. |
 |
indreṇa | devaiḥ sarathaṃ dadhānāḥ # RV.10.15.10b. See prec. |
 |
indreṇa | yātha sarathaṃ sute sacā # RV.3.60.4a. |
 |
indreṇa | yāhi saratham # RV.9.103.5b. |
 |
indreṇa | soma sarathaṃ punānaḥ # RV.9.87.9b. |
 |
indreṣitāṃ | dhamaniṃ paprathan ni # RV.2.11.8d. |
 |
indro | jaghāna prathamam # AVś.10.4.18a. |
 |
indro | mahnā rodasī paprathac chavaḥ # RV.8.3.6a; AVś.20.118.4a; SV.2.938a. |
 |
indro | vartayate ratham # AVP.13.3.1b; 13.4.1b. |
 |
indro | vardhate prathate vṛṣāyate # RV.10.94.9d. |
 |
indro | harī yuyuje aśvinā ratham # RV.1.161.6a. |
 |
imā | eva tā uṣaso yā prathamā vyauchan # TB.2.5.6.5a. |
 |
iyaṃ | na usrā prathamā sudevyam # RV.10.35.4a. |
 |
iyam | eva sā yā prathamā vyauchat (śG. vyuchat) # AVś.3.10.4a; 8.9.11a; AVP.1.104.4a; TS.4.3.11.1a; MS.2.13.10a: 160.1; KS.39.10a; TB.2.5.5.3a; Apś.17.2.12; śG.3.12.3a; HG.2.14.5; ApMB.2.20.30a (ApG.8.22.5). Cf. under yā prathamā vyauchat. |
 |
irajyann | agne prathayasva jantubhiḥ # RV.10.140.4a; SV.2.1169a; VS.12.109a; TS.4.2.7.2a; MS.2.7.14a: 95.16; KS.16.14a; śB.7.3.1.32. |
 |
irāpadī | prathamā śataudanā # AVP.14.6.7a. |
 |
iṣaṃ | rayiṃ paprathad vājam asme # RV.7.42.6c. |
 |
īḍenyaṃ | prathamaṃ mātariśvā # RV.10.46.9c. |
 |
īrṣyāyā | dhrājiṃ prathamām # AVś.6.18.1a. P: īrṣyāyā dhrājim Kauś.36.25. |
 |
ukhyasya | ketuṃ prathamaṃ juṣāṇau (KS. -ṇā; TS. purastāt) # VS.14.1c; TS.4.3.4.1c; MS.2.8.1c: 106.8; KS.17.1c; śB.8.2.1.4. |
 |
ugrāḥ | śaṅkavo bṛhato rathasya # AVP.15.12.6b. |
 |
uta | tridhātu prathayad vi bhūma # RV.4.42.4d. |
 |
uta | pavyā rathānām # RV.5.52.9c; N.5.5. |
 |
uta | priyaṃ madhune yuñjāthāṃ ratham # RV.4.45.3b. |
 |
uta | stuṣe viṣpardhaso rathānām # RV.8.23.2c. |
 |
uta | smāsu prathamaḥ sariṣyan # RV.4.38.6a. |
 |
utopamānāṃ | prathamo ni ṣīdasi # RV.8.61.2c; AVś.20.113.2c; SV.2.584c. |
 |
ud | asthād rathajid gojid aśvajid dhiraṇyajit # AVP.2.22.6a. See prec. but one. |
 |
ud | āśavo rathā iva # AVś.3.9.5c; AVP.3.7.6c. |
 |
ud | īrāthām ṛtāyate # RV.8.73.1a. P: ud īrāthām Aś.4.15.2; śś.6.6.2; 15.8.13. Cf. BṛhD.6.94. |
 |
ud | vīrāṇāṃ jayatām etu ghoṣaḥ # AVś.3.19.6b; AVP.1.56.2d. Cf. ud rathānāṃ. |
 |
upa | māṃ rathaṃtaraṃ # see upa mā etc. |
 |
upa | mā (śB.śś. māṃ) rathaṃtaraṃ saha pṛthivyā (śś. adds sahāgninā saha vācā saha paśubhir) hvayatām # śB.1.8.1.19; TB.3.5.8.1; 13.1; śś.1.11.1. See upāsmāṃ iḍā hvayatāṃ saha. |
 |
upa | stuhi prathamaṃ ratnadheyam # RV.5.42.7a. Cf. BṛhD.5.38. |
 |
upa | stṛṇīhi prathaya purastāt # AVś.12.3.37a. P: upa stṛṇīhi Kauś.61.45. |
 |
upasthāya | prathamajām ṛtasya # VS.32.11c. See upātiṣṭhe, prajāpatiḥ prathamajā, and viśvakarman prathama-. |
 |
upātiṣṭhe | prathamajām (AVP. -jā) ṛtasya # AVś.2.1.4b; AVP.2.6.4b. See under upasthāya prathama-. |
 |
upāruhaḥ | śrathayan svādate hariḥ # RV.9.68.2b. |
 |
upāsmāṃ | iḍā hvayatāṃ saha divā bṛhatādityena (also saha pṛthivyā rathaṃtareṇāgninā, and sahāntarikṣeṇa vāmadevyena vāyunā) # Aś.1.7.7. See upa mā bṛhat, upa mā rathaṃtaraṃ, and upa mā vāmadevyaṃ. |
 |
ubhā | (AVś. ubhāv) upāṃśu prathamā pibāva (AVP. pibeva) # RV.10.83.7d; AVś.4.32.7d; AVP.4.32.7d. |
 |
ubhe | bṛhadrathaṃtare kurutāt # Apś.14.20.1. |
 |
uruḥ | pṛthuḥ prathamānaḥ svarge # KS.31.14b. |
 |
uruḥ | prathatām asamaḥ svargaḥ # AVś.12.3.38b. |
 |
uruḥ | prathasva mahatā mahimnā # AVś.11.1.19a; Kauś.68.27. P: uruḥ prathasva Kauś.61.37. |
 |
uru | pṛthu prathamānaṃ pṛthivyām # VS.29.4b; TS.5.1.11.2b; MS.3.16.2b: 184.4; KSA.6.2b. |
 |
uru | prathayase bṛhat # RV.10.21.8b. |
 |
uru | prathasvoru te yajñapatiḥ prathatām # TS.1.1.8.1; 2.12.2; 6.2.7.3; MS.1.1.9: 5.5; 4.1.9: 11.8; KS.1.8; 31.7; TB.3.2.8.4; Apś.1.25.3; 7.4.5. P: uru prathasva N.1.15. Cf. next two. |
 |
uru | prathasvorṇamradaṃ svāsasthaṃ devebhyaḥ # MS.1.1.12: 7.9; 4.1.13: 17.17. P: uru prathasva Mś.1.2.3.22; 1.2.6.7. See under ūrṇamradasaṃ, and cf. prec. and next. |
 |
uruprathā | uru prathasvoru te yajñapatiḥ prathatām # VS.1.22; śB.1.2.2.8. P: uruprathāḥ Kś.2.5.20. Cf. prec. two. |
 |
uruprathāḥ | prathamānaṃ syonam # VS.20.39c; MS.3.11.1c: 140.3; KS.38.6c. See uruvyacāḥ. |
 |
uru | vāṃ rathaḥ pari nakṣati dyām # RV.4.43.5a. |
 |
uruvyacāḥ | prathamānaṃ syonam # TB.2.6.8.2c. See uruprathāḥ. |
 |
uru | ṣa sarathaṃ sārathaye kaḥ # RV.6.20.5c. |
 |
urvīṃ | gavyūtiṃ mahi śarma saprathaḥ # RV.9.85.8b. |
 |
uṣaḥ | sujāte prathamā jarasva # RV.7.76.6d. Cf. uṣaḥ sūnṛte. |
 |
uṣaḥ | sūnṛte prathamā jarasva # RV.1.123.5b. Cf. uṣaḥ sujāte etc. |
 |
ūtī | huve rathānām # RV.8.68.4d; SV.1.364d; N.12.21d. |
 |
ūrṇamradasaṃ | (TSṭB.Apś. ūrṇā-) tvā stṛṇāmi (KS. ūrṇamradaḥ prathasva; Kauś. ūrṇamradaṃ prathasva) svāsasthaṃ (VS.śB. -sthāṃ) devebhyaḥ # VS.2.2,5; TS.1.1.11.1; KS.1.11; śB.1.3.3.11; 4.11; TB.3.3.6.7; Kauś.2.17. Ps: ūrṇāmradasaṃ tvā stṛṇāmi Apś.2.9.2; ūrṇamradasam Kś.2.7.22; 8.10. See uru prathasvorṇamradaṃ, and cf. asmin yajñe vi. |
 |
ūrṇamradā | vi prathasva # RV.5.5.4a. |
 |
ūrṇāmṛdu | prathamānaṃ syonam # TB.3.7.6.5a; Apś.4.5.5a. |
 |
ūrṇāvantaṃ | prathamaḥ sīda yonim # RV.6.15.16b; TS.3.5.11.2b; MS.4.10.4b: 152.4; KS.15.12b; AB.1.28.26; Apś.7.6.7; 8.1.7; 17.15.4. P: ūrṇāvantam Mś.1.7.3.42; 5.2.8.5. |
 |
ṛksāmābhyāṃ | pra rathaṃ vartayanti # RV.10.114.6d. |
 |
ṛg | asi janmanā vaśā, sā sāma garbham adhatthāḥ, sā mayā saṃbhava # MS.2.13.15: 164.3. See ṛg vaśā bṛhadrathaṃtare, and ṛg vaśā sā sāma. |
 |
ṛg | vaśā bṛhadrathaṃtare garbhaḥ praiṣanivido jarāyu yajño vatso dakṣiṇā (Apś. dakṣiṇāḥ) pīyūṣaḥ # KS.39.8; Apś.16.32.4. See next, and ṛg asi. |
 |
ṛtam | agre prathamaṃ jajñe # AG.1.5.4a. Cf. ṛtam eva. |
 |
ṛtam | eva parameṣṭhi (GG. prathamam) # TB.1.5.5.1a; Apś.8.4.2a; Mś.1.7.2.23a; GG.2.7.1a. Cf. ṛtam agre. |
 |
ṛtasya | garbhaḥ (MS. dhāman; KS. dhāma) prathamā vyūṣuṣī # TS.4.3.11.5a; MS.2.13.10a: 160.12; KS.39.10a; PG.3.3.5a. |
 |
ṛtasya | gopāv (MS. gopā) adhi tiṣṭhato ratham # RV.5.63.1a; MS.4.14.12a: 234.5. |
 |
ṛtasya | dhāman (and dhāma) prathāmā etc. # see ṛtasya garbhaḥ etc. |
 |
ṛtasya | prathamā dvāḥ # AVś.9.3.22d. |
 |
ṛtasya | brahma prathamota jajñe # TB.2.4.7.10c. See bhūtānāṃ brahmā. |
 |
ṛtūnāṃ | patnī prathameyam āgāt # TS.4.3.11.5a; MS.2.13.10a: 159.14; KS.39.10a; PG.3.3.5a. P: ṛtūnāṃ patnī Mś.6.2.1.26. |
 |
ṛbhukṣā | vājo rathaspatir bhagaḥ # RV.10.64.10c. |
 |
ṛbhuto | rayiḥ prathamaśravastamaḥ # RV.4.36.5a. |
 |
ṛṣayas | tvā prathamajā deveṣu divo mātrayā variṇā (VS. varimṇā) prathantu # VS.15.10--14 (omitted in VSK.16.29); MS.2.8.9 (quinq.): 113.7,12,17; 114.4,10; KS.17.8 (quinq.). P: ṛṣayas tvā prathamajā deveṣu śB.8.6.1.5--9. See under antarikṣāyarṣayas. |
 |
ekaṃ | niyānaṃ bahavo rathāsaḥ # RV.10.142.5b. |
 |
ekapadī | dvipadī tripadī catuṣpadī pañcapadī ṣaṭpadī saptapady aṣṭāpadī bhuvanānu prathatāṃ svāhā # TS.3.3.10.2. P: ekapadī dvipadī Apś.9.19.10. See ekapadīṃ, ekapādaṃ, and aṣṭāpadīṃ. |
 |
ekapādaṃ | dvipādaṃ tripādaṃ catuṣpādaṃ bhuvanānu prathantām # KS.13.9. P: ekapādaṃ dvipādam KS.13.10. See under prec. but two. |
 |
ekākinā | sarathaṃ yāsi vidvān # AVś.19.56.1c; AVP.3.8.1c. |
 |
etat | tvā vāsaḥ prathamaṃ nv āgan # AVś.18.2.57a; Kauś.80.17. See idaṃ tvā vastraṃ. |
 |
etāñ | jigetha prathamā śataudane # AVP.14.6.10d. Perhaps tāñ instead of etāñ is to be read, adding ye as last word of the preceding pāda. |
 |
enam | enān adharācaḥ parāco 'vācas tapasas (read tamasas ?) tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām # Kauś.49.6. Doubtful text. |
 |
eṣa | u sya vṛṣā rathaḥ # RV.9.38.1a; SV.2.624a. Cf. eṣa sya rāthyo. |
 |
eṣa | kṣeti rathavītiḥ # RV.5.61.19a. Cf. BṛhD.5.75. |
 |
eṣa | devo ratharyati # RV.9.3.5a; SV.2.609a; N.6.28. |
 |
eṣa | vām aśvinā rathaḥ # PB.1.7.7a; PG.3.14.13a. Cf. ayaṃ vām etc. |
 |
eṣaiva | sā yā pūrvā (SMB.2.2.16a, prathamā) vyauchat # SMB.2.2.15a,16a. |
 |
aibhir | agne sarathaṃ yāhy arvāṅ # RV.3.6.9a; AVś.20.13.4a; Aś.5.19.7. Ps: aibhir agne saratham śś.8.5.1; aibhir agne śś.11.7.4; 14.52.5; Vait.23.3. |
 |
o | tyam ahva ā ratham # RV.8.22.1a; Aś.4.15.2. Cf. BṛhD.6.62. |
 |
oṣadhīnāṃ | prathamaḥ saṃ babhūva # AVś.19.32.10b; AVP.11.12.10b. |
 |
oṣā | agan prathamā pūrvahūtau # RV.1.123.2d. |
 |
aurdhvanabhasaḥ | prathamaḥ # AVP.2.64.1a. |
 |
kaṃ | svid garbhaṃ prathamaṃ dadhra (MS. dadhrā) āpaḥ # RV.10.82.5c; VS.17.29c; TS.4.6.2.3c; MS.2.10.3c: 134.13; KS.18.1c. |
 |
kakāṭikāṃ | prathamo yaḥ kapālam # AVś.10.2.8b. |
 |
kadā | bhuvan rathakṣayāṇi brahma # RV.6.35.1a; AB.5.21.2. P: kadā bhuvan rathakṣayāṇi śś.12.5.13. |
 |
kam | achā yuñjāthe ratham # RV.5.74.3b. |
 |
karṇeva | śāsur anu hi smarāthaḥ # RV.10.106.9c. |
 |
kāmena | devāḥ sarathaṃ divo naḥ # TB.2.8.2.1c. |
 |
kāmo | jajñe prathamaḥ # AVś.9.2.19a. |
 |
kālaḥ | sa īyate prathamo (AVś.19.54.6b and AVP.11.9.5d, paramo) nu devaḥ # AVś.19.53.2d; 54.6b; AVP.11.8.2d; 11.9.5d. |
 |
kiyāty | ā prathamaḥ sarga āsām # RV.2.30.1d. |
 |
kṛdhī | na ūrdhvāñ carathāya jīvase # RV.1.36.4c; MS.4.13.1c: 199.10; KS.15.12c; AB.2.2.21; TB.3.6.1.2c. P: kṛdhī naḥ Mś.5.2.8.10. |
 |
ko | asya veda prathamasyāhnaḥ # RV.10.10.6a; AVś.18.1.7a. |
 |
ko | dadarśa prathamaṃ jāyamānam # RV.1.164.4a; AVś.9.9.4a. |
 |
kva | trī cakrā trivṛto rathasya # RV.1.34.9a. |
 |
khe | 'nasaḥ khe rathaḥ # ApMB.1.1.9a (ApG.2.4.8). See khe rathasya. |
 |
gamaṃ | madāya prathamaṃ vayaś ca # RV.7.97.1d. |
 |
garbhaś | ca sthātāṃ garbhaś carathām (read caratām) # RV.1.70.3b. |
 |
gāyatreṇa | chandasā trivṛtā stomena rathaṃtareṇa sāmnā vaṣaṭkāreṇa vajreṇa pūrvajān bhrātṛvyān adharān pādayāmi # TS.3.5.3.1. See under ānuṣṭubhena chandasai-. |
 |
gārhapatyam | ṛk pṛthivī rathaṃtaram # TA.10.63.1; MahānU.22.1. |
 |
gāvaḥ | subhagām urviyā prathānām # RV.6.64.3b. |
 |
gāvaḥ | somasya prathamasya bhakṣaḥ (Mś. mss. somasya prathamabhakṣaḥ) # RV.6.28.5b; AVś.4.21.5b; KS.13.16b; TB.2.8.8.12b; Mś.9.3.5.23b. |
 |
gidaiṣa | te rathaḥ # PB.1.7.7. P: gidaiṣa te Lś.2.8.11. |
 |
gīrbhir | viprāsaḥ prathamā abudhran # RV.7.80.1b. |
 |
gojin | naḥ somo rathajid dhiraṇyajit # RV.9.78.4a. |
 |
gobhir | vapāvān syād vīraiḥ śaktīvān rathaiḥ prathamayāvā # MS.4.13.2: 200.5; TB.3.6.2.1. |
 |
gobhiḥ | saṃnaddho asi (AVP.15.11.8c, -ddho ratha) vīḍayasva (VSK. vīlayasva) # RV.6.47.26c; AVś.6.125.1c; AVP.15.11.8c; 15.12.4c; VS.29.52c; VSK.31.20c; TS.4.6.6.5c; MS.3.16.3c: 186.8; KSA.6.1c; SMB.1.7.16c; N.2.5; 9.12c. |
 |
gobhī | rayiṃ paprathad bodhati tmanā # RV.2.25.2b. |
 |
gomad | aśvāvad rathavac ca rādhaḥ # RV.7.77.5d. |
 |
gomad | aśvāvad rathavat suvīram # RV.5.57.7a. P: gomad aśvāvat śś.6.10.8. |
 |
gomad | aśvāvad rathavad vyantaḥ # RV.7.27.5c. |
 |
gharmaṃ | śrīṇantu prathamāya dhāsyave (Aś.śś. śrīṇanti prathamasya dhāseḥ; AVP. śrīṇanti prathamasya dhāsyoḥ) # AVś.4.1.2d; AVP.5.2.1d; Aś.4.6.3d; śś.5.9.6d. |
 |
gharma | yā te pṛthivyāṃ śug yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīyaṃ te tām avayaje # MS.4.9.10: 130.13. See under prec. |
 |
cakāra | prathamaḥ sure # AVP.8.12.6b. |
 |
cakṣuṣmatī | prathamā śataudanā # AVP.14.6.9a. |
 |
catuḥsraktir | nābhir ṛtasya (VS.śB. ṛtasya saprathāḥ; MS. catuḥsraktir ṛtasya nābhiḥ) # VS.38.20; MS.4.9.10: 131.5; śB.14.3.1.17; TA.4.11.4; 5.9.6; Apś.15.14.5. P: catuḥsraktiḥ Kś.26.7.14; Mś.4.4.18. |
 |
catvāriṃśad | daśarathasya śoṇāḥ # RV.1.126.4a. |
 |
candram | agniṃ candrarathaṃ harivratam (Apś. haritvacam; Mś. harivṛtam, vḷ. harivratam) # RV.3.3.5a; KS.7.12a; Apś.5.10.4a; Mś.1.5.2.14a. |
 |
candravatā | rādhasā paprathaś ca # RV.3.30.20b; TB.2.5.4.1b. |
 |
cikituṣī | prathamā yajñiyānām # RV.10.125.3b; AVś.4.30.2b. |
 |
citraṃ | bhānty uṣasaś candrarathāḥ # RV.6.65.2b. |
 |
codayo | manuṣo ratham # RV.1.175.3b; SV.2.784b. |
 |
chardir | yacha vītahavyāya saprathaḥ # RV.6.15.3d. |
 |
jarāyujaḥ | prathama usriyo vṛṣā # AVś.1.12.1a; AVP.1.17.1a. P: jarāyujaḥ Kauś.26.1; 38.1. |
 |
jānaty | ahnaḥ prathamasya nāma # RV.1.123.9a. |
 |
jānann | ṛtaṃ prathamaṃ yat svarṇaram # RV.9.70.6c. |
 |
jāyemahi | prathamā vedhaso nṝn # RV.4.2.15b. |
 |
juṣasva | saprathastamam # RV.1.75.1a; MS.3.10.1a: 130.6; 4.13.5: 204.7; KS.16.21a; AB.2.12.3a; KB.28.2; TB.3.6.7.1a; Aś.3.4.1; śś.5.18.1; 6.4.1; 10.12.15; 14.56.12; 15.1.25; Mś.5.2.8.26. |
 |
jaitram | indra (KS. jaitrāyaṇo) ratham ā tiṣṭha govit (AVś. -vidam) # RV.10.103.5d; AVś.19.13.5d; SV.2.1203d; VS.17.37d; TS.4.6.4.2d; MS.2.10.4d: 136.3; KS.18.5d. See jaitrāyendra. |
 |
jaitrāyod | yātu rathavāhanaṃ te # AVP.4.27.2e. |
 |
johūtro | agniḥ prathamaḥ piteva # RV.2.10.1a. |
 |
jyotiṣmatī | prathamā śataudanā # AVP.14.7.4a. |
 |
taṃ | vaś carāthā vayaṃ vasatyā # RV.1.66.9a; N.10.21a. |
 |
taṃ | vaḥ śardhaṃ rathānām # RV.5.53.10a. |
 |
taṃ | vāṃ rathaṃ vayam adyā huvema # RV.1.180.10a; 4.44.1a; AVś.20.143.1a. P: taṃ vāṃ ratham Aś.9.11.16; Vait.27.29. |
 |
taṃ | smā rathaṃ maghavan prāva sātaye # RV.1.102.3a. |
 |
tat | pṛthivīm aprathayaḥ # RV.8.89.5c; SV.2.779c; ArS.2.7c. |
 |
tad | adya vācaḥ prathamaṃ masīya (N. maṃsīya) # RV.10.53.4a; Aś.1.2.1; 4.9; Apś.24.13.3a; N.3.8a. P: tad adya vācaḥ śś.1.6.13; 14.56.14. |
 |
tad | aryamāditiḥ śiśrathantu # RV.7.93.7d. |
 |
tad | etām etaṃ ratham asya śagme # AVP.15.12.9d. |
 |
taṃ | te rathaṃ saṃ bharantu devāḥ # AVP.5.34.9c. |
 |
taṃ | tvā naraḥ prathamaṃ devayantaḥ # RV.6.1.2c; MS.4.13.6c: 206.8; KS.18.20c; TB.3.6.10.1c. |
 |
taṃ | tvāśvā yathā ratham # AVP.2.55.2a. |
 |
tan | nakṣatraṃ prathatāṃ paśubhyaḥ # TB.3.1.2.4c. |
 |
tapo | ha yakṣaṃ prathamaṃ saṃbabhūva # TB.3.12.3.1d. |
 |
tam | id garbhaṃ prathamaṃ dadhra (MS. -rā) āpaḥ # RV.10.82.6a; VS.17.30a; TS.4.6.2.3a; MS.2.10.3a: 134.14; KS.18.1a. |
 |
tam | īṃ hinvanty apaso yathā ratham # RV.9.107.13c; SV.2.118c. |
 |
tam | īḍata prathamaṃ yajñasādham # RV.1.96.3a. |
 |
tam | īmahe sumatī śarma saprathaḥ # RV.9.74.1d. |
 |
taṃ | medheṣu prathamaṃ devayantīḥ # RV.1.77.3c. |
 |
tayā | no hinuhī ratham # RV.6.45.14c. |
 |
taviṣīyantaḥ | śrathayanta vīrāḥ # RV.5.85.4d. |
 |
tasya | dyumāṃ asad rathaḥ # RV.8.31.3a. Cf. BṛhD.6.73 (B). |
 |
tasya | pade prathamaṃ jyotir ādade # Vait.6.1c. |
 |
tasya | ratheprotaś etc. # see tasya rathaprotaś. |
 |
tasyāṃ | barhiḥ prathatāṃ sādhv antaḥ # Apś.3.19.3c. See asyāṃ etc. |
 |
tā | atrasan rathaspṛśo nāśvāḥ # RV.10.95.8d. |
 |
tāni | dharmāṇi prathamāny āsan # RV.1.164.43d,50b; 10.90.16b; AVś.7.5.1b; 9.10.25d; VS.31.16b; TS.3.5.11.5b; KS.15.12b; MS.4.10.3b: 148.16; AB.1.16.37b; śB.10.2.2.2; TA.3.12.7b; N.12.41b. |
 |
tāṃ | ta etāṃ prathamo johavīmi # AVś.19.4.1c. |
 |
tā | bāhutā na daṃsanā ratharyataḥ # RV.8.101.2c. |
 |
tābhir | vidvān sarathaṃ deva īyate # AVP.1.107.2c. See tābhiḥ sayuk sarathaṃ etc. |
 |
tābhiḥ | sayuk sarathaṃ deva īyate # RV.10.168.2c. See tābhir vidvān sarathaṃ etc. |
 |
tābhyaḥ | sa nir ṛchād yo naḥ prathamo 'nyo 'nyasmai druhyāt # TS.6.2.2.1. See yo nas tan. |
 |
tāmrāśvās | tāmrarathāḥ # TA.1.12.4a. |
 |
tā | vām eṣe rathānām # RV.5.66.3a; 86.4a; KS.4.15a. |
 |
tiṣṭhā | harī ratha ā yujyamānā # RV.3.35.1a; AB.5.20.13; KB.20.4; 26.16; TB.2.7.13.1a; Aś.6.4.10. P: tiṣṭhā harī Aś.8.7.23; 9.7.23,30; śś.9.15.4; 10.11.6; 11.6.3; 14.29.7; 57.16; Apś.22.27.15. |
 |
tīrthe | sindhūnāṃ rathaḥ # RV.1.46.8b. |
 |
tṛṣṭāmayā | prathamaṃ yātave sajūḥ # RV.10.75.6a. |
 |
te | daśagvāḥ prathamā yajñam ūhire # RV.2.34.12a. |
 |
tena | krīḍantīś carata (śG. caratha) priyeṇa (AVś. vaśāṃ anu) # AVś.9.4.24b; TS.3.3.9.1b; śG.3.11.14b; PG.3.9.6b; ViDh.86.16b. |
 |
tenā | yātaṃ sarathaṃ tasthivāṃsā # RV.1.108.1c. |
 |
te | no 'vantu rathatūr manīṣām # RV.10.77.8c. |
 |
te | manvata prathamaṃ nāma dhenoḥ # RV.4.1.16a; ArS.3.5a. |
 |
te | 'vadan prathamā brahmakilbiṣe # RV.10.109.1a; AVś.5.17.1a; AVP.9.15.1a. P: te 'vadan Kauś.48.11. Cf. BṛhD.8.36. |
 |
teṣāṃ | vare yaḥ prathamo jigāya # AVP.1.72.1c. |
 |
tau | yuñjīta (AVś.AVP. yokṣye) prathamau yoga āgate # AVś.19.13.1c; AVP.7.4.1c; SV.2.1219c. |
 |
trivṛd | bhuvanaṃ yad rathavṛt # KS.35.13c. See next. |
 |
trivṛd | yad bhuvanasya rathavṛt # TB.3.7.10.6c; Apś.14.29.1c. See prec. |
 |
triṣṭhaṃ | vāṃ sūre duhitā ruhat ratham # RV.1.34.5d. |
 |
trīṇi | pātrāṇi prathamāny āsan # AVP.1.101.1a,2b. |
 |
tvaṃ | varmāsi saprathaḥ # RV.7.31.6a; AVś.20.18.6a. |
 |
tvaṃ | viśvasya surathasya bodhi # RV.3.14.7c. |
 |
tvaṃ | samudraṃ prathamo vi dhārayaḥ (SV. samudraḥ prathame vidharman) # RV.9.107.23c; SV.1.521c. |
 |
tvaṃ | hi hotā prathamo babhūtha (MśṣMBṃG. babhūva) # TS.3.1.4.4b; KS.30.8b; Mś.1.8.4.36b; Kauś.45.11b; SMB.2.3.19b; MG.2.4.5b. |
 |
tvaṃ | hy agne prathamo manotā # RV.6.1.1a; MS.4.13.6a: 206.5; KS.18.20a; AB.2.10.2; TB.3.6.10.1a; śś.5.19.13; Mś.5.2.8.36. P: tvaṃ hy agne prathamaḥ Aś.3.6.1; 4.13.7. Cf. BṛhD.5.104. Designated as manotā-hymn, ApYajñaparibhāṣā 1.43. |
 |
tvaṃ | tyam iṭato ratham # RV.10.171.1a. Cf. BṛhD.8.73. |
 |
tvaṃ | dātā prathamo rādhasām asi # RV.8.90.2a; AVś.20.104.4a; SV.2.843a. |
 |
tvaṃ | dūtaḥ prathamo vareṇyaḥ # RV.10.122.5a. |
 |
tvaṃ | no medhe prathamā # AVś.6.108.1a. P: tvaṃ no medhe Kauś.10.20; 57.28. |
 |
tvam | agne aṅgirastamaḥ # RVKh.7.34.5a. Cf. tvam agne prathamo aṅgirastamaḥ. |
 |
tvam | agne prathamo aṅgirastamaḥ # RV.1.31.2a. Cf. tvam agne aṅgirastamaḥ. |
 |
tvam | agne prathamo aṅgirā ṛṣiḥ # RV.1.31.1a; VS.34.12a; AB.5.2.17; KB.22.5; śś.10.4.15; 14.53.6. P: tvam agne prathamo aṅgirāḥ Aś.4.13.7; 7.7.2. Cf. BṛhD.3.104. |
 |
tvam | agne prathamo mātariśvane # RV.1.31.3a. |
 |
tvam | agne saprathā asi # RV.5.13.4a; SV.2.757a; MS.4.10.2a: 146.1; KS.2.14a; 20.15; AB.1.4.1; TB.1.4.4.10; 2.4.1.6a; Aś.3.10.16; 10.6.6; Apś.6.31.4a; 9.10.17; Mś.5.1.2.11; N.6.7. P: tvam agne saprathāḥ śś.2.2.13. |
 |
tvam | adha prathamaṃ jāyamānaḥ # RV.4.17.7a. |
 |
tvam | it saprathā asi # RV.8.60.5a; SV.1.42a. P: tvam it saprathāḥ śś.14.55.3. |
 |
tvam | indo prathamo dhāmadhā asi # RV.9.86.28d. |
 |
tvaṃ | prathamo amṛtatvam # AVP.15.22.2a. |
 |
tvayā | manyo saratham ārujantaḥ # RV.10.84.1a; AVś.4.31.1a; AVP.4.12.1a; TB.2.4.1.10a; N.10.30a. P: tvayā manyo Aś.9.7.2; 8.19 (comm.); śś.14.22.5; Kauś.14.26. |
 |
tvaṣṭā | gnābhiḥ sajoṣā jūjuvad ratham # RV.2.31.4b. |
 |
tvaṣṭuḥ | prajānāṃ prathamaṃ janitram # VS.13.50c; TS.4.2.10.3c; KS.16.17c; śB.7.5.2.35. See tvaṣṭur devānāṃ. |
 |
tvaṣṭur | devānāṃ prathamaṃ janitram # MS.2.7.17c: 102.18. See tvaṣṭuḥ pra-. |
 |
tvāṃ | deveṣu prathamaṃ havāmahe # RV.1.102.9a; AVP.3.36.6a. |
 |
tvām | agne prathamaṃ devayantaḥ # RV.4.11.5a. |
 |
tvām | agne prathamam āyum āyave # RV.1.31.11a. |
 |
tvām | u tye dadhire prathamaṃ vicakṣyam # KS.30.8a,9. |
 |
tvām | uśijaḥ prathamā agṛbhṇata # RV.9.86.30c. |
 |
tveṣaṃ | niyayinaṃ ratham # RV.10.60.2b. |
 |
tve | soma prathamā vṛktabarhiṣaḥ # RV.9.110.7a; SV.2.856a. |
 |
dakṣiṇā | dig rathaṃtaraṃ devatā # AVP.2.49.2. |
 |
dakṣiṇāvān | prathamo hūta eti # RV.10.107.5a. |
 |
dakṣiṇe | pakṣe rathaṃtaram uttare bṛhad ātmani vāmadevyaṃ puche yajñāyajñiyaṃ dakṣiṇe nikakṣe prajāpatihṛdayam agnyukthaṃ śaṃsa # Kś.18.3.3. |
 |
dadhikrāṃ | vaḥ prathamam aśvinoṣasam # RV.7.44.1a. |
 |
dadhikrāvā | prathamo vājy arvā # RV.7.44.4a. |
 |
dasmasya | vasu ratha ā # RV.5.17.4b. |
 |
divas | pari prathamaṃ jajñe agniḥ # RV.10.45.1a; VS.12.18a; TS.1.3.14.5a; 4.2.2.1a; MS.2.7.9a: 86.5; KS.16.9a; śB.6.7.4.3; ApMB.2.11.21a (ApG.6.15.1). P: divas pari Aś.4.13.7; Kś.16.5.21 (22); Apś.6.19.8 (comm.); 16.11.6; Mś.6.1.4.18; PG.1.16.9; Rvidh.3.11.1. Cf. BṛhD.7.41. Designated as vātsapra, and vātsaprīya TS.5.2.1.6; MS.3.2.2: 16.9; Apś.16.11.6; PG.1.16.8; ApG.6.15.1; MG.1.23.11; see also the lexicons under these words. |
 |
divo | na vṛṣṭiṃ prathayan vavakṣitha # RV.8.12.6c. |
 |
divo | mātrayā variṇā (VS.śB. varimṇā) prathasva # VS.11.29d; 13.2d; TS.4.1.3.1d; 2.8.2d; MS.2.7.3d: 76.17; 3.1.5: 6.3; KS.16.3d,15d; 20.5; śB.6.4.1.8; 7.4.1.9. P: divaḥ Kś.16.2.24. Cf. under antarikṣāyarṣayas. |
 |
dūraṃ | kila prathamā jagmur āsām # RV.10.111.8a. |
 |
devanido | ha prathamā ajūryan # RV.1.152.2d. |
 |
devā | un nayathā (AVP. ud dharathā) punaḥ # RV.10.137.1b; AVś.4.13.1b; AVP.5.18.1b; MS.4.14.2b: 217.16. |
 |
devā | deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu (śś. prathamā dvitīyeṣu parākramadhvam) # KS.38.12; TB.3.7.5.1; śś.4.10.1--2; Apś.4.4.1; 16.1.3. P: devā deveṣu parākramadhvam Apś.20.2.2. See devānāṃ devā devā. |
 |
devānāṃ | yuge prathame # RV.10.72.3a. |
 |
devānāṃ | devā devā deveṣv adhidevāḥ parā kramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu # AVP.15.9.5. See devā deveṣu parākramadhvaṃ. |
 |
devānām | aparo rathaḥ # AVś.10.4.1b. |
 |
devānām | ojaḥ prathamajaṃ hy etat # RVKh.10.128.8b; AVś.1.35.2b; AVP.1.83.2b; VS.34.51b. |
 |
devānāṃ | māne prathamā atiṣṭhan # RV.10.27.23a; N.2.22a. Cf. BṛhD.7.27. |
 |
devī | jīrā rathānām # RV.1.48.3b. |
 |
devīr | vamriyo 'sya bhūtasya prathamajāḥ # KA.1.11; 2.11. See next, and devyo vamryo. |
 |
devīr | vamrīr asya bhuvanasya prathamajā ṛtāvarīḥ # MS.4.9.1: 121.2; TA.4.2.3. P: devīr vamrīḥ Apś.15.2.1; Mś.4.1.11. See under prec. |
 |
devīḥ | ṣaḍ urvīr (TS.ApMBḥG. ṣaḍurvīr) uru naḥ (AVPṭS.ApMB. ṇaḥ) kṛṇota (AVP. karātha) # RV.10.128.5a; AVP.5.4.6a; TS.4.7.14.2a; ApMB.2.9.6a (ApG.5.12.13). P: devīḥ ṣaḍurvīḥ HG.1.22.11. See trayīṣ ṣaḍ, and daivīḥ etc. |
 |
devebhyaḥ | prathasva # KS.2.9; 25.6. |
 |
devebhyo | hi prathamaṃ yajñiyebhyaḥ # RV.4.54.2a; VS.33.54a. |
 |
devair | yāhi sarathaṃ rādho acha # RV.9.97.6c. |
 |
devyo | vamryo (VSK. vamriyo) bhūtasya prathamajā makhasya vo 'dya śiro rādhyāsaṃ devayajane pṛthivyāḥ # VS.37.4; VSK.37.4; śB.14.1.2.10. P: devyo vamryaḥ Kś.26.1.6. See under devīr vamriyo. |
 |
daivyā | hotārā prathamā ny ṛñje # RV.3.4.7a; 7.8a. |
 |
daivyā | hotārā prathamā purohitā # RV.10.66.13a; Aś.9.11.19. |
 |
daivyā | hotārā prathamā viduṣṭarā # RV.2.3.7a. |
 |
daivyā | hotārā prathamā suvācā # RV.10.110.7a; AVś.5.12.7a; VS.29.32a; MS.4.13.3a: 202.7; KS.16.20a; TB.3.6.3.3a; N.8.12a. |
 |
daivyo | darśato rathaḥ # RV.9.111.3c; SV.2.941c. |
 |
dyāvābhūmī | carathaḥ saṃ sakhāyau # TA.1.10.2b. |
 |
dyāvā | ha kṣāmā prathame ṛtena # RV.10.12.1a; AVś.18.1.29a. |
 |
dyumnaṃ | yachantu mahi śarma saprathaḥ # RV.7.82.10b. |
 |
drapsaś | caskanda pṛthivīm anu dyām (RV. caskanda prathamāṃ anu dyūn) # RV.10.17.11a; AVś.18.4.28a; VS.13.5a; TS.3.1.8.3a; 4.2.8.2a; 9.5a; MS.2.5.10a: 61.14; 3.2.6: 23.15; 4.8.9: 118.10; KS.13.9a; 16.15a; 35.8a; śB.7.4.1.20; TA.6.6.1a. P: drapsaś caskanda TS.5.2.7.3; MS.2.7.15: 96.17; KS.20.5; GB.2.2.12; Aś.5.2.6; 3.13.15; śś.8.15.7; Vait.16.17; Apś.12.7.11; 16.15; 14.28.3; 16.22.4; 27.1; Mś.2.3.5.17; 2.5.4.17; 6.1.7.3. Cf. BṛhD.7.9. |
 |
dvijā | aha prathamajā ṛtasya # RV.10.61.19c. |
 |
dvitā | nakṣatraṃ paprathac ca bhūma # RV.7.86.1d; KS.4.16d. |
 |
dvipāc | catuṣpāc carathāya jīvam # RV.4.51.5d. |
 |
dharmaṇe | kaṃ svadhayā paprathanta # RV.10.88.1d; N.7.25d. |
 |
dhāsyur | yoniṃ prathama ā viveśa # AVś.5.1.2c; AVP.6.2.2c. |
 |
dhiyā | manotā prathamo manīṣī (SV. prathamā manīṣā) # RV.9.91.1b; SV.1.543b. |
 |
nakiḥ | sudāso ratham # RV.7.32.10a; AB.5.1.16a; 12.7; 20.10; ā.1.2.1.13a; 5.2.4.2; Aś.7.3.2. Cf. BṛhD.5.162. |
 |
nama | āśuṣeṇāya cāśurathāya ca # VS.16.34; TS.4.5.6.2; MS.2.9.6: 125.1; KS.17.14. |
 |
namas | takṣabhyo rathakārebhyaś ca vo namaḥ # VS.16.27; TS.4.5.4.2; MS.2.9.5: 124.6; KS.17.13; Apś.17.11.4. |
 |
namas | te rathaṃtarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣaḥ # Lś.3.11.3. See next, and namas te rāthaṃtarāya. |
 |
namas | te rathaṃtarāya yas te dakṣiṇo bāhur yas te dakṣiṇaḥ pakṣaḥ # śś.17.13.2. See under prec. |
 |
namas | te rāthaṃtarāya yas te dakṣiṇaḥ pakṣaḥ # ā.5.1.2.3. See under namas te rathaṃtarāya yat. |
 |
na | mṛṣyate prathamaṃ nāparaṃ vacaḥ # RV.1.145.2c. |
 |
namo | agriyāya (VS.KS. 'gryāya; MS. 'grīyāya) ca prathamāya ca # VS.16.30; TS.4.5.5.2; MS.2.9.5: 124.13; KS.17.14. |
 |
namo | rathebhyo rathapatibhyaś ca vo namaḥ # TS.4.5.4.1. |
 |
na | vo 'śvāḥ śrathayantāha sisrataḥ # RV.5.54.10c. |
 |
na | samudraiḥ parvatair indra te rathaḥ # RV.2.16.3b. |
 |
nāḍyas | tiṣṭhanti prathamāḥ # AVś.10.7.16b. |
 |
nābhā | yatra prathamaṃ saṃnasāmahe # RV.10.64.13c. |
 |
ni | yo dharmaṇi prathamaḥ sasāda # AVP.6.2.2a. See ā yo dharmāṇi. |
 |
ni | veveti śreṇibhī rathānām # RV.4.38.6b. |
 |
nṛvadbhyo | 'kṣā paprathānebhir evaiḥ # TB.2.8.4.7d. See ruvad. |
 |
noddharet | prathamaṃ pātram # AG.4.7.16a. |
 |
ny | agne hotā prathamaḥ sadeha # RV.7.11.1d. |
 |
pañcaviṃśasya | stomasya tisṛṣv ardhatṛtīyāsv ardhatrayodaśāsu vā pariśiṣṭāsu prathamaṃ pratihāraṃ prabrūtāt # ā.5.1.5.1. |
 |
padenāśvaṃ | padā ratham # AVP.1.64.2b. |
 |
paramachado | vara (KS. paramachad avarāṃ) ā viveśa # TS.4.6.2.1d; KS.18.1d. See prathamachad, and prathamachado. |
 |
parameṣṭhī | tvā sādayatu divas (MS.KS. divaḥ) pṛṣṭhe jyotiṣmatīm (KS. adds vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmivatīm) # VS.15.58; MS.2.7.16: 99.12; KS.40.5; śB.8.7.1.21. P: parameṣṭhī tvā Kś.17.12.24. See next. |
 |
parameṣṭhī | tvā sādayatu divas (TSṃS. divaḥ) pṛṣṭhe vyacasvatīṃ prathasvatīm (TS. adds vibhūmatīṃ prabhūmatīṃ paribhūmatīm; MS. adds bhāsvatīṃ raśmīvatīm) # VS.15.64; TS.4.4.3.3; MS.2.8.14: 118.4; śB.8.7.3.14,18. Ps: parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe Apś.17.3.8; parameṣṭhī tvā sādayatu Mś.6.2.2.8; 6.2.3.13. See prec. |
 |
parijmānaṃ | sukhaṃ ratham # RV.1.20.3b. |
 |
pari | te dūḍabho (VSK.śś. dūla-) rathaḥ # RV.4.9.8a; VS.3.36a; VSK.3.3.28a; MS.1.5.4a: 71.3; 1.5.5: 73.6; 1.5.11: 79.17; KS.7.2a,4,9; śB.2.3.4.40a; Apś.6.17.12a. Ps: pari te dūlabhaḥ śś.2.12.7; pari te Kś.4.12.3; pari Rvidh.2.13.2. |
 |
paridhaye | janaprathanāya svāhā # TS.3.2.8.1. |
 |
parṇaṃ | pṛthivyāḥ prathanaṃ harāmi # TB.1.2.1.4d; Apś.5.2.4d. |
 |
paśūñ | ca sthātṝñ carathaṃ ca pāhi # RV.1.72.6d. |
 |
paśūn | na citrā subhagā prathānā # RV.1.92.12a. |
 |
pitṝṇāṃ | lokaṃ prathamo yo atra # AVś.18.3.73d. |
 |
pīvoaśvāḥ | śucadrathā hi bhūta # RV.4.37.4a. |
 |
punar | yuvānaṃ carathāya takṣathuḥ # RV.10.39.4b; N.4.19. |
 |
punar | yuvānā carathāya takṣatha # RV.4.36.3d. |
 |
purīṣiṇaḥ | prathamānāḥ purastāt # AVś.11.1.32c. |
 |
purutrā | carathaṃ dadhe # RV.8.33.8b; AVś.20.53.2b; 57.12b; SV.2.1047b. |
 |
purohitena | vo rāṣṭraṃ prathayantu devāḥ # AVP.10.4.6d. |
 |
pūrvo | devā bhavatu sunvato rathaḥ # RV.1.94.8a; AVP.13.5.8a. Cf. BṛhD.3.126 (A),127. |
 |
pūrvo | ha (TAṃahānU. hi) jātaḥ (JUB. jajñe) sa u garbhe antaḥ # VS.32.4b; TA.10.1.3b; śvetU.2.16b; MahānU.2.1b; śirasU.5b; JUB.3.10.12d. See prathamo jātaḥ. |
 |
pṛthak | prāyan prathamā devahūtayaḥ # RV.10.44.6a; AVś.20.94.6a; N.5.25a. |
 |
pṛthivī | naḥ prathatāṃ rādhyatāṃ naḥ # AVś.12.1.2d; MS.4.14.11d: 233.11. |
 |
pṛthū | ratho dakṣiṇāyā ayoji # RV.1.123.1a. P: pṛthū rathaḥ Aś.4.14.2. Cf. BṛhD.3.140. |
 |
pṛṣadaśvāso | 'vanayo na rathāḥ # RV.1.186.8c. |
 |
paidva | prehi prathamaḥ # AVś.10.4.6a. |
 |
paurṇamāsī | prathamā yajñiyāsīt # AVś.7.80.4a; AVP.1.102.1a. |
 |
prajāpatiḥ | prathamajā ṛtasya # AVś.12.1.61d; AVP.2.60.2b; MS.4.14.1c: 216.3; TB.2.8.1.4c; TA.1.23.9c; 2.6.1b; 10.1.4c; MahānU.2.7c. See under upasthāya prathama-, and cf. prajāpatiṃ prathamajām. |
 |
prajāpatiḥ | prathamo 'yaṃ jigāya # Aś.2.2.4d. See prajāpatir yaṃ. |
 |
prajāpatiṃ | prathamaṃ yajñiyānām # MS.4.14.1a: 215.17; TB.2.8.1.4a; Apś.20.20.9a. |
 |
prajāpatiṃ | prathamajām ṛtasya # MS.4.14.1c: 215.12; TB.2.8.1.3c. Cf. prajāpatiḥ prathamajā. |
 |
prajāpatir | yaṃ prathamo jigāya # śś.2.6.7d; Apś.6.1.8d; Mś.1.6.1.4d; ApMB.2.15.14d. See prajāpatiḥ prathamo 'yaṃ. |
 |
prajāpatiṣ | ṭvābadhnāt (AVP. ṭvā badhnāt) prathamam # AVś.19.46.1a; AVP.4.23.1a. |
 |
prajāpatiṣ | ṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman vyacasvatīṃ prathasvatīm # VS.13.17; śB.7.4.2.6. |
 |
prajāpatis | tvā (MSṃś. -patiṣ ṭvā) sādayatu pṛthivyāḥ pṛṣṭhe (KS. pṛṣṭhe jyotiṣmatīṃ vyacasvatīṃ prathasvatīm; TS. pṛṣṭhe vyacasvatīṃ prathasvatīm) # TS.4.2.9.1; KS.39.3; MS.2.8.14: 117.15; 4.9.16: 135.3; Apś.16.23.1; Mś.6.1.5.34. P: prajāpatiṣ ṭvā sādayatu Mś.6.1.7.9. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
prati | ketavaḥ prathamā adṛśran # RV.7.78.1a. |
 |
prati | prathasva pṛthivīm uta dyām # MS.4.1.9: 11.9. Metrical. |
 |
prati | priyatamaṃ ratham # RV.5.75.1a; SV.1.418a; 2.1093a. P: prati priyatamam Aś.4.15.2,10; śś.6.6.14. |
 |
prati | vāṃ rathaṃ nṛpatī jaradhyai # RV.7.67.1a. P: prati vāṃ ratham Aś.4.15.2. Cf. BṛhD.6.4. |
 |
pra | te rathaṃ mithūkṛtam # RV.10.102.1a; śś.18.11.2. Cf. BṛhD.8.11. |
 |
praty | ahāni prathamo jātavedāḥ # AVś.7.82.5b; 18.1.28b. |
 |
prathamaṃ | no rathaṃ kṛdhi # RV.8.80.5b. |
 |
prathamabhājaṃ | yaśasaṃ vayodhām # RV.6.49.9a; Aś.3.8.1. P: prathamabhājam śś.9.27.7; 13.4.3. |
 |
prathamayā | rātryā prathamayā samidhā # AVP.9.20.1. |
 |
prathamā | dvitīyaiḥ # VS.20.12; KS.38.4; śB.12.8.3.30; TB.2.6.5.7. See prathamās tvā. |
 |
prathamās | tvā dvitīyair abhi ṣiñcantu # MS.3.11.8: 151.9. See prathamā dvitīyaiḥ. |
 |
prathamā | ha vy uvāsa sā # AVś.3.10.1a; AVP.1.104.1a; MS.2.13.10a: 161.12; KS.39.10a; Kauś.19.28; 138.4; SMB.2.2.1a; GG.3.9.9. P: prathamā KhG.3.3.18. See under yā prathamā vyauchat. |
 |
prathamedam | āgan prathamā dattetāt # AVP.5.31.4a. |
 |
prathaś | ca yasya saprathaś ca nāma # RV.10.181.1a; ArS.2.5a; AB.1.21.2. P: prathaś ca yasya Aś.4.6.3. Cf. BṛhD.8.77. |
 |
pratho | 'si # TS.4.2.9.1; MS.2.8.14: 117.16; KS.16.16; 39.3; Apś.16.23.7. See prathasva. |
 |
pra | dasrā niyudrathaḥ # RV.10.26.1c. |
 |
pra | naḥ pūṣā carathaṃ viśvadevyaḥ # RV.10.92.13a. |
 |
pra | bharāmahe vājayur na ratham # RV.2.20.1b. |
 |
pra | yad vahethe mahinā rathasya # RV.1.180.9a. |
 |
pra | ye yayur avṛkāso rathā iva # RV.7.74.6a. |
 |
pra | vātasya prathasaḥ pra jmo antāt # RV.10.89.11c. |
 |
pra | vo vāyuṃ rathayujaṃ kṛṇudhvam # RV.5.41.6a; Aś.3.8.1. |
 |
pra | vo vāyuṃ rathayujaṃ puraṃdhim # RV.10.64.7a. |
 |
pra | śardha ārta prathamaṃ vipanyā # RV.4.1.12a. |
 |
praśastaye | mahinā rathavate # RV.1.122.11d. |
 |
pra | sa (read su) mṛtyuṃ yuyotana # HG.1.5.1b. See under prathamam artiṃ. |
 |
pra | samrājaṃ prathamam adhvarāṇām # TS.1.6.12.3a. See virājantaṃ. |
 |
pra | sumartyaṃ (ApMB. su mṛtyuṃ; the same should be read in JB. also) yuyotana # SMB.1.6.14b; JG.1.12b; ApMB.2.3.1b. See under prathamam artiṃ. |
 |
pra | senānīḥ śūro agre rathānām # RV.9.96.1a; SV.1.533a. P: pra senānīḥ VHDh.8.33; Svidh.1.4.19; 3.6.2. |
 |
pra | svānāso rathā iva # RV.9.10.1a; SV.2.469a; JB.3.175a. |
 |
prātaryāvāṇaṃ | madhuvāhanaṃ ratham # RV.10.41.2b. |
 |
prātaryāvāṇā | prathamā yajadhvam # RV.5.77.1a; MS.4.12.6a: 196.1; KB.8.6; TB.2.4.3.13a. P: prātaryāvāṇā Aś.9.11.15; śś.5.9.22. |
 |
prāśnantu | prathamāḥ śataudanām # AVP.14.7.3d. |
 |
prendrasya | vocaṃ prathamā kṛtāni # RV.7.98.5a; AVś.20.87.5a. |
 |
praiṣakṛt | prathamaḥ smṛtaḥ # TA.1.3.2d. |
 |
pro | ṣv asmai puroratham # RV.10.133.1a; AVś.20.95.2a; SV.2.1151a; TS.1.7.13.5a; MS.4.12.4a: 189.7; AB.4.3.5; TB.2.5.8.1a; ā.5.1.1.7; Aś.6.2.6; śś.9.6.12; Vait.34.19. P: pro ṣv asmai Mś.5.2.3.18. Cf. BṛhD.8.48. |
 |
bṛhac | ca te rathaṃtaraṃ ca pūrvau pādau bhavatām # AB.8.17.2. Cf. bṛhadrathaṃtare te pūrvau. |
 |
bṛhac | ca rathaṃtaraṃ ca # VS.18.29; TS.3.4.4.1; MS.2.11.6: 144.1; KS.18.12; śB.9.3.3.14; PG.1.5.9. |
 |
bṛhatā | tvā rathaṃtaraṃ śamayāmi # Kauś.96.3b. |
 |
bṛhatā | tvā rathaṃtareṇa traiṣṭubhyā (KS. triṣṭubhā) vartanyā śukrasya tvā vīryeṇod dhare (KS. śukrasya vīryeṇotsṛjāmy asau) # MS.2.3.4: 31.6; KS.11.7. P: bṛhatā tvā Mś.5.2.2.6. See bṛhadrathaṃtarayos. |
 |
bṛhatā | vimuñce vāmadevyena vimuñce rathaṃtareṇa vimuñce # JB.2.54. |
 |
bṛhat | te varcaḥ prathatām upa dyām # AVP.2.65.1a. |
 |
bṛhad | ahaṃ rathaṃtaraṃ tvam # VārG.14.13d. |
 |
bṛhadrathaṃtarayos | tvā stomena triṣṭubho vartanyā śukrasya vīryeṇa devas tvā savitot sṛjatu jīvātave jīvanasyāyai # TS.2.3.10.2. P: bṛhadrathaṃtarayos tvā stomena TS.2.3.11.4. See bṛhatā tvā rathaṃtareṇa. |
 |
bṛhadrayiṃ | viśvavāraṃ rathaprām # RV.6.49.4b; VS.33.55b; MS.4.10.6b: 158.2; TB.2.8.1.2b. |
 |
bṛhaspatiḥ | prathamaṃ jāyamānaḥ # RV.4.50.4a; AVś.20.88.4; MS.4.12.1a: 177.14; KS.11.13a; 17.18; TB.2.8.2.7a; 3.1.1.5a; Aś.9.9.7; Mś.5.1.9.20; 7.2.6.7. P: bṛhaspatiḥ MS.4.14.4: 220.2. |
 |
bṛhaspatiḥ | prathamaḥ sūryāyāḥ # AVś.14.1.55a. P: bṛhaspatiḥ Kauś.79.14. |
 |
bṛhaspatiḥ | prathamo devo agniḥ # AVP.1.101.3b. |
 |
bṛhaspatipurohitā | devā devānāṃ devā devāḥ prathamajāḥ # KS.38.12; Apś.16.1.3. |
 |
bṛhaspatir | vi vavarhā rathāṃ iva # RV.2.23.13d. |
 |
bṛhaspate | prathamaṃ vāco agram # RV.10.71.1a; ā.1.3.3.4; Aś.4.11.6. Ps: bṛhaspate prathamaṃ vācaḥ śś.9.26.3 (comm.); Rvidh.3.14.1; VHDh.8.24. |
 |
brahma | jajñānaṃ prathamaṃ purastāt # AVś.4.1.1a; 5.6.1a; AVP.5.2.2a; 6.11.1a; SV.1.321a; VS.13.3a; TS.4.2.8.2a; MS.2.7.15a: 96.11; 3.2.6: 23.8; KS.16.15a; 20.5; 38.14a; AB.1.19.1; KB.8.4; śB.7.4.1.14; 14.1.3.3; TB.2.8.8.8a; TA.10.1.10a; Aś.4.6.3a; 9.9.12; śś.5.9.5a; 15.3.6; 18.1.2. P: brahma jajñānam TS.5.2.7.1 (bis); GB.2.2.6; TB.3.12.1.1; TA.1.13.3; SaṃnyāsaU.1; Mś.6.1.7.2; 11.7.3.2; Vait.14.1; 28.33; Kś.17.4.2; Apś.16.18.7; 22.3; Kauś.9.1; 15.12; 18.25; 19.1; 28.15; 38.23; 51.7; 79.11; 139.10; JG.2.8,9; BDh.2.10.18.7; BṛhPDh.9.62,314; Svidh.1.6.4,8. Cf. the khila mentioned as brahma BṛhD.8.14; Rvidh., Meyer's edition, p. xxī; Oldenberg, Die Hymnen des Rig-Veda, p. 363. |
 |
brahmaṇā | yujyate rathaḥ # AVP.8.9.8b. |
 |
brahma | devānāṃ (JB. brahmadevī) prathamajā ṛtasya # JB.2.258; PB.21.3.7. See brahmā etc. |
 |
brahmann | apratirathaṃ japa # śB.9.2.3.1; Kś.18.3.17. |
 |
brahmayujo | vṛṣarathāso atyāḥ # RV.1.177.2b. |
 |
brahmākarma | bhṛgavo na ratham # RV.4.16.20b. |
 |
brahmā | devānāṃ prathamajā ṛtasya # Apś.22.17.10. See brahma etc. |
 |
brahmā | devānāṃ prathamaḥ saṃbabhūva # MuṇḍU.1.1.1a. |
 |
brāhmaṇo | jajñe prathamaḥ # AVś.4.6.1a. P: brāhmaṇo jajñe Kauś.28.1. |
 |
bhagāya | rājñe prathamaṃ juhomi # AVP.2.66.1a. |
 |
bharadvājāya | saprathaḥ # RV.6.15.3e; 16.33a. |
 |
bhavā | naḥ saprathastamaḥ (VS. adds sakhā vṛdhe) # VS.12.114c; TS.1.4.32.1c; TA.3.17.1c; Apś.14.29.1c. See next but one. |
 |
bhikṣām | ā jabhāra prathamo divaṃ ca # AVś.11.5.9b. |
 |
bhīmaḥ | parjanya te rathaḥ # AVP.15.22.6c. |
 |
bhūtānāṃ | brahmā prathamo ha (AVP. brahma prathamota) jajñe # AVś.19.22.21c; 23.30c; AVP.8.9.1c. See ṛtasya brahma. |
 |
bhrātā | no jyeṣṭhaḥ prathamo vi vocati # RV.10.11.2d; AVś.18.1.19d. |
 |
makṣū | devavato rathaḥ # RV.8.31.15a; TS.1.8.22.3a; MS.4.11.2a: 164.12; KS.11.12a. P: makṣū devavataḥ Apś.19.19.8; Mś.5.1.6.7. Cf. BṛhD.6.73 (B). |
 |
maghavadbhyaś | ca saprathaḥ # RV.8.5.12b. |
 |
maghono | hṛdo varathas tamāṃsi # RV.5.31.9d. |
 |
madhor | na pātrā prathamāny asmai # RV.8.103.6c; SV.1.44c; 2.933c; JB.3.257c. |
 |
madhvā | samantaṃ (Kauś. samañjan) ghṛtavat karātha # AVP.5.16.3d; Kauś.2.36. |
 |
manaso | retaḥ prathamaṃ yad āsīt # RV.10.129.4b; AVś.19.52.1b; AVP.1.30.1b; TB.2.4.1.10b; 8.9.5b; TA.1.23.1b; NṛpU.1.1b. |
 |
manāyai | (AVP. manāyyai) tantuṃ prathamam # AVP.2.87.1a; Kauś.107.1,2a. |
 |
mama | nāma prathamaṃ jātavedaḥ # TS.1.5.10.1a; KS.7.3a,11; Aś.2.5.3a; Apś.6.24.7; Mś.1.6.3.9a; HG.2.4.11. |
 |
mayā | brahmaṇā prathamānāśvaḥ # AVP.10.4.9c. |
 |
mayobhuvā | sarathā yātam arvāk # RV.5.43.8c. |
 |
mahājanāḥ | prathamā ye didivire # AVP.1.72.1a. |
 |
māteva | yad bharase paprathānaḥ # RV.5.15.4a. |
 |
mābhyāṃ | gā anu śiśrathaḥ # RV.4.32.22c. |
 |
mitrāya | vocaṃ varuṇāya mīḍhuṣe (RV.1.129.3f, saprathaḥ) # RV.1.129.3f; 136.6b. |
 |
mitro | babhūva saprathāḥ # RV.3.59.7b; TS.4.1.6.3b; MS.4.9.1b: 121.15; TA.4.3.1b. See vipro etc. |
 |
mithunā | vahato ratham # RV.8.33.18b. |
 |
mṛtyuṃ | yaje prathamajām ṛtasya # TA.3.15.2d. |
 |
medhām | ahaṃ prathamāṃ brahmaṇvatīm # AVś.6.108.2a. |
 |
mehatnvā | sarathaṃ yābhir īyase # RV.10.75.6d. |
 |
ya | ābedhe prathamo devo agre # AVś.5.28.11b; AVP.2.59.9b. |
 |
ya | indreṇa sarathaṃ yāti devaḥ (AVP. sarathaṃ saṃbabhūva) # AVś.3.21.3a; AVP.3.12.3a. See yenendrasya. |
 |
ya | uttamaḥ karmakṛtyāya jajñe # AVP.4.39.6a. See yaḥ prathamaḥ karma-. |
 |
yaḥ | paramo bṛhaspatiś cikitvān # MS.1.3.12b: 35.3. See sa prathamo bṛhaspatiś. |
 |
yaḥ | prathamaḥ karmakṛtyāya jajñe # AVś.4.24.6a. See ya uttamaḥ karma-. |
 |
yaḥ | prathamaḥ pravatam āsasāda # AVś.6.28.3a. |
 |
yaḥ | prathamo dakṣiṇayā rarādha # RV.10.107.6d. |
 |
yaḥ | prathamo dakṣiṇām āvivāya # RV.10.107.5d. |
 |
yaḥ | preyāya prathamo lokam etam # AVś.18.3.13b. |
 |
yaṃ | kumāra navaṃ ratham # RV.10.135.3a. |
 |
yachā | naḥ śarma saprathaḥ (VS.KSṭA.Apś.ApMBḥG. -thāḥ) # RV.1.22.15c; VS.35.21c; 36.13c; MS.4.12.2c: 180.17; KS.38.13c; TA.10.1.10c; Apś.16.17.17c; SMB.2.2.7c; HG.2.17.9c; ApMB.2.15.2c; 18.8c; N.9.32c. See next but one. |
 |
yachāsmai | śarma saprathāḥ # AVś.18.2.19c; TS.1.4.40.1d. See prec. but one. |
 |
yajamānaṃ | prathata # KS.1.12; 31.11; Apś.3.7.14. |
 |
yaju | ṣkannaṃ prathamaṃ devayānam # RV.10.181.3b. |
 |
yajñaṃ | maruta (MS. -tā) ā vṛṇe # RV.7.59.11c; MS.4.10.3c: 150.7. See śarma yachantu, śarma yachātha, and śarmā saprathā. |
 |
yajñasya | ketuṃ prathamaṃ purastāt # RV.3.29.5c. |
 |
yajñasya | ketuṃ prathamaṃ (JB. -maḥ) purohitam # RV.5.11.2a; 10.122.4a; SV.2.259a; TS.4.4.4.3a; KS.39.14a; JB.3.62--63 (in fragments: yajñasya ketum, prathamaḥ purohitam). |
 |
yajñasya | dhāma prathamaṃ mananta # RV.10.67.2d; AVś.20.91.2d. |
 |
yajñasya | netā prathamasya pāyoḥ # RV.3.15.4c. |
 |
yajñair | atharvā prathamaḥ pathas tate # RV.1.83.5a; AVś.20.25.5a. |
 |
yajñair | atharvā prathamo vi dhārayat # RV.10.92.10c. |
 |
yatra | ṛṣayaḥ prathamajāḥ # AVś.10.7.14a. |
 |
yatra | ṛṣayaḥ (AVPṭSṭB.Apś. yatrarṣayaḥ) prathamajā ye purāṇāḥ (AVP.Kauś. prathamajāḥ purāṇāḥ) # AVP.3.38.6d; TS.4.7.13.1d; 5.7.7.1d; TB.3.7.6.9b; Apś.4.7.2b; Kauś.68.26d. See next. |
 |
yatra | ṛṣayo (MS. yatrā ṛṣayo; KS. yatrarṣayo) jagmuḥ prathamajāḥ (KS. prathamāḥ; MS. prathamā ye) purāṇāḥ # VS.18.52d,58d; KS.18.15d; 31.14b; 40.13d; MS.2.12.3d: 146.10; 2.12.4d: 148.2; śB.9.4.4.4d; 5.1.45. See prec. |
 |
yat | sīm āgaś cakṛmā śiśrathas tat # RV.5.85.7d. |
 |
yathā | deveṣu jāgratha # Apś.1.14.3b; PG.1.16.22b; HG.2.4.5b. |
 |
yathā | nemī rathacakram # AVP.2.77.5a. |
 |
yathāsitaḥ | prathayate vaśāṃ anu # AVś.6.72.1a. P: yathāsitaḥ Kauś.40.16. |
 |
yad | akrandaḥ prathamaṃ jāyamānaḥ # RV.1.163.1a; VS.29.12a; TS.4.2.8.1a; 6.7.1a; MS.1.6.2a: 86.15; KS.39.1a; GB.1.2.18,21; śB.13.5.1.17; TB.3.8.18.6; Vait.6.1a; Apś.20.12.10; 21.11. P: yad akrandaḥ KS.40.6; KSA.6.3; KA.3.236; Aś.10.8.5; śś.16.3.20; Vait.6.7; Apś.5.14.15; 6.19.9 (comm.); 16.22.1; Mś.1.5.4.2. |
 |
yad | ajaḥ prathamaṃ saṃbabhūva # AVś.10.7.31c. |
 |
yad | abravaṃ prathamaṃ vāṃ vṛṇānaḥ # RV.1.108.6a. |
 |
yadā | māgan prathamajā ṛtasya # RV.1.164.37c; AVś.9.10.15c. |
 |
yadā | vajraṃ hiraṇyam id athā ratham # RV.10.23.3a; AVś.20.73.4a. |
 |
yad | indrāhan prathamajām ahīnām # RV.1.32.4a; AVP.12.12.4a; TB.2.5.4.3a. |
 |
yad | indreṇa sarathaṃ yātho aśvinā # RV.8.9.12a; AVś.20.141.2a. |
 |
yad | uṣa auchaḥ prathamā vibhānām # RV.10.55.4a. |
 |
yad | etaśebhiḥ patarai ratharyasi # RV.10.37.3b. |
 |
yaded | astambhīt prathayann amūṃ divam # RV.8.51 (Vāl.3).8c. |
 |
yad | yuñjāthe vṛṣaṇam aśvinā ratham # RV.1.157.2a; SV.2.1109a. |
 |
yad | vardhayantaṃ prathayantam ānuṣak # RV.10.49.6c. |
 |
yad | vā svadhābhir adhitiṣṭhato ratham # RV.8.10.6c. |
 |
yaṃ | tvaṃ ratham indra medhasātaye # RV.1.129.1a; AB.5.12.8; KB.23.6. Ps: yaṃ tvaṃ ratham indra Aś.8.1.14; yaṃ tvaṃ ratham śś.10.8.6. Cf. BṛhD.4.4. |
 |
yan | mātalī rathakrītam # AVś.11.6.23a; Kauś.58.25. Cf. Kauś.55.1, note. |
 |
yamiṣṭhāsaḥ | sārathayo ya indra te # RV.1.55.7c. |
 |
yam | odanaṃ prathamajā ṛtasya # AVś.4.35.1a. P: yam odanam Kauś.66.11. |
 |
yamo | no gātuṃ prathamo viveda # RV.10.14.2a; AVś.18.1.50a; MS.4.14.16a: 242.10; Kauś.81.35. |
 |
yaś | cāpaś candrā bṛhatīr (VSṃS.KS.śB. candrāḥ prathamo) jajāna # RV.10.121.9c; VS.12.102c; TS.4.2.7.1c; MS.2.7.14c: 95.3; KS.16.14c; śB.7.3.1.20. |
 |
yas | tākṛṇoḥ prathamaṃ sāsy ukthyaḥ # RV.2.13.2d--4d. |
 |
yas | tejasā prathamajā vibhāti # MS.4.14.14d (bis): 239.10,14. |
 |
yas | te prathama ādade # AVP.3.17.2c. |
 |
yas | te ratho manaso javīyān # RV.10.112.2a. P: yas te rathaḥ śś.9.13.4. |
 |
yas | tvā dadāti prathamāṃ svadhānām # AVP.5.31.5b. |
 |
yasmā | u śarma saprathaḥ # RV.8.47.7c. |
 |
yasya | grāmā yasya viśve rathāsaḥ # RV.2.12.7b; AVś.20.34.7b; AVP.12.14.7b. |
 |
yasya | te prathamavāsyaṃ harāmaḥ # ApMB.2.6.15a (ApG.4.11.26); HG.1.7.17a. See yasya te vāsaḥ, and yasya devāsaḥ. |
 |
yasya | te vāsaḥ prathamavāsyaṃ harāmaḥ # AVś.2.13.5a. P: yasya te vāsaḥ Kauś.54.9. See under yasya te pra-. |
 |
yasya | devāsaḥ prathamavāsyaṃ harāmi # AVP.15.6.9a. See under yasya te prathamavāsyaṃ. |
 |
yasya | vīryaṃ prathamasyānubuddham (AVP. -baddham) # AVś.4.24.6b; AVP.4.39.6b. |
 |
yā | asya dhāma prathamaṃ ha niṃsate # RV.1.144.1d. |
 |
yā | oṣadhayaḥ prathamajāḥ # MS.2.7.13a: 93.1; KS.16.13a; Mś.3.8.3; 6.1.6.1. P: yā oṣadhayaḥ MS.4.14.6: 224.4; Mś.11.3.4; MG.1.5.5; 16.1; 23.18; 2.6.5; VārG.4.3; 14.6. See yā oṣadhīḥ pūrvā, and yā jātā oṣadhayaḥ. |
 |
yā | oṣadhīḥ pūrvā jātāḥ # RV.10.97.1a; VS.12.75a; KS.13.16a; śB.7.2.4.26; N.9.28a. Ps: yā oṣadhīḥ pūrvāḥ śś.9.28.7; yā oṣadhīḥ Kś.17.3.8; Rvidh.3.42.8. Cf. BṛhD.7.154. See under yā oṣadhayaḥ prathamajāḥ. |
 |
yāḥ | patanti vātarathāḥ # AVP.7.13.6a. Cf. prec. |
 |
yā | jātā oṣadhayaḥ # AVP.11.6.1a; TS.4.2.6.1a; TB.2.8.4.8; 3.7.4.9a; Apś.1.5.5a; 14.21.1; 16.19.11. See under yā oṣadhayaḥ prathama-. |
 |
yā | takṣāma rathāṃ iva # RV.5.73.10c. |
 |
yā | te agna utsīdataḥ pavamānā priyā tanūs tayā saha pṛthivīm āviśa rathaṃtareṇa sāmnā gāyatreṇa ca chandasā # Apś.5.26.5. Quasi-metrical, five pādas. |
 |
yā | te agne pavamānā tanūḥ pṛthivīm anvāviveśa yāgnau yā rathaṃtare yā gāyatre chandasi yā trivṛti stome yānne tāṃ ta etad avarundhe # KS.7.14. Cf. next. |
 |
yā | te agne paśuṣu pavamānā priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasi tāṃ ta etenāvāyaje svāhā # Apś.5.16.4. Cf. prec. |
 |
yā | devy asīṣṭake prāṇadā vyānadā apānadāś (Apś. prāṇadā apānadā vyānadāś) cakṣurdāḥ (Apś. -dā) śrotradā vāgdā ātmadāḥ pṛthividā antarikṣadā dyaurdāḥ (Apś. -dā) svardāḥ kumārīdāḥ prapharvīdāḥ (Apś. -vidāḥ) prathamaupaśadā yuvatidā upaśīvarī sā mām upaśeṣva jāyeva patim it sadā # KS.39.9; Apś.17.5.16. |
 |
yāni | cakāra prathamāni vajrī # RV.1.32.1b; AVś.2.5.5b; AVP.12.12.1b; ArS.3.11b; MS.4.14.13b: 237.7; TB.2.5.4.1b. |
 |
yā | prathamā vyauchat # TS.4.3.11.5a; PG.3.3.5a; HG.2.14.5. See prathamā ha, and cf. iyam eva sā yā prathamā, and arhaṇā. |
 |
yā | prathamā saṃskṛtir yajñe asmin # MS.1.3.12a: 35.3. P: yā prathamā saṃskṛtiḥ Mś.2.4.1.24. See sa prathamaḥ, and sā prathamā. |
 |
yā | matyaiḥ sarathaṃ yānti ghorāḥ # Kauś.117.2a. |
 |
yām | āhutiṃ prathamām atharvāyeje # AVś.19.4.1a. |
 |
yā | rājānaṃ (KSṃS. rājānā) sarathaṃ yātha (MS. yāta) ugrā # TS.4.7.15.2c; MS.3.16.5c: 190.15; KS.22.15c. |
 |
yāvantāv | agre prathamaṃ sameyathuḥ # AVś.12.3.1c. |
 |
yā | vīryāṇi prathamāni kartvā # RV.10.113.7a. |
 |
yā | saṃskṛtiḥ prathamā viśvakarmā # KS.4.4a. |
 |
yāsad | rāyā sarathaṃ yaṃ junāsi # RV.1.71.6d. |
 |
yāsi | kutsena saratham avasyuḥ # RV.4.16.11a. |
 |
yā | surathā rathītamā # RV.1.22.2a. |
 |
yās | tisraḥ prathamajāḥ (KSṭA. paramajāḥ) # MS.1.11.4a: 165.15; KS.14.3a; TA.1.25.3b. See yeṣāṃ tisraḥ. |
 |
yuktā | vahnī rathānām # RV.8.94.1c; SV.1.149c. |
 |
yuktvā | śapatho ratham # AVś.6.37.1b. |
 |
yukṣvā | hi tvaṃ rathāsahā # RV.8.26.20a; MS.4.14.2a: 216.9. Cf. BṛhD.6.67. |
 |
yuñjate | vāṃ rathayujo diviṣṭiṣu # RV.1.139.4b. |
 |
yuñjāthām | aśvinā ratham # RV.1.46.7c; 8.73.1b. |
 |
yuñjānaḥ | prathamaṃ manaḥ # VS.11.1a; TS.4.1.1.1a; MS.2.7.1a: 73.8; KS.15.11a; śB.6.3.1.12; śvetU.2.1a; Apś.16.1.4; Mś.6.1.1.6; MG.1.6.2; 23.6. P: yuñjānaḥ Kś.16.2.7. |
 |
yunajmi | prathamasya ca # AVś.19.25.1b. |
 |
yuvaṃ | kavī ṣṭhaḥ pary aśvinā ratham # RV.10.40.6a. |
 |
yuvaṃ | cyavānaṃ sanayaṃ yathā ratham # RV.10.39.4a; N.4.19. |
 |
yuvaṃ | mahāni prathamāni cakrathuḥ # RV.6.72.1b. |
 |
yuvāṃ | yajñaiḥ prathamā gobhir añjate # RV.1.151.8a. |
 |
yuvor | aha pravaṇe cekite rathaḥ # RV.1.119.3c. |
 |
yuvor | u ṣū rathaṃ huve # RV.8.26.1a; Aś.4.15.2. P: yuvor u ṣū ratham śś.6.6.10. Cf. BṛhD.6.67. |
 |
yuvor | hi pūrvaṃ savitoṣaso ratham # RV.1.34.10c. |
 |
yuṣmākaṃ | smā rathāṃ anu # RV.5.53.5a. |
 |
yūnā | ha santā prathamaṃ vi jajñatuḥ # RV.9.68.5c. |