 |
abudhneṣu | rajassv ā RV.8.77.5b. |
 |
adhirājo | rājasu rājayātai (TS. rājayāti; MS. rājayate) AVś.6.98.1b; TS.2.4.14.2b; MS.4.12.3b: 185.16. |
 |
āmenyasya | rajaso yad abhra ā RV.5.48.1c. Fragment: abhra āṃ apaḥ N.5.5. |
 |
antarikṣaprāṃ | rajaso vimānīm RV.10.95.17a. |
 |
asuṣvata | rājasūyāḥ pāyāṃsi AVP.14.2.8c. |
 |
atho | rājasu rocaya KS.40.13b. |
 |
ayodhayo | rajasa indra pāre RV.1.33.7b. |
 |
ekaṃ | rajasa enā paro anyad asti AVś.5.11.6a. See ekam enā. |
 |
gambhīraśaṃso | rajaso vimānaḥ RV.7.87.6c. |
 |
jyotirjarāyū | rajaso vimāne (KS. vimānaḥ) RV.10.123.1b; VS.7.16b; TS.1.4.8.1b; MS.1.3.10b: 34.1; KS.4.3b; śB.4.2.1.8b,10b; N.10.39b. |
 |
kiṃ | rajasa enā paro anyad asti AVś.5.11.5c. See kim enā rajasaḥ. |
 |
priyaṃ | rājasu mā kuru (AVś.AVP. kṛṇu) RVKh.10.128.11b; AVś.19.62.1b; AVP.2.32.5b; ApMB.2.8.4d. See priyaṃ mā kuru rājasu. |
 |
ṛtāvarī | rajaso dhārayatkavī RV.1.160.1b. |
 |
tvaṃ | rājāsi pradivaḥ (VS.VSK. pratipat) sutānām RV.3.47.1d; VS.7.38d; VSK.28.10d; TS.1.4.19.1d; MS.1.3.22d: 38.2; KS.4.8d; N.4.8d. |
 |
ūrjasvatī | rājasvaś (AVP. rājasūyā; TS. rājasūyāya; MS.KS. rājasūyāś) citānāḥ (AVP. mayobhuvaḥ) AVP.14.1.6b; VS.10.1b; TS.1.8.11.1b; MS.2.6.8b: 68.9; KS.15.6b; śB.5.3.4.3. |
 |
agnir | na ye bhrājasā rukmavakṣasaḥ # RV.10.78.2a; N.3.15. |
 |
agnihutasyendrapīthasyendor | indriyāvataḥ, yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ, tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcasena # Vait.19.16. Cf. Kś.25.12.6. |
 |
agne | deveddha manviddha mandrajihvāmartyasya te hotar mūrdhann ā jigharmi rāyas poṣāya suprajāstvāya suvīryāya # TS.1.6.2.2. Cf. agnir deveddhaḥ, agnir manviddhaḥ, and deveddho manviddhaḥ. |
 |
agner | bhrājasā sūryasya varcasā # VS.35.3; śB.13.8.2.6. Cf. agnes tejasā etc. |
 |
agnes | tejasā sūryasya varcasā # MS.2.7.12c: 91.12; TA.6.3.2; KS.16.12. Cf. agneṣ ṭvā tejasā sūryasya etc., agner bhrājasā, and the next four. |
 |
añjanti | suprayasaṃ pañca janāḥ # RV.6.11.4d; MS.4.14.15d: 241.5. See yuñjantu suprajasaṃ. |
 |
adabdhena | tvā cakṣuṣāvapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāya (KS. omits last word) # KS.1.10; śś.4.8.1. See under prec. |
 |
adabdhena | tvā cakṣuṣāvekṣe (TS. -kṣe suprajāstvāya; MS. -kṣe rāyaspoṣāya suprajāstvāya) # TS.1.1.10.3; MS.1.1.11: 7.1; Apś.3.19.7; 6.6.6; Mś.1.2.5.12; MG.2.2.9. See under prec. but one. |
 |
adabdhena | vaś cakṣuṣāvapaśyāmi rāyaspoṣāya varcase (KS. omits varcase) suprajāstvāya # KS.1.6; 31.5; Apś.1.20.11. See adabdhena tvā etc. |
 |
adbhyaḥ | saṃbhūtam amṛtaṃ prajāsu # TB.1.2.1.4b; Apś.5.2.1b. Cf. amṛtaṃ jajñe, and amṛtaṃ dadhre. |
 |
adhi | tripṛṣṭha uṣaso vi rājati (SV. rājasi) # RV.9.75.3d; SV.2.52d. |
 |
anavaso | anabhīśū rajastūḥ # RV.6.66.7c. |
 |
anu | mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa # śś.2.12.10. See anu mā tanuhy. |
 |
anenāśvena | medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stu # TB.3.8.5.2; Apś.20.4.2; ... rājā vṛtraṃ vadhyāt TB.3.8.5.1; Apś.20.4.1; ... rājā sarvam āyur etu TB.3.8.5.4; Apś.20.4.4; ... rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstu TB.3.8.5.2; Apś.20.4.3. See prec. |
 |
antar | arṇave rajasi praviṣṭām # AVś.12.1.60b. Cf. under antar mahaty. |
 |
apām | agnir vīrudhāṃ rājasūyam # AVś.19.33.1b; AVP.11.13.1b. |
 |
apo | vṛtvī rajaso budhnam āśayat # RV.1.52.6b. |
 |
aprajastāṃ | (SMB. aprajasyaṃ) pautramṛtyum (SMB. pautramartyam) # SMB.1.1.14a; ApMB.1.4.11a (ApG.2.5.2); HG.1.19.7a; JG.1.20a. See next. |
 |
abhi | kṛṣṇena rajasā dyām ṛṇoti # RV.1.35.9d; VS.34.25d. |
 |
amoci | śukro rajasaḥ parastāt # AVś.13.2.8c. |
 |
ayaṃ | pṛṇātu rajaso vimānam (AVP. rajasor upastham) # AVP.4.3.4d; KS.37.9d. |
 |
arkaḥ | pavitraṃ rajaso vimānaḥ # TB.3.7.9.9a; Apś.21.20.7a. Cf. pavitram arko, and arkas tridhātū. |
 |
arkas | tridhātū rajaso vimānaḥ # RV.3.26.7c; VS.18.66c; MS.4.12.5c: 192.10; N.14.2c. Cf. under arkaḥ pavitraṃ, and see tridhātur arko. |
 |
aviṃ | jajñānāṃ rajasaḥ parasmāt # VS.13.44b; TS.4.2.10.3b; MS.2.7.17b: 102.6; KS.16.17b; śB.7.5.2.20. |
 |
avindañ | chakraṃ rajasi praviṣṭam # AVP.4.11.4c. |
 |
aśvaṃ | na stomam apturaṃ rajasturam # RV.9.108.7b; SV.1.580b; 2.744b. |
 |
asūrtā | sūrtā rajaso vimāne # TS.4.6.2.2c. See next. |
 |
asūrte | (MS.KS. asūrtā) sūrte rajasi niṣatte (MS. niṣattā; KS. na sattā) # RV.10.82.4c; VS.17.28c; MS.2.10.3c: 134.7; KS.18.1c; N.6.15. See prec. |
 |
asmin | vāstau suprajaso bhavātha # AVP.7.6.3d. |
 |
asvaṃ | tvāprajasaṃ kṛṇomi # AVś.7.35.3c. |
 |
ā | kṛṣṇena (TS. satyena) rajasā vartamānaḥ # RV.1.35.2a; VS.33.43a; 34.31a; TS.3.4.11.2a; MS.4.12.6a: 196.16. Ps: ā kṛṣṇena rajasā MS.4.14.6: 224.1; ā kṛṣṇena YDh.1.299; BṛhPDh.9.214,304; Rvidh.1.18.2,3; ā satyena JG.2.9. |
 |
āganta | pitaraḥ pitṛmān ahaṃ yuṣmābhir bhūyāsaṃ suprajaso mayā yūyaṃ bhūyāsta # TS.3.2.4.5. P: āganta pitaraḥ pitṛmān Apś.12.20.10. See next. |
 |
āganta | pitaraḥ somyāsas teṣāṃ vaḥ prativittā ariṣṭāḥ syāma supitaro vayaṃ yuṣmābhir bhūyāsma suprajaso yūyam asmābhir bhūyāsta # Mś.2.3.7.3. See prec. |
 |
ātmasani | prajāsani (MS. adds kṣetrasani; Apś. adds paśusani) # VS.19.48c; MS.3.11.10c: 156.17; KS.38.2c; TB.2.6.3.5c; śB.12.8.1.22; śś.4.13.1c; Apś.6.11.5c. |
 |
ād | id deveṣu rājasi # RV.8.60.15d; SV.1.46d. |
 |
āyaṃ | pṛṇaktu rajasī upastham # TB.2.7.8.2d; 15.3d. |
 |
āyuṣmantaḥ | suprajasaḥ suvīrāḥ # AVP.1.103.2c. |
 |
ā | viśa dīrghāyutvāya śaṃtanutvāya (TS. adds rāyas poṣāya varcase suprajāstvāya) # TS.3.2.5.1; Mś.2.4.1.33. |
 |
ā | vo rājānam adhvarasya rudram # RV.4.3.1a; SV.1.69a; TS.1.3.14.1a; MS.4.11.4a: 172.11; KS.7.16a. P: ā vo rājānam ṣB.5.11; AdB.11; TB.2.8.6.9; śś.14.57.3; Svidh.1.8.14; ā vo rājāSvidh.1.4.16. |
 |
āśīr | ṇa (TS.KS.Kś.Apś. ma; MSṃś. nā) ūrjam uta sauprajāstvam (TSṃS.KS.Kś. supra-) # AVś.2.29.3a; TS.3.2.8.5a; MS.4.12.3a: 185.13; KS.5.2a; Kś.10.5.3a. P: āśīr ṇa (Apś. ma; Mś. nā) ūrjam Vait.22.16; Apś.4.10.6; Mś.2.5.1.25. |
 |
ā | satyena rajasā etc. # see ā kṛṣṇena rajasā etc. |
 |
āsandī | rūpaṃ rājāsandyai # VS.19.16a. |
 |
iḍāprajaso | # see iḍaprajaso. |
 |
indra | prarājasi kṣitīḥ # RV.8.6.26b. |
 |
indraṃ | maho vā rajasaḥ # RV.1.6.10c; AVś.20.70.6c. |
 |
indhānās | tvā suprajasaḥ suvīrāḥ # TS.1.6.2.1c; MS.1.4.1c: 47.7; KS.4.14c; Kauś.3.1c. |
 |
ime | catvāro rajaso vimānāḥ (Mś. vimāne) # KS.13.15a; Mś.1.6.4.21a. See ye panthāno bahavo, and ye catvāraḥ pathayo. |
 |
utedaṃ | viśvaṃ bhuvanaṃ vi rājasi # RV.5.81.5c. |
 |
upaniṣade | suprajāstvāya # TB.3.7.5.11d; Apś.2.5.9d. |
 |
ubhe | te vidma rajasī pṛthivyāḥ # RV.7.99.1c; MS.4.14.5c: 221.6; TB.2.8.3.2c. |
 |
ubhe | bhayete rajasī apāre # RV.4.42.6d. |
 |
urvī | gabhīre rajasī sumeke # RV.4.42.3b; 56.3c; MS.4.14.7c: 224.10; TB.2.8.4.7c. |
 |
ṛtadhītayo | vakmarājasatyāḥ # RV.6.51.10d. |
 |
ekam | enā rajasaḥ paro 'sti # AVP.8.1.6a. See ekaṃ rajasa. |
 |
ekarāḍ | asya bhuvanasya rājasi śacīpate # RV.8.37.3a. |
 |
ekāṣṭake | suprajasaḥ suvīrāḥ (HG.ApMB. suprajā vīravantaḥ) # AVś.3.10.5c; AVP.1.105.1c; SMB.2.2.13c; HG.2.14.4c; MG.2.8.4c; ApMB.2.20.34c. |
 |
etaṃ | śuśruma gṛharājasya bhāgam # AVś.11.1.29c. |
 |
edhasva | yamarājasu # AVś.18.2.25d. See next. |
 |
ojasvī | vīryāvān indriyāvī bhavati pra rājasabhāyāṃ madhuparkam āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.7. |
 |
kim | enā rajasaḥ paro 'sti # AVP.8.1.5c. See kiṃ rajasa enā. |
 |
kṛdhi | prajāsv ābhagam # RV.8.53 (Vāl.5).6b. |
 |
kva | svid asya rajaso mahas param # RV.1.168.6a. |
 |
kṣapo | vastuṣu rājasi # RV.8.19.31d; SV.2.1173d. |
 |
kṣayantam | asya rajasaḥ parāke # RV.7.100.5d; SV.2.976d; TS.2.2.12.5d; MS.4.10.1d: 144.7; KS.6.10d; N.5.9d. |
 |
kṣuro | bhrajaś (TS. bhṛjvāñ; MS. bhṛjaś; VS. erroneously, bhrājaś) chandaḥ # VS.15.4; TS.4.3.12.3; MS.2.8.7: 111.15; KS.17.6; śB.8.5.2.4. |
 |
gṛbhṇāmi | te saubhagatvāya (ApMB. suprajāstvāya) hastam # RV.10.85.36a; AG.1.7.3; śG.1.13.2; SMB.1.2.16a; PG.1.6.3a; ApMB.1.3.3a (ApG.2.4.15); MG.1.10.15c. P: gṛbhṇāmi te GG.2.2.16; KhG.1.3.31. Cf. BṛhD.7.135 (B). See gṛhṇāmi etc. |
 |
gṛhṇāmi | te saubhagatvāya (HG. suprajāstvāya) hastam # AVś.14.1.50a; HG.1.20.1a; JG.1.21a; VārG.14.13a. See gṛbhṇāmi etc. |
 |
ghṛṇā | na yo dhrajasā patmanā yan # RV.6.3.7c. |
 |
jaṣā | matsyā rajasā yebhyo asyasi # AVś.11.2.25b. |
 |
tad | apaśyat tad abhavat tad āsīt (TA. abhavat prajāsu; MahānU. abhavat tat prajāsu) # VS.32.12d; TA.10.1.4d; MahānU.2.6d. |
 |
tantuṃ | tataṃ rajaso etc. # see tantuṃ tanvan etc. |
 |
tantuṃ | tanvan (KS. tataṃ) rajaso bhānum anv ihi # RV.10.53.6a; KS.13.11a,12; TS.3.4.2.2a; 3.6; AB.3.38.5; 7.9.6; 12.3; Aś.1.11.9; 2.2.14; 3.10.15; 5.20.6; AG.4.6.7. P: tantuṃ tanvan Apś.3.10.5; 9.8.7; 19.17.12; śś.1.15.15; 2.6.13; 8.6.16; HG.1.26.10. |
 |
taṃ | devā budhne rajasaḥ sudaṃsasam # RV.2.2.3a. P: taṃ devā budhne śś.14.57.8. |
 |
tam | ukṣamāṇaṃ rajasi sva ā dame # RV.2.2.4a. |
 |
tasya | mṛtyuś (KS. mṛtyoś; TB. mṛtyau) carati rājasūyam # AVś.4.8.1c; TB.2.7.15.2c; KS.37.9c; TB.2.7.15.2c. See sa te mṛtyuś etc. |
 |
tasyā | rūpaṃ tasyā varṇaṃ tasyā ātmā tasyāḥ prajās tasyāḥ payaḥ # Mś.2.1.4.10. See tasyā ātmā. |
 |
tā | na āpo rājasūyā avantu # AVP.14.1.1e,2d--10d; 14.2.1d--7d. Cf. under prec. |
 |
tābhyāṃ | viśvasya rājasi # RV.9.66.2a. |
 |
tṛtīye | cakre rajasi priyāṇi # RV.10.123.8d; AVś.13.1.11d; SV.2.1198d. |
 |
tṛtīye | tvā rajasi tasthivāṃsam # RV.10.45.3c; VS.12.20c; TS.4.2.2.1c; MS.2.7.9c: 86.10; KS.16.9c; śB.6.7.4.4; ApMB.2.11.23c. |
 |
tṛtīye | santu rajasi prajāvatīḥ # RV.9.74.6b. |
 |
tena | suprajasaṃ kṛṇu (TA. kuru) # TA.1.30.1d; Vait.8.16f. |
 |
te | yajñaṃ pāntu rajasaḥ purastāt # TB.3.1.2.6c. |
 |
tridhātur | arko rajaso vimānaḥ # ArS.3.12c. See arkas tridhātū. |
 |
tvaṃ | vājasya śrutyasya rājasi # RV.1.36.12c. |
 |
tvaṃ | viśvasya bhuvanasya rājasi # RV.9.86.28b. |
 |
tvaṃ | sutasya kalaśasya rājasi # RV.10.167.1b. |
 |
tvaṃ | hy agne divyasya rājasi # RV.1.144.6a. |
 |
tvaco | budhne rajaso asya yonau # RV.4.17.14d. |
 |
tvam | asya pāre rajaso vyomanaḥ # RV.1.52.12a. |
 |
tvaṃ | pavitre rajaso vidharmaṇi # RV.9.86.30a. |
 |
divaś | ca gmaś ca rājathaḥ (RV.1.25.20b, rājasi) # RV.1.25.20b; 5.38.3d. |
 |
divi | kṣayantā rajasaḥ pṛthivyām # RV.7.64.1a; AB.5.20.8; KB.26.15; Aś.8.11.1. P: divi kṣayantā śś.10.11.5. |
 |
divyo | gandharvo rajaso vimānaḥ # RV.10.139.5b; TA.4.11.7b. |
 |
dūto | devānāṃ rajasī sam īyase # RV.6.15.9b; SV.2.919b. |
 |
dūre | pāre rajaso rocanākaram # RV.10.49.6d. |
 |
dṛḍhasya | cid gomato vi vrajasya # RV.6.62.11c. |
 |
devānāṃ | patnīr agnir gṛhapatir yajñasya mithunaṃ (KS. -patir mithunaṃ yajamānasya) tayor ahaṃ devayajyayā mithunena pra bhūyāsam (KS. pra janiṣīyāyuṣe varcase rāyaspoṣāya suprajastvāya) # TS.1.6.4.4; 7.4.5; KS.5.4; 32.4. See devānāṃ patnīnām. |
 |
dhartā | divo rajasas pṛṣṭa ūrdhvaḥ # RV.3.49.4a. |
 |
dhartā | divo rajaso vibhāti (MS. vibhāti dhartā; TA. divo vibhāsi rajasaḥ) # MS.4.9.6: 126.8; TA.4.7.2; 5.6.6; KA.2.108A. See next. |
 |
dhurā | na yuktā (JB. -rā niyukta) rajaso vahanti # RV.1.164.19d; AVś.9.9.19d; JB.1.279d. |
 |
namaḥ | pāṃsavyāya ca rajasyāya ca # VS.16.45; TS.4.5.9.1; MS.2.9.8: 126.13; KS.17.15. |
 |
namas | te turīyāya darśatāya padāya parorajase 'sāv ado mā prāpat # śB.14.8.15.10; BṛhU.5.15.10. |
 |
na | sindhavo rajaso antam ānaśuḥ # RV.1.52.14b. |
 |
ni | vartayāmy āyuṣe 'nnādyāya prajananāya rāyaspoṣāya suprajāstvāya suvīryāya # VS.3.63. P: ni vartayāmi Kś.5.2.17; PG.2.1.11. |
 |
patir | viśvasya bhuvanasya rājasi # RV.9.86.5d; SV.2.238d; JB.3.58. |
 |
pavitram | arko rajaso vimānaḥ # TB.3.7.9.9a; Apś.21.20.7a. Cf. under arkaḥ pavitraṃ. |
 |
pārayāmi | tvā rajasaḥ # AVś.8.2.9b. |
 |
purūṇy | annā sahasā vi rājasi # RV.5.8.5c. |
 |
pūrve | ardhe rajaso aptyasya # RV.1.124.5a. |
 |
pūrve | ardhe rajaso bhānum añjate # RV.1.92.1b; SV.2.1105b; N.12.7b. |
 |
prajāpatir | yo vasati prajāsu # VārG.13.4a. |
 |
prajāḥ | (and prajās) spṛtāḥ # see prajā etc. |
 |
priyaṃ | mā kuru rājasu # HG.1.10.6d. See priyaṃ rājasu. |
 |
budhne | nadīnāṃ rajassu ṣīdan # RV.7.34.16b; N.10.44. |
 |
bṛhad | dha (vḷ. bṛhan ha) tasthau rajaso vimāne # JB.2.229c (ter). See under prec. |
 |
bṛhan | ha tasthau rajaso vimānaḥ # AVś.10.8.3c,40c. See under bṛhad dha. |
 |
bhuvo | yajñasya rajasaś ca netā # RV.10.8.6a; VS.13.15a; 15.23a; TS.4.4.4.1a; MS.2.7.15a: 98.2; KS.16.15a; KB.12.7; śB.7.4.1.42; 13.4.1.13; TB.3.5.7.1a. Ps: bhuvo yajñasya MS.4.10.1: 141.1; 4.10.3: 149.9; KS.20.15; Aś.1.6.1; 2.10.11 (comm.); śś.1.8.5; 6.10.1; Kś.17.12.7; Apś.16.22.6; Mś.5.1.1.21; 5.1.3.8; 5.1.5.25; 6.1.7.6; bhuvaḥ TS.1.5.11.4; 4.1.11.1; TB.3.1.3.3; 12.3.4. |
 |
bhṛjaś | chandaḥ # MS.2.8.7: 112.1. See bhrajaś. |
 |
bhrajaś | (KS. ed. bhrājaś, vḷ. bhrajaś) chandaḥ # VS.15.5; TS.4.3.12.2; KS.17.6; śB.8.5.2.5. See bhṛjaś. |
 |
bhrājaś | chandaḥ # see bhrajaś etc. |
 |
bhrājasvān | (śś. bhrājasvy) ahaṃ manuṣyeṣu bhūyāsam # VSK.8.15.1; 16.1; 17.1; śś.10.4.12. See under prec. |
 |
bhrājiṣṭho | 'haṃ manuṣyeṣu bhūyāsam # VS.8.40; śB.4.5.4.12. See under bhrājasvāntaṃ. |
 |
mandāno | asya barhiṣo vi rājasi # RV.8.13.4c; 15.5c; AVś.20.61.2c; SV.2.231c. Fragment: virājasi JB.1.183. |
 |
mahi | kṣāman rajasī vi ṣkabhāyati # AVP.5.2.6b. See mahī kṣemaṃ. |
 |
mahī | apāre rajasī vivevidat # RV.9.68.3c. |
 |
maho | budhne rajaso asya yonau # RV.4.1.11b. |
 |
mahyam | āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasva # KA.2.140. |
 |
yac | ca rājasv āhitam # AVP.2.34.2b. |
 |
yaj | jyotir antar amṛtaṃ prajāsu # VS.34.3b. |
 |
yajñaṃ | naḥ pātu (TB. pāntu) rajasaḥ (TB. vasavaḥ) parasmāt (TB.Apś. purastāt) # MS.2.13.22d: 168.1; KS.40.12d; TB.3.1.2.7a; Apś.17.13.2d. |
 |
yat | te niyānaṃ rajasam # AVś.8.2.10a. |
 |
yad | antarikṣaṃ rajaso vimānam # AVś.9.3.15c. Cf. yo antarikṣe. |
 |
yad | asya pāre rajasaḥ (AVP. tamasaḥ; MS. rajaso mahaḥ) # AVP.5.27.8a; TS.4.2.5.2a; MS.2.7.12a: 91.4; 3.2.4a: 20.7; KS.16.12a; 20.2; TB.3.7.8.1a; Apś.9.17.6; 16.15.7; 16.1; Mś.6.1.5.14,20; BDh.2.10.17.33. |
 |
yad | brāhmaṇānāṃ brahmaṇi vrataṃ yad agnes sendrasya saprajāpatikasya sadevasya sadevarājasya samanuṣyasya samanuṣyarājasya sapitṛkasya sapitṛrājasya sagandharvāpsaraskasya yan ma ātmana ātmani vrataṃ tenāhaṃ sarvavrato bhūyāsam # ApMB.2.5.10 (ApG.4.11.18). See yad agneḥ sendrasya. |
 |
yad | vā tokeṣu tanuṣu prajāsu # KS.35.12c. |
 |
yamarājye | virājasi # TA.6.7.2d. |
 |
yasyāsau | panthā rajaso vimānaḥ # AVś.4.2.3c. |
 |
yā | te agne 'yāśayā rajāśayā harāśayā tanūr varṣiṣṭhā gahvareṣṭhā # TS.1.2.11.2. P: yā te agne 'yāśayā tanūḥ Apś.11.3.12. See prec. two. |
 |
yā | te agne rajaḥśayā (MSṃś. rajā-) tanūr varṣiṣṭhā gahvareṣṭhā # VS.5.8; śB.3.4.4.24. P: yā te agne rajāśayā MS.1.2.7: 17.6; Mś.2.2.1.39. See next. |
 |
yā | te agne rajāśayā harāśayā tanūr varṣiṣṭhā gahaneṣṭhā varṣiṣṭhā gahvareṣṭhā # KS.2.8. See prec. |
 |
yā | dhartārā rajaso rocanasya # RV.5.69.4a. |
 |
yā | sisratū rajasaḥ pāre adhvanaḥ # RV.8.59 (Vāl.11).2c. |
 |
yuñjantu | suprajasaṃ pañca janāḥ # AVP.2.74.1d. See añjanti suprayasaṃ. |
 |
yuvā | sudakṣo rajaso vidharmaṇi # RV.6.71.1d. |