raktam
rudhiram, raktam , asram, tvagjam, kīlālam, kṣatajam, śoṇitam, lohitam, asṛk, śoṇam, loham, carmajam
śarīrastha-dhamanīṣu pravahan tāmraḥ dravapadārthaḥ vā śarīrastha-rasabhava-dhātuḥ।
śarīrāt rudhire prasyandamāne api bhaṭāḥ raṇe samāsthiṣata। /askandamāne rudhire sandhānāni prayojayet।
raktam
raktaḥ, raktā, raktam , lohitaḥ, lohitā, lohitāhinī, lohitam, raktavarṇaḥ, raktavarṇā, raktavarṇam, lohitavarṇam, rohitaḥ, rohitā, rohitāhinī, śoṇitaḥ, śoṇitā, śoṇitam, śoṇaḥ, śoṇā, śoṇam, śoṇī, sindūravarṇaḥ, kaṣāyaḥ, kaṣāyā, kaṣāyam, mañjiṣṭhaḥ, mañjiṣṭhī, mañjiṣṭham, aruṇaḥ, aruṇā, aruṇam, pāṭalaḥ, pāṭalā, pāṭalam
varṇaviśeṣaḥ, raktasya varṇaḥ iva varṇaḥ।
imaṃ prakoṣṭhaṃ raktena varṇena varṇaya।
raktam
kuṅkumam, vāhnīkam, vāhnikam, varavāhnīkam, agniśikham, varaḥ, varam, baraḥ, baram, kāśmīrajanma, kāśmīrajaḥ, pītakam, pītanam, pītacandanam, pītakāveram, kāveram, raktasaṃjñam, raktam , śoṇitam, lohitam, lohitacandanam, gauram, haricandanam, ghusṛṇam, jāguḍam, saṅkocam, piśunam, ghīram, kucandanam
puṣpaviśeṣaḥ।
mahyaṃ kāśmīrajena yuktā kulphīprakāraḥ rocate।
raktam
raktaḥ, raktā, raktam , raktavarṇīyaḥ, raktavarṇīyā, raktavarṇīyam, lohitaḥ, lohitā, lohitāhinī, lohitam, raktavarṇaḥ, raktavarṇā, raktavarṇam, lohitavarṇam, rohitaḥ, rohitā, rohitāhinī, śoṇitaḥ, śoṇitā, śoṇitam, śoṇaḥ, śoṇā, śoṇam, śoṇī, sindūravarṇaḥ, kaṣāyaḥ, kaṣāyā, kaṣāyam, mañjiṣṭhaḥ, mañjiṣṭhī, mañjiṣṭham, aruṇaḥ, aruṇā, aruṇam, pāṭalaḥ, pāṭalā, pāṭalam
vastūnāṃ raktaguṇatvadyotanārthe upayujyamānaṃ viśeṣaṇam।
rakte guṇe tatvaṃ raktam iti ucyate।
raktam
sindūraḥ, nāgasambhavam, nāgareṇuḥ, raktam , sīmantakam, nāgajam, nāgagarbham, śoṇam, vīrarajaḥ, gaṇeśabhūṣaṇam, sandhyārāgam, śṛṅgārakam, saubhāgyam, arūṇam, maṅgalyam, agniśikham, piśunam, asṛk, vareṇyam
raktavarṇacūrṇaviśeṣaḥ hindudharmīyāṇāṃ kṛte māṅgalyasūcakam ābharaṇañca, yaṃ akhrīṣṭīyāḥ tathā ca amuslimadharmīyāḥ bhāratīyāḥ striyaḥ pratidinaṃ sīmantake bhālapradeśe vā dhārayanti, khrīṣṭīyān tathā ca muslimadharmīyān vinā itare sarve bhāratīyāḥ puruṣāḥ bālakāḥ ca pūjāvidhau māṅgalyārthaṃ bhālapradeśe bindumātraṃ dhārayanti, tathā ca pūjādiṣu devadevatān samarpayanti।
kāścit striyaḥ sindurasya dhāraṇāt pateḥ āyurvṛddhirbhavati iti manyante।
raktam
agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam , raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam
puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti।
agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।
raktam
pūyaraktam
vraṇāt nissāryamāṇaṃ pūyena miśritaṃ raktam।
tasya vraṇāt pūyaraktaṃ nirvahati।
raktam
pūyam, pūyaraktam , pūyaśoṇitam, malajam, kṣatajam, prasitam, avakledaḥ
pakvavraṇādisambhavaghanībhūtaśuklavarṇavikṛtaraktam।
tasya vraṇāt pūyam āgacchati।
raktam
raktam arīcam
marīcaguṇopetaḥ sutigmo raktavarṇaḥ upaskaraḥ।
raktamarīceḥ adhikyāt sāgaḥ kaṭu abhavat।
raktam
tāmram, tāmrakam, śulvam, mlecchamukham, dvyaṣṭam, variṣṭham, uḍumbaram, audumbaram, auḍumbaram, udumbaram, udambaram, dviṣṭham, tapaneṣṭam, ambakam, aravindam, raviloham, ravipriyam, raktam , naipālikam, raktadhātuḥ, munipittalam, arkam, sūryāṅgam, lohitāyasam
dhātuviśeṣaḥ, vidyutavahanakṣamaḥ raktavarṇīyaḥ dhātuḥ yaḥ bhāṇḍādinirmāṇe upayujyate। (āyurvede asya śītalatva-kaphapittavibandhaśūlapāṇḍūdaragulmanāśitvādayaḥ guṇāḥ proktāḥ।);
japākusumasaṅkāśaṃ snigdhaṃ mṛduṃ ghanaṃ kṣamaṃ।lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate॥
raktam
raktam aricam
ekā kaṭu bījaguptiḥ yā vyañjaneṣu upaskaratvena upayujyate।
kaṭurasasya bāhulyārthe śāke kiñcit raktamaricam adhikaṃ yojayatu।
raktam
raktasrāvaḥ, raktam okṣaṇam, raktannutiḥ, rudhirakṣaraṇam, vetasāmlaḥ, raktapatanam, asṛgvimokṣaṇam, asṛgsrāvaḥ, raktāvasecanam, avasekaḥ, avasecanam, sirāmokṣaḥ, sirāvyadhaḥ, viśrāvaṇam, vyadhā
śarīrasya kasyacit aṅgāvayavasya chedanāt anyasmād kāraṇāt vā śarīrāt raktasya sravaṇam।
atyadhikena raktasrāveṇa durghaṭanayā pīḍitaḥ janaḥ mṛtaḥ jātaḥ।
raktam
pūtiraktam
nasyarogaḥ।
pūtirakte nāsikayā durgandhayuktaṃ raktaṃ pravahati।
raktam
vātaraktam
rogaviśeṣaḥ।
vātarakte kupathyāt rudhiraṃ vāyunā dūṣitaṃ bhavati।
raktam
raktam aricam
kṣupaprakāraḥ yasyāḥ kaṭuḥ bījaguptiḥ yā vyañjaneṣu upaskaratvena upayujyate।
kṛṣakaḥ raktamaricasya kṛṣīkṣetre pariṣecanaṃ karoti।
raktam
abjaḥ, niculaḥ, ijjalaḥ, hijjaḥ, nicūlaḥ, piculaḥ, raktam añjaraḥ, sevyaḥ
vṛkṣaviśeṣaḥ।
atra bahavaḥ abjāḥ santi।
raktam
raktam aricacūrṇam
raktamaricasya cūrṇam।
tena āpaṇāt pañcakilogrāmaparimāṇaṃ yāvat raktamaricacūrṇam ānītam।